Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Vedas of Sanatan Dharma – Original Sanskrit Text

Vedas of Sanatan Dharma – Original Sanskrit Text

Encyclopedia of Indian Law

Rig Veda (PDF)

Yajur Veda (PDF)

Sam Veda (PDF)

Atharva Veda (PDF)


Read more

  • Abhijnana Sakuntalam of Kalidasa in Sanskrit Devanagari[अभिज्ञानशाकुन्तलम्] - या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः
  • Abhinaya Darpanam by Nandikeshwara [Sanskrit-Devanagari] - RELATED: SAMGITA RANAKARA Natya Shastra   नन्दिकेश्वरविरचितम् अभिनयदर्पणम् नमस्किया आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् ।...
  • Aditya Hridaya of Sage Agastya - ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो...
  • Aitereya Aranakam [Rig Veda] ऐतरेय आरण्यकम् - भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्र-कृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा...
  • Alphabetical Index of the Rig Veda Mantras - Alphabetical Index of the Rig Veda Mantras [PDF]
  • Amar Kosha [अमरकोश] by Amar Simha - अमरकोश एवं नामलिङ्गानुशासनम्‌ नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम्। मङ्गलाचरणम्। (१.०.१) यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः (१.०.२) सेव्यतामक्षयो...
  • Amru-Satakm [ अमरूशतकम्]-By King Amaru of Kashmir. - The ninth-century literary criticAnandavardhanadeclared in his Dhvanyaloka that “a single stanza of the poet Amaru...
  • Anuvyakhyanam- Anandatirtha - नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि
  • Ashuri Kalpa of Atharva Veda - आसुरीकल्पः (३५,१.१) ओं कटुके कटुकपत्त्रे सुभगे आसुरि रक्ते रक्तवाससे । अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके ॥(३५,१.२) अमुकं हनहन...
  • Aye Giri Nandini-अयि गिरिनन्दिनि - अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥