Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Rig Veda » Rig Veda Tenth Mandala [ऋग्वेद]RV-10

Rig Veda Tenth Mandala [ऋग्वेद]RV-10

10.001.01 अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।[First Mantram] 10.191.04 समानी व आकूतिः समाना हृदयानि वः ।[Last Mantram]

10.001.01 अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।
10.001.01 अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥
10.001.02 स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।
10.001.02 चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥
10.001.03 विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् ।
10.001.03 आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥
10.001.04 अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः ।
10.001.04 ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥
10.001.05 होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् ।
10.001.05 प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥
10.001.06 स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।
10.001.06 अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥
10.001.07 आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।
10.001.07 प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥

10.002.01 पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंरृतुपते यजेह ।
10.002.01 ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥
10.002.02 वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
10.002.02 स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥
10.002.03 आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् ।
10.002.03 अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥
10.002.04 यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
10.002.04 अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवां ऋतुभिः कल्पयाति ॥
10.002.05 यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
10.002.05 अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवां ऋतुशो यजाति ॥
10.002.06 विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
10.002.06 स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥
10.002.07 यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
10.002.07 पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥

10.003.01 इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
10.003.01 चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥
10.003.02 कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् ।
10.003.02 ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥
10.003.03 भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
10.003.03 सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥
10.003.04 अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य ।
10.003.04 ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥
10.003.05 स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः ।
10.003.05 ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥
10.003.06 अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः ।
10.003.06 प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥
10.003.07 स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः ।
10.003.07 अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वां एह गम्याः ॥

10.004.01 प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु ।
10.004.01 धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥
10.004.02 यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ ।
10.004.02 दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ॥
10.004.03 शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना ।
10.004.03 धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥
10.004.04 मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से ।
10.004.04 शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥
10.004.05 कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।
10.004.05 अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः ॥
10.004.06 तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् ।
10.004.06 इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः ॥
10.004.07 ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।
10.004.07 रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥

10.005.01 एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे ।
10.005.01 सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥
10.005.02 समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।
10.005.02 ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥
10.005.03 ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती ।
10.005.03 विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥
10.005.04 ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते ।
10.005.04 अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥
10.005.05 सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् ।
10.005.05 अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥
10.005.06 सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् ।
10.005.06 आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥
10.005.07 असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे ।
10.005.07 अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥

10.006.01 अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।
10.006.01 ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥
10.006.02 यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः ।
10.006.02 आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥
10.006.03 ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।
10.006.03 आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥
10.006.04 शूषेभिर्वृधो जुषाणो अर्कैर्देवां अच्छा रघुपत्वा जिगाति ।
10.006.04 मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥
10.006.05 तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् ।
10.006.05 आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥
10.006.06 सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
10.006.06 अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥
10.006.07 अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
10.006.07 तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥

10.007.01 स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव ।
10.007.01 सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥
10.007.02 इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः ।
10.007.02 यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥
10.007.03 अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् ।
10.007.03 अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥
10.007.04 सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता ।
10.007.04 ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥
10.007.05 द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् ।
10.007.05 बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥
10.007.06 स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः ।
10.007.06 यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥
10.007.07 भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
10.007.07 रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ॥

10.008.01 प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।
10.008.01 दिवश्चिदन्तां उपमां उदानळ् अपामुपस्थे महिषो ववर्ध ॥
10.008.02 मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवां अरावीत् ।
10.008.02 स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति ॥
10.008.03 आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः ।
10.008.03 अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥
10.008.04 उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा ।
10.008.04 ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै ॥
10.008.05 भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि ।
10.008.05 भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥
10.008.06 भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
10.008.06 दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥
10.008.07 अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य ।
10.008.07 सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥
10.008.08 स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् ।
10.008.08 त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥
10.008.09 भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् ।
10.008.09 त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥

10.009.01 आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
10.009.01 महे रणाय चक्षसे ॥
10.009.02 यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
10.009.02 उशतीरिव मातरः ॥
10.009.03 तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
10.009.03 आपो जनयथा च नः ॥
10.009.04 शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
10.009.04 शं योरभि स्रवन्तु नः ॥
10.009.05 ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
10.009.05 अपो याचामि भेषजम् ॥
10.009.06 अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
10.009.06 अग्निं च विश्वशम्भुवम् ॥
10.009.07 आपः पृणीत भेषजं वरूथं तन्वे मम ।
10.009.07 ज्योक्च सूर्यं दृशे ॥
10.009.08 इदमापः प्र वहत यत्किं च दुरितं मयि ।
10.009.08 यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
10.009.09 आपो अद्यान्वचारिषं रसेन समगस्महि ।
10.009.09 पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥

10.010.01 ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।
10.010.01 पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥
10.010.02 न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति ।
10.010.02 महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥
10.010.03 उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।
10.010.03 नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥
10.010.04 न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम ।
10.010.04 गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥
10.010.05 गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
10.010.05 नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥
10.010.06 को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
10.010.06 बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥
10.010.07 यमस्य मा यम्यं काम आगन्समाने योनौ सहशेय्याय ।
10.010.07 जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥
10.010.08 न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।
10.010.08 अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥
10.010.09 रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् ।
10.010.09 दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥
10.010.10 आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि ।
10.010.10 उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥
10.010.11 किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात् ।
10.010.11 काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥
10.010.12 न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
10.010.12 अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥
10.010.13 बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
10.010.13 अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥
10.010.14 अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ।
10.010.14 तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥

10.011.01 वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
10.011.01 विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥
10.011.02 रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः ।
10.011.02 इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥
10.011.03 सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
10.011.03 यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥
10.011.04 अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे ।
10.011.04 यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥
10.011.05 सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।
10.011.05 विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥
10.011.06 उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
10.011.06 विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥
10.011.07 यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे ।
10.011.07 इषं दधानो वहमानो अश्वैरा स द्युमां अमवान्भूषति द्यून् ॥
10.011.08 यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
10.011.08 रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥
10.011.09 श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
10.011.09 आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥

10.012.01 द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
10.012.01 देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥
10.012.02 देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
10.012.02 धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥
10.012.03 स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
10.012.03 विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥
10.012.04 अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
10.012.04 अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥
10.012.05 किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
10.012.05 मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥
10.012.06 दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
10.012.06 यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥
10.012.07 यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
10.012.07 सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥
10.012.08 यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
10.012.08 मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत् ॥
10.012.09 श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
10.012.09 आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥

10.013.01 युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः ।
10.013.01 शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
10.013.02 यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः ।
10.013.02 आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥
10.013.03 पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन ।
10.013.03 अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥
10.013.04 देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।
10.013.04 बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥
10.013.05 सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् ।
10.013.05 उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥

10.014.01 परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।
10.014.01 वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
10.014.02 यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
10.014.02 यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥
10.014.03 मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः ।
10.014.03 यांश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥
10.014.04 इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
10.014.04 आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥
10.014.05 अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।
10.014.05 विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥
10.014.06 अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
10.014.06 तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥
10.014.07 प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः ।
10.014.07 उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥
10.014.08 सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
10.014.08 हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥
10.014.09 अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
10.014.09 अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥
10.014.10 अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
10.014.10 अथा पितॄन्सुविदत्रां उपेहि यमेन ये सधमादं मदन्ति ॥
10.014.11 यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ ।
10.014.11 ताभ्यामेनं परि देहि राजन्स्वस्ति चास्मा अनमीवं च धेहि ॥
10.014.12 उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु ।
10.014.12 तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥
10.014.13 यमाय सोमं सुनुत यमाय जुहुता हविः ।
10.014.13 यमं ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः ॥
10.014.14 यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
10.014.14 स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥
10.014.15 यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
10.014.15 इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥
10.014.16 त्रिकद्रुकेभिः पतति षळ् उर्वीरेकमिद्बृहत् ।
10.014.16 त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥

10.015.01 उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।
10.015.01 असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
10.015.02 इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।
10.015.02 ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥
10.015.03 आहं पितॄन्सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः ।
10.015.03 बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥
10.015.04 बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
10.015.04 त आ गतावसा शन्तमेनाथा नः शं योररपो दधात ॥
10.015.05 उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
10.015.05 त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥
10.015.06 आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।
10.015.06 मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥
10.015.07 आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
10.015.07 पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥
10.015.08 ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः ।
10.015.08 तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥
10.015.09 ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः ।
10.015.09 आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥
10.015.10 ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
10.015.10 आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥
10.015.11 अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।
10.015.11 अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥
10.015.12 त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी ।
10.015.12 प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥
10.015.13 ये चेह पितरो ये च नेह यांश्च विद्म यां उ च न प्रविद्म ।
10.015.13 त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥
10.015.14 ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
10.015.14 तेभिः स्वराळ् असुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥

10.016.01 मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
10.016.01 यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥
10.016.02 शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः ।
10.016.02 यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥
10.016.03 सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा ।
10.016.03 अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥
10.016.04 अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
10.016.04 यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥
10.016.05 अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
10.016.05 आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥
10.016.06 यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
10.016.06 अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणां आविवेश ॥
10.016.07 अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च ।
10.016.07 नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते ॥
10.016.08 इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
10.016.08 एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते ॥
10.016.09 क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
10.016.09 इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥
10.016.10 यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् ।
10.016.10 तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥
10.016.11 यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः ।
10.016.11 प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥
10.016.12 उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि ।
10.016.12 उशन्नुशत आ वह पितॄन्हविषे अत्तवे ॥
10.016.13 यं त्वमग्ने समदहस्तमु निर्वापया पुनः ।
10.016.13 कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा ॥
10.016.14 शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
10.016.14 मण्डूक्या सु सं गम इमं स्वग्निं हर्षय ॥

10.017.01 त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।
10.017.01 यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥
10.017.02 अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते ।
10.017.02 उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
10.017.03 पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
10.017.03 स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥
10.017.04 आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
10.017.04 यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥
10.017.05 पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् ।
10.017.05 स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥
10.017.06 प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
10.017.06 उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥
10.017.07 सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
10.017.07 सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥
10.017.08 सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती ।
10.017.08 आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥
10.017.09 सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
10.017.09 सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥
10.017.10 आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
10.017.10 विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥
10.017.11 द्रप्सश्चस्कन्द प्रथमां अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।
10.017.11 समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
10.017.12 यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।
10.017.12 अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥
10.017.13 यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा ।
10.017.13 अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥
10.017.14 पयस्वतीरोषधयः पयस्वन्मामकं वचः ।
10.017.14 अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥

10.018.01 परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् ।
10.018.01 चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥
10.018.02 मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः ।
10.018.02 आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥
10.018.03 इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।
10.018.03 प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥
10.018.04 इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
10.018.04 शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥
10.018.05 यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु ।
10.018.05 यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥
10.018.06 आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ ।
10.018.06 इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥
10.018.07 इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
10.018.07 अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥
10.018.08 उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
10.018.08 हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥
10.018.09 धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय ।
10.018.09 अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम ॥
10.018.10 उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
10.018.10 ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात् ॥
10.018.11 उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।
10.018.11 माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥
10.018.12 उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
10.018.12 ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥
10.018.13 उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् ।
10.018.13 एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥
10.018.14 प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः ।
10.018.14 प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥

10.019.01 नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः ।
10.019.01 अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥
10.019.02 पुनरेना नि वर्तय पुनरेना न्या कुरु ।
10.019.02 इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु ॥
10.019.03 पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ ।
10.019.03 इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥
10.019.04 यन्नियानं न्ययनं संज्ञानं यत्परायणम् ।
10.019.04 आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
10.019.05 य उदानड्व्ययनं य उदानट्परायणम् ।
10.019.05 आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥
10.019.06 आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि ।
10.019.06 जीवाभिर्भुनजामहै ॥
10.019.07 परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
10.019.07 ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः ॥
10.019.08 आ निवर्तन वर्तय नि निवर्तन वर्तय ।
10.019.08 भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय ॥

10.020.01 भद्रं नो अपि वातय मनः ॥
10.020.02 अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
10.020.02 यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः ॥
10.020.03 यमासा कृपनीळं भासाकेतुं वर्धयन्ति ।
10.020.03 भ्राजते श्रेणिदन् ॥
10.020.04 अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् ।
10.020.04 कविरभ्रं दीद्यानः ॥
10.020.05 जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे ।
10.020.05 मिन्वन्सद्म पुर एति ॥
10.020.06 स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति ।
10.020.06 अग्निं देवा वाशीमन्तम् ॥
10.020.07 यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य ।
10.020.07 अद्रेः सूनुमायुमाहुः ॥
10.020.08 नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः ।
10.020.08 अग्निं हविषा वर्धन्तः ॥
10.020.09 कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् ।
10.020.09 हिरण्यरूपं जनिता जजान ॥
10.020.10 एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः ।
10.020.10 गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥

10.021.01 आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।
10.021.01 यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥
10.021.02 त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः ।
10.021.02 वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥
10.021.03 त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।
10.021.03 कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥
10.021.04 यमग्ने मन्यसे रयिं सहसावन्नमर्त्य ।
10.021.04 तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ॥
10.021.05 अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या ।
10.021.05 भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥
10.021.06 त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे ।
10.021.06 त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥
10.021.07 त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे ।
10.021.07 घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥
10.021.08 अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् ।
10.021.08 अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥

10.022.01 कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते ।
10.022.01 ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥
10.022.02 इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः ।
10.022.02 मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥
10.022.03 महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः ।
10.022.03 भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥
10.022.04 युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।
10.022.04 स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः ॥
10.022.05 त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै ।
10.022.05 ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥
10.022.06 अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् ।
10.022.06 आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम् ॥
10.022.07 आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् ।
10.022.07 तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् ॥
10.022.08 अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।
10.022.08 त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥
10.022.09 त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा ।
10.022.09 पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥
10.022.10 त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः ।
10.022.10 गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥
10.022.11 मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः ।
10.022.11 यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥
10.022.12 माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः ।
10.022.12 वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥
10.022.13 अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः ।
10.022.13 विद्याम यासां भुजो धेनूनां न वज्रिवः ॥
10.022.14 अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् ।
10.022.14 शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥
10.022.15 पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् ।
10.022.15 उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥

10.023.01 यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् ।
10.023.01 प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥
10.023.02 हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् ।
10.023.02 ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥
10.023.03 यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।
10.023.03 आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥
10.023.04 सो चिन्नु वृष्टिर्यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
10.023.04 अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥
10.023.05 यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
10.023.05 तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥
10.023.06 स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे ।
10.023.06 विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥
10.023.07 माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः ।
10.023.07 विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥

10.024.01 इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् ।
10.024.01 अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥
10.024.02 त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे ।
10.024.02 शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥
10.024.03 यस्पतिर्वार्याणामसि रध्रस्य चोदिता ।
10.024.03 इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥
10.024.04 युवं शक्रा मायाविना समीची निरमन्थतम् ।
10.024.04 विमदेन यदीळिता नासत्या निरमन्थतम् ॥
10.024.05 विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः ।
10.024.05 नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥
10.024.06 मधुमन्मे परायणं मधुमत्पुनरायनम् ।
10.024.06 ता नो देवा देवतया युवं मधुमतस्कृतम् ॥

10.025.01 भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् ।
10.025.01 अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥
10.025.02 हृदिस्पृशस्त आसते विश्वेषु सोम धामसु ।
10.025.02 अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥
10.025.03 उत व्रतानि सोम ते प्राहं मिनामि पाक्या ।
10.025.03 अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥
10.025.04 समु प्र यन्ति धीतयः सर्गासोऽवतां इव ।
10.025.04 क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥
10.025.05 तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे ।
10.025.05 गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥
10.025.06 पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।
10.025.06 समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥
10.025.07 त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।
10.025.07 सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥
10.025.08 त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि ।
10.025.08 क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥
10.025.09 त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा ।
10.025.09 यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥
10.025.10 अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः ।
10.025.10 अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥
10.025.11 अयं विप्राय दाशुषे वाजां इयर्ति गोमतः ।
10.025.11 अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥

10.026.01 प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः ।
10.026.01 प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥
10.026.02 यस्य त्यन्महित्वं वाताप्यमयं जनः ।
10.026.02 विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् ॥
10.026.03 स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा ।
10.026.03 अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥
10.026.04 मंसीमहि त्वा वयमस्माकं देव पूषन् ।
10.026.04 मतीनां च साधनं विप्राणां चाधवम् ॥
10.026.05 प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् ।
10.026.05 ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥
10.026.06 आधीषमाणायाः पतिः शुचायाश्च शुचस्य च ।
10.026.06 वासोवायोऽवीनामा वासांसि मर्मृजत् ॥
10.026.07 इनो वाजानां पतिरिनः पुष्टीनां सखा ।
10.026.07 प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥
10.026.08 आ ते रथस्य पूषन्नजा धुरं ववृत्युः ।
10.026.08 विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥
10.026.09 अस्माकमूर्जा रथं पूषा अविष्टु माहिनः ।
10.026.09 भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥

10.027.01 असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् ।
10.027.01 अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥
10.027.02 यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान् ।
10.027.02 अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥
10.027.03 नाहं तं वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान् ।
10.027.03 यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥
10.027.04 यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् ।
10.027.04 जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥
10.027.05 न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये ।
10.027.05 मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥
10.027.06 दर्शन्न्वत्र शृतपां अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान् ।
10.027.06 घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥
10.027.07 अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् ।
10.027.07 द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥
10.027.08 गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः ।
10.027.08 हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥
10.027.09 सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः ।
10.027.09 अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥
10.027.10 अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि ।
10.027.10 स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥
10.027.11 यस्यानक्षा दुहिता जात्वास कस्तां विद्वां अभि मन्याते अन्धाम् ।
10.027.11 कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥
10.027.12 कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण ।
10.027.12 भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥
10.027.13 पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् ।
10.027.13 आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम् ॥
10.027.14 बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः ।
10.027.14 अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥
10.027.15 सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते ।
10.027.15 नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः ॥
10.027.16 दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय ।
10.027.16 गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥
10.027.17 पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् ।
10.027.17 द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥
10.027.18 वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः ।
10.027.18 अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥
10.027.19 अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् ।
10.027.19 सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥
10.027.20 एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि ।
10.027.20 आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥
10.027.21 अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् ।
10.027.21 श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥
10.027.22 वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः ।
10.027.22 अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् ॥
10.027.23 देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् ।
10.027.23 त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥
10.027.24 सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये ।
10.027.24 आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥

10.028.01 विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम ।
10.028.01 जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥
10.028.02 स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः ।
10.028.02 विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥
10.028.03 अद्रिणा ते मन्दिन इन्द्र तूयान्सुन्वन्ति सोमान्पिबसि त्वमेषाम् ।
10.028.03 पचन्ति ते वृषभां अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः ॥
10.028.04 इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति ।
10.028.04 लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं निरतक्त कक्षात् ॥
10.028.05 कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम् ।
10.028.05 त्वं नो विद्वां ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः ॥
10.028.06 एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः ।
10.028.06 पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान ॥
10.028.07 एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः ।
10.028.07 वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम् ॥
10.028.08 देवास आयन्परशूंरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् ।
10.028.08 नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥
10.028.09 शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् ।
10.028.09 बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥
10.028.10 सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः ।
10.028.10 निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥
10.028.11 तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः ।
10.028.11 सिम उक्ष्णोऽवसृष्टां अदन्ति स्वयं बलानि तन्वः शृणानाः ॥
10.028.12 एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः ।
10.028.12 नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥

10.029.01 वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः ।
10.029.01 यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥
10.029.02 प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
10.029.02 अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥
10.029.03 कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
10.029.03 कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥
10.029.04 कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन् ।
10.029.04 मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥
10.029.05 प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
10.029.05 गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥
10.029.06 मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
10.029.06 वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥
10.029.07 आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
10.029.07 स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥
10.029.08 व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
10.029.08 आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥

10.030.01 प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति ।
10.030.01 महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥
10.030.02 अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः ।
10.030.02 अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥
10.030.03 अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् ।
10.030.03 स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥
10.030.04 यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु ।
10.030.04 अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥
10.030.05 याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः ।
10.030.05 ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥
10.030.06 एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ ।
10.030.06 सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥
10.030.07 यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् ।
10.030.07 तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः ॥
10.030.08 प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः ।
10.030.08 घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥
10.030.09 तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति ।
10.030.09 मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम् ॥
10.030.10 आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः ।
10.030.10 ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः ॥
10.030.11 हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् ।
10.030.11 ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥
10.030.12 आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ।
10.030.12 रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥
10.030.13 प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि ।
10.030.13 अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥
10.030.14 एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः ।
10.030.14 नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥
10.030.15 आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः ।
10.030.15 अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥

10.031.01 आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः ।
10.031.01 तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥
10.031.02 परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् ।
10.031.02 उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥
10.031.03 अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः ।
10.031.03 अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥
10.031.04 नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान ।
10.031.04 भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥
10.031.05 इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् ।
10.031.05 अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥
10.031.06 अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः ।
10.031.06 अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥
10.031.07 किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
10.031.07 संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥
10.031.08 नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति ।
10.031.08 त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥
10.031.09 स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम ।
10.031.09 मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥
10.031.10 स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा ।
10.031.10 पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥
10.031.11 उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी ।
10.031.11 प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत् ॥

10.032.01 प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वरां अभि षु प्रसीदतः ।
10.032.01 अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥
10.032.02 वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत ।
10.032.02 ये त्वा वहन्ति मुहुरध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥
10.032.03 तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति ।
10.032.03 जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥
10.032.04 तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः ।
10.032.04 माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥
10.032.05 प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः ।
10.032.05 जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥
10.032.06 निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच ।
10.032.06 इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥
10.032.07 अक्षेत्रवित्क्षेत्रविदं ह्यप्राट्स प्रैति क्षेत्रविदानुशिष्टः ।
10.032.07 एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥
10.032.08 अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः ।
10.032.08 एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥
10.032.09 एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि ।
10.032.09 दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥

10.033.01 प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण ।
10.033.01 विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥
10.033.02 सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
10.033.02 नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥
10.033.03 मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो ।
10.033.03 सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥
10.033.04 कुरुश्रवणमावृणि राजानं त्रासदस्यवम् ।
10.033.04 मंहिष्ठं वाघतामृषिः ॥
10.033.05 यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।
10.033.05 स्तवै सहस्रदक्षिणे ॥
10.033.06 यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।
10.033.06 क्षेत्रं न रण्वमूचुषे ॥
10.033.07 अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि ।
10.033.07 पितुष्टे अस्मि वन्दिता ॥
10.033.08 यदीशीयामृतानामुत वा मर्त्यानाम् ।
10.033.08 जीवेदिन्मघवा मम ॥
10.033.09 न देवानामति व्रतं शतात्मा चन जीवति ।
10.033.09 तथा युजा वि वावृते ॥

10.034.01 प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
10.034.01 सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥
10.034.02 न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।
10.034.02 अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ॥
10.034.03 द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् ।
10.034.03 अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥
10.034.04 अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।
10.034.04 पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥
10.034.05 यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः ।
10.034.05 न्युप्ताश्च बभ्रवो वाचमक्रतं एमीदेषां निष्कृतं जारिणीव ॥
10.034.06 सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः ।
10.034.06 अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥
10.034.07 अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
10.034.07 कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥
10.034.08 त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।
10.034.08 उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥
10.034.09 नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
10.034.09 दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥
10.034.10 जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।
10.034.10 ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥
10.034.11 स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।
10.034.11 पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥
10.034.12 यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।
10.034.12 तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥
10.034.13 अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः ।
10.034.13 तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥
10.034.14 मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु ।
10.034.14 नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥

10.035.01 अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु ।
10.035.01 मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥
10.035.02 दिवस्पृथिव्योरव आ वृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः ।
10.035.02 अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥
10.035.03 द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा ।
10.035.03 उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे ॥
10.035.04 इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु ।
10.035.04 आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥
10.035.05 प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु ।
10.035.05 भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥
10.035.06 अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् ।
10.035.06 आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥
10.035.07 श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि ।
10.035.07 रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥
10.035.08 पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि ।
10.035.08 विश्वा इदुस्रा स्पळ् उदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥
10.035.09 अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे ।
10.035.09 आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे ॥
10.035.10 आ नो बर्हिः सधमादे बृहद्दिवि देवां ईळे सादया सप्त होतॄन् ।
10.035.10 इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे ॥
10.035.11 त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः ।
10.035.11 बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥
10.035.12 तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् ।
10.035.12 पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥
10.035.13 विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः ।
10.035.13 विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥
10.035.14 यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः ।
10.035.14 यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥

10.036.01 उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।
10.036.01 इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान्द्यावापृथिवी अपः स्वः ॥
10.036.02 द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।
10.036.02 मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥
10.036.03 विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः ।
10.036.03 स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥
10.036.04 ग्रावा वदन्नप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वमत्रिणम् ।
10.036.04 आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥
10.036.05 एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु ।
10.036.05 सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥
10.036.06 दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये ।
10.036.06 प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥
10.036.07 उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् ।
10.036.07 रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥
10.036.08 अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् ।
10.036.08 सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥
10.036.09 सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः ।
10.036.09 ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥
10.036.10 ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन ।
10.036.10 जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥
10.036.11 महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् ।
10.036.11 यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥
10.036.12 महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।
10.036.12 श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥
10.036.13 ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
10.036.13 ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥
10.036.14 सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
10.036.14 सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥

10.037.01 नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
10.037.01 दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥
10.037.02 सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च ।
10.037.02 विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥
10.037.03 न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि ।
10.037.03 प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥
10.037.04 येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना ।
10.037.04 तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्ष्वप्न्यं सुव ॥
10.037.05 विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु ।
10.037.05 यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥
10.037.06 तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः ।
10.037.06 मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥
10.037.07 विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः ।
10.037.07 उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥
10.037.08 महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः ।
10.037.08 आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥
10.037.09 यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः ।
10.037.09 अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥
10.037.10 शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन ।
10.037.10 यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥
10.037.11 अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे ।
10.037.11 अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥
10.037.12 यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।
10.037.12 अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥

10.038.01 अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये ।
10.038.01 यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये ॥
10.038.02 स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् ।
10.038.02 स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि ॥
10.038.03 यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति ।
10.038.03 अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥
10.038.04 यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये ।
10.038.04 तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥
10.038.05 स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् ।
10.038.05 प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते ॥

10.039.01 यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता ।
10.039.01 शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥
10.039.02 चोदयतं सूनृताः पिन्वतं धिय उत्पुरन्धीरीरयतं तदुश्मसि ।
10.039.02 यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥
10.039.03 अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् ।
10.039.03 अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥
10.039.04 युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः ।
10.039.04 निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥
10.039.05 पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा ।
10.039.05 ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥
10.039.06 इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् ।
10.039.06 अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥
10.039.07 युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् ।
10.039.07 युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥
10.039.08 युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः ।
10.039.08 युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥
10.039.09 युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना ।
10.039.09 युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥
10.039.10 युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् ।
10.039.10 चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥
10.039.11 न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् ।
10.039.11 यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥
10.039.12 आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना ।
10.039.12 यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥
10.039.13 ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना ।
10.039.13 वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥
10.039.14 एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् ।
10.039.14 न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥

10.040.01 रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति ।
10.040.01 प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥
10.040.02 कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः ।
10.040.02 को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥
10.040.03 प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् ।
10.040.03 कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥
10.040.04 युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे ।
10.040.04 युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥
10.040.05 युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा ।
10.040.05 भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥
10.040.06 युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः ।
10.040.06 युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥
10.040.07 युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः ।
10.040.07 युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥
10.040.08 युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः ।
10.040.08 युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥
10.040.09 जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु ।
10.040.09 आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम् ॥
10.040.10 जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।
10.040.10 वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥
10.040.11 न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु ।
10.040.11 प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥
10.040.12 आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत ।
10.040.12 अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥
10.040.13 ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे ।
10.040.13 कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥
10.040.14 क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती ।
10.040.14 क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥

10.041.01 समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् ।
10.041.01 परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥
10.041.02 प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् ।
10.041.02 विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥
10.041.03 अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् ।
10.041.03 विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥

10.042.01 अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै ।
10.042.01 वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥
10.042.02 दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
10.042.02 कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥
10.042.03 किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
10.042.03 अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥
10.042.04 त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
10.042.04 अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥
10.042.05 धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्सोमां आसुनोति प्रयस्वान् ।
10.042.05 तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥
10.042.06 यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
10.042.06 आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥
10.042.07 आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
10.042.07 अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
10.042.08 प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् ।
10.042.08 नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥
10.042.09 उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले ।
10.042.09 यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥
10.042.10 गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
10.042.10 वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
10.042.11 बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
10.042.11 इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

10.043.01 अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।
10.043.01 परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥
10.043.02 न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।
10.043.02 राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्सु सोमेऽवपानमस्तु ते ॥
10.043.03 विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।
10.043.03 तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥
10.043.04 वयो न वृक्षं सुपलाशमासदन्सोमास इन्द्रं मन्दिनश्चमूषदः ।
10.043.04 प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥
10.043.05 कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् ।
10.043.05 न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥
10.043.06 विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।
10.043.06 यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥
10.043.07 आपो न सिन्धुमभि यत्समक्षरन्सोमास इन्द्रं कुल्या इव ह्रदम् ।
10.043.07 वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥
10.043.08 वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः ।
10.043.08 स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥
10.043.09 उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् ।
10.043.09 वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥
10.043.10 गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
10.043.10 वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
10.043.11 बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
10.043.11 इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

10.044.01 आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
10.044.01 प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥
10.044.02 सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
10.044.02 शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥
10.044.03 एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।
10.044.03 प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥
10.044.04 एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।
10.044.04 ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥
10.044.05 गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
10.044.05 त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥
10.044.06 पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
10.044.06 न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥
10.044.07 एवैवापागपरे सन्तु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे ।
10.044.07 इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥
10.044.08 गिरींरज्रान्रेजमानां अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् ।
10.044.08 समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
10.044.09 इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः ।
10.044.09 अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥
10.044.10 गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
10.044.10 वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
10.044.11 बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
10.044.11 इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

10.045.01 दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
10.045.01 तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥
10.045.02 विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
10.045.02 विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ ॥
10.045.03 समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।
10.045.03 तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥
10.045.04 अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् ।
10.045.04 सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥
10.045.05 श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
10.045.05 वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥
10.045.06 विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः ।
10.045.06 वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥
10.045.07 उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि ।
10.045.07 इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥
10.045.08 दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
10.045.08 अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥
10.045.09 यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
10.045.09 प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥
10.045.10 आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने ।
10.045.10 प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
10.045.11 त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि ।
10.045.11 त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥
10.045.12 अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।
10.045.12 अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥

10.046.01 प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे ।
10.046.01 दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥
10.046.02 इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् ।
10.046.02 गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन् ॥
10.046.03 इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः ।
10.046.03 स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥
10.046.04 मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् ।
10.046.04 विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥
10.046.05 प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् ।
10.046.05 नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥
10.046.06 नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः ।
10.046.06 अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥
10.046.07 अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
10.046.07 श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥
10.046.08 प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः ।
10.046.08 तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥
10.046.09 द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः ।
10.046.09 ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥
10.046.10 यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम् ।
10.046.10 स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥

10.047.01 जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।
10.047.01 विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.02 स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।
10.047.02 चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.03 सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र ।
10.047.03 श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.04 सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् ।
10.047.04 दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.05 अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र ।
10.047.05 भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.06 प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।
10.047.06 य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.07 वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः ।
10.047.07 हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
10.047.08 यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् ।
10.047.08 अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥

10.048.01 अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः ।
10.048.01 मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥
10.048.02 अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि ।
10.048.02 अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥
10.048.03 मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् ।
10.048.03 ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥
10.048.04 अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् ।
10.048.04 पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥
10.048.05 अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन ।
10.048.05 सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥
10.048.06 अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत ।
10.048.06 आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥
10.048.07 अभीदमेकमेको अस्मि निष्षाळ् अभी द्वा किमु त्रयः करन्ति ।
10.048.07 खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥
10.048.08 अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् ।
10.048.08 यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥
10.048.09 प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता ।
10.048.09 दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥
10.048.10 प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति ।
10.048.10 स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः ॥
10.048.11 आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम ।
10.048.11 ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् ॥

10.049.01 अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् ।
10.049.01 अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥
10.049.02 मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः ।
10.049.02 अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥
10.049.03 अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः ।
10.049.03 अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥
10.049.04 अहं पितेव वेतसूंरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् ।
10.049.04 अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥
10.049.05 अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।
10.049.05 अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥
10.049.06 अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् ।
10.049.06 यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥
10.049.07 अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा ।
10.049.07 यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥
10.049.08 अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् ।
10.049.08 अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥
10.049.09 अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।
10.049.09 अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥
10.049.10 अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
10.049.10 स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥
10.049.11 एवा देवां इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः ।
10.049.11 विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥

10.050.01 प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे ।
10.050.01 इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥
10.050.02 सो चिन्नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावते नरे ।
10.050.02 विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे ॥
10.050.03 के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् ।
10.050.03 के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥
10.050.04 भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः ।
10.050.04 भुवो नॄंश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥
10.050.05 अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः ।
10.050.05 असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥
10.050.06 एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे ।
10.050.06 वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥
10.050.07 ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने ।
10.050.07 प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः ॥

10.051.01 महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः ।
10.051.01 विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥
10.051.02 को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् ।
10.051.02 क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥
10.051.03 ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु ।
10.051.03 तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥
10.051.04 होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः ।
10.051.04 तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥
10.051.05 एहि मनुर्देवयुर्यज्ञकामोऽरङ्कृत्या तमसि क्षेष्यग्ने ।
10.051.05 सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥
10.051.06 अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः ।
10.051.06 तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥
10.051.07 कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः ।
10.051.07 अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥
10.051.08 प्रयाजान्मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् ।
10.051.08 घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
10.051.09 तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः ।
10.051.09 तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥

10.052.01 विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य ।
10.052.01 प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥
10.052.02 अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति ।
10.052.02 अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥
10.052.03 अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः ।
10.052.03 अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥
10.052.04 मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् ।
10.052.04 अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥
10.052.05 आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि ।
10.052.05 आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥
10.052.06 त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
10.052.06 औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥

10.053.01 यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् ।
10.053.01 स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥
10.053.02 अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् ।
10.053.02 यजामहै यज्ञियान्हन्त देवां ईळामहा ईड्यां आज्येन ॥
10.053.03 साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् ।
10.053.03 स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥
10.053.04 तदद्य वाचः प्रथमं मसीय येनासुरां अभि देवा असाम ।
10.053.04 ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥
10.053.05 पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः ।
10.053.05 पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
10.053.06 तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
10.053.06 अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥
10.053.07 अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत ।
10.053.07 अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥
10.053.08 अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः ।
10.053.08 अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥
10.053.09 त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शन्तमा ।
10.053.09 शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥
10.053.10 सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ ।
10.053.10 विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥
10.053.11 गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया ।
10.053.11 स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥

10.054.01 तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् ।
10.054.01 प्रावो देवां आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥
10.054.02 यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।
10.054.02 मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥
10.054.03 क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः ।
10.054.03 यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥
10.054.04 चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति ।
10.054.04 त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥
10.054.05 त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि ।
10.054.05 काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥
10.054.06 यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि ।
10.054.06 अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥

10.055.01 दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै ।
10.055.01 उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥
10.055.02 महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् ।
10.055.02 प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥
10.055.03 आ रोदसी अपृणादोत मध्यं पञ्च देवां ऋतुशः सप्तसप्त ।
10.055.03 चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥
10.055.04 यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् ।
10.055.04 यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥
10.055.05 विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
10.055.05 देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥
10.055.06 शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः ।
10.055.06 यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥
10.055.07 ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
10.055.07 ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥
10.055.08 युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् ।
10.055.08 पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥

10.056.01 इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
10.056.01 संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥
10.056.02 तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् ।
10.056.02 अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः ॥
10.056.03 वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः ।
10.056.03 सुवितो धर्म प्रथमानु सत्या सुवितो देवान्सुवितोऽनु पत्म ॥
10.056.04 महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम् ।
10.056.04 समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥
10.056.05 सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः ।
10.056.05 तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥
10.056.06 द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा ।
10.056.06 स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥
10.056.07 नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा ।
10.056.07 स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥
10.057.01 मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
10.057.01 मान्त स्थुर्नो अरातयः ॥
10.057.02 यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
10.057.02 तमाहुतं नशीमहि ॥
10.057.03 मनो न्वा हुवामहे नाराशंसेन सोमेन ।
10.057.03 पितॄणां च मन्मभिः ॥
10.057.04 आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
10.057.04 ज्योक्च सूर्यं दृशे ॥
10.057.05 पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
10.057.05 जीवं व्रातं सचेमहि ॥
10.057.06 वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
10.057.06 प्रजावन्तः सचेमहि ॥

10.058.01 यत्ते यमं वैवस्वतं मनो जगाम दूरकम् ।
10.058.01 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.02 यत्ते दिवं यत्पृथिवीं मनो जगाम दूरकम् ।
10.058.02 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.03 यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम् ।
10.058.03 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.04 यत्ते चतस्रः प्रदिशो मनो जगाम दूरकम् ।
10.058.04 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.05 यत्ते समुद्रमर्णवं मनो जगाम दूरकम् ।
10.058.05 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.06 यत्ते मरीचीः प्रवतो मनो जगाम दूरकम् ।
10.058.06 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.07 यत्ते अपो यदोषधीर्मनो जगाम दूरकम् ।
10.058.07 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.08 यत्ते सूर्यं यदुषसं मनो जगाम दूरकम् ।
10.058.08 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.09 यत्ते पर्वतान्बृहतो मनो जगाम दूरकम् ।
10.058.09 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.10 यत्ते विश्वमिदं जगन्मनो जगाम दूरकम् ।
10.058.10 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.11 यत्ते पराः परावतो मनो जगाम दूरकम् ।
10.058.11 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.12 यत्ते भूतं च भव्यं च मनो जगाम दूरकम् ।
10.058.12 तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

10.059.01 प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य ।
10.059.01 अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम् ॥
10.059.02 सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि ।
10.059.02 ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्जिहीताम् ॥
10.059.03 अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् ।
10.059.03 ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम् ॥
10.059.04 मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् ।
10.059.04 द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम् ॥
10.059.05 असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।
10.059.05 रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥
10.059.06 असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ।
10.059.06 ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥
10.059.07 पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।
10.059.07 पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥
10.059.08 शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा ।
10.059.08 भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
10.059.09 अव द्वके अव त्रिका दिवश्चरन्ति भेषजा ।
10.059.09 क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
10.059.10 समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः ।
10.059.10 भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

10.060.01 आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् ।
10.060.01 अगन्म बिभ्रतो नमः ॥
10.060.02 असमातिं नितोशनं त्वेषं निययिनं रथम् ।
10.060.02 भजेरथस्य सत्पतिम् ॥
10.060.03 यो जनान्महिषां इवातितस्थौ पवीरवान् ।
10.060.03 उतापवीरवान्युधा ॥
10.060.04 यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते ।
10.060.04 दिवीव पञ्च कृष्टयः ॥
10.060.05 इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।
10.060.05 दिवीव सूर्यं दृशे ॥
10.060.06 अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।
10.060.06 पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥
10.060.07 अयं मातायं पितायं जीवातुरागमत् ।
10.060.07 इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥
10.060.08 यथा युगं वरत्रया नह्यन्ति धरुणाय कम् ।
10.060.08 एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
10.060.09 यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् ।
10.060.09 एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
10.060.10 यमादहं वैवस्वतात्सुबन्धोर्मन आभरम् ।
10.060.10 जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
10.060.11 न्यग्वातोऽव वाति न्यक्तपति सूर्यः ।
10.060.11 नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥
10.060.12 अयं मे हस्तो भगवानयं मे भगवत्तरः ।
10.060.12 अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥

10.061.01 इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ ।
10.061.01 क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् ॥
10.061.02 स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम् ।
10.061.02 तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥
10.061.03 मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
10.061.03 आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥
10.061.04 कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् ।
10.061.04 वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥
10.061.05 प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् ।
10.061.05 पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥
10.061.06 मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम् ।
10.061.06 मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥
10.061.07 पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् ।
10.061.07 स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥
10.061.08 स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः ।
10.061.08 सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥
10.061.09 मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः ।
10.061.09 सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥
10.061.10 मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् ।
10.061.10 द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥
10.061.11 मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् ।
10.061.11 शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
10.061.12 पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः ।
10.061.12 वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥
10.061.13 तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् ।
10.061.13 वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥
10.061.14 भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः ।
10.061.14 अग्निर्ह नामोत जातवेदाः श्रुधी नो होतरृतस्य होताध्रुक् ॥
10.061.15 उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै ।
10.061.15 मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥
10.061.16 अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः ।
10.061.16 स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥
10.061.17 स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै ।
10.061.17 सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥
10.061.18 तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् ।
10.061.18 सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥
10.061.19 इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः ।
10.061.19 द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥
10.061.20 अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् ।
10.061.20 ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥
10.061.21 अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः ।
10.061.21 श्रुधि त्वं सुद्रविणो नस्त्वं याळ् आश्वघ्नस्य वावृधे सूनृताभिः ॥
10.061.22 अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः ।
10.061.22 रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥
10.061.23 अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः ।
10.061.23 विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥
10.061.24 अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु ।
10.061.24 सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥
10.061.25 युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।
10.061.25 विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥
10.061.26 स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः ।
10.061.26 वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥
10.061.27 त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
10.061.27 ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥

10.062.01 ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश ।
10.062.01 तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
10.062.02 य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् ।
10.062.02 दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
10.062.03 य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि ।
10.062.03 सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
10.062.04 अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन ।
10.062.04 सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
10.062.05 विरूपास इदृषयस्त इद्गम्भीरवेपसः ।
10.062.05 ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥
10.062.06 ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि ।
10.062.06 नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥
10.062.07 इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् ।
10.062.07 सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥
10.062.08 प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।
10.062.08 यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥
10.062.09 न तमश्नोति कश्चन दिव इव सान्वारभम् ।
10.062.09 सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥
10.062.10 उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।
10.062.10 यदुस्तुर्वश्च मामहे ॥
10.062.11 सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा ।
10.062.11 सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् ॥

10.063.01 परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः ।
10.063.01 ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥
10.063.02 विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः ।
10.063.02 ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥
10.063.03 येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ।
10.063.03 उक्थशुष्मान्वृषभरान्स्वप्नसस्तां आदित्यां अनु मदा स्वस्तये ॥
10.063.04 नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः ।
10.063.04 ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥
10.063.05 सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् ।
10.063.05 तां आ विवास नमसा सुवृक्तिभिर्महो आदित्यां अदितिं स्वस्तये ॥
10.063.06 को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन ।
10.063.06 को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥
10.063.07 येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः ।
10.063.07 त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥
10.063.08 य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः ।
10.063.08 ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥
10.063.09 भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम् ।
10.063.09 अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥
10.063.10 सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
10.063.10 दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥
10.063.11 विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः ।
10.063.11 सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥
10.063.12 अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः ।
10.063.12 आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ॥
10.063.13 अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि ।
10.063.13 यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥
10.063.14 यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।
10.063.14 प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥
10.063.15 स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।
10.063.15 स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥
10.063.16 स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
10.063.16 सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥
10.063.17 एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
10.063.17 ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

10.064.01 कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे ।
10.064.01 को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥
10.064.02 क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः ।
10.064.02 न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥
10.064.03 नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा ।
10.064.03 सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥
10.064.04 कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः ।
10.064.04 अज एकपात्सुहवेभिरृक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥
10.064.05 दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।
10.064.05 अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥
10.064.06 ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
10.064.06 सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥
10.064.07 प्र वो वायुं रथयुजं पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् ।
10.064.07 ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥
10.064.08 त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वतां अग्निमूतये ।
10.064.08 कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥
10.064.09 सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः ।
10.064.09 देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥
10.064.10 उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः ।
10.064.10 ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥
10.064.11 रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः ।
10.064.11 गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥
10.064.12 यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम् ।
10.064.12 तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ ॥
10.064.13 कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ ।
10.064.13 नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥
10.064.14 ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः ।
10.064.14 उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥
10.064.15 वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी ।
10.064.15 ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥
10.064.16 एवा कविस्तुवीरवां ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः ।
10.064.16 उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥
10.064.17 एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
10.064.17 ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

10.065.01 अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ।
10.065.01 आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥
10.065.02 इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा ।
10.065.02 अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् ॥
10.065.03 तेषां हि मह्ना महतामनर्वणां स्तोमां इयर्म्यृतज्ञा ऋतावृधाम् ।
10.065.03 ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥
10.065.04 स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा ।
10.065.04 पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥
10.065.05 मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः ।
10.065.05 ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ ॥
10.065.06 या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः ।
10.065.06 सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते ॥
10.065.07 दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते ।
10.065.07 द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥
10.065.08 परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा ।
10.065.08 द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः ॥
10.065.09 पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा ।
10.065.09 देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥
10.065.10 त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये ।
10.065.10 बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥
10.065.11 ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वतां अपः ।
10.065.11 सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥
10.065.12 भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् ।
10.065.12 कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥
10.065.13 पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः ।
10.065.13 विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥
10.065.14 विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्रा अमृता ऋतज्ञाः ।
10.065.14 रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥
10.065.15 देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
10.065.15 ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

10.066.01 देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः ।
10.066.01 ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥
10.066.02 इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः ।
10.066.02 मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥
10.066.03 इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु ।
10.066.03 रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥
10.066.04 अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् ।
10.066.04 देवां आदित्यां अवसे हवामहे वसून्रुद्रान्सवितारं सुदंससम् ॥
10.066.05 सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना ।
10.066.05 ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥
10.066.06 वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः ।
10.066.06 वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥
10.066.07 अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे ।
10.066.07 यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥
10.066.08 धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः ।
10.066.08 अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥
10.066.09 द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया ।
10.066.09 अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः ॥
10.066.10 धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः ।
10.066.10 आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥
10.066.11 समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः ।
10.066.11 अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥
10.066.12 स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया ।
10.066.12 आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥
10.066.13 दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया ।
10.066.13 क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवां अमृतां अप्रयुच्छतः ॥
10.066.14 वसिष्ठासः पितृवद्वाचमक्रत देवां ईळाना ऋषिवत्स्वस्तये ।
10.066.14 प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥
10.066.15 देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
10.066.15 ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

10.067.01 इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् ।
10.067.01 तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥
10.067.02 ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।
10.067.02 विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥
10.067.03 हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
10.067.03 बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वां अगायत् ॥
10.067.04 अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
10.067.04 बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥
10.067.05 विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् ।
10.067.05 बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥
10.067.06 इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
10.067.06 स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥
10.067.07 स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
10.067.07 ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥
10.067.08 ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
10.067.08 बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥
10.067.09 तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
10.067.09 बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥
10.067.10 यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
10.067.10 बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥
10.067.11 सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।
10.067.11 पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥
10.067.12 इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
10.067.12 अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥

10.068.01 उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
10.068.01 गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥
10.068.02 सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
10.068.02 जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥
10.068.03 साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
10.068.03 बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥
10.068.04 आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः ।
10.068.04 बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥
10.068.05 अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् ।
10.068.05 बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥
10.068.06 यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।
10.068.06 दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥
10.068.07 बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् ।
10.068.07 आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥
10.068.08 अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् ।
10.068.08 निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥
10.068.09 सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
10.068.09 बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥
10.068.10 हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।
10.068.10 अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥
10.068.11 अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
10.068.11 रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥
10.068.12 इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
10.068.12 बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥

10.069.01 भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः ।
10.069.01 यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥
10.069.02 घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतं वस्य मेदनम् ।
10.069.02 घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥
10.069.03 यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः ।
10.069.03 स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥
10.069.04 यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व ।
10.069.04 स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥
10.069.05 भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् ।
10.069.05 शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥
10.069.06 समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ ।
10.069.06 शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूंरभि ष्याः ॥
10.069.07 दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा ।
10.069.07 द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥
10.069.08 त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक् ।
10.069.08 त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः ॥
10.069.09 देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् ।
10.069.09 यत्सम्पृच्छं मानुषीर्विश आयन्त्वं नृभिरजयस्त्वावृधेभिः ॥
10.069.10 पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् ।
10.069.10 जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर्व्राधतश्चित् ॥
10.069.11 शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः ।
10.069.11 समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् ॥
10.069.12 अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः ।
10.069.12 स नो अजामींरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व ॥

10.070.01 इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् ।
10.070.01 वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥
10.070.02 आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः ।
10.070.02 ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥
10.070.03 शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् ।
10.070.03 वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता ॥
10.070.04 वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे ।
10.070.04 अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठां उशतो यक्षि देवान् ॥
10.070.05 दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् ।
10.070.05 उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम् ॥
10.070.06 देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ ।
10.070.06 आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥
10.070.07 ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे ।
10.070.07 पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥
10.070.08 तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वः स्योनम् ।
10.070.08 मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त ॥
10.070.09 देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः ।
10.070.09 स देवानां पाथ उप प्र विद्वां उशन्यक्षि द्रविणोदः सुरत्नः ॥
10.070.10 वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् ।
10.070.10 स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥
10.070.11 आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् ।
10.070.11 सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥

10.071.01 बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।
10.071.01 यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥
10.071.02 सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
10.071.02 अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥
10.071.03 यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् ।
10.071.03 तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥
10.071.04 उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
10.071.04 उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥
10.071.05 उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
10.071.05 अधेन्वा चरति माययैष वाचं शुश्रुवां अफलामपुष्पाम् ॥
10.071.06 यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति ।
10.071.06 यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥
10.071.07 अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
10.071.07 आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
10.071.08 हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः ।
10.071.08 अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥
10.071.09 इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः ।
10.071.09 त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥
10.071.10 सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
10.071.10 किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥
10.071.11 ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
10.071.11 ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥

10.072.01 देवानां नु वयं जाना प्र वोचाम विपन्यया ।
10.072.01 उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥
10.072.02 ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् ।
10.072.02 देवानां पूर्व्ये युगेऽसतः सदजायत ॥
10.072.03 देवानां युगे प्रथमेऽसतः सदजायत ।
10.072.03 तदाशा अन्वजायन्त तदुत्तानपदस्परि ॥
10.072.04 भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त ।
10.072.04 अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥
10.072.05 अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
10.072.05 तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥
10.072.06 यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
10.072.06 अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥
10.072.07 यद्देवा यतयो यथा भुवनान्यपिन्वत ।
10.072.07 अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥
10.072.08 अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि ।
10.072.08 देवां उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥
10.072.09 सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगम् ।
10.072.09 प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् ॥

10.073.01 जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।
10.073.01 अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥
10.073.02 द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम् ।
10.073.02 अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भाः ॥
10.073.03 ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र ।
10.073.03 त्वमिन्द्र सालावृकान्सहस्रमासन्दधिषे अश्विना ववृत्याः ॥
10.073.04 समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि ।
10.073.04 वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥
10.073.05 मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम् ।
10.073.05 आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥
10.073.06 सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः ।
10.073.06 ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥
10.073.07 त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम् ।
10.073.07 त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥
10.073.08 त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ ।
10.073.08 अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥
10.073.09 चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् ।
10.073.09 पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥
10.073.10 अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् ।
10.073.10 मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥
10.073.11 वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
10.073.11 अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥

10.074.01 वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः ।
10.074.01 अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥
10.074.02 हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् ।
10.074.02 चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः ॥
10.074.03 इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् ।
10.074.03 धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥
10.074.04 आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् ।
10.074.04 सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥
10.074.05 शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् ।
10.074.05 ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥
10.074.06 यद्वावान पुरुतमं पुराषाळ् आ वृत्रहेन्द्रो नामान्यप्राः ।
10.074.06 अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥

10.075.01 प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः ।
10.075.01 प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥
10.075.02 प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजां अभ्यद्रवस्त्वम् ।
10.075.02 भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥
10.075.03 दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना ।
10.075.03 अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् ॥
10.075.04 अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः ।
10.075.04 राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि ॥
10.075.05 इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
10.075.05 असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
10.075.06 तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या ।
10.075.06 त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥
10.075.07 ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि ।
10.075.07 अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥
10.075.08 स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती ।
10.075.08 ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् ॥
10.075.09 सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ ।
10.075.09 महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥

10.076.01 आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।
10.076.01 उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥
10.076.02 तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।
10.076.02 विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥
10.076.03 तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् ।
10.076.03 गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वरां अशिश्रयुः ॥
10.076.04 अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् ।
10.076.04 आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥
10.076.05 दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।
10.076.05 वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥
10.076.06 भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।
10.076.06 नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः ॥
10.076.07 सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते ।
10.076.07 दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥
10.076.08 एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।
10.076.08 वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥

10.077.01 अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः ।
10.077.01 सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥
10.077.02 श्रिये मर्यासो अञ्जींरकृण्वत सुमारुतं न पूर्वीरति क्षपः ।
10.077.02 दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥
10.077.03 प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः ।
10.077.03 पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥
10.077.04 युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति ।
10.077.04 विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥
10.077.05 यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु ।
10.077.05 श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥
10.077.06 प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः ।
10.077.06 विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥
10.077.07 य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् ।
10.077.07 रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥
10.077.08 ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः ।
10.077.08 ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥

10.078.01 विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः ।
10.078.01 राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥
10.078.02 अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः ।
10.078.02 प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥
10.078.03 वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः ।
10.078.03 वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥
10.078.04 रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः ।
10.078.04 वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥
10.078.05 अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः ।
10.078.05 आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥
10.078.06 ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा ।
10.078.06 शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्नुत त्विषा ॥
10.078.07 उषसां न केतवोऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् ।
10.078.07 सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥
10.078.08 सुभागान्नो देवाः कृणुता सुरत्नानस्मान्स्तोतॄन्मरुतो वावृधानाः ।
10.078.08 अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥

10.079.01 अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु ।
10.079.01 नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥
10.079.02 गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि ।
10.079.02 अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥
10.079.03 प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः ।
10.079.03 ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥
10.079.04 तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
10.079.04 नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥
10.079.05 यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति ।
10.079.05 तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥
10.079.06 किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् ।
10.079.06 अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥
10.079.07 विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् ।
10.079.07 चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥

10.080.01 अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् ।
10.080.01 अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम् ॥
10.080.02 अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश ।
10.080.02 अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥
10.080.03 अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् ।
10.080.03 अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥
10.080.04 अग्निर्दाद्द्रविणं वीरपेशा अग्निरृषिं यः सहस्रा सनोति ।
10.080.04 अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥
10.080.05 अग्निमुक्थैरृषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः ।
10.080.05 अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् ॥
10.080.06 अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः ।
10.080.06 अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥
10.080.07 अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् ।
10.080.07 अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥

10.081.01 य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः ।
10.081.01 स आशिषा द्रविणमिच्छमानः प्रथमच्छदवरां आ विवेश ॥
10.081.02 किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् ।
10.081.02 यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥
10.081.03 विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
10.081.03 सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥
10.081.04 किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
10.081.04 मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥
10.081.05 या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।
10.081.05 शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
10.081.06 विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् ।
10.081.06 मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥
10.081.07 वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम ।
10.081.07 स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥

10.082.01 चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने ।
10.082.01 यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥
10.082.02 विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् ।
10.082.02 तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥
10.082.03 यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
10.082.03 यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥
10.082.04 त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना ।
10.082.04 असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥
10.082.05 परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति ।
10.082.05 कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
10.082.06 तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।
10.082.06 अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥
10.082.07 न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।
10.082.07 नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥

10.083.01 यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।
10.083.01 साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥
10.083.02 मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
10.083.02 मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥
10.083.03 अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् ।
10.083.03 अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥
10.083.04 त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः ।
10.083.04 विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥
10.083.05 अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
10.083.05 तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥
10.083.06 अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।
10.083.06 मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥
10.083.07 अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि ।
10.083.07 जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥

10.084.01 त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः ।
10.084.01 तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥
10.084.02 अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।
10.084.02 हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥
10.084.03 सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् ।
10.084.03 उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥
10.084.04 एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि ।
10.084.04 अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥
10.084.05 विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।
10.084.05 प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥
10.084.06 आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् ।
10.084.06 क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥
10.084.07 संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।
10.084.07 भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥

10.085.01 सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
10.085.01 ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥
10.085.02 सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
10.085.02 अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥
10.085.03 सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् ।
10.085.03 सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥
10.085.04 आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
10.085.04 ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥
10.085.05 यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
10.085.05 वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥
10.085.06 रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
10.085.06 सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥
10.085.07 चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
10.085.07 द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥
10.085.08 स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः ।
10.085.08 सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥
10.085.09 सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
10.085.09 सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥
10.085.10 मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।
10.085.10 शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥
10.085.11 ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।
10.085.11 श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥
10.085.12 शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
10.085.12 अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥
10.085.13 सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।
10.085.13 अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥
10.085.14 यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
10.085.14 विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥
10.085.15 यदयातं शुभस्पती वरेयं सूर्यामुप ।
10.085.15 क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥
10.085.16 द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
10.085.16 अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥
10.085.17 सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
10.085.17 ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥
10.085.18 पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।
10.085.18 विश्वान्यन्यो भुवनाभिचष्ट ऋतूंरन्यो विदधज्जायते पुनः ॥
10.085.19 नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।
10.085.19 भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥
10.085.20 सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
10.085.20 आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥
10.085.21 उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।
10.085.21 अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥
10.085.22 उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
10.085.22 अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥
10.085.23 अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
10.085.23 समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥
10.085.24 प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।
10.085.24 ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥
10.085.25 प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
10.085.25 यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥
10.085.26 पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
10.085.26 गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥
10.085.27 इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।
10.085.27 एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥
10.085.28 नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
10.085.28 एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥
10.085.29 परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
10.085.29 कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥
10.085.30 अश्रीरा तनूर्भवति रुशती पापयामुया ।
10.085.30 पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥
10.085.31 ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु ।
10.085.31 पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥
10.085.32 मा विदन्परिपन्थिनो य आसीदन्ति दम्पती ।
10.085.32 सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥
10.085.33 सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
10.085.33 सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥
10.085.34 तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।
10.085.34 सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥
10.085.35 आशसनं विशसनमथो अधिविकर्तनम् ।
10.085.35 सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥
10.085.36 गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
10.085.36 भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥
10.085.37 तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
10.085.37 या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥
10.085.38 तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह ।
10.085.38 पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥
10.085.39 पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
10.085.39 दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥
10.085.40 सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
10.085.40 तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥
10.085.41 सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
10.085.41 रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥
10.085.42 इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
10.085.42 क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥
10.085.43 आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।
10.085.43 अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥
10.085.44 अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
10.085.44 वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥
10.085.45 इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
10.085.45 दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥
10.085.46 सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
10.085.46 ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥
10.085.47 समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
10.085.47 सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥

10.086.01 वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।
10.086.01 यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥
10.086.02 परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।
10.086.02 नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥
10.086.03 किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।
10.086.03 यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥
10.086.04 यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।
10.086.04 श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥
10.086.05 प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् ।
10.086.05 शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥
10.086.06 न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।
10.086.06 न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥
10.086.07 उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति ।
10.086.07 भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥
10.086.08 किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
10.086.08 किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥
10.086.09 अवीरामिव मामयं शरारुरभि मन्यते ।
10.086.09 उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥
10.086.10 संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।
10.086.10 वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥
10.086.11 इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
10.086.11 नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
10.086.12 नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते ।
10.086.12 यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥
10.086.13 वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।
10.086.13 घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥
10.086.14 उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम् ।
10.086.14 उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥
10.086.15 वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् ।
10.086.15 मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥
10.086.16 न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् ।
10.086.16 सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥
10.086.17 न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
10.086.17 सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृद्विश्वस्मादिन्द्र उत्तरः ॥
10.086.18 अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् ।
10.086.18 असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
10.086.19 अयमेमि विचाकशद्विचिन्वन्दासमार्यम् ।
10.086.19 पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥
10.086.20 धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।
10.086.20 नेदीयसो वृषाकपेऽस्तमेहि गृहां उप विश्वस्मादिन्द्र उत्तरः ॥
10.086.21 पुनरेहि वृषाकपे सुविता कल्पयावहै ।
10.086.21 य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥
10.086.22 यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।
10.086.22 क्व स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
10.086.23 पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।
10.086.23 भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥

10.087.01 रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
10.087.01 शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥
10.087.02 अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः ।
10.087.02 आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥
10.087.03 उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च ।
10.087.03 उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥
10.087.04 यज्ञैरिषूः संनममानो अग्ने वाचा शल्यां अशनिभिर्दिहानः ।
10.087.04 ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥
10.087.05 अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
10.087.05 प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥
10.087.06 यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
10.087.06 यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥
10.087.07 उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् ।
10.087.07 अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥
10.087.08 इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति ।
10.087.08 तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥
10.087.09 तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
10.087.09 हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥
10.087.10 नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
10.087.10 तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥
10.087.11 त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
10.087.11 तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥
10.087.12 तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् ।
10.087.12 अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥
10.087.13 यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
10.087.13 मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥
10.087.14 परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि ।
10.087.14 परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥
10.087.15 पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः ।
10.087.15 वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥
10.087.16 यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
10.087.16 यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
10.087.17 संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
10.087.17 पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥
10.087.18 विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः ।
10.087.18 परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥
10.087.19 सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः ।
10.087.19 अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
10.087.20 त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् ।
10.087.20 प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥
10.087.21 पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् ।
10.087.21 सखे सखायमजरो जरिम्णेऽग्ने मर्तां अमर्त्यस्त्वं नः ॥
10.087.22 परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
10.087.22 धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥
10.087.23 विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह ।
10.087.23 अग्ने तिग्मेन शोचिषा तपुरग्राभिरृष्टिभिः ॥
10.087.24 प्रत्यग्ने मिथुना दह यातुधाना किमीदिना ।
10.087.24 सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥
10.087.25 प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति ।
10.087.25 यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥

10.088.01 हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ ।
10.088.01 तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥
10.088.02 गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ ।
10.088.02 तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥
10.088.03 देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् ।
10.088.03 यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥
10.088.04 यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः ।
10.088.04 स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥
10.088.05 यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।
10.088.05 तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥
10.088.06 मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् ।
10.088.06 मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥
10.088.07 दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा ।
10.088.07 तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥
10.088.08 सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः ।
10.088.08 स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥
10.088.09 यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा ।
10.088.09 सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥
10.088.10 स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् ।
10.088.10 तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥
10.088.11 यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् ।
10.088.11 यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥
10.088.12 विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् ।
10.088.12 आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥
10.088.13 वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् ।
10.088.13 नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥
10.088.14 वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः ।
10.088.14 यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥
10.088.15 द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
10.088.15 ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥
10.088.16 द्वे समीची बिभृतश्चरन्तं शीर्षतो जातं मनसा विमृष्टम् ।
10.088.16 स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छन्तरणिर्भ्राजमानः ॥
10.088.17 यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद ।
10.088.17 आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥
10.088.18 कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः ।
10.088.18 नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥
10.088.19 यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः ।
10.088.19 तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥

10.089.01 इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् ।
10.089.01 आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥
10.089.02 स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा ।
10.089.02 अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥
10.089.03 समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् ।
10.089.03 वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥
10.089.04 इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।
10.089.04 यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥
10.089.05 आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमां ऋजीषी ।
10.089.05 सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥
10.089.06 न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
10.089.06 यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥
10.089.07 जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् ।
10.089.07 बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥
10.089.08 त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि ।
10.089.08 प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥
10.089.09 प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति ।
10.089.09 न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥
10.089.10 इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् ।
10.089.10 इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥
10.089.11 प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।
10.089.11 प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥
10.089.12 प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः ।
10.089.12 अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥
10.089.13 अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः ।
10.089.13 अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥
10.089.14 कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् ।
10.089.14 मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥
10.089.15 शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र ।
10.089.15 अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तां अभि ष्युः ॥
10.089.16 पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् ।
10.089.16 इमामाघोषन्नवसा सहूतिं तिरो विश्वां अर्चतो याह्यर्वाङ् ॥
10.089.17 एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् ।
10.089.17 विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥
10.089.18 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
10.089.18 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

10.090.01 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
10.090.01 स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥
10.090.02 पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
10.090.02 उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
10.090.03 एतावानस्य महिमातो ज्यायांश्च पूरुषः ।
10.090.03 पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
10.090.04 त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
10.090.04 ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥
10.090.05 तस्माद्विराळ् अजायत विराजो अधि पूरुषः ।
10.090.05 स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥
10.090.06 यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
10.090.06 वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
10.090.07 तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
10.090.07 तेन देवा अयजन्त साध्या ऋषयश्च ये ॥
10.090.08 तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
10.090.08 पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥
10.090.09 तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
10.090.09 छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
10.090.10 तस्मादश्वा अजायन्त ये के चोभयादतः ।
10.090.10 गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥
10.090.11 यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
10.090.11 मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥
10.090.12 ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
10.090.12 ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
10.090.13 चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
10.090.13 मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥
10.090.14 नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
10.090.14 पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकां अकल्पयन् ॥
10.090.15 सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
10.090.15 देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥
10.090.16 यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
10.090.16 ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

10.091.01 सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे ।
10.091.01 विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥
10.091.02 स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव ।
10.091.02 जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम् ॥
10.091.03 सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् ।
10.091.03 वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥
10.091.04 प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः ।
10.091.04 आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥
10.091.05 तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः ।
10.091.05 यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥
10.091.06 तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
10.091.06 तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥
10.091.07 वातोपधूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
10.091.07 आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥
10.091.08 मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
10.091.08 तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥
10.091.09 त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः ।
10.091.09 यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥
10.091.10 तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
10.091.10 तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
10.091.11 यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति ।
10.091.11 तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥
10.091.12 इमा अस्मै मतयो वाचो अस्मदां ऋचो गिरः सुष्टुतयः समग्मत ।
10.091.12 वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥
10.091.13 इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः ।
10.091.13 भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥
10.091.14 यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः ।
10.091.14 कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥
10.091.15 अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।
10.091.15 वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥

10.092.01 यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् ।
10.092.01 शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥
10.092.02 इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् ।
10.092.02 अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥
10.092.03 बळ् अस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे ।
10.092.03 यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥
10.092.04 ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी ।
10.092.04 इन्द्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः ॥
10.092.05 प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिं दधन्विरे ।
10.092.05 येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते ॥
10.092.06 क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः ।
10.092.06 तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥
10.092.07 इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये ।
10.092.07 प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥
10.092.08 सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः ।
10.092.08 भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरि स्तन्नबाधितः ॥
10.092.09 स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन ।
10.092.09 येभिः शिवः स्ववां एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥
10.092.10 ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः ।
10.092.10 यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥
10.092.11 ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः ।
10.092.11 देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥
10.092.12 उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि ।
10.092.12 सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥
10.092.13 प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये ।
10.092.13 आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् ॥
10.092.14 विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि ।
10.092.14 ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥
10.092.15 रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् ।
10.092.15 येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥

10.093.01 महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः ।
10.093.01 तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥
10.093.02 यज्ञेयज्ञे स मर्त्यो देवान्सपर्यति ।
10.093.02 यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥
10.093.03 विश्वेषामिरज्यवो देवानां वार्महः ।
10.093.03 विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥
10.093.04 ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा ।
10.093.04 कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥
10.093.05 उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या ।
10.093.05 सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥
10.093.06 उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् ।
10.093.06 महः स राय एषतेऽति धन्वेव दुरिता ॥
10.093.07 उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः ।
10.093.07 ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥
10.093.08 ऋभुरृभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना ।
10.093.08 दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥
10.093.09 कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् ।
10.093.09 सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥
10.093.10 ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः ।
10.093.10 पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥
10.093.11 एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये ।
10.093.11 सदा पाह्यभिष्टये मेदतां वेदता वसो ॥
10.093.12 एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् ।
10.093.12 संवननं नाश्व्यं तष्टेवानपच्युतम् ॥
10.093.13 वावर्त येषां राया युक्तैषां हिरण्ययी ।
10.093.13 नेमधिता न पौंस्या वृथेव विष्टान्ता ॥
10.093.14 प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु ।
10.093.14 ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥
10.093.15 अधीन्न्वत्र सप्ततिं च सप्त च ।
10.093.15 सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

10.094.01 प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।
10.094.01 यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥
10.094.02 एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः ।
10.094.02 विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥
10.094.03 एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि ।
10.094.03 वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥
10.094.04 बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु ।
10.094.04 संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥
10.094.05 सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
10.094.05 न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥
10.094.06 उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।
10.094.06 यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥
10.094.07 दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।
10.094.07 दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥
10.094.08 ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् ।
10.094.08 त ऊ सुतस्य सोम्यस्यान्धसोऽंशोः पीयूषं प्रथमस्य भेजिरे ॥
10.094.09 ते सोमादो हरी इन्द्रस्य निंसतेऽंशुं दुहन्तो अध्यासते गवि ।
10.094.09 तेभिर्दुग्धं पपिवान्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥
10.094.10 वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः ।
10.094.10 रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥
10.094.11 तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।
10.094.11 अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥
10.094.12 ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते ।
10.094.12 अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥
10.094.13 तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः ।
10.094.13 वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥
10.094.14 सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः ।
10.094.14 वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥

10.095.01 हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु ।
10.095.01 न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥
10.095.02 किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव ।
10.095.02 पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥
10.095.03 इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः ।
10.095.03 अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥
10.095.04 सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् ।
10.095.04 अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन ॥
10.095.05 त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि ।
10.095.05 पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥
10.095.06 या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः ।
10.095.06 ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त ॥
10.095.07 समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः ।
10.095.07 महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥
10.095.08 सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे ।
10.095.08 अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः ॥
10.095.09 यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते ।
10.095.09 ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥
10.095.10 विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि ।
10.095.10 जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥
10.095.11 जज्ञिष इत्था गोपीथ्याय हि दधाथ तत्पुरूरवो म ओजः ।
10.095.11 अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ॥
10.095.12 कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् ।
10.095.12 को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत् ॥
10.095.13 प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै ।
10.095.13 प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः ॥
10.095.14 सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ ।
10.095.14 अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥
10.095.15 पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् ।
10.095.15 न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता ॥
10.095.16 यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः ।
10.095.16 घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥
10.095.17 अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः ।
10.095.17 उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥
10.095.18 इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः ।
10.095.18 प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥

10.096.01 प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
10.096.01 घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥
10.096.02 हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः ।
10.096.02 आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥
10.096.03 सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
10.096.03 द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥
10.096.04 दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
10.096.04 तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥
10.096.05 त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
10.096.05 त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥
10.096.06 ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
10.096.06 पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥
10.096.07 अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा ।
10.096.07 अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥
10.096.08 हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
10.096.08 अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥
10.096.09 स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
10.096.09 प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥
10.096.10 उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवां अचिक्रदत् ।
10.096.10 मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥
10.096.11 आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
10.096.11 प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥
10.096.12 आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
10.096.12 पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥
10.096.13 अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
10.096.13 ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥

10.097.01 या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
10.097.01 मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥
10.097.02 शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
10.097.02 अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥
10.097.03 ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
10.097.03 अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥
10.097.04 ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।
10.097.04 सनेयमश्वं गां वास आत्मानं तव पूरुष ॥
10.097.05 अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
10.097.05 गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
10.097.06 यत्रौषधीः समग्मत राजानः समिताविव ।
10.097.06 विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥
10.097.07 अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।
10.097.07 आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥
10.097.08 उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
10.097.08 धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥
10.097.09 इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः ।
10.097.09 सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥
10.097.10 अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः ।
10.097.10 ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥
10.097.11 यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
10.097.11 आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
10.097.12 यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः ।
10.097.12 ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥
10.097.13 साकं यक्ष्म प्र पत चाषेण किकिदीविना ।
10.097.13 साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
10.097.14 अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
10.097.14 ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥
10.097.15 याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
10.097.15 बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
10.097.16 मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
10.097.16 अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥
10.097.17 अवपतन्तीरवदन्दिव ओषधयस्परि ।
10.097.17 यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥
10.097.18 या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
10.097.18 तासां त्वमस्युत्तमारं कामाय शं हृदे ॥
10.097.19 या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।
10.097.19 बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥
10.097.20 मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।
10.097.20 द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥
10.097.21 याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
10.097.21 सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥
10.097.22 ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
10.097.22 यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥
10.097.23 त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
10.097.23 उपस्तिरस्तु सोऽस्माकं यो अस्मां अभिदासति ॥

10.098.01 बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा ।
10.098.01 आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शन्तनवे वृषाय ॥
10.098.02 आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् ।
10.098.02 प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥
10.098.03 अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् ।
10.098.03 यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥
10.098.04 आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् ।
10.098.04 नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥
10.098.05 आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् ।
10.098.05 स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥
10.098.06 अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् ।
10.098.06 ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥
10.098.07 यद्देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् ।
10.098.07 देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥
10.098.08 यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।
10.098.08 विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥
10.098.09 त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे ।
10.098.09 सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥
10.098.10 एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा ।
10.098.10 तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥
10.098.11 एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् ।
10.098.11 विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥
10.098.12 अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध ।
10.098.12 अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥

10.099.01 कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै ।
10.099.01 कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥
10.099.02 स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद ।
10.099.02 स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥
10.099.03 स वाजं यातापदुष्पदा यन्स्वर्षाता परि षदत्सनिष्यन् ।
10.099.03 अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवां अभि वर्पसा भूत् ॥
10.099.04 स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः ।
10.099.04 अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥
10.099.05 स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् ।
10.099.05 वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥
10.099.06 स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् ।
10.099.06 अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् ॥
10.099.07 स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् ।
10.099.07 स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥
10.099.08 सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे ।
10.099.08 उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् ॥
10.099.09 स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् ।
10.099.09 अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥
10.099.10 अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी ।
10.099.10 अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥
10.099.11 अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः ।
10.099.11 सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥
10.099.12 एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् ।
10.099.12 स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥

10.100.01 इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे ।
10.100.01 देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥
10.100.02 भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ।
10.100.02 गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥
10.100.03 आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते ।
10.100.03 यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥
10.100.04 इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः ।
10.100.04 यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥
10.100.05 इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः ।
10.100.05 यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥
10.100.06 इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः ।
10.100.06 यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥
10.100.07 न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् ।
10.100.07 माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥
10.100.08 अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः ।
10.100.08 ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥
10.100.09 ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत ।
10.100.09 स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥
10.100.10 ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे ।
10.100.10 तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे ॥
10.100.11 क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् ।
10.100.11 पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे ॥
10.100.12 चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः ।
10.100.12 रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥

10.101.01 उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः ।
10.101.01 दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥
10.101.02 मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् ।
10.101.02 इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥
10.101.03 युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
10.101.03 गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥
10.101.04 सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
10.101.04 धीरा देवेषु सुम्नया ॥
10.101.05 निराहावान्कृणोतन सं वरत्रा दधातन ।
10.101.05 सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥
10.101.06 इष्कृताहावमवतं सुवरत्रं सुषेचनम् ।
10.101.06 उद्रिणं सिञ्चे अक्षितम् ॥
10.101.07 प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।
10.101.07 द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥
10.101.08 व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।
10.101.08 पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥
10.101.09 आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह ।
10.101.09 सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥
10.101.10 आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।
10.101.10 परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥
10.101.11 उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः ।
10.101.11 वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥
10.101.12 कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
10.101.12 निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥

10.102.01 प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।
10.102.01 अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥
10.102.02 उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् ।
10.102.02 रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥
10.102.03 अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः ।
10.102.03 दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥
10.102.04 उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।
10.102.04 प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥
10.102.05 न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।
10.102.05 तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥
10.102.06 ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी ।
10.102.06 दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥
10.102.07 उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।
10.102.07 इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥
10.102.08 शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।
10.102.08 नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥
10.102.09 इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।
10.102.09 येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥
10.102.10 आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तं वा स्थापयन्ति ।
10.102.10 नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥
10.102.11 परिवृक्तेव पतिविद्यमानट्पीप्याना कूचक्रेणेव सिञ्चन् ।
10.102.11 एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥
10.102.12 त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
10.102.12 वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥

10.103.01 आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
10.103.01 संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥
10.103.02 संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
10.103.02 तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
10.103.03 स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
10.103.03 संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥
10.103.04 बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः ।
10.103.04 प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥
10.103.05 बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
10.103.05 अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥
10.103.06 गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
10.103.06 इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥
10.103.07 अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
10.103.07 दुश्च्यवनः पृतनाषाळ् अयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥
10.103.08 इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
10.103.08 देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥
10.103.09 इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
10.103.09 महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥
10.103.10 उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।
10.103.10 उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥
10.103.11 अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
10.103.11 अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥
10.103.12 अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
10.103.12 अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥
10.103.13 प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
10.103.13 उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥

10.104.01 असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् ।
10.104.01 तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥
10.104.02 अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
10.104.02 मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥
10.104.03 प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
10.104.03 इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥
10.104.04 ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
10.104.04 प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥
10.104.05 प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः ।
10.104.05 मंहिष्ठामूतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥
10.104.06 उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।
10.104.06 इन्द्र त्वा यज्ञः क्षममाणमानड्दाश्वां अस्यध्वरस्य प्रकेतः ॥
10.104.07 सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम् ।
10.104.07 उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त ॥
10.104.08 सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्र पूर्भित् ।
10.104.08 नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥
10.104.09 अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः ।
10.104.09 इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥
10.104.10 वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे ।
10.104.10 आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥
10.104.11 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
10.104.11 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

10.105.01 कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः ।
10.105.01 दीर्घं सुतं वाताप्याय ॥
10.105.02 हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा ।
10.105.02 उभा रजी न केशिना पतिर्दन् ॥
10.105.03 अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।
10.105.03 शुभे यद्युयुजे तविषीवान् ॥
10.105.04 सचायोरिन्द्रश्चर्कृष आं उपानसः सपर्यन् ।
10.105.04 नदयोर्विव्रतयोः शूर इन्द्रः ॥
10.105.05 अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै ।
10.105.05 वनोति शिप्राभ्यां शिप्रिणीवान् ॥
10.105.06 प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा ।
10.105.06 ऋभुर्न क्रतुभिर्मातरिश्वा ॥
10.105.07 वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।
10.105.07 अरुतहनुरद्भुतं न रजः ॥
10.105.08 अव नो वृजिना शिशीह्यृचा वनेमानृचः ।
10.105.08 नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥
10.105.09 ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् ।
10.105.09 सजूर्नावं स्वयशसं सचायोः ॥
10.105.10 श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः ।
10.105.10 यया स्वे पात्रे सिञ्चस उत् ॥
10.105.11 शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् ।
10.105.11 आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् ॥

10.106.01 उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव ।
10.106.01 सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥
10.106.02 उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः ।
10.106.02 दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥
10.106.03 साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम् ।
10.106.03 अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥
10.106.04 आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै ।
10.106.04 इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम् ॥
10.106.05 वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता ।
10.106.05 वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥
10.106.06 सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका ।
10.106.06 उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥
10.106.07 पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा ।
10.106.07 ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणाम् ॥
10.106.08 घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् ।
10.106.08 पतरेव चचरा चन्द्रनिर्णिङ्मनऋङ्गा मनन्या न जग्मी ॥
10.106.09 बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः ।
10.106.09 कर्णेव शासुरनु हि स्मराथोऽंशेव नो भजतं चित्रमप्नः ॥
10.106.10 आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे ।
10.106.10 कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥
10.106.11 ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम् ।
10.106.11 यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः काममप्राः ॥

10.107.01 आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि ।
10.107.01 महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥
10.107.02 उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह ते सूर्येण ।
10.107.02 हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥
10.107.03 दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति ।
10.107.03 अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणन्ति ॥
10.107.04 शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः ।
10.107.04 ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥
10.107.05 दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति ।
10.107.05 तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय ॥
10.107.06 तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम् ।
10.107.06 स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥
10.107.07 दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम् ।
10.107.07 दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥
10.107.08 न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः ।
10.107.08 इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥
10.107.09 भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः ।
10.107.09 भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति ॥
10.107.10 भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या शुम्भमाना ।
10.107.10 भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥
10.107.11 भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः ।
10.107.11 भोजं देवासोऽवता भरेषु भोजः शत्रून्समनीकेषु जेता ॥

10.108.01 किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः ।
10.108.01 कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥
10.108.02 इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्वः ।
10.108.02 अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥
10.108.03 कीदृङ्ङिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् ।
10.108.03 आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥
10.108.04 नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् ।
10.108.04 न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥
10.108.05 इमा गावः सरमे या ऐच्छः परि दिवो अन्तान्सुभगे पतन्ती ।
10.108.05 कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा ॥
10.108.06 असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः ।
10.108.06 अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् ॥
10.108.07 अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः ।
10.108.07 रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥
10.108.08 एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः ।
10.108.08 त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥
10.108.09 एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन ।
10.108.09 स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम ॥
10.108.10 नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः ।
10.108.10 गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥
10.108.11 दूरमित पणयो वरीय उद्गावो यन्तु मिनतीरृतेन ।
10.108.11 बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥

10.109.01 तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
10.109.01 वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥
10.109.02 सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।
10.109.02 अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥
10.109.03 हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् ।
10.109.03 न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥
10.109.04 देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः ।
10.109.04 भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥
10.109.05 ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
10.109.05 तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥
10.109.06 पुनर्वै देवा अददुः पुनर्मनुष्या उत ।
10.109.06 राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥
10.109.07 पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् ।
10.109.07 ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥

10.110.01 समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः ।
10.110.01 आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥
10.110.02 तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व ।
10.110.02 मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥
10.110.03 आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
10.110.03 त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥
10.110.04 प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
10.110.04 व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
10.110.05 व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
10.110.05 देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥
10.110.06 आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
10.110.06 दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥
10.110.07 दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
10.110.07 प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥
10.110.08 आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती ।
10.110.08 तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥
10.110.09 य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
10.110.09 तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥
10.110.10 उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि ।
10.110.10 वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥
10.110.11 सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
10.110.11 अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥

10.111.01 मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् ।
10.111.01 इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥
10.111.02 ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् ।
10.111.02 उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥
10.111.03 इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय ।
10.111.03 आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥
10.111.04 इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः ।
10.111.04 पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥
10.111.05 इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् ।
10.111.05 महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् ॥
10.111.06 वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः ।
10.111.06 वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः ॥
10.111.07 सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् ।
10.111.07 आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद ॥
10.111.08 दूरं किल प्रथमा जग्मुरासामिन्द्रस्य याः प्रसवे सस्रुरापः ।
10.111.08 क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमन्तः ॥
10.111.09 सृजः सिन्धूंरहिना जग्रसानां आदिदेताः प्र विविज्रे जवेन ।
10.111.09 मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमन्ते नितिक्ताः ॥
10.111.10 सध्रीचीः सिन्धुमुशतीरिवायन्सनाज्जार आरितः पूर्भिदासाम् ।
10.111.10 अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥

10.112.01 इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः ।
10.112.01 हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥
10.112.02 यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि ।
10.112.02 तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥
10.112.03 हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व ।
10.112.03 अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥
10.112.04 यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् ।
10.112.04 तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥
10.112.05 यस्य शश्वत्पपिवां इन्द्र शत्रूननानुकृत्या रण्या चकर्थ ।
10.112.05 स ते पुरन्धिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥
10.112.06 इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो ।
10.112.06 पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥
10.112.07 वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते ।
10.112.07 अस्माकं ते मधुमत्तमानीमा भुवन्सवना तेषु हर्य ॥
10.112.08 प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि ।
10.112.08 सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् ॥
10.112.09 नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।
10.112.09 न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥
10.112.10 अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् ।
10.112.10 रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥

10.113.01 तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् ।
10.113.01 यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमां अवर्धत ॥
10.113.02 तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते ।
10.113.02 देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वां अभवद्वरेण्यः ॥
10.113.03 वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे ।
10.113.03 विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥
10.113.04 जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् ।
10.113.04 अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥
10.113.05 आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत ।
10.113.05 अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥
10.113.06 इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे ।
10.113.06 वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतम् ॥
10.113.07 या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः ।
10.113.07 ध्वान्तं तमोऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूतावपत्यत ॥
10.113.08 विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्सोमवत्या वचस्यया ।
10.113.08 रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् ॥
10.113.09 भूरि दक्षेभिर्वचनेभिरृक्वभिः सख्येभिः सख्यानि प्र वोचत ।
10.113.09 इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये ॥
10.113.10 त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसै निवचनानि शंसन् ।
10.113.10 सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्विया गाधमद्य ॥

10.114.01 घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।
10.114.01 दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥
10.114.02 तिस्रो देष्ट्राय निरृतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः ।
10.114.02 तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥
10.114.03 चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
10.114.03 तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥
10.114.04 एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे ।
10.114.04 तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥
10.114.05 सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति ।
10.114.05 छन्दांसि च दधतो अध्वरेषु ग्रहान्सोमस्य मिमते द्वादश ॥
10.114.06 षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् ।
10.114.06 यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥
10.114.07 चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त ।
10.114.07 आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य ॥
10.114.08 सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् ।
10.114.08 सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥
10.114.09 कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
10.114.09 कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
10.114.10 भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः ।
10.114.10 श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥

10.115.01 चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे ।
10.115.01 अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥
10.115.02 अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता ।
10.115.02 अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥
10.115.03 तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् ।
10.115.03 आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥
10.115.04 वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः ।
10.115.04 आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥
10.115.05 स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः ।
10.115.05 अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥
10.115.06 वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे ।
10.115.06 अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते ॥
10.115.07 एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः ।
10.115.07 मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् ॥
10.115.08 ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् ।
10.115.08 त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥
10.115.09 इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् ।
10.115.09 तांश्च पाहि गृणतश्च सूरीन्वषड्वषळ् इत्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥

10.116.01 पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ ।
10.116.01 पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व ॥
10.116.02 अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य ।
10.116.02 स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥
10.116.03 ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु ।
10.116.03 ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥
10.116.04 आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः ।
10.116.04 गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व ॥
10.116.05 नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम् ।
10.116.05 उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥
10.116.06 व्यर्य इन्द्र तनुहि श्रवांस्योज स्थिरेव धन्वनोऽभिमातीः ।
10.116.06 अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व ॥
10.116.07 इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळ् अहृणानो गृभाय ।
10.116.07 तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च प्रस्थितस्य ॥
10.116.08 अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् ।
10.116.08 प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥
10.116.09 प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः ।
10.116.09 अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥

10.117.01 न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
10.117.01 उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥
10.117.02 य आध्राय चकमानाय पित्वोऽन्नवान्सन्रफितायोपजग्मुषे ।
10.117.02 स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥
10.117.03 स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय ।
10.117.03 अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥
10.117.04 न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः ।
10.117.04 अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥
10.117.05 पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् ।
10.117.05 ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥
10.117.06 मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।
10.117.06 नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥
10.117.07 कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः ।
10.117.07 वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥
10.117.08 एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।
10.117.08 चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥
10.117.09 समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते ।
10.117.09 यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥

10.118.01 अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा ।
10.118.01 स्वे क्षये शुचिव्रत ॥
10.118.02 उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।
10.118.02 यत्त्वा स्रुचः समस्थिरन् ॥
10.118.03 स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा ।
10.118.03 स्रुचा प्रतीकमज्यते ॥
10.118.04 घृतेनाग्निः समज्यते मधुप्रतीक आहुतः ।
10.118.04 रोचमानो विभावसुः ॥
10.118.05 जरमाणः समिध्यसे देवेभ्यो हव्यवाहन ।
10.118.05 तं त्वा हवन्त मर्त्याः ॥
10.118.06 तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।
10.118.06 अदाभ्यं गृहपतिम् ॥
10.118.07 अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह ।
10.118.07 गोपा ऋतस्य दीदिहि ॥
10.118.08 स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः ।
10.118.08 उरुक्षयेषु दीद्यत् ॥
10.118.09 तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे ।
10.118.09 यजिष्ठं मानुषे जने ॥

10.119.01 इति वा इति मे मनो गामश्वं सनुयामिति ।
10.119.01 कुवित्सोमस्यापामिति ॥
10.119.02 प्र वाता इव दोधत उन्मा पीता अयंसत ।
10.119.02 कुवित्सोमस्यापामिति ॥
10.119.03 उन्मा पीता अयंसत रथमश्वा इवाशवः ।
10.119.03 कुवित्सोमस्यापामिति ॥
10.119.04 उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् ।
10.119.04 कुवित्सोमस्यापामिति ॥
10.119.05 अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् ।
10.119.05 कुवित्सोमस्यापामिति ॥
10.119.06 नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः ।
10.119.06 कुवित्सोमस्यापामिति ॥
10.119.07 नहि मे रोदसी उभे अन्यं पक्षं चन प्रति ।
10.119.07 कुवित्सोमस्यापामिति ॥
10.119.08 अभि द्यां महिना भुवमभीमां पृथिवीं महीम् ।
10.119.08 कुवित्सोमस्यापामिति ॥
10.119.09 हन्ताहं पृथिवीमिमां नि दधानीह वेह वा ।
10.119.09 कुवित्सोमस्यापामिति ॥
10.119.10 ओषमित्पृथिवीमहं जङ्घनानीह वेह वा ।
10.119.10 कुवित्सोमस्यापामिति ॥
10.119.11 दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् ।
10.119.11 कुवित्सोमस्यापामिति ॥
10.119.12 अहमस्मि महामहोऽभिनभ्यमुदीषितः ।
10.119.12 कुवित्सोमस्यापामिति ॥
10.119.13 गृहो याम्यरङ्कृतो देवेभ्यो हव्यवाहनः ।
10.119.13 कुवित्सोमस्यापामिति ॥

10.120.01 तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
10.120.01 सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥
10.120.02 वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
10.120.02 अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥
10.120.03 त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
10.120.03 स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
10.120.04 इति चिद्धि त्वा धना जयन्तं मदेमदे अनुमदन्ति विप्राः ।
10.120.04 ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः ॥
10.120.05 त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
10.120.05 चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥
10.120.06 स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
10.120.06 आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥
10.120.07 नि तद्दधिषेऽवरं परं च यस्मिन्नाविथावसा दुरोणे ।
10.120.07 आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥
10.120.08 इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः ।
10.120.08 महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥
10.120.09 एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
10.120.09 स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥

10.121.01 हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
10.121.01 स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
10.121.02 य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
10.121.02 यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
10.121.03 यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
10.121.03 य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥
10.121.04 यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
10.121.04 यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
10.121.05 येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः ।
10.121.05 यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
10.121.06 यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने ।
10.121.06 यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥
10.121.07 आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् ।
10.121.07 ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
10.121.08 यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् ।
10.121.08 यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥
10.121.09 मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान ।
10.121.09 यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥
10.121.10 प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
10.121.10 यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥

10.122.01 वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् ।
10.122.01 स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥
10.122.02 जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो ।
10.122.02 घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥
10.122.03 सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व ।
10.122.03 सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट्समिधा तं जुषस्व ॥
10.122.04 यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् ।
10.122.04 शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥
10.122.05 त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व ।
10.122.05 त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥
10.122.06 इषं दुहन्सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो ।
10.122.06 अग्ने घृतस्नुस्त्रिरृतानि दीद्यद्वर्तिर्यज्ञं परियन्सुक्रतूयसे ॥
10.122.07 त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः ।
10.122.07 त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे ॥
10.122.08 नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः ।
10.122.08 रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥

10.123.01 अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
10.123.01 इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
10.123.02 समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि ।
10.123.02 ऋतस्य सानावधि विष्टपि भ्राट्समानं योनिमभ्यनूषत व्राः ॥
10.123.03 समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः ।
10.123.03 ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥
10.123.04 जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् ।
10.123.04 ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥
10.123.05 अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् ।
10.123.05 चरत्प्रियस्य योनिषु प्रियः सन्सीदत्पक्षे हिरण्यये स वेनः ॥
10.123.06 नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
10.123.06 हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥
10.123.07 ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
10.123.07 वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि ॥
10.123.08 द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
10.123.08 भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥

10.124.01 इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् ।
10.124.01 असो हव्यवाळ् उत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥
10.124.02 अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि ।
10.124.02 शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥
10.124.03 पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि ।
10.124.03 शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥
10.124.04 बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि ।
10.124.04 अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् ॥
10.124.05 निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे ।
10.124.05 ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥
10.124.06 इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् ।
10.124.06 हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥
10.124.07 कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् ।
10.124.07 क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥
10.124.08 ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः ।
10.124.08 ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥
10.124.09 बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
10.124.09 अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥

10.125.01 अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
10.125.01 अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
10.125.02 अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
10.125.02 अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥
10.125.03 अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
10.125.03 तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥
10.125.04 मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
10.125.04 अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥
10.125.05 अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
10.125.05 यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥
10.125.06 अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
10.125.06 अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥
10.125.07 अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
10.125.07 ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥
10.125.08 अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा ।
10.125.08 परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥

10.126.01 न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।
10.126.01 सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥
10.126.02 तद्धि वयं वृणीमहे वरुण मित्रार्यमन् ।
10.126.02 येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥
10.126.03 ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा ।
10.126.03 नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥
10.126.04 यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा ।
10.126.04 युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥
10.126.05 आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा ।
10.126.05 उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः ॥
10.126.06 नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।
10.126.06 अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः ॥
10.126.07 शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।
10.126.07 शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥
10.126.08 यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
10.126.08 एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥

10.127.01 रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।
10.127.01 विश्वा अधि श्रियोऽधित ॥
10.127.02 ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
10.127.02 ज्योतिषा बाधते तमः ॥
10.127.03 निरु स्वसारमस्कृतोषसं देव्यायती ।
10.127.03 अपेदु हासते तमः ॥
10.127.04 सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।
10.127.04 वृक्षे न वसतिं वयः ॥
10.127.05 नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
10.127.05 नि श्येनासश्चिदर्थिनः ॥
10.127.06 यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।
10.127.06 अथा नः सुतरा भव ॥
10.127.07 उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
10.127.07 उष ऋणेव यातय ॥
10.127.08 उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।
10.127.08 रात्रि स्तोमं न जिग्युषे ॥

10.128.01 ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
10.128.01 मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
10.128.02 मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
10.128.02 ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥
10.128.03 मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः ।
10.128.03 दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥
10.128.04 मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु ।
10.128.04 एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥
10.128.05 देवीः षळ् उर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वम् ।
10.128.05 मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥
10.128.06 अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् ।
10.128.06 प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥
10.128.07 धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् ।
10.128.07 इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥
10.128.08 उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः ।
10.128.08 स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥
10.128.09 ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् ।
10.128.09 वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥

10.129.01 नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
10.129.01 किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥
10.129.02 न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
10.129.02 आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥
10.129.03 तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
10.129.03 तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥
10.129.04 कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
10.129.04 सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥
10.129.05 तिरश्चीनो विततो रश्मिरेषामधः स्विदासी3 उपरि स्विदासी3 ।
10.129.05 रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥
10.129.06 को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
10.129.06 अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥
10.129.07 इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
10.129.07 यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥

10.130.01 यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः ।
10.130.01 इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥
10.130.02 पुमां एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् ।
10.130.02 इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥
10.130.03 कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् ।
10.130.03 छन्दः किमासीत्प्रौगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥
10.130.04 अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव ।
10.130.04 अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥
10.130.05 विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
10.130.05 विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥
10.130.06 चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।
10.130.06 पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥
10.130.07 सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः ।
10.130.07 पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥

10.131.01 अप प्राच इन्द्र विश्वां अमित्रानपापाचो अभिभूते नुदस्व ।
10.131.01 अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥
10.131.02 कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
10.131.02 इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
10.131.03 नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।
10.131.03 गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥
10.131.04 युवं सुराममश्विना नमुचावासुरे सचा ।
10.131.04 विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
10.131.05 पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
10.131.05 यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥
10.131.06 इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः ।
10.131.06 बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
10.131.07 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
10.131.07 स सुत्रामा स्ववां इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥

10.132.01 ईजानमिद्द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि ।
10.132.01 ईजानं देवावश्विनावभि सुम्नैरवर्धताम् ॥
10.132.02 ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि ।
10.132.02 युवोः क्राणाय सख्यैरभि ष्याम रक्षसः ॥
10.132.03 अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः ।
10.132.03 दद्वां वा यत्पुष्यति रेक्णः सं वारन्नकिरस्य मघानि ॥
10.132.04 असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा ।
10.132.04 मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् ॥
10.132.05 अस्मिन्स्वेतच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् ।
10.132.05 अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा ॥
10.132.06 युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसा पुपूतनि ।
10.132.06 अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥
10.132.07 युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् ।
10.132.07 ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥

10.133.01 प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
10.133.01 अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
10.133.02 त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिम् ।
10.133.02 अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
10.133.03 वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
10.133.03 अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
10.133.04 यो न इन्द्राभितो जनो वृकायुरादिदेशति ।
10.133.04 अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
10.133.05 यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः ।
10.133.05 अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
10.133.06 वयमिन्द्र त्वायवः सखित्वमा रभामहे ।
10.133.06 ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
10.133.07 अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे ।
10.133.07 अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥

10.134.01 उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
10.134.01 महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
10.134.02 अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् ।
10.134.02 अधस्पदं तमीं कृधि यो अस्मां आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
10.134.03 अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् ।
10.134.03 शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
10.134.04 अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे ।
10.134.04 रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
10.134.05 अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः ।
10.134.05 दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
10.134.06 दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
10.134.06 पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
10.134.07 नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि ।
10.134.07 पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥

10.135.01 यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः ।
10.135.01 अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥
10.135.02 पुराणां अनुवेनन्तं चरन्तं पापयामुया ।
10.135.02 असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥
10.135.03 यं कुमार नवं रथमचक्रं मनसाकृणोः ।
10.135.03 एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥
10.135.04 यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि ।
10.135.04 तं सामानु प्रावर्तत समितो नाव्याहितम् ॥
10.135.05 कः कुमारमजनयद्रथं को निरवर्तयत् ।
10.135.05 कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥
10.135.06 यथाभवदनुदेयी ततो अग्रमजायत ।
10.135.06 पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥
10.135.07 इदं यमस्य सादनं देवमानं यदुच्यते ।
10.135.07 इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥

10.136.01 केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
10.136.01 केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥
10.136.02 मुनयो वातरशनाः पिशङ्गा वसते मला ।
10.136.02 वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥
10.136.03 उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् ।
10.136.03 शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥
10.136.04 अन्तरिक्षेण पतति विश्वा रूपावचाकशत् ।
10.136.04 मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥
10.136.05 वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
10.136.05 उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥
10.136.06 अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् ।
10.136.06 केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः ॥
10.136.07 वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा ।
10.136.07 केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥

10.137.01 उत देवा अवहितं देवा उन्नयथा पुनः ।
10.137.01 उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥
10.137.02 द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
10.137.02 दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥
10.137.03 आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
10.137.03 त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥
10.137.04 आ त्वागमं शन्तातिभिरथो अरिष्टतातिभिः ।
10.137.04 दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥
10.137.05 त्रायन्तामिह देवास्त्रायतां मरुतां गणः ।
10.137.05 त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥
10.137.06 आप इद्वा उ भेषजीरापो अमीवचातनीः ।
10.137.06 आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥
10.137.07 हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
10.137.07 अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥

10.138.01 तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् ।
10.138.01 यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसयः ॥
10.138.02 अवासृजः प्रस्वः श्वञ्चयो गिरीनुदाज उस्रा अपिबो मधु प्रियम् ।
10.138.02 अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥
10.138.03 वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्यः ।
10.138.03 दृळ्हानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवां ऋजिश्वना ॥
10.138.04 अनाधृष्टानि धृषितो व्यास्यन्निधींरदेवां अमृणदयास्यः ।
10.138.04 मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूंरशृणाद्विरुक्मता ॥
10.138.05 अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते ।
10.138.05 इन्द्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुन्ध्यूरजहादुषा अनः ॥
10.138.06 एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम् ।
10.138.06 मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता ॥

10.139.01 सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयां अजस्रम् ।
10.139.01 तस्य पूषा प्रसवे याति विद्वान्सम्पश्यन्विश्वा भुवनानि गोपाः ॥
10.139.02 नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् ।
10.139.02 स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥
10.139.03 रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः ।
10.139.03 देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥
10.139.04 विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् ।
10.139.04 तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधींरपश्यत् ॥
10.139.05 विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः ।
10.139.05 यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥
10.139.06 सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् ।
10.139.06 प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् ॥

10.140.01 अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
10.140.01 बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥
10.140.02 पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
10.140.02 पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥
10.140.03 ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
10.140.03 त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥
10.140.04 इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
10.140.04 स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
10.140.05 इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
10.140.05 रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥
10.140.06 ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
10.140.06 श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥

10.141.01 अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव ।
10.141.01 प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥
10.141.02 प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।
10.141.02 प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥
10.141.03 सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।
10.141.03 आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥
10.141.04 इन्द्रवायू बृहस्पतिं सुहवेह हवामहे ।
10.141.04 यथा नः सर्व इज्जनः संगत्यां सुमना असत् ॥
10.141.05 अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
10.141.05 वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
10.141.06 त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
10.141.06 त्वं नो देवतातये रायो दानाय चोदय ॥

10.142.01 अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् ।
10.142.01 भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥
10.142.02 प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे ।
10.142.02 प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥
10.142.03 उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः ।
10.142.03 उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥
10.142.04 यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना ।
10.142.04 यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥
10.142.05 प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः ।
10.142.05 बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥
10.142.06 उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।
10.142.06 उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥
10.142.07 अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
10.142.07 अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥
10.142.08 आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
10.142.08 ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥

10.143.01 त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे ।
10.143.01 कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥
10.143.02 त्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।
10.143.02 दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥
10.143.03 नरा दंसिष्ठावत्रये शुभ्रा सिषासतं धियः ।
10.143.03 अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥
10.143.04 चिते तद्वां सुराधसा रातिः सुमतिरश्विना ।
10.143.04 आ यन्नः सदने पृथौ समने पर्षथो नरा ॥
10.143.05 युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।
10.143.05 यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥
10.143.06 आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।
10.143.06 समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥

10.144.01 अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते ।
10.144.01 दक्षो विश्वायुर्वेधसे ॥
10.144.02 अयमस्मासु काव्य ऋभुर्वज्रो दास्वते ।
10.144.02 अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥
10.144.03 घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।
10.144.03 अव दीधेदहीशुवः ॥
10.144.04 यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।
10.144.04 शतचक्रं योऽह्यो वर्तनिः ॥
10.144.05 यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः ।
10.144.05 एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥
10.144.06 एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः ।
10.144.06 क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥

10.145.01 इमां खनाम्योषधिं वीरुधं बलवत्तमाम् ।
10.145.01 यया सपत्नीं बाधते यया संविन्दते पतिम् ॥
10.145.02 उत्तानपर्णे सुभगे देवजूते सहस्वति ।
10.145.02 सपत्नीं मे परा धम पतिं मे केवलं कुरु ॥
10.145.03 उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
10.145.03 अथा सपत्नी या ममाधरा साधराभ्यः ॥
10.145.04 नह्यस्या नाम गृभ्णामि नो अस्मिन्रमते जने ।
10.145.04 परामेव परावतं सपत्नीं गमयामसि ॥
10.145.05 अहमस्मि सहमानाथ त्वमसि सासहिः ।
10.145.05 उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥
10.145.06 उप तेऽधां सहमानामभि त्वाधां सहीयसा ।
10.145.06 मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥

10.146.01 अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।
10.146.01 कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती3 ॥
10.146.02 वृषारवाय वदते यदुपावति चिच्चिकः ।
10.146.02 आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥
10.146.03 उत गाव इवादन्त्युत वेश्मेव दृश्यते ।
10.146.03 उतो अरण्यानिः सायं शकटीरिव सर्जति ॥
10.146.04 गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् ।
10.146.04 वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥
10.146.05 न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति ।
10.146.05 स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥
10.146.06 आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् ।
10.146.06 प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥

10.147.01 श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः ।
10.147.01 उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥
10.147.02 त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः ।
10.147.02 त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥
10.147.03 ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् ।
10.147.03 अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥
10.147.04 स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति ।
10.147.04 त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥
10.147.05 त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः ।
10.147.05 त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥

10.148.01 सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् ।
10.148.01 आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः ॥
10.148.02 ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येण सह्याः ।
10.148.02 गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥
10.148.03 अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः ।
10.148.03 ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥
10.148.04 इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।
10.148.04 तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥
10.148.05 श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः ।
10.148.05 आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥

10.149.01 सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् ।
10.149.01 अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥
10.149.02 यत्रा समुद्र स्कभितो व्यौनदपां नपात्सविता तस्य वेद ।
10.149.02 अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥
10.149.03 पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना ।
10.149.03 सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥
10.149.04 गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना ।
10.149.04 पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥
10.149.05 हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् ।
10.149.05 एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम् ॥

10.150.01 समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन ।
10.150.01 आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि ॥
10.150.02 इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
10.150.02 मर्तासस्त्वा समिधान हवामहे मृळीकाय हवामहे ॥
10.150.03 त्वामु जातवेदसं विश्ववारं गृणे धिया ।
10.150.03 अग्ने देवां आ वह नः प्रियव्रतान्मृळीकाय प्रियव्रतान् ॥
10.150.04 अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या ऋषयः समीधिरे ।
10.150.04 अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥
10.150.05 अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे ।
10.150.05 अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥

10.151.01 श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः ।
10.151.01 श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥
10.151.02 प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।
10.151.02 प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥
10.151.03 यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे ।
10.151.03 एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥
10.151.04 श्रद्धां देवा यजमाना वायुगोपा उपासते ।
10.151.04 श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥
10.151.05 श्रद्धां प्रातर्हवामहे श्रद्धां मध्यन्दिनं परि ।
10.151.05 श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥

10.152.01 शास इत्था महां अस्यमित्रखादो अद्भुतः ।
10.152.01 न यस्य हन्यते सखा न जीयते कदा चन ॥
10.152.02 स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
10.152.02 वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥
10.152.03 वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
10.152.03 वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥
10.152.04 वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
10.152.04 यो अस्मां अभिदासत्यधरं गमया तमः ॥
10.152.05 अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
10.152.05 वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥

10.153.01 ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
10.153.01 भेजानासः सुवीर्यम् ॥
10.153.02 त्वमिन्द्र बलादधि सहसो जात ओजसः ।
10.153.02 त्वं वृषन्वृषेदसि ॥
10.153.03 त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
10.153.03 उद्द्यामस्तभ्ना ओजसा ॥
10.153.04 त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
10.153.04 वज्रं शिशान ओजसा ॥
10.153.05 त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा ।
10.153.05 स विश्वा भुव आभवः ॥

10.154.01 सोम एकेभ्यः पवते घृतमेक उपासते ।
10.154.01 येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥
10.154.02 तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
10.154.02 तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥
10.154.03 ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
10.154.03 ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥
10.154.04 ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः ।
10.154.04 पितॄन्तपस्वतो यम तांश्चिदेवापि गच्छतात् ॥
10.154.05 सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
10.154.05 ऋषीन्तपस्वतो यम तपोजां अपि गच्छतात् ॥

10.155.01 अरायि काणे विकटे गिरिं गच्छ सदान्वे ।
10.155.01 शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥
10.155.02 चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी ।
10.155.02 अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥
10.155.03 अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् ।
10.155.03 तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥
10.155.04 यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
10.155.04 हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
10.155.05 परीमे गामनेषत पर्यग्निमहृषत ।
10.155.05 देवेष्वक्रत श्रवः क इमां आ दधर्षति ॥

10.156.01 अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
10.156.01 तेन जेष्म धनंधनम् ॥
10.156.02 यया गा आकरामहे सेनयाग्ने तवोत्या ।
10.156.02 तां नो हिन्व मघत्तये ॥
10.156.03 आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् ।
10.156.03 अङ्धि खं वर्तया पणिम् ॥
10.156.04 अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
10.156.04 दधज्ज्योतिर्जनेभ्यः ॥
10.156.05 अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
10.156.05 बोधा स्तोत्रे वयो दधत् ॥

10.157.01 इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥
10.157.02 यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥
10.157.03 आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ॥
10.157.04 हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥
10.157.05 प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥

10.158.01 सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् ।
10.158.01 अग्निर्नः पार्थिवेभ्यः ॥
10.158.02 जोषा सवितर्यस्य ते हरः शतं सवां अर्हति ।
10.158.02 पाहि नो दिद्युतः पतन्त्याः ॥
10.158.03 चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
10.158.03 चक्षुर्धाता दधातु नः ॥
10.158.04 चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
10.158.04 सं चेदं वि च पश्येम ॥
10.158.05 सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
10.158.05 वि पश्येम नृचक्षसः ॥

10.159.01 उदसौ सूर्यो अगादुदयं मामको भगः ।
10.159.01 अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥
10.159.02 अहं केतुरहं मूर्धाहमुग्रा विवाचनी ।
10.159.02 ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥
10.159.03 मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् ।
10.159.03 उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥
10.159.04 येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
10.159.04 इदं तदक्रि देवा असपत्ना किलाभुवम् ॥
10.159.05 असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी ।
10.159.05 आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव ॥
10.159.06 समजैषमिमा अहं सपत्नीरभिभूवरी ।
10.159.06 यथाहमस्य वीरस्य विराजानि जनस्य च ॥

10.160.01 तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
10.160.01 इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥
10.160.02 तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
10.160.02 इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥
10.160.03 य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।
10.160.03 न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥
10.160.04 अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् ।
10.160.04 निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥
10.160.05 अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
10.160.05 आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥

10.161.01 मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् ।
10.161.01 ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥
10.161.02 यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
10.161.02 तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय ॥
10.161.03 सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् ।
10.161.03 शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥
10.161.04 शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् ।
10.161.04 शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥
10.161.05 आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव ।
10.161.05 सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥

10.162.01 ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
10.162.01 अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥
10.162.02 यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
10.162.02 अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥
10.162.03 यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
10.162.03 जातं यस्ते जिघांसति तमितो नाशयामसि ॥
10.162.04 यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
10.162.04 योनिं यो अन्तरारेळ्हि तमितो नाशयामसि ॥
10.162.05 यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
10.162.05 प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
10.162.06 यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
10.162.06 प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥

10.163.01 अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
10.163.01 यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥
10.163.02 ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
10.163.02 यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥
10.163.03 आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि ।
10.163.03 यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
10.163.04 ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
10.163.04 यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥
10.163.05 मेहनाद्वनङ्करणाल्लोमभ्यस्ते नखेभ्यः ।
10.163.05 यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥
10.163.06 अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि ।
10.163.06 यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥

10.164.01 अपेहि मनसस्पतेऽप क्राम परश्चर ।
10.164.01 परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥
10.164.02 भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।
10.164.02 भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥
10.164.03 यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः ।
10.164.03 अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥
10.164.04 यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि ।
10.164.04 प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥
10.164.05 अजैष्माद्यासनाम चाभूमानागसो वयम् ।
10.164.05 जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥

10.165.01 देवाः कपोत इषितो यदिच्छन्दूतो निरृत्या इदमाजगाम ।
10.165.01 तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
10.165.02 शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु ।
10.165.02 अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥
10.165.03 हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने ।
10.165.03 शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोतः ॥
10.165.04 यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति ।
10.165.04 यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥
10.165.05 ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयध्वम् ।
10.165.05 संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥

10.166.01 ऋषभं मा समानानां सपत्नानां विषासहिम् ।
10.166.01 हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
10.166.02 अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।
10.166.02 अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥
10.166.03 अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया ।
10.166.03 वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥
10.166.04 अभिभूरहमागमं विश्वकर्मेण धाम्ना ।
10.166.04 आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे ॥
10.166.05 योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् ।
10.166.05 अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥

10.167.01 तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि ।
10.167.01 त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥
10.167.02 स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुतां उप ।
10.167.02 इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे ॥
10.167.03 सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि ।
10.167.03 तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशां अभक्षयम् ॥
10.167.04 प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे ।
10.167.04 सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥

10.168.01 वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।
10.168.01 दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥
10.168.02 सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः ।
10.168.02 ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥
10.168.03 अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः ।
10.168.03 अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥
10.168.04 आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः ।
10.168.04 घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥

10.169.01 मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम् ।
10.169.01 पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृळ ॥
10.169.02 याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद ।
10.169.02 या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥
10.169.03 या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणि वेद ।
10.169.03 ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि ॥
10.169.04 प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः ।
10.169.04 शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम ॥

10.170.01 विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
10.170.01 वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
10.170.02 विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् ।
10.170.02 अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥
10.170.03 इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
10.170.03 विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥
10.170.04 विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
10.170.04 येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥

10.171.01 त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः ।
10.171.01 अशृणोः सोमिनो हवम् ॥
10.171.02 त्वं मखस्य दोधतः शिरोऽव त्वचो भरः ।
10.171.02 अगच्छः सोमिनो गृहम् ॥
10.171.03 त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् ।
10.171.03 मुहुः श्रथ्ना मनस्यवे ॥
10.171.04 त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस्कृधि ।
10.171.04 देवानां चित्तिरो वशम् ॥

10.172.01 आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ॥
10.172.02 आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥
10.172.03 पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि ॥
10.172.04 उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ॥

10.173.01 आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
10.173.01 विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥
10.173.02 इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
10.173.02 इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥
10.173.03 इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा ।
10.173.03 तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥
10.173.04 ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
10.173.04 ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥
10.173.05 ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
10.173.05 ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥
10.173.06 ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
10.173.06 अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥

10.174.01 अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
10.174.01 तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥
10.174.02 अभिवृत्य सपत्नानभि या नो अरातयः ।
10.174.02 अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥
10.174.03 अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
10.174.03 अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥
10.174.04 येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
10.174.04 इदं तदक्रि देवा असपत्नः किलाभुवम् ॥
10.174.05 असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
10.174.05 यथाहमेषां भूतानां विराजानि जनस्य च ॥

10.175.01 प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा ।
10.175.01 धूर्षु युज्यध्वं सुनुत ॥
10.175.02 ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् ।
10.175.02 उस्राः कर्तन भेषजम् ॥
10.175.03 ग्रावाण उपरेष्वा महीयन्ते सजोषसः ।
10.175.03 वृष्णे दधतो वृष्ण्यम् ॥
10.175.04 ग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
10.175.04 यजमानाय सुन्वते ॥

10.176.01 प्र सूनव ऋभूणां बृहन्नवन्त वृजना ।
10.176.01 क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥
10.176.02 प्र देवं देव्या धिया भरता जातवेदसम् ।
10.176.02 हव्या नो वक्षदानुषक् ॥
10.176.03 अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते ।
10.176.03 रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥
10.176.04 अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।
10.176.04 सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥

10.177.01 पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
10.177.01 समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥
10.177.02 पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
10.177.02 तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥
10.177.03 अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
10.177.03 स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥

10.178.01 त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
10.178.01 अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
10.178.02 इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम ।
10.178.02 उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥
10.178.03 सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
10.178.03 सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥

10.179.01 उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।
10.179.01 यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥
10.179.02 श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् ।
10.179.02 परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥
10.179.03 श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः ।
10.179.03 माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥

10.180.01 प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
10.180.01 इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॥
10.180.02 मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
10.180.02 सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळ्हि वि मृधो नुदस्व ॥
10.180.03 इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
10.180.03 अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥

10.181.01 प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
10.181.01 धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥
10.181.02 अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
10.181.02 धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥
10.181.03 तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् ।
10.181.03 धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥

10.182.01 बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसाय मन्म ।
10.182.01 क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
10.182.02 नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु ।
10.182.02 क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
10.182.03 तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ ।
10.182.03 क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥

10.183.01 अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
10.183.01 इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥
10.183.02 अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् ।
10.183.02 उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥
10.183.03 अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
10.183.03 अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥

10.184.01 विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
10.184.01 आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
10.184.02 गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
10.184.02 गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥
10.184.03 हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
10.184.03 तं ते गर्भं हवामहे दशमे मासि सूतवे ॥

10.185.01 महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
10.185.01 दुराधर्षं वरुणस्य ॥
10.185.02 नहि तेषाममा चन नाध्वसु वारणेषु ।
10.185.02 ईशे रिपुरघशंसः ॥
10.185.03 यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
10.185.03 ज्योतिर्यच्छन्त्यजस्रम् ॥

10.186.01 वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
10.186.01 प्र ण आयूंषि तारिषत् ॥
10.186.02 उत वात पितासि न उत भ्रातोत नः सखा ।
10.186.02 स नो जीवातवे कृधि ॥
10.186.03 यददो वात ते गृहेऽमृतस्य निधिर्हितः ।
10.186.03 ततो नो देहि जीवसे ॥

10.187.01 प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
10.187.01 स नः पर्षदति द्विषः ॥
10.187.02 यः परस्याः परावतस्तिरो धन्वातिरोचते ।
10.187.02 स नः पर्षदति द्विषः ॥
10.187.03 यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
10.187.03 स नः पर्षदति द्विषः ॥
10.187.04 यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
10.187.04 स नः पर्षदति द्विषः ॥
10.187.05 यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
10.187.05 स नः पर्षदति द्विषः ॥

10.188.01 प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् ।
10.188.01 इदं नो बर्हिरासदे ॥
10.188.02 अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
10.188.02 महीमियर्मि सुष्टुतिम् ॥
10.188.03 या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
10.188.03 ताभिर्नो यज्ञमिन्वतु ॥

10.189.01 आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
10.189.01 पितरं च प्रयन्स्वः ॥
10.189.02 अन्तश्चरति रोचनास्य प्राणादपानती ।
10.189.02 व्यख्यन्महिषो दिवम् ॥
10.189.03 त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते ।
10.189.03 प्रति वस्तोरह द्युभिः ॥

10.190.01 ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
10.190.01 ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥
10.190.02 समुद्रादर्णवादधि संवत्सरो अजायत ।
10.190.02 अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥
10.190.03 सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
10.190.03 दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥

10.191.01 संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
10.191.01 इळस्पदे समिध्यसे स नो वसून्या भर ॥
10.191.02 सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
10.191.02 देवा भागं यथा पूर्वे संजानाना उपासते ॥
10.191.03 समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
10.191.03 समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥
10.191.04 समानी व आकूतिः समाना हृदयानि वः ।
10.191.04 समानमस्तु वो मनो यथा वः सुसहासति ॥