भगवद्गीता १.१
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥
श्रीधरः
शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः ।
दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥
श्रीमाधवं प्रणम्यो माधवं विश्वेशमादरात् ।
तद्भक्तियन्त्रितः कुर्वे गीताव्याख्यां सुबोधिनीम् ॥
भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा ।
यथामति समालोच्य गीताव्याख्यां समारभे ॥
गीता व्याख्यायते यस्याः पाठमात्रप्रयत्नतः ।
सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥
इह खलु सकललोकहितावतारः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहभ्रंशितविवेकतया निजधर्मपरित्यागपूर्वकपरधर्माभिसन्धिनमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबबन्ध । तत्र च प्रायशः श्रीकृष्णमुखाद्विनिःसृतानेव श्लोकानलिखत् । कांश्चित्तत्सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीतामाहात्म्ये
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ इति ।
तत्र तावद्धर्मक्षेत्रे इत्यादिना । विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते । ततः परमासमाप्तेस्तयोर्धर्मज्ञानार्थे संवादः । तत्र धर्मक्षेत्र इत्यादिना श्लोकेन धृतराष्ट्रेन हस्तिनापुरस्थितं स्वसारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्रवृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितोऽपि व्यासप्रसादलब्धदिव्यचक्षुः कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्निव धृतराष्ट्राय निवेदयामास । दृष्ट्वा तु पाण्डवानीकमित्यादिना ।
धृतराष्ट्र उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्मभूमौ कुरुक्षेत्रे । धर्मक्षेत्र इति कुरुक्षेत्रविशेषणम् । एषामादिपुरुषः कश्चित्कुरुनामा बभूव । तस्य कुरोर्धर्मस्थाने मामका मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तः समवेताः मिलिताः सन्तः किमकुर्वत किं कृतवन्तः ॥१॥
विश्वनाथः
गौरांशुकः सत्कुमुदप्रमोदी
स्वाभिख्यया गोस्तमसो निहन्ता ।
श्रीकृष्णचैतन्यसुधनिधिर्मे
मनोऽधितिष्ठन् स्वरतिं करोतु ॥
प्राचीनवाचः सुविचार्य सोऽहम्
अज्ञोऽपि गीतामृतलेशलिप्सुः ।
यतेः प्रभोरेव मते तदत्र
सन्तः क्षमध्वं शरणागतस्य ॥
इह खलु सकलशास्त्राभिमतश्रीमच्चरणसरोजभजनः स्वयं भगवान्नराकृतिपरब्रह्मश्रीवसुदेवसूनुः साक्षाच्छ्रीगोपालपुर्यामवतीर्यापारपरमातर्क्यप्रापञ्चिकसकललोचनगोचरीकृतो भवाब्धिनिमज्जमानान् जगज्जनानुधृत्य स्वसौन्दर्यमाधुर्यास्वादनया स्वीयप्रेममहाम्बुधौ निमज्जयामास ।
शिष्टरक्षा दुष्टनिग्रहव्रतनिष्ठामहिष्ठप्रतिष्ठोऽपि भुवो भारदुःखापहारमिषेण दुष्टानामपि स्वद्वेष्टॄणामपि महासंसारग्रासीभूतानामपि मुक्तिदानलक्षणं परमरक्षणमेव कृत्वा स्वान्तर्धानोत्तरकालजनिष्यमाणाननाद्यविद्याबन्धनिबद्न्हनशोकमोहाद्याकुलानपि जीवानुद्धर्तुं शास्त्रकृन्मुनिगणगीयमानयशश्च धर्तुं स्वप्रियसखं तादृशस्वेच्छावशादेव रणमूर्धन्युद्भूतशोकमोहं श्रीमदर्जुनं लक्ष्यीकृत्य काण्डत्रितयात्मकसर्ववेदतात्पर्यपर्यवसितार्थरत्नालङ्कृतं श्रीगीताशास्त्रमष्टादशाध्यायम्
अन्तर्भूताष्टादशविद्यं साक्षाद्विद्यमानीकृतमिव परमपुरुषार्थमाविर्भावयाम्बभूव ।
तत्राध्यायानां षट्केनन् प्रथमेन निष्कामकर्मयोगः । द्वितीयेन भक्तियोगः । तृतीयेन ज्ञानयोगो दर्शितः । तत्रापि भक्तियोगस्यातिरहस्यत्वादुभयसङ्जीवकत्वेनाभ्यर्हितत्वात्सर्वदुर्लभत्वाच्च मध्यवर्तीकृतः । कर्मज्ञानयोर्भक्तिराहित्येन वैयर्थ्यात्ते द्वे भक्तिमिश्रे एव सम्मतीकृते ।
भक्तिस्तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परमप्रबला । ते द्वे कर्मज्ञाने विनैव विशुद्धप्रभावती अकिञ्चना अनन्यादिशब्दवाच्या । द्वितीया तु कर्मज्ञानमिश्रेत्यखिलमग्रे विवृतीभविष्यति ।
अथार्जुनस्य शोकमोहौ कथम्भूतावित्यपेक्षायां महाभारतवक्ता श्रीवैशम्पायनो जनमेजयं प्रति तत्र भीष्मपर्वणि कथामवतारयति धृतराष्ट्र उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश्च युधिष्ठिरादयः किं कृतवन्तस्तद्ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्येवातो युद्धमेव कर्तुमुद्यतास्ते तदपि किमकुर्वतेति केनाभिप्रायेण पृच्छसीत्यत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देवयजनमिति श्रुतेस्तत्क्षेत्रस्य धर्मप्रवर्तकत्वं प्रसिद्धम् ।
अतस्तत्संसर्गमहिम्ना यद्यधर्मिकाणामपि दुर्योधनादीनां क्रोधनिवृत्त्या धर्मे मतिः स्यात् । पाण्डवास्तु स्वभावत एव धार्मिकास्ततो बन्धुहिंसनमनुचितमित्युभयेषामपि विवेके उद्भूते सन्धिरपि सम्भाव्यते । ततश्च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुमिष्टो भावो बाह्यः । आभ्यन्तरस्तु सन्धौ सति पूर्ववत्सकण्टकमेव राज्यं मदात्मजानामिति मे दुर्वार एव विषादः । तस्मादस्माकीनो भीष्मस्त्वर्जुनेन दुर्जय एवेत्यतो युद्धमेव श्रेयस्तदेव भूयादिति तु तन्मनोरथोपयोगी दुर्लक्ष्यः ।
अत्र धर्मक्षेत्रे इति क्षेत्रपदेन धर्मस्य धर्मावतारस्य सपरिकरयुधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्पालकस्य श्रीकृष्णस्य कृषिबलस्थानीयत्वम् । कृष्णकृतनानाविधसाहाय्यस्य जलसेचनसेतुबन्धनादिस्थानीयत्वम् । श्रीकृष्णसंहार्यदुर्योधनादेर्धान्यद्वेषिधान्याकारतृणविशेषस्थानीयत्वं च बोधितं सरस्वत्या ॥१॥
बलदेवः
सत्यानन्ताचिन्त्यशक्त्येकपक्षे
सर्वाध्यक्षे भक्तरक्षातिदक्षे ।
श्रीगोविन्दे विश्वसर्गादिकण्डे
पूर्णानन्दे नित्यमास्तां मतिर्मे ॥
अज्ञाननीरधिरुपैति यया विशेषं
भक्तिः परापि भजते परिपोषमुच्चैः ।
तत्त्वं परं स्फुरति दुर्गममप्यजस्रं
साद्गुण्यभृत्स्वरचितां प्रणमामि गीताम् ॥
अथ सुखचिद्घनः स्वयं भगवानचिन्त्यशक्तिः पुरुषोत्तमः स्वसङ्कल्पायत्तविचित्रजगदुदयादिविरिञ्च्यादिसञ्चिन्त्यचरणः स्वजन्मादिलीलया स्वतुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस्तयैव जीवान् बहूनविद्याशार्दूलीवदनाद्विमोच्य स्वान्तर्धानोत्तरभाविनोऽन्यानुद्दिधीर्षुराहवमूर्ध्नि स्वात्मभूतमप्यर्जुनमवितर्क्यस्वशक्त्या समोहमिव कुर्वन् तन्मोहविमार्जनापदेशेन सपरिकरस्वात्मयाथात्म्यैकनिरूपिकां स्वगीतोपनिषदमुपादिशत् ।
तस्यां खल्वीश्वरजीवप्रकृतिकालकर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभुसंविदीश्वरः । अणुसंविज्जीवः । सत्त्वादिगुणत्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्यशून्यं जडद्रव्यं कालः । पुंप्रयत्ननिष्पाद्यमदृष्टादिशब्दवाच्यं कर्मेति ।
तेषां लक्षणानि । एष्वीश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्वीश्वरवश्यानि । कर्म तु प्रागभाववदनादि विनाशि च । तत्र संवित्स्वरूपोऽपीश्वरो जीवश्च संवेत्तास्मदर्थश्च विज्ञानमानन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्यादि श्रुतेः । सोऽकामयत बहु स्याम्, सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्यादि श्रुतेश्च । न चोभयत्र महत्तत्त्वजातोऽयमहङ्कारः ।
तदा तस्यानुत्पत्तेर्विलीनत्वाच्च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्ववित्कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस्तूभयोस्तत्प्रव्यक्तम् । यद्यपि संवित्स्वरूपात्संवेत्तृत्वादि नान्यत्प्रकाशस्वरूपाद्रवेरिव प्रकाशकत्वादि, तथापि विशेषसामर्थ्यात्तदन्यत्वव्यवहारः । विशेषश्च भेदप्रतिनिधिर्न भेदः । स च भेदाभावेऽपि भेदकार्यस्य धर्मधर्मिभावादिव्यवहारस्य हेतुः ।सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्यादिषु विद्वद्भिः प्रतीतः । तत्प्रतीत्यन्यथानुपपत्त्या एवं धर्मान् पृथक्पश्यंस्
तानेवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्मधर्मानभिधाय तद्भेदः प्रतिषिध्यते ।
न खलु भेदप्रतिनिधेस्तस्याप्यभावे धर्मधर्मिभावधर्मबहुत्वे शक्ये वक्तुमित्यनिच्छुभिरपि स्वीकार्याः स्युः त इमेऽर्थाः शास्त्रेऽस्मिन् यथास्थानमनुसन्धेयाः । इह हि जीवात्मपरमात्मतद्धाम तत्प्राप्त्युपायानां स्वरूपाणि यथावन्निरूप्यन्ते । तत्र जीवात्मयाथात्म्यपरमात्मयाथात्म्योपयोगितया परमात्मयाथात्म्यं तु तदुपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुरुपकरणतयोपदिश्यते ।
तदुपायाश्च कर्मज्ञानभक्तिभेदात्त्रेध । तत्र श्रुततत्तत्फलनैरपेक्षेण कर्तृत्वाभिनिवेशपरित्यागेन चानुष्ठितस्य स्वविहितस्य कर्मणः हृद्विशुद्धिद्वारा ज्ञानभक्त्योरुपकारित्वात्परम्परया तत्प्राप्तावुपायत्वम् । तच्च श्रुतिविहितकर्म हिंसाशून्यमत्र मुख्यम् । मोक्षधर्मे पितापुत्रादिसंवादाथिंसावत्तु गौणं विप्रकृष्टत्वात्तयोस्तु साक्षादेव तथात्वम् ।
ननु, तथानुष्ठितेन कर्मणा हृद्विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानमेव किञ्चिद्विशेषाद्भक्तिरिति । निर्णिमेषवीक्षणकटाक्षवीक्षणवदनयोरन्तरं चिद्विग्रहतयानुसन्धिर्ज्ञानं तेन तत्सालोक्यादिः । विचित्रलीलारसाश्रयतयानुसन्धिस्तु भक्तिस्तया क्रोडीकृतसालोक्यादितद्वरीवस्यानन्दलाभः पुमर्थः । भक्तेर्ज्ञानत्वं तु “सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति” इति श्रुतेः सिद्धम् ।
तदिदं श्रवणादिभावादिशब्दव्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्सुखस्य विष्णोः कुन्तलादिप्रतीकत्ववत्प्रत्येतव्यमिति वक्ष्यामः । षट्त्रिकेऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वरभक्त्युपयोगिस्वरूपदर्शनम् । तच्चान्तर्गतज्ञाननिष्कामकर्मसाध्यं निरूप्यते । मध्येन परमप्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस्तन्महिमधीपूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानामेवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्मभक्तिज्ञानपूर्वताव्यपदेशस्तु तत्तत्प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश्चोक्तिस्तु
रत्नसम्पुटोर्ध्वलिखिततत्सूचकलिपिन्यायेन ।
अस्य शास्त्रस्य श्रद्धालुः सद्धर्मनिष्ठो विजितेन्द्रियोऽधिकारी । स च सनिष्ठपरिनिष्ठितनिरपेक्षभेदात्त्रिविधः । तेषु स्वर्गादिलोकानपि दिदृक्ष्र्निष्ठया स्वधर्मान् हर्यर्चनरूपानाचरन् प्रथमः । लोकसंजिघृक्षया तानाचरन् हरिभक्तिनिरतो द्वितीयः । स च स च साश्रमः । सत्यतपोजपादिभिर्विशुद्धचित्तो हर्येकनिरतस्तृतीयो निराश्रमः । वाच्यवाचकभावः सम्बन्धः । वाच्य उक्तलक्षणः श्रीकृष्णः । वाचकस्तद्गीताशास्त्रं तादृशः सोऽत्र विषयः । अशेषक्लेशनिवृत्तिपूर्वकस्तत्साक्षात्कारस्
तु प्रयोजनमित्यनुबन्धचतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्मशब्दोऽक्षरशब्दश्च बद्धजीवेषु तद्देहेषु च क्षरशब्दः । ईश्वरजीवदेहे मनसि बुद्धौ धृतौ यत्ने चात्मशब्दः । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृतिशब्दः । सत्ताभिप्रायस्वभावपदार्थजन्मसु क्रियास्वात्मसु च भावशब्दः । कर्मादिषु त्रिषु चित्तवृत्तिनिरोधे च योगशब्दः पठ्यते । एतच्छास्त्रं खलु स्वयं भगवतः साक्षाद्वचनं सर्वतः श्रेष्ठं
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ इति पाद्मात् ।
धृतराष्ट्रादिवाक्यं तु तत्सङ्गतिलाभाय द्वैपायनेन विरचितम् । तच्च लवणाकरनिपातन्यायेन तन्मयमित्युपोद्घातः ।
सङ्ग्राममूर्ध्नि संवादो
योऽभूद्गोविन्दपार्थयोः ।
तत्सङ्गत्यै कथां प्राख्याद्
गीतासु प्रथमे मुनिः ॥
इति तावद्भगवदर्जुनसंवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्यादिभिः सप्तविंशत्या । तद्भगवतः पार्थसारथ्यं विद्वान् धृतराष्ट्रः स्वपुत्रविजये सन्दिहानः सञ्जयं पृच्छतीत्याह । जन्मेजयं प्रति वैशम्पायनः धृतराष्ट्र उवाचेति । युयुत्सवो योद्धुमिच्छवो मामका मत्पुत्राः पाण्डवाश्च कुरुक्षेत्रे समवेताः किमकुर्वतेति ।
ननु युयुत्सवः समवेता इति त्वमेवात्थ्य ततो युधेरन्नेव पुनः किमकुर्वतेति कस्ते भाव इति चेत्, तत्राह धर्मक्षेत्र इति । “यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमित्यादिश्रवणाद्धर्मप्ररोहिभूमिभूतं कुरुक्षेत्रं प्रसिद्धम् । तत्प्रभावाद्विनष्टविद्वेषा मत्पुत्राः किं पाण्डवेभ्यस्तद्राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्मशीला धर्मक्षेत्रे तस्मिन् कुलक्षयहेतुकादधर्माद्भीता वनप्रवेशमेव श्रेयो विममृशुरिति । हे सञ्जयेति व्यासप्रसादाद्विनष्टरागद्वेषस्
त्वं तथ्यं वदेत्यर्थः । पाण्डवानां मामकत्वानुक्तिर्धृतराष्ट्रस्य तेषु द्रोहमभिव्यनक्ति । धान्यक्षेत्रात्तद्विरोधिनां धान्याभासानामिव धर्मक्षेत्रात्तद्विरोधिनां धर्माभासानां त्वत्पुत्राणामपगमो भावीति धर्मक्षेत्रशब्देन गीर्देव्या व्यज्यते ॥१॥
भगवद्गीता १.२
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥
श्रीधरः सञ्जय उवाच दृष्ट्वेत्यादि । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनमुवाच ॥२॥
विश्वनाथः विदिततदभिप्रायस्तदाशांसितं युद्धमेव भवेत् । किन्तु तन्मनोरथप्रतिकुलमिति मनसि कृत्वा उवाच दृष्ट्वेति । व्यूढं व्यूहरचनयावस्थितम् । राजा दुर्योधनः सान्तर्भयमुवाच । पश्यैतामिति नवभिः श्लोकैः ॥२॥
बलदेवः एवं जन्मान्धस्य प्रज्ञाचक्षुषो धृतराष्ट्रस्य धर्मप्रज्ञाविलोपान्मोहान्धस्य मत्पुत्रः कदाचित्पाण्डवेभ्यस्तद्राज्यं दद्यादिति विम्लानचित्तस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस्त्वत्पुत्रः कदाचिदपि तेभ्यो राज्यं नार्पयुष्यतीति तत्सन्तोषमुत्पादयन्नाह दृष्ट्वेति । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनयावस्थितम् । आचार्यं धनुर्विद्याप्रदं द्रोणमुपसङ्गम्य स्वयमेव तदन्तिकं गत्वा राजा राजनीतिनिपुणः वचनमल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्तवचनविशेषम्
। अत्र स्वयमाचार्यसन्निधिगमनेन पाण्डवसैन्यप्रभावदर्शनहेतुकं तस्यान्तर्भयं गुरुगौरवेण तदन्तिकं स्वयमागतवानस्मीति भयसङ्गोपनं च व्यज्यते । तदिदं राजनीतिनैपुण्यादिति च राजपदेन ॥२॥
भगवद्गीता १.३
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥
श्रीधर तदेव वचनमाह पश्यैतामित्यादिभिः नवभिः श्लोकैः । पश्येत्यादि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनयाधिष्ठिताम् ॥३॥
विश्वनाथ द्रुपदपुत्रेण धृष्टद्युम्नेन तव शिष्येण स्ववधार्थमुत्पन्न इति जानतापि त्वयायमध्यापित इति तव मन्दबुद्धित्वम् । धीमतेति शत्रोरपि त्वत्तः सकाशात्त्वद्वधोपायविद्या गृहीतेत्यस्य महाबुद्धित्वं फल्कालेऽपि पश्येति भावः ॥३॥
बलदेव तत्तादृशं वचनमाह पश्यैतामित्यादिना । प्रियशिष्येषु युधिष्ठिरादिषु स्नेहातिशयादाचार्यो न युध्येदिति विभाव्य तत्कोपोत्पादनाय तस्मिंस्तदवज्ञां व्यञ्जयन्नाह एतामिति । एतामतिसन्निहितां प्रागल्भ्येनाचार्यमतिशूरं च त्वामविगणय्य स्थितां दृष्ट्वा तदवज्ञां प्रतीहीति, व्यूढां व्यूहरचनया स्थापिताम् । द्रुपदपुत्रेणेति त्वद्वैरिणा द्रुपदेन त्वद्वधाय धृष्टद्युम्नः पुत्रो यज्ञाग्निकुण्डादुत्पादितोऽस्तीति । तव शिष्येणेति त्वं स्वशत्रुं जानन्नपि धनुर्विद्यामध्यापितवानसीति तव मन्दधीत्वम् । धीमतेति शत्रोस्त्वत्तस्त्वद्वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वदपेक्ष्यकारितैवास्माकम्
अनर्थहेतुरिति ॥३॥
भगवद्गीता १.४६
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥
श्रीधर अत्रेत्यादि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस्ते क्षिप्यन्ते एभिरिति इषासाः धनूंषि । महान्त इष्वासो येषां ते महेष्वासाः । भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शूराः शौर्येण क्षात्रधर्मेणोपेताः सन्ति । तानेव नामभिर्निर्दिशति युयुधानः सात्यकिः । किं च धृष्टकेतुरिति । विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युर्द्रौपदेयाः द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः पुत्राः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम्
एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥
अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥
विश्वनाथ अत्र चम्वाम् । महान्तः शत्रुभिश्छेत्तुमशक्या इष्वासा धनूंषि येषां ते । युयुधानः सात्यकिः । सौभद्रोऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यो जाताः प्रतिविन्ध्यादयः । महारथादीनां लक्षणम्
एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥
अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥
श्रीधर नन्वेकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्यादतस्त्वं मा त्रासीरिति चेत्तत्राह अत्रेति । अत्र चम्वां महान्तः शत्रुभिश्छेत्तुमशक्या इष्वासाश्चापा येषां ते । युद्धकौशलमाशङ्क्याह भीमेति । युयुधानः सात्यकिः । महारथ इति युयुधानीदानां त्रयाणाम् । नरपुङ्गव इति पुरुजिदादीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योः । वीर्यवानित्युत्तमौजसश्चेति विशेषणम् । सौभद्रोऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यः क्रमाद्द्रौपद्यां जाताः प्रतिविन्ध्यश्रुतसेनश्रुतकीर्तिशतानीकश्रुतकर्माख्याः पञ्चपुत्राः
। चशब्दादन्ये च घटोत्कचादयः । पाण्डवास्त्वतिख्यातत्वात्न गणिताः । ये एते सप्तदश गणिताः, ये चान्ये तत्पक्षीयास्ते सर्वे महारथा एव । अतिरथस्याप्युपलक्षणमेतत् । तल्लक्षणं चोक्तम्
एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥
अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥
भगवद्गीता १.७
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥
श्रीधर अस्माकमिति । निबोध बुध्यस्व । नायका नेतारः । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥
विश्वनाथ निबोध बुध्यस्व । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥
बलदेव तर्हि किं पाण्डवसैन्याद्भीतोऽसीत्याचार्यभावं सम्भाव्यान्तर्जातामपि भीतिमाच्छादयन् धार्ष्ट्येनाह अस्माकमिति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादिबलशालिनो नायका नेतारः । तान् संज्ञार्थं सम्यक्ज्ञानार्थं ब्रवीमीति । पाण्डवप्रेम्णा त्वं चेन्नो योत्स्यसे, तदापि भीष्मादिभिर्मद्विजयः सेत्स्यत्येवेति तत्कोपोत्पादनार्थं द्योत्यम् ॥७॥
भगवद्गीता १.८९
भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥
श्रीधर तानेषाह भवानिति द्वाभ्याम् । भवान् द्रोणः । समितिं संग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थः । नाना अनेकानि शस्त्रानि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा इत्यर्थः ॥८९॥
विश्वनाथ सौमदत्तिर्भूरिश्रवाः । त्यक्तजीविता इति जीवितत्यागेनापि यदि मदुपकारः स्यात्तदा तदपि कर्तुं प्रवृत्ता इत्यर्थः । वस्तुतस्तु मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिनिति भगवदुक्तेर्दुर्योधनसरस्वती सत्यमेवाह स्म ॥ ८९॥
बलदेव भवानिति । भवान् द्रोणः । विकर्णो मद्भ्राता कनिष्ठः । सौमदत्तिर्भूरिश्रवाः । समितिञ्जयः संग्रामविजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्वेतावन्त एव मत्सैन्ये विशिष्टाः किन्त्वसङ्ख्येयाः सन्तीत्याह अन्ये चेति । बहवो जयद्रथकृतवर्मशल्यप्रभृतयः । त्यक्तेत्यादि कर्मणि निष्ठा जीवितानि त्यक्तुं कृतनिश्चया इत्यर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात्शौर्यातिरेकाद्युद्धपाण्डित्याच्च मद्विजयः सिद्ध्येदेवेति द्योत्यते ॥८९॥
भगवद्गीता १.१०
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥
श्रीधर ततः किं? अत आह अपर्याप्तमित्यादि । तत्तथाभूतैः वीरैर्युक्तमपि भीष्मेणाभिरक्षितमपि अस्माकं बलं सैन्यं अपर्याप्तं तैः सह योद्धुं असमर्थं भाति । इदमेतेषां पाण्डवानां बलं भीमाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वातस्मद्बलं पाण्डवसैन्य्ं प्रत्यसमर्थम् । भीमस्यिकपक्षपातित्वात्पाण्डवानां बलं समर्थम् ॥१०॥
विश्वनाथ अपर्याप्तमपरिपूर्णम् । पाण्डवैः सह योद्धुं अक्षममित्यर्थः । भीष्मेणातिसूक्ष्मबुद्धिना शस्त्रशास्त्रप्रवीणेनाभितो रक्षितमपि भीष्मस्योभयपक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थूलबुद्धिना शस्त्रशास्त्रानभिज्ञोऽपि रक्षितं पर्याप्तं परिपूर्णम् । अस्माभिः सह युद्धे प्रवीणमित्यर्थः ॥१०॥
बलदेव नन्वुभयोः सैन्ययोस्तौल्यात्तवैव विजयः कथमित्याशङ्क्य स्वसैन्याधिक्यमाह अपर्याप्तमिति । अपर्याप्तमपरिमितमस्माकं बलम् । तत्रापि भीष्मेण महाबुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छबुद्धिनार्धरथेनाभिरक्षितम् । अतः सिद्धविजयोऽहम् ॥१०॥
भगवद्गीता १.११
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥
विश्वनाथ तस्माद्युष्माभिः सावधानैर्भवितुव्यमित्याह अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्ताः स्वां स्वां रणभूमिमपरित्यज्यैवावस्थिता भवन्तो भीष्ममेवाभितस्तथा रक्षन्तु यथान्यैर्युध्यमानोऽयं पृष्ठतः कैश्चिन्न हन्यते । भीष्मबलेनैवास्माकं जीवितमिति भावः ॥११॥
बलदेव अथैवं मदुक्तिभावं विज्ञायाचार्यश्चेदुदासीत तदा मत्कार्यक्षतिरिति विभाव्य तस्मिन् स्वकार्यभारमर्पयन्नाह अयनेष्विति । अयनेषु सैन्यप्रवेशवर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्धभूमिमपरित्यज्यावस्थिता भवन्तो भवदादयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश्चापश्यन्तं तं यथान्यो न विहन्यात्तथा कुर्वन्त्वित्यर्थः । सेनापतौ भीष्मे निर्बोधे मद्विजयसिद्धिरिति भावः ।
अयमाशयः भीष्मोऽस्माकं पित्यामहः । भवांस्तु गुरुः । तौ युवामस्मदेकान्तहितैषिणौ विदितौ । यावक्षसदसि मदन्यायं विदन्तावपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितमिति ॥११॥
भगवद्गीता १.१२
तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥
श्रीधर तदेवं बहुमानयुक्तं राजवाक्यं श्रुत्वा भीष्मः किं कृतवान् । तदाह तस्येत्यादि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर्महान्तं सिंहनादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥१२॥
विश्वनाथ ततश्च स्वसंमानश्रवणजनितहर्षस्तस्य दुर्योधनस्य भवविध्वंसनेन हर्षं सञनयितुं कुरुवृद्धो भीष्मः सिंहनादमिति उपमाने कर्मणि चेति णमुल्सिंह इव विनद्येत्यर्थः ॥१२॥
बलदेव एवं दुर्योधनकृतां स्वस्तुतिमवधार्य सहर्षो भीष्मस्तदन्तर्जातां भीतिमुत्सादयितुं शङ्खं दध्मावित्याह । सिंहनादमित्युपमाने कर्मणि चेति पाणिनिसूत्रात्णमुल् । चात्कर्तर्युपमाने इत्यर्थः । सिंह इव विनद्येत्यर्थः । मुखतः किञ्चिदनुक्त्वा शङ्खनादमात्रकरणेन जयपराजयौ खल्वीश्वराधीनौ त्वदर्थे क्षत्रधर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥१२॥
भगवद्गीता १.१३
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो ऽभवत् ॥१३॥
श्रीधर तदेवं सेनापतेः भीष्मस्य युद्धोत्सवमालोक्य सर्वतो युद्धोत्सवः प्रवृत्त इयाह तत इत्यादिना । पणवा मार्दलाः । आनकाः गोमुखाश्च वाद्यविशेषाः । सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभूत् ॥१३॥
विश्वनाथ ततश्चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्याह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्यविशेषाः ॥१३॥
बलदेव तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्सैन्ये सहसा तत्क्षणमेव शङ्खादयोऽभ्यहन्यन्त वादिताः । कर्मकर्तरि प्रयोगः । पणवादयस्त्रयो वादित्रभेदाः । स शब्दस्तुमुल एकाकारतया महानासीत् ॥१३॥
भगवद्गीता १.१४
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥
श्रीधर ततः पाण्डवसैन्ये प्रवृत्तं युद्धोत्साहमाह तत इत्यादिभिः पञ्चभिः । ततः कौरवसैन्यवाद्यकोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्रीकृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुः । ॥१२॥
विश्वनाथ णोथिन्ग् ॥१४॥
बलदेव अथ पाण्डवसैन्ये प्रवृत्तं युद्धोसवमाह तत इति । अन्येषामपि रथस्थितत्वे सत्यपि कृष्णार्जुनयोः रथस्थितत्वोक्तिस्तद्रथस्याग्निदत्तत्वं त्रैलोक्यविजेतृत्वं महाप्रभवत्वं च व्यज्यते ॥१४॥
भगवद्गीता १.१५१८
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक्पृथक् ॥१८॥
श्रीधर तदेव विभागेन दर्शयन्नाह पाञ्चजन्यमिति । पाञ्चजन्यादीनि नामानि श्रीकृष्णादिशङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवतुदरं यस्य स वृकोदरो महाशङ्खं पौण्ड्रं दध्माविति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश्चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर्यस्य सः । द्रुपद इति । हे पृथिवीपते धृतराष्ट्र ॥१५१८॥
विश्वनाथ पाञ्चजन्यादयः शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुमशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥१५१८॥
बलदेव पाञ्चजन्यमित्यादि पाञ्चजन्यादयः कृष्णादिशङ्खानामाह्वयाः । अत्र हृषीकेशशब्देन परमेश्वरसहायित्वम् । पाञ्चजन्यादिशब्दैः प्रसिद्धाह्वयानेकदिव्यशङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्येभिर्युधिष्ठिरादीनां राजसूययाजित्वहिडिम्बादिनिहन्तृत्वदिग्विजयाहृतानन्तधनत्वानि च व्यज्य पाण्डवसेनासूत्कर्षः सूच्यते । परसेनासु तदभावादपकर्षश्च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महाधुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे धृतराष्ट्रेति तव दुर्मन्त्रणोदयः कुलक्षयलक्षणोऽ नर्थः समासत
इति सूच्यते ॥१५१८॥
भगवद्गीता १.१९
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥
श्रीधर स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह स घोष इत्यादि । धार्तराष्ट्राणां त्वदीयानां हृण्डयाणि व्यदारयत्विदारितवान् । किं कुर्वन् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् प्रतिध्वनिभिरपूर्यन् ॥१९॥
विश्वनाथ णोथिन्ग्.
बलदेव स इति । पाण्डवैः कृतः शङ्खनादो धार्तराष्ट्राणां भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत् । तद्विदारणतुल्यां पीडामजनयदित्यर्थः । तुमुलोऽतितीव्रः अभ्यनुनादयन् प्रतिध्वनिभिः पॣर्यन्नित्यर्थः । धार्तराष्ट्रैः कृतस्तु शङ्खादिनादस्तुमुलोऽपि तेषां किञ्चिदपि क्षोभं नाजनयत्तथानुक्तेरिति बोध्यम् ॥१९॥
भगवद्गीता १.२०२३
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥
श्रीधर एतस्मिन् समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याह अथ इत्यादिभिः चतुर्भिः श्लोकैः । अथेति अथानन्तरं व्यवस्थितान् युद्धोद्योगेन स्थितान् । कपिध्वजोऽर्जुनः ॥२०॥
विश्वनाथ णोथिन्ग्.
बलदेव एवं धार्तराष्ट्राणां युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहमाह अथेति सार्धकेन । अथ रिपुशङ्खनादकृतोत्साहभङ्गानन्तरं व्यवस्थितान् तद्भङ्गविरोधियुयुत्सयावस्थितान् धार्तराष्ट्रान् भीष्मादीन् कपिध्वजोऽर्जुनो येन श्रीदाशरथेरपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजमधितिष्ञ्हिता हनुमतानुगृहीतो भयगन्धशून्य इत्यर्थः । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशमिति हृषीकेशं सर्वेन्द्रियप्रवर्तकं कृष्णं तदिदं वाक्यमुवाचेति । सर्वेश्वरो हरिर्येषां नियोज्यस्तेषां तदेकान्तभक्तानां पाण्डवानां
विजये सन्देहगन्धोऽपि नेति भावः ॥२०॥
भगवद्गीता १.२१२३
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मे ऽच्युत ॥२१॥
यावदेतान्निरीक्षे ऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥२२॥
योत्स्यमानानवेक्षे ऽहं य एते ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥
श्रीधर तदेव वाक्यमाह सेनयोरुभयोरित्यादि । यावदेतानिति । ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राह कैर्मयेत्यादि । कैः सह मया योद्धव्यम् । योत्स्यमानानिति धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुमिच्छन्तो ये इह समागताः तानहं द्रक्ष्यामि यावत् । तावदुभयोः सेनयोर्मध्ये मे रथं स्थापयेत्यन्वयः ॥२१२३॥
विश्वनाथ णोथिन्ग्.
बलदेव अर्जुनवाक्यमाह सेनयोरिति । हे अच्युतेदि स्वभावसिद्धाद्भक्तवात्सल्यात्पारमैश्वर्याच्च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्यात्तत्र रथं स्थितं कुरु निर्भय तत्र रथस्थापने फलमाह यावदिति । योद्धुकामान्न तु सहास्माभिः सन्धिं चिकीर्षून् । अवस्थितान्न तु भीत्या प्रचलितान् ।
ननु त्वं योद्धा, न तु युद्धप्रेक्षकस्ततस्तद्दर्शनेन किमिति चेत्तत्राह कैरिति । अस्मिन् बन्धूनामेव मिथो रणोद्योगे कैर्बन्धुभिः सह मम युद्धं भावीत्येतज्ज्ञानायैवअ मध्ये रथस्थापनमिति ।
ननु बन्धुत्वादेएत्सन्धिमेव विधात्स्यन्तीति चेत्तत्राह योत्स्यमानानिति न तु सन्धिं विधास्यतः । अवेक्षे प्रत्येमि । दुर्बुद्धेः कुधियः स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्यपनयने । अतो मद्युद्धप्रतियोगिनिरीक्षणं युक्तमिति ॥२१२३॥
भगवद्गीता १.२४२५
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥२५॥
श्रीधर ततः किं वृत्तम् । इत्यपेक्षायां सञ्जय उवाच एवमुक्त इत्यादि । उडाका निद्रा तस्य ईशेन जितनिद्रेण अर्जुनेन एवमुक्तः सन् । हे भारत, हे धृतराष्ट्र सेनयोर्मध्ये रथानामुत्तमं रथं हृषीकेशः स्थापितवान् । भीष्मद्रोण इति महीक्षितां राज्ञां च प्रमुखतः सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान् कुरून् पश्येति श्रीभगवानुवाच ॥२४२५॥
विश्वनाथ हृषीकेशः सर्वेन्द्रियनियन्ताप्येवमुक्तोऽर्जुनेनादिष्टः । अर्जुनवागिन्द्रियमात्रेणापि नियम्योऽभूदित्यहो प्रेअवश्यत्वं भगवत इति भावः । गुडाकेशेन गुडा यथा माधुर्यमात्रप्रकाशकास्तत्तथा स्वीयस्नेहरसास्वादप्रकाशका अकेशा विष्णुब्रह्मशिवा यस्य तेन अकारो विष्णुः को ब्रह्मा ईशो महादेवः । यत्र सर्वावतारिचूडामणीन्द्रः स्वयं भगवान् श्रीकृष्ण एव प्रेमाधीनः सन्नाज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात्तदंशाः विष्णुब्रह्मरुद्राः कथमैश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेहरसं प्रकाश्यैव स्वं स्वं
कृतार्थं मन्यन्त इत्यर्थः । यदुक्तं श्रीभगवता परव्योमनाथेनापि द्विजात्ममजा मे युवयोर्दिदृक्षुणा इति ।
यद्वा, गुडाको निद्रा तस्या ईशेन जितनिद्रेनेत्यर्थः । अत्रापि व्याख्यायां साक्षान्मायाया अपि नियन्ता यः श्रीकृष्णः स चापि येन प्रेम्णा विजित्य वशीकृतस्तेनार्जुनेन मायावृत्तिर्निद्रा वराकी जितेति किं चित्रमिति भावः । भीष्मद्रोणयोः प्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतः इति समासप्रविष्टेऽपि प्रमुखतःशब्द आकृष्यते ॥२४२५॥
बलदेव ततः किं वृत्तमित्यपेक्षायां सञ्जयः प्राह एवमिति । गुडाका निद्रा तस्या ईशः स्वसखश्रीभगवद्गुणलावण्यस्मृतिनिवेशेन विजितनिद्रस्तत्परमभक्तस्तेनार्जुनेनैवमुक्तः प्रवर्तितो हृषीकेशस्तच्चित्तवृत्त्यभिज्ञो भगवान् सेनयोर्मध्ये भीष्मद्रोणयोः सर्वेषां च महीक्षितां भूभुजां च प्रमुखतः सम्मुखे रथोत्तमं अग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतानेतान् कुरून् पश्येति । पार्थहृषीकेशशब्दाभ्यामिदं सूच्यते मतिपितृस्वसृपुत्रत्वात्त्वत्सारथ्यमहं करिष्याम्येव त्वं त्वधुनैव युयुत्सां
त्यक्ष्यसीति किं शत्रुसैन्यवीक्षणेनेति सोपहासो भावः ॥२४२५॥
भगवद्गीता १.२६
तत्रापश्यत्स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ॥२६॥
श्रीधर ततः किं प्रवृत्तमित्याह तत्रेत्यादि । पितॄन् पितृव्यानित्यर्थः । पुत्रान् पौत्रानिति दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः । सखीन्मित्राणि । सुहृदः कृतोपकारांश्च अपश्यत् ।
विश्वनाथ दुर्योधनादीनां ये पुत्राः पौत्राश्च तान् ।
बलदेव एवं भगवतोक्तोऽर्जुनः परसेनामपश्यदित्याह तत्रेति सार्धकेन । तत्र परसेनायां पितॄन् पितृव्यान् भूरिश्रवःप्रभृतीन्, पितामहान् भीष्मसोमदत्तादीन्, आचार्यान् द्रोणकृपादीन्, मातुलान् शल्यशकुन्यादीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान्नप्तॄन्, लक्ष्मणादिपुत्रान्, सखीन् वयस्यान् द्रौणिसैन्धवादीन्, सुहृदः कृतवर्मभगदत्तादीन् । एवं स्वसैन्येऽप्युपलक्षणीयम् । उभयोरपि सेनयोरवस्थितान् तान् सर्वान् समीक्ष्येत्यन्वयात् ॥२६॥
भगवद्गीता १.२७
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥२७॥
श्रीधर ततः किं कृतवानित्याह तानिति । सेनयोरुभयोरेवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सनिदमर्जुनोऽब्रवीत् । इत्युत्तरस्य अर्धश्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥२७॥
विश्वनाथ णोथिन्ग्.
बलदेव अथ सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वमुद्दिधीर्षुरर्जुनं शिष्यं कर्तुं तत्स्वधर्मेऽपि युद्धे मा हिंस्यात्सर्वभूतानि इति श्रुत्यर्थाभासेनाधर्मतामाभास्य तं संमोहं कृतवानित्याह तान् समीक्ष्यते कौन्तेय इति स्वीयपितृस्वसृपुत्रत्वोक्त्या तद्धर्मो मोहशोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्युक्तेः । स्वभावसिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्विशेषणम् । अपरयेति वा च्छेदः स्वसैन्ये पूर्वमपि कृपास्ति परसैन्ये त्वपरापि साभूदित्यर्थः । विषीदन्ननुतापः विन्दन् । अत्रोक्तिविषादयोरैककाल्याद्युक्तिकाले
विषादकार्याण्यश्रुकम्पसन्नकण्ठादीनि व्यज्यते ॥२७॥
भगवद्गीता १.२८२९
दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥२८॥
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥२९॥
श्रीधर किमब्रवीदित्यपेक्षायामाह दृष्ट्वेमानित्यादि यावदध्यायसमाप्ति । हे कृष्ण योद्धुमिच्छतः पुरतः समवस्थितान् स्वजनान् बन्धुजनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपह्तुश्चेत्यादि । वेपथुः कम्पः । रोमहर्षः रोमाञ्चः । स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥२८२९॥
विश्वनाथ दृष्ट्वेत्यत्र स्थितस्येत्यध्याहार्यम् ॥२८२९॥
बलदेव कौन्तेयः शोकव्याकुलं यदाह तदनुवदति दृष्ट्वेममिति । स्वजनं स्वबन्धुवर्गं जातावेकवचनं सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः इत्यमरः । दृष्ट्वासव्थितस्य मम गात्राणि करचरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादिहेतुकाच्छोषादतिशयित्वमस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीवभ्रंशेनाधैर्यं त्वग्दाह्नेअ हृद्विदाहो दर्शितः ॥२८२९॥
भगवद्गीता १.३०
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।
निमित्तानि च पश्यामि विपरीतानि केशव ॥३०॥
श्रीधर अपि च न शक्नोमीत्यादि । विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि पश्यामि ॥३०॥
विश्वनाथ विपरीतानि निमित्तानि धननिमित्तकोऽयमत्र मे वास इतिवन्निमित्तशब्दोऽयं प्रयोजनवाची । ततश्च युद्धे विजयिनो मम राज्यलाभात्सुखं न भविष्यति, किन्तु तद्विपरीतमनुतापदुःखमेव भावीत्यर्थः ॥३०॥
बलदेव अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्यमूर्च्छयोरुदयः । निमित्तानि फलान्यत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्यप्राप्तिरानन्दो न भविष्यति किन्तु तद्विपरीतोऽनुताप एव भावीति । निमित्तशब्दः फलवाची कस्मै निमित्तायात्र वससि इत्यादौ तथा प्रतीतेः ॥३०॥
भगवद्गीता १.३१
न च श्रेयो ऽनुपश्यामि हत्वा स्वजनमाहवे ।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥
श्रीधर किं च न चेत्यादि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति ॥३१॥
विश्वनाथ श्रेयो न पश्यामीति द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥ इत्यादिना हतस्यैव श्रेयोविधानात् । हन्तुस्तु न किमप्सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्यत आह न काङ्क्ष इति ॥३१॥
बलदेव एवं तत्त्वज्ञानप्रतिकूलं शोकमुक्त्वा तत्प्रतिकूलां विपरीतबुद्धिमाह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥ इत्यादिना हतस्य श्रेयःस्मरणाथन्तुर्मे न किञ्चिच्छ्रेयः । अस्वजनमिति वा च्छेदः अस्वजनवधेऽपि श्रेयसोऽभावात्स्वजनवधे पुनः कुतस्तरां तदित्यर्थः ।
ननु यशोराज्यलाभो दृष्टं फलमस्तीति चेत्तत्राह न काङ्क्ष इति । राज्यादिस्पृहाविरहादुपाये विजये मम प्रवृत्तिर्न युक्ता, रन्धने यथा भोजनेछाविरहिणः । तस्मादरण्यनिवसनमेवास्माकं श्लाघ्यजीवनत्वं भावीति ॥३१॥
भगवद्गीता १.३२-३५
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥३२॥
त इमे ऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥३३॥
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ।
एतान्न हन्तुमिच्छामि घ्नतो ऽपि मधुसूदन ॥३४॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥३५॥।
श्रीधर एतदेव प्रपञ्चयति किं नो राज्येन इत्यादि सार्धद्वयेन । त इमे इति । यदर्थमस्माकं राज्यादिकमपेक्षितं ते एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः । अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः ।
ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव । अतस्त्वमेवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतानित्यादि सार्धेन । घ्नतोऽपि अस्मान्मारयतोऽपि एतान् । अपीति । त्रैलोक्यराज्यस्यापि हेतोः तत्प्राप्त्यर्थमपि हन्तुं नेच्छामि । किं पुनर्महीमात्रप्राप्तय इत्यर्थः ॥३२३५॥
विश्वनाथ णोथिन्ग्.
बलदेव गोविन्देति । गाः सर्वेन्द्रियवृत्तीः विन्दसीति त्वमेव मे मनोगतं प्रतीहीत्यर्थः । राज्याद्यनाकाङ्क्षायां हेतुमाह येषामिति । प्राणान् प्राणाशां धनानि९ धनाशामिति लक्सणया बोध्यम् । स्वप्राणव्ययेऽपि स्वबन्धुसुखार्था राज्यस्पृहा स्यात्तेषामप्यत्र नाशप्राप्तेरपार्थैव युद्धे प्रवृत्तिरिति भावः ।
ननु त्वं चेत्कारुणिकसेतान्न हन्यास्तर्हि ते स्वराज्यं निष्कण्टकं कर्तुं त्वामेव हन्युरिति चेत्तत्राहेतानिति । मां घ्नतोऽपि हिंसतोऽप्येतान् हन्तुमहं नेच्छामि । त्रैलोक्यराज्यस्य प्राप्तयेऽपि किं पुनर्भूमात्रस्य ।
नन्वन्वयान् हित्वा धृतराष्ट्रपुत्रा एव हन्तव्या, बहुदुःखदातॄणां तेषां घाते सुखसम्भवादिति चेत्तत्राह निहत्येति । धार्तराष्ट्रान् दुर्योधनादीन्निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान्न कापीति अचिरसुखाभासस्पृहया चिरतरनरकहेतुभ्राऋहो न योग्य इति भावः । हे जनार्दनेति यद्येते हन्तव्यास्तर्हि भूभारापहारी त्वमेव तान् हहि परेशस्य ते पापगन्धसम्बन्धो न भवेदिति व्यज्यते ॥३२३५॥
भगवद्गीता १.३६
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३६॥
श्रीधर ननु च अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ इति स्मरणादग्निदाहादिभिः षड्भिर्हेतुभिरेते तावदाततायिनः आततायिनां च वधो युक्त एव । आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इति वचनात् ।
तत्राह पापमेवेत्यादिसार्धेन । आततायिनमायान्तमित्यादिकमर्थशास्त्रम् । तच्च धर्मशास्त्रात्दुर्बलम् । यथोक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवान् धर्मशास्त्रमिति स्थितिः ॥ इति । तस्मादाततायिनामप्येतेषामाचार्यादीनां वधेऽस्माकं पापमेव भवेत् । अन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य अमुत्र चेह वा न सुखं स्यादित्याह स्वजनमिति ॥३६॥
विश्वनाथ ननु अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ इति । आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इत्यादिवचनादेषां वध उचित एवेति । तत्राह पापमिति । एतान् हत्वा स्थितानस्मान् । आततायिनमायान्तमित्यादिकमर्थशास्त्रं धर्मशास्त्रात्दुर्बलम् । यदुक्तं याज्ञवल्क्येन अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्मृतम् ॥ इति । तस्मादाचार्यादीनां वधे पापं स्यादेव । न चैहिकं सुखमपि स्यादित्याह स्वजनमिति ॥३६॥
बलदेव ननु अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इत्युक्तेरेषां षड्विध्येनाततायिनां युक्तो वध इति चेत्तत्राह पापमिति । एतान् हत्वा स्थितानस्मान् पापमेव बन्धुक्षयहेतुकमाश्रयेत् । अयं भावः आततायिनमायान्तमित्यादिकमर्थशास्त्रं मा हिंस्यात्सर्वभूतानि इति धर्मशास्त्रात्दुर्बलम् । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ इति स्मृतेः । तस्माद्दुर्बलार्थशास्त्रबलेन पूज्यानां द्रोणभीष्मादीनां वधः पापहेतुरेवेति
। न च श्रेयोऽनुपश्यामीत्यारभ्योक्तमुपसंहरति तस्मादिति । पापसम्भवात् । दैहिकसुखस्याप्यभावाच्चेत्यर्थः । न हि गुरुभिर्बन्धुजनैश्च विनास्माकं राज्यभोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस्त्वमश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥३६॥
भगवद्गीता १.३७
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३७॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३८॥
श्रीधर ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्यत आह यद्यपीति द्वाभ्याम् । राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापात्निवर्तितुं कथं न ज्ञेयं निवृत्तावेव बुद्धिः कर्तव्येत्यर्थः ॥३७३८॥
विश्वनाथ नन्वेते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥३७३८॥
बलदेव ननु आहूतो न निवर्तेत द्यूतादपि रणादपि विदितं क्षत्रियस्येति क्षत्रधर्मस्मरणात्तैराहूतानां भवतां युद्धे प्रवृत्तिर्युक्तेति चेत्तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस्तेषां हेतुरस्माकं तु लोभविरहान्न तत्र प्रवृत्तिरिति । इष्टसावधानताज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टाननुबन्धिवाच्यम् । यदुक्तम्
फलतोऽपि च यत्कर्म नानार्थेनानुबध्यते ।
केवलप्रीतिहेतुत्वात्तद्धर्मिति कथ्यते ॥ इति ।
तथा च श्येनेनाभिचरन् यजेत इत्यादि शास्त्रोक्तेऽपि श्येनादाविवानिष्टानुबन्धित्वाद्युद्धेऽस्मिन्नः प्रवृत्तिर्न युक्तेति । आहूत इत्यादि शास्त्रं तु कुलक्षयदोषं विना भूतविषयं भावि । हे जनार्दनेति प्राग्वत् ॥३७३८॥
भगवद्गीता १.३९
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मो ऽभिभवत्युत ॥३९॥
श्रीधर तमेव दोषं दर्शयति कुलक्षय इत्यादि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नमपि कुलमधर्मोऽभिभवति व्याप्नोतीत्यर्थः ॥३९॥
विश्वनाथ कुलक्षय इति सनातनाः कुलपरस्पराप्राप्तत्वेन बहुकालतः प्राप्ता इत्यर्थः ॥३९॥
बलदेव दोषमेव प्रपञ्चयति कुलक्षय इति । कुलधर्माः कुलोचिता अग्निहोत्रादयो धर्माः सनातनाः कुलपरस्परप्राप्ताः प्रणश्यन्ति कर्तुर्विनाशात् । उतेत्यप्यर्थे कृत्स्नमित्यनेन सम्बध्यते । धर्मे नष्टे सत्यवशिष्टं बालादिकृत्स्नमपि कुलमधर्मोऽभिभवति सतीत्यर्थः ॥३९॥
भगवद्गीता १.४०
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥४०॥
श्रीधर ततश्च अधर्माभिभवादित्यादि ॥४०॥
विश्वनाथ प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥४०॥
बलदेव ततश्चाधर्माभिभवादिति । अस्मद्भर्तृभिर्धर्ममुल्लङ्घ्य यथ्¨अकुलक्षयलक्षणे पापे वर्तितं, तथास्माभिः पातिव्रत्यमवज्ञाय दुराचारे वर्तितव्यमिति दुर्बुद्धिहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः ॥४०॥
भगवद्गीता १.४१
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४१॥
श्रीधर एवं सति सङ्कर इत्यादि । एषां कुलघ्नानां पितरः पतन्ति । हि यस्मात्लुप्ताः पिण्डोदकक्रिया येषां ते तथा ।
विश्वनाथ णोथिन्ग्.
बलदेव कुलस्य सङ्करः कुलघ्नानां नरकायैवेति योजना । न केवलं कुलघ्ना एव नरके पतन्ति, किन्तु तत्पितरोऽपीत्याह पतन्तीति हिर्हेतौ । पण्डादि दातॄणां पुत्रादीनामभावाद्विलुप्तपिण्डादिक्रिया सन्तस्ते नरकायैव पतन्ति ॥४१॥
भगवद्गीता १.४२
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४२॥
श्रीधर उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते लुप्यन्ते । जातिधर्मा वर्णधर्माः कुलधर्माश्चेति चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥४२॥
विश्वनाथ दोषैरिति । उत्साद्यन्ते लुप्यन्ते ॥४२॥
बलदेव उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते विलुप्यन्ते । जातिधर्माः क्षत्रियत्वादिनिर्बन्धनाः । कुलधर्मास्त्वसाधारणाः । चशब्दादाश्रमधर्मा ग्राह्याः ॥४२॥
भगवद्गीता १.४३
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४३॥
श्रीधर उत्सन्नेति । उत्सन्नाः कुलधर्मा येषामिति उत्सन्नजातिधर्मानामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् । प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपशात्तापिनः कष्टान्निरयान् यान्ति दारुणान् ॥ इत्यादि वचनेभ्यः ॥४३॥
विश्वनाथ णोथिन्ग्.
बलदेव उत्सन्नेति । जातिधर्मादीनां उपलक्षणमेतत् । अनुशुश्रुम श्रुतवन्तो वयं गुरुमुखात् । प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपशात्तापिनः कष्टान्निरयान् यान्ति दारुणान् ॥ इत्यादि वाक्यैः ॥४३॥
भगवद्गीता १.४४
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४४॥
श्रीधर बन्धुवधाध्यवसायेन सन्त्युपमाने आह अहो बतेत्यादि । स्वजनं हन्तुमुद्यता इति यतेतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम् । अहो बत महत्कष्टमित्यर्थः ॥४४॥
विश्वनाथ णोथिन्ग्.
बलदेव बन्धुवधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥४४॥
भगवद्गीता १.४५
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४५॥
श्रीधर एवं सन्तप्तः सन्मृत्युमेवाशंसमान आह यदि मामित्यादि । अप्रतीकारं तुष्णीमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पापानिष्पत्तेः ॥४५॥
विश्वनाथ णोथिन्ग्.
बलदेव ननु त्वयि बन्धुवधाद्विनिवृत्तेऽपि भीष्मादिभिर्युद्धोत्सुकैस्त्ववधः स्यादेव ततः किं विधेयमिति चेत्तत्राह यदि मामित्यादि । अप्रतीकारमकृतमद्वधाध्यवसायपापप्रायश्चित्तम् । क्षेमतरमतिहितं प्राणान्तप्रायश्चित्तेनैवैतत्पापावमर्जनम् । भीष्मादयस्तु न तत्पापफलं प्राप्स्यन्त्येवेति भावः ॥४५॥
भगवद्गीता १.४६
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४६॥
श्रीधर ततः किं वृत्तमित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशतुपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥४६॥
इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्याम्
अर्जुनविषादो नाम प्रथमोऽध्यायः ॥
विश्वनाथ सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि ।
इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् ।
गीतासु प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥४६॥
बलदेव ततः किमभूदित्यपेक्षायां सञ्जय उवाच एवमुत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशतुपविवेश । पूर्वं युद्धाय प्रतियोद्धृविलोकनाय चोत्थितः सन् ॥
अहिंस्रस्यात्मजिज्ञासा दयार्द्रस्योपजायते ।
तद्विरुद्धस्य नैवेति प्रथमादुपधारितम् ॥४६॥
You must be logged in to post a comment.