(१,५.१ ) आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
(१,५.१ ) महे रणाय चक्षसे ॥१॥
(१,५.२ ) यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
(१,५.२ ) उशतीरिव मातरः ॥२॥
(१,५.३ ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
(१,५.३ ) आपो जनयथा च नः ॥३॥
(१,५.४ ) ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
(१,५.४ ) अपो याचामि भेषजम् ॥४॥
(१,६.१ ) शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
(१,६.१ ) शं योरभि स्रवन्तु नः ॥१॥
(१,६.२ ) अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
(१,६.२ ) अग्निं च विश्वशंभुवम् ॥२॥
(१,६.३ ) आपः पृणीत भेषजं वरूथं तन्वे मम ।
(१,६.३ ) ज्योक्च सूर्यं दृशे ॥३॥
(१,६.४ ) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।
(१,६.४ ) शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।
(१,६.४ ) शिवा नः सन्तु वार्षिकीः ॥४॥