सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ | इळस पदेसमिध्यसे स नो वसून्या भर ||
सं गछध्वं सं वदध्वं सं वो मनांसि जानताम | देवा भागं यथा पूर्वे संजानाना उपासते ||
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम | समानं मन्त्रमभि मन्त्रये वः समानेन वोहविषा जुहोमि ||
समानी व आकूतिः समाना हर्दयानि वः | समानमस्तु वोमनो यथा वः सुसहासति ||
saṃ-samid yuvase vṛṣannaghne viśvānyarya ā | iḷas padesamidhyase sa no vasūnyā bhara ||
saṃ ghachadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām | devā bhāghaṃ yathā pūrve saṃjānānā upāsate ||
samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām | samānaṃ mantramabhi maṇtraye vaḥ samānena vohaviṣā juhomi ||
samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānamastu vomano yathā vaḥ susahāsati ||
1. You, young Agni, collect all the Aryas of the world; bring all treasures of the earth for the Aryas.
2. O Aryas move together, speak together with one mind; worship in unison as you unitedly worshipped Him[Agni] earlier.
3. With same ideology, unanimous in judgment, be your mind united for a commonwealth; with a common purpose and avi I do sacrifice.
4. One and the same be our resolve, and be our hearts; united be the thoughts of our that we all may be victorious.