Skip to content

- हिरण्यवर्णाम्हरिणीम्सुवर्णरजतस्रजाम्।
- चन्द्राम्हिरण्मयीम्लक्ष्मीम्जातवेदोममआवह।
- ताम्मआवहजातवेदोलक्ष्मीम्अनपगामिनीम्।
- यस्याम्हिरण्यम्विन्देयम्गाम्अश्वम्पुरुषान्अहम्।
- अश्वपूर्वाम्रथमध्याम्हस्तिनादप्रमोदिनीम्।
- श्रियम्देवीम्उपह्वयेश्रीर्मादेवीजुषताम्।
- कांस्य्अस्मिताम्हिरण्यप्रवाराम्अर्द्राम्ज्वलन्तीम्तृप्ताम्तर्पयन्तीम्।
- पद्मेस्तिथाम्पद्मवर्णाम्ताम्इहउपह्वयेश्रियम्।
- चन्द्राम्प्रभासाम्यशसाज्वलन्तीम्श्रियम्लोकेदेवजुष्टाम्उदाराम्।
- तम्पद्मनेमिम्शरणम्प्रपद्येअलक्ष्मीर्मेनश्यताम्त्वाम्वृणोमि॥
- आदित्यवर्णेतपसोअधिजातोवनस्पतिस्तववृक्षोअथबिल्वः।
- तस्यफलानितपसानुदन्तुमायाअन्तरायाश्चबाह्याअलक्ष्मीः।
- उपएतुमाम्देवसखःकीर्तिश्चमणिनासह।
- प्रादुर्भूतोअस्मिराष्ट्रेअस्मिन्कीर्तिम्वृद्धिम्ददातुमे।
- क्षुत्पिपासामलाज्येष्ठाम्अलक्ष्मीन्नाशयाम्य्अहम्।
- अभूतिम्असमृद्धिम्चसर्वान्निर्णुदमेगृहात्।
- गन्धद्वाराम्दुराधर्षाम्नित्यपुष्टाम्करीषिणीम्।
- ईश्वरीम्सर्वभूतानाम्ताम्इहउपह्वयेश्रियम्।
- मनसःकामम्आकूतिम्वाचस्सत्यम्अशीमहि।
- पशूनाम्रूपम्अन्नस्यमयिश्रीश्श्रयताम्यशः।
- कर्दमेनप्रजाभूतामयिसम्भवकर्दम।
- श्रियम्वासयमेकुलेमातरम्पद्ममालिनीम्।
- आपस्रवन्तुस्निग्धानिचिक्लीतावसमेगृहे।
- निचदेवीम्मातरम्श्रियम्वासयमेगृहे।
- पक्वाम्पुष्करिणीम्पुष्टाम्पिङ्गलाम्पद्ममालिनीम्।
- सूर्याम्हिरण्मयीम्लक्ष्मीम्जातवेदोममआवह।
- आर्द्रम्पुष्करिणीम्यष्टीम्सुवर्णाम्हेममालिनीम्।
- चन्द्राम्हिरण्मयीम्लक्ष्मीम्जातवेदोममआवह।
- ताम्मआवहजातवेदोलक्ष्मीम्अनपगामिनीम्।
- यस्याम्हिरण्यम्प्रभूतम्गावोदास्योविन्देयम्पुरुषान्अहम्
- य आनन्दम्समाविशद्उपाधावन्विभावसुम्।
- श्रियस्सर्वाउपासिष्वचिक्लीतवसमेगृहे।
- कर्दमेनप्रजास्रष्टासम्भूतिम्गमयामसि।
- अदधाद्उपागाद्येषाम्कामान्ससृज्महे।
- जातवेदःपुनीहिमारायस्पोषम्चधारय।
- अग्निर्मातस्माद्एनसोविश्वान्मुञ्चत्व्अंहसः।
- अच्छानोमित्रमहोदेवदेवान्अग्नेवोचस्सुमतिम्रोदस्योः।
- वीहिस्वस्तिम्सुक्षितिम्दिवोनॄन्द्विषोअंहांसिदुरितातरेमतातरेमतवअवसातरेम।
Rig Veda appendices [ Khila suktam\
Like this:
Like Loading...
Related
You must be logged in to post a comment.