All

Sushruta Samhita: Sharira Sthanam

सत्त्वबहुलमाकाशं रजोबहुलो वायुः सत्त्वरजोबहुलोऽग्नि सत्त्वतमोबहुला आपः तमोबहुला पृथिवीति

शारीरस्थान

प्रथमोऽध्यायः

अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः १

यथोवाच भगवान् धन्वन्तरिः २

सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः संभवहेतुरव्यक्तं नाम तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम् ३

तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव तल्लिङ्गाच्चमहतस्तल्लक्षणएवाहङ्कार उत्पद्यते स त्रिविधो वैकारिकस्तैजसो भूतादिरिति तत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षणान्येवैकादशेन्द्रि याण्युत्पद्यन्ते तद्यथाश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति तत्र पूर्वाणि पञ्च बुद्धीन्द्रि -याणि इतराणि पञ्च कर्मेन्द्रि याणि उभयात्मकं मनः भूतादेरपि तैजससहाया-त्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते शब्दतन्मात्रं स्पर्श तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति तेषां विशेषाःशब्दस्पर्शरूपरसगन्धाः तेभ्यो भू-तानिव्योमानिलानलजलोर्व्यः एवमेषातत्त्वचतुर्विंशतिर्व्याख्याता ४

तत्र बुद्धीन्द्रियाणां शब्दादयो विषयाः कर्मेन्द्रियाणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि ५

अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयःशेषाः षोडशविकाराः ६

स्वः स्वश्चैषां विषयोऽधिभूतां स्वयमध्यात्मम् अधिदैवतमथ बुद्धेर्ब्रह्मा अहङ्कारस्येश्वरः मनसश्चन्द्र माः दिशः श्रोत्रस्य त्वचो वायुः सूर्यश्चक्षुषः रसनस्यापः पृथिवी घ्राणस्य वाचोऽग्नि हस्तयोरिन्द्रः पादयोर्विष्णुः पायोर्मित्रः प्रजापतिरुपस्थस्येति ७

तत्र सर्व एवाचेतन एष वर्गः पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्तश्चेतयिता भवति सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्तिक्षीरादींश्चात्र हेतूनुदाहरन्ति ८

अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः तद्यथा उभावप्यनादी उभावप्यनन्तौ उभावप्यलिङ्गौ उभावपि नित्यौ उभावप्यनपरौ उभौ च सर्वगताविति एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति ९

तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति तदञ्जनत्वात्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते १०

वैद्यके तु

स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा
परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ११
तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत्
तैश्च तल्लक्षणः कृत्स्रो भूतग्रामो व्यजन्यत १२
तस्योपयोगोऽभिहितश्चिकित्सां प्रति सर्वदा
भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते १३
यतोऽभिहितंतत्संभवद्र व्यसमूहो भूतादिरुक्तः भौतिकानि चेन्द्रियाण्यायुर्वेदे वर्ण्यन्ते तथेन्द्रि यार्थाः १४

भवति चात्र

इन्द्रियेणेन्द्रियार्थं तु स्वं स्वं गृह्णाति मानवः
नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः १५

न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति आयुर्वेदशास्त्रेष्वसर्वगताः क्षेत्रज्ञा नित्याश्च तिर्यग्योनिमानुषदेवेषु संचरन्ति धर्माधर्मनिमित्तं त एतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्निपातेष्वभिव्यज्यन्ते यतोऽभिहितंपञ्चमहाभूतशरीरिसमवायः पुरुषः इति स एष कर्मपुरुषश्चिकित्साधिकृतः १६

तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेषनिमेषौ बुद्धिर्मनः सङ्कल्पोविचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च गुणाः १७

सात्त्विकास्तुआनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च राजसास्तु दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुणयं दम्भो मानो हर्षः कामः क्रोधश्च तामसास्तु विषादित्वंनास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रा लुत्वं चेति १८

आन्तरिक्षाःशब्दः शब्देन्द्रि यं सर्वच्छिद्र समूहो विविक्तता च वायव्यास्तु स्पर्शः स्पर्शेन्द्रि यं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च तैजसास्तु रूपं रूपेन्द्रि यं वर्णः सन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यं च आप्यास्तुरसो रसनेन्द्रियं सर्वद्र वसमूहो गुरुता शैत्यं स्नेहो रेतश्च पार्थिवास्तु गन्धौगन्धेन्द्रियं सर्वमूर्तसमूहो गुरुता चेति १९

तत्र सत्त्वबहुलमाकाशं रजोबहुलो वायुः सत्त्वरजोबहुलोऽग्नि सत्त्वतमोबहुला आपः तमोबहुला पृथिवीति २०

श्लोकौ चात्र भवत

अन्योऽन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत्
स्वे स्वे द्र व्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते २१
अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु
क्षेत्रज्ञश्च समासेन स्वतन्त्रपरतन्त्रयोः २२

इति सुश्रुतसंहितायां शारीरस्थाने सर्वभूतचिन्ताशारीरं नाम प्रथमोऽध्यायः १


Next Post

Abu Bakr al-Baghdadi appeared for the first time

Tue Apr 30 , 2019
For the first time in five years, ISIS has released a new video message from its leader Abu Bakr al-Baghdadi. The VDO is current as it mentioned about the attack in Sree Lanka.

You May Like

Recent Updates

%d bloggers like this: