Chapter 24
- समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत
शुल्कं दण्डः पौतवं नागरिको लक्षणाध्यक्षो मुद्राऽध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या द्यूतं वास्तुकं कारुशिल्पिगणो देवताऽध्यक्षो द्वारबहिरिकाऽऽदेयं च दुर्गम्
सीता भागो बलिः करो वणिक् नदीपालः तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोररज्जुश्च राष्ट्रम्
सुवर्णरजतवज्रमणिमुक्ताप्रवालशङ्खलोहलवणभूमिप्रस्तररसधातवः खनिः
पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः
पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम्
गोमहिषं अजाविकं खर उष्त्रं अश्वाश्वतरं च व्रजः
स्थलपथो वारिपथश्च वणिक्पथः
इत्यायशरीरम् - मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चायमुखम्
देवपितृपूजादानार्थं, स्वस्तिवाचनं, अन्तःपुरं, महानसं, दूतप्रावर्तिमं, कोष्ठागारं, आयुधागारं, पण्यगृहं, कुप्यगृहं, कर्मान्तो, विष्टिः, पत्तिऽश्वरथद्विपपरिग्रहो, गोमण्डलं, पशुमृगपक्षिव्यालवाटाः, काष्ठतृणवाटाश्च इति व्ययशरीरम्
राजवर्षं मासः पक्षो दिवसश्च व्युष्टं, वर्षाहेमन्तग्रीष्माणां तृतीयसप्तमा दिवस ऊनाः पक्षाः शेषाः पूर्णाः, पृथग्ऽधिमासकः, इति कालः - करणीयं सिद्धं शेषं आयव्ययौ नीवी च
संस्थानं प्रचारः शरीरावस्थापनं आदानं सर्वसमुदयपिण्डः सञ्जातं – एतत् करणीयम्
कोशार्पितं राजहारः पुरव्ययश्च प्रविष्टं परमसंवत्सरानुवृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयं – एतत् सिद्धम् - सिद्धिकर्मयोगः दण्डशेषं आहरणीयं बलात्कृतप्रतिष्टब्धं अवमृष्टं च प्रशोध्यं – एतत्शेषं, असारं अल्पसारं च
वर्तमानः पर्युषितोऽन्यजातश्चायः
दिवसानुवृत्तो वर्तमानः
परमसांवत्सरिकः परप्रचारसङ्क्रान्तो वा पर्युषितः
नष्टप्रस्मृतं आयुक्तदण्डः पार्श्वं पारिहीणिकं औपायनिकं डमरगतकस्वं अपुत्रकं निधिश्चान्यजातः
विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
विक्रिये पण्यानां अर्घवृद्धिरुपजा, मान उन्मानविशेषो व्याजी, क्रयसङ्घर्षे वार्धवृद्धिः – इत्यायः - नित्यो नित्य उत्पादिको लाभो लाभ उत्पादिक इति व्ययः
दिवसानुवृत्तो नित्यः
पक्षमाससंवत्सरलाभो लाभः
तयोरुत्पन्नो नित्य उत्पादिको लाभ उत्पादिक इति व्ययः
सञ्जाताद् आयव्ययविशुद्धा नीवी, प्राप्ता चानुवृत्ता च
एवं कुर्यात् समुदयं वृद्धिं चायस्य दर्शयेत् ।
ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् (इति)
You must be logged in to post a comment.