(२,१५.१ ) यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः । (२,१५.१ ) एवा मे प्राण मा बिभेः ॥१॥ (२,१५.२ ) यथाहश्च रात्री च न बिभीतो न रिष्यतः । (२,१५.२ ) एवा मे प्राण मा बिभेः ॥२॥ (२,१५.३ )...
Day: June 28, 2019
(२,१.१ ) वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् । (२,१.१ ) इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥ (२,१.२ ) प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्। (२,१.२ ) त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥ (२,१.३ ) स...
(१,५.१ ) आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन । (१,५.१ ) महे रणाय चक्षसे ॥१॥ (१,५.२ ) यो वः शिवतमो रसस्तस्य भाजयतेह नः । (१,५.२ ) उशतीरिव मातरः ॥२॥ (१,५.३ ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।...
अथ त्रिंशिकाविज्ञप्तिकारिकाः आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा ॥ १ ॥ विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च । तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् ॥ २ ॥ असंविदितकोपादिस्थानविज्ञप्तिकं च तत् । सदा स्पर्शमनस्कारवित्सञ्ज्ञाचेतनान्वितम् ॥ ३ ॥ उपेक्षा वेदना...
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन ॥चत्वारः प्रत्यया हेतुरारम्बणमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥न हि स्वभावो भावानां प्रत्ययादिषु विद्यते । अविद्यमाने स्वभावे परभावो न विद्यते ॥क्रिया न...
1 I celebrate myself, and sing myself, And what I assume you shall assume, For every atom belonging to me as good belongs to you. I loafe and invite my soul, I lean and loafe at my ease observing...
She walks in beauty, like the night Of cloudless climes and starry skies; And all that’s best of dark and bright Meet in her aspect and her eyes: Thus mellow’d to that tender light Which heaven to gaudy day...
CBI registered a criminal case against Lawyers Collective for violations of the FCRA rules
1 min read
The Central Bureau of Investigation (CBI) has registered FIR against NGO ‘Lawyers Collective’ and senior lawyer Anand Grover on charges of violating rules under the Foreign Contribution (Regulation) Act, 2010 on June 13. The FIR has been registered based...
I Whoever has made a voyage up the Hudson must remember the Catskill Mountains. They are a branch of the great Appalachian family, and are seen away to the west of the river, swelling up to a noble height,...
Had I the heavens’ embroidered cloths, Enwrought with golden and silver light, The blue and the dim and the dark cloths Of night and light and the half-light, I would spread the cloths under your feet: But I, being...
The rose is red, The violet’s blue, Sugar is sweet, And so are you.
How do I love thee? Let me count the ways. I love thee to the depth and breadth and height My soul can reach, when feeling out of sight For the ends of being and ideal grace. I love...
You must be logged in to post a comment.