Position and description of Vishnu in Rig Veda

Print Friendly, PDF & Email

१,०२२.१६ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
१,०२२.१६ पृथिव्याः सप्त धामभिः ॥

१,०२२.१७ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
१,०२२.१७ समूळ्हमस्य पांसुरे ॥
१,०२२.१८ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
१,०२२.१८ अतो धर्माणि धारयन् ॥
१,०२२.१९ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
१,०२२.१९ इन्द्रस्य युज्यः सखा ॥
१,०२२.२० तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
१,०२२.२० दिवीव चक्षुराततम् ॥
१,०२२.२१ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
१,०२२.२१ विष्णोर्यत्परमं पदम् ॥

१,१५४.०१ विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
१,१५४.०१ यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥
१,१५४.०२ प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
१,१५४.०२ यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
१,१५४.०३ प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
१,१५४.०३ य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥
१,१५४.०४ यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
१,१५४.०४ य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥
१,१५४.०५ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
१,१५४.०५ उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥
१,१५४.०६ ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
१,१५४.०६ अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥

१,१५६.०१ भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
१,१५६.०१ अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥
१,१५६.०२ यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
१,१५६.०२ यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥
१,१५६.०३ तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
१,१५६.०३ आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥
१,१५६.०४ तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
१,१५६.०४ दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥
१,१५६.०५ आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
१,१५६.०५ वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥

१,१६४.३४ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
१,१६४.३४ पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
१,१६४.३५ इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।
१,१६४.३५ अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥
१,१६४.३६ सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
१,१६४.३६ ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
१,१६४.३७ न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
१,१६४.३७ यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥
१,१६४.३८ अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
१,१६४.३८ ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥
१,१६४.३९ ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
१,१६४.३९ यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥

२,०३४.११ तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
२,०३४.११ हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥

३,०५५.१० विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
३,०५५.१० अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥

४,०१८.११ उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः ।
४,०१८.११ अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥

५,००३.०३ पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥

५,०४६.०३ इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वतां अपः ।
५,०४६.०३ हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥
५,०४६.०४ उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् ।
५,०४६.०४ उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥

५,०८७.०८ अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् ।
५,०८७.०८ विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥

६,०६९.०१ सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
६,०६९.०१ जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥
६,०६९.०२ या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना ।
६,०६९.०२ प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥
६,०६९.०३ इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
६,०६९.०३ सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥
६,०६९.०४ आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु ।
६,०६९.०४ जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥
६,०६९.०५ इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।
६,०६९.०५ अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥
६,०६९.०६ इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
६,०६९.०६ घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥
६,०६९.०७ इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
६,०६९.०७ आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥
६,०६९.०८ उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः ।
६,०६९.०८ इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥

७,०४०.०४ सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥
७,०४०.०५ अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।

७,०९९.०१ परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
७,०९९.०१ उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥
७,०९९.०२ न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।
७,०९९.०२ उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥
७,०९९.०३ इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
७,०९९.०३ व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥
७,०९९.०४ उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् ।
७,०९९.०४ दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥
७,०९९.०५ इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
७,०९९.०५ शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥
७,०९९.०६ इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती ।
७,०९९.०६ ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥
७,०९९.०७ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
७,०९९.०७ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

७,१००.०१ नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् ।
७,१००.०१ प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥
७,१००.०२ त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः ।
७,१००.०२ पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥
७,१००.०३ त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा ।
७,१००.०३ प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥
७,१००.०४ वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
७,१००.०४ ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
७,१००.०५ प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
७,१००.०५ तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥
७,१००.०६ किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
७,१००.०६ मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥
७,१००.०७ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
७,१००.०७ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

८,००९.१२ यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
८,००९.१२ यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥

८,०२०.०३ विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
८,०२०.०३ विष्णोरेषस्य मीळ्हुषाम् ॥

८,०२७.०८ आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।
८,०२७.०८ इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥

८,०३१.१० आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
८,०३१.१० आ विष्णोः सचाभुवः ॥
८,०३१.११ ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
८,०३१.११ उरुरध्वा स्वस्तये ॥

८,०८३.०७ अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
८,०८३.०७ इता मरुतो अश्विना ॥
८,०८३.०८ प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
८,०८३.०८ मातुर्गर्भे भरामहे ॥
८,०८३.०९ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
८,०८३.०९ अधा चिद्व उत ब्रुवे ॥

८,१००.१२ सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।
८,१००.१२ हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥

९,०९६.०५ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
९,०९६.०५ जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥
९,०९६.०६ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
९,०९६.०६ श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥

१०,०१५.०३ आहं पितॄन्सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः ।
१०,०१५.०३ बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥

१०,१८१.०१ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
१०,१८१.०१ धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥
१०,१८१.०२ अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
१०,१८१.०२ धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥
१०,१८१.०३ तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् ।
१०,१८१.०३ धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥

Red

Next Post

All Vedic deities are One - Rig Veda

Sun Nov 4 , 2018
उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः-व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्

You May Like

Recent Updates

%d bloggers like this: