By Imam Bhukhari Volume 1, Book 1, Number 1 Narrated ‘Umar bin Al-Khattab: I heard Allah’s Apostle saying, “The reward of deeds depends upon the intentions and every person will get the reward according to what he has intended....
Day: November 22, 2017
Law Library Revelation Belief Knowledge Ablutions (Wudu’) Bathing (Ghusl) Menstrual Periods Rubbing hands and feet with dust (Tayammum) Prayers (Salat) Virtues of the Prayer Hall (Sutra of the Musalla) Times of the Prayers Call to Prayers (Adhaan) Characteristics of...
॥ मुण्डकोपनिषत् ॥ ॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः...
From Markandeya Purana Adhyaya 21 ॥ भार्यामहिमा ॥ कुण्डलोवाच – भर्तव्या रक्षितव्या च भार्या हि पतिना सदा । धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥ ६८॥ यदा भार्या च भर्ता च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ ६९॥ कथं भार्यामृते धर्ममर्थं...
Alphabetical Index of Dhatupatha ॥ पाणिनीयधातुपाठस्य सूचिः निस्स्वरा ॥ ॥ अथ धातुपाठसूची ॥ अंस (अंस्) । चु० सेट् उ० (१.३.७४) । अंस समाघाते १०.४६० ॥ अंह् । भ्वा० सेट् आ० । अहि गतौ १.७२२ ॥ अंह् । चु० सेट्...
Law Library ॐ श्री परमात्मने नमः अथ श्रीमद्भगवद्गीता ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१॥ श्रीभगवानुवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।...
ॐ श्री परमात्मने नमः अथ श्रीमद्भगवद्गीता ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१॥ श्रीभगवानुवाच । त्रिविधा भवति श्रद्धा देहिनां...
Law Library ॐ श्री परमात्मने नमः अथ श्रीमद्भगवद्गीता ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन...
Law Library Arjun Vishad Yog Sankhya Yog Karma Yog Gyan-Karma-Sanyas Yog Karma-Sanyas Yog Dhyan Yog Gyan-Vigyan Yog Akshar-Brahma Yog Raj Vidya Raj Guyha Yog Vibhuti Yog Vishvaroop Darshan Yog Bhakti Yog Kshetra-Kshetragya Vibhag Yog Gun-tray Vibhag Yog Purushotta Yog...
Sankara was a renowned philosopher who wrote commentaries on the Vedanta Sutras, an ancient Hindu philosophical text. It is credited with introducing and establishing the doctrine of Advaita Vedanta, which is a non-dualistic interpretation of the Upanishads. Sankara's commentaries...
Keywords: Guilty of suppressio veri or suggestio falsi- If acquittal had already been recorded in a case involving moral turpitude or offence of heinous/serious nature, on technical ground and it is not a case of clean acquittal, or benefit...
The jurisdiction of the High Court while deciding the Writ Petition under Article 227 is not akin to appeal and nor it can decide the writ petition like an Appellate Court. ACT: Order II Rule 3 of the CIVIL...
You must be logged in to post a comment.