All

Subjects for learning as per Chhandogyo Upanishad

विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यम्राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यांसर्पदेवजनविद्यां [ Total 19 subjects]

विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यम्राशिं दैवं निधिं
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यांसर्पदेवजनविद्यां [ Total 19 subjects]

दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाम्श्च

मनुष्याम्श्च पशूम्श्च वयाम्सि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७.७.१ ॥

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.७.२॥


Another reference : 

Whether there is anything higher, that I should learn apart from the Rig Veda etc, Narad asked to Sanat kumar. Sanat kumar in answer said that Rig Veda etc are only ‘Names’.

अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तम् होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ७.१.४ ॥


Age of graduation was 24 years 

स ह द्वादशवर्ष उपेत्य चतुर्विम्शतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तम्ह पितोवाच ॥ ६.१.२॥


Home Forums Subjects for learning as per Chhandogyo Upanishad

Tagged: 

Viewing 0 reply threads
  • Author
    Posts
    • #116782
      advtanmoy
      Keymaster

      विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यम्राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यांसर्पदेवजनविद्यां [ Total 19 subjects]

      [See the full post at: Subjects for learning as per Chhandogyo Upanishad]

Viewing 0 reply threads
  • You must be logged in to reply to this topic.

Next Post

The glorification of संकल्प in Chhandogyo Upanishad

Wed Jun 5 , 2019
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१॥ तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाम् सं कॢप्त्यै वर्षम् संकल्पते वर्षस्य संकॢप्त्या अन्नम् संकल्पतेऽन्नस्य सं कॢप्त्यै प्राणाः संकल्पन्ते प्राणानाम् सं कॢप्त्यै मन्त्राः संकल्पन्ते मन्त्राणाम् सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां संकॢप्त्यै लोकः संकल्पते […]

You May Like

Recent Updates

%d bloggers like this: