योगिप्रत्यक्षनिरूपणम् भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । योगः समाधिः, चित्तैकाग्रतालक्षणः । निश्शेषवस्तुतत्वविवेचिका प्रज्ञा । योगोऽस्यास्तीति योगी । योगिनो यत्ज्ञानं तत्प्रत्यक्षम् । कीदृशं तदिति चेत्? भूतार्थभावनाप्रकर्षपर्यन्तजम् । भूतार्थः प्रमाणोपपन्नार्थः । भावना पुनः पुनश्चेतसि समारोपः । भूतार्थभावनाप्रकर्षपर्यन्ताज्जातं यद्विज्ञानं तत्कल्पनापोढभ्रान्तम् । भूतार्थश्चतुरार्यसत्य दुःखसमुदयनिरोधमार्गसंज्ञकम्, पञ्चस्कन्धस्वभावं...
Day: January 23, 2019
मानसप्रत्यक्षम् स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानं मानसम् । स्वशब्देनेन्द्रियज्ञानमभिमतम्, स्वस्य विषयो बाह्यो घटादिः, स्वविषयस्यानन्तरः, स्वविषयानन्तरः इन्द्रियज्ञानविषयादन्यो घटादिर्द्वितीयक्षणः । तेन सहकारिणा सह मिलित्वा, इन्द्रियज्ञानेनोपादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं तन्मानसं प्रत्यक्षमुच्यते । ततो यदुक्तं परेणात्रःऽगृहीतग्राहित्वमन्धबधिराद्यभावो योगिज्ञानस्यापि मानसत्वप्रसङ्गः अव्यवहारित्वं चऽ इति । तन्निरस्तम् । तथा...
The sixteenth century Raja Bir Hambir created this architecture in Bishnupur [West Bengal] for the expansion of Vaisnava religion. There are four temples in one square – Ramasam, Jorbangla, Shyamai and Radhesham. One of the attractions of the temple-city...
Destroying Kashi Viswanath temple, Muslim King Aurangzeb built the masjid in Varanasi.
নিশিত কুহু কুহেলিকা আত্ম প্রবঞ্চনা – হে বঙ্গবাসিসৃষ্টি সনাতন কৃষ্টি বিমুখতা সর্বাঙ্গ বিজড়িত আড়স্টস্পন্দন হীন হিয়া – দিয়েছ কি কিছু … তুষিত নীল নীহারিকা নিবিড় মৃত্যু – হে বঙ্গবাসিবারে বারে প্রেত যজ্ঞে দীক্ষিত হয়ে নিজেরে করেছো বঞ্চিতছন্দ শুন্য পরাভূত...
শালি শালি পু: পতিত শুনা বাগান বাঁশঝাড় চর ডাঙ্গা ডাঙ্গা পু:পতিত ফোরশোর ফুল বাগান গড়লাসেরপতিত কলাবাগান খড়িবন লুর (কৃষি উপযোগী) নার্সারী নুতনপতিত পানবোরজ পুরাতনপতিত সিকস্তিভূমি সিকরিভুমি উদ্বাস্তু বাঁশবাগান ডোবা ঝিল বাহির জঙ্গল ভাগাড় বিলান চাঁদিনা চাতাল গড়ের পাড় গড়খাই...
You must be logged in to post a comment.