All

Glorification of wife – In Hindu Tradition

Table of Contents

GANGA

From Markandeya Purana Adhyaya 21

॥ भार्यामहिमा ॥

कुण्डलोवाच

भर्तव्या रक्षितव्या च भार्या हि पतिना सदा ।
धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥ ६८॥

यदा भार्या च भर्ता च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ ६९॥

कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो ।
प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥ ७०॥

तथैव भर्तारमृते भार्या धर्मादिसाधने ।
न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥ ७१॥

देवतापितृभृत्यानामतिथीनाञ्च पूजनम् ।
न पुम्भिः शक्यते कर्तुमृते भार्यां नृपात्मज ॥ ७२॥

प्राप्तोऽपि चार्थो मनुजैरानीतोऽपि निजं गृहम् ।
क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा ॥ ७३॥

कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
दम्पत्यो: सहधर्मेण त्रयोधर्ममवाप्नुयात् ॥ ७४॥

पितॄन् पुत्रैस्तथैवान्नसाधनैरतिथीन् नर: ।
पूजाभिरमरांस्तद्वत् साध्वीं भार्यां नरोऽवति ॥ ७५॥

स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः ।
नैव तस्मात् त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥ ७६॥

Next Post

Mundaka Upanisad of Atharva Veda

Wed Nov 22 , 2017
॥ मुण्डकोपनिषत् ॥ ॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ ॐ ब्रह्मणे नमः ॥ ॥ प्रथममुण्डके प्रथमः खण्डः ॥ ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता […]

You May Like

Recent Updates

%d bloggers like this: