प्रथमोऽङ्कः भासः द्वितीयोऽङ्कः → ।। श्रीः ।। प्रथमोऽङ्कः (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः–किण्णु खु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजलबिन्दू विअ चञ्चलाअति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णु खु संविधा विहिदा ण वेत्ति। (परिक्रम्य) एदं अम्हाणं गेहं। जाव पविसामि। (प्रविश्यावलोक्य) जह...
Day: July 21, 2019
कुट्टनीमतम् By Damodara Gupta स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः । यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ १ ॥ अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः । कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥ अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता । युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥ अनुभवतामपि...
अष्टाध्यायी-गणपाठः गणपाठः 1. सर्वादिः सर्वादीनिसर्वनामानि१.१.२७ सर्वादि। सर्व। विश्व। उभ। उभय। डतर। डतम। अन्य। अन्यतर। इतर। त्वत्। त्व। नेम। सम। सिम। पूर्वपरावरदक्षिणोत्तरापराधराणिव्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरंबहिर्योगोपसंव्यानयोः। त्यद्। यद्। एतद्। इदम्। अदस्। एक। द्वि। युष्मद्। अस्मद्। भवतु। किम्। 2. स्वरादिः स्वरादिनिपातमव्ययम्१.१.३७ स्वरादिः। स्वर्।...
ॐ असतो मा सद्गमय ।तमसो मा ज्योतिर्गमय ।मृत्योर्मामृतं गमय ।।ॐ शान्ति शान्ति शान्तिः ।। [ बृहदारण्यक उपनिषद् 1.3.28.] माहेश्वराणि सूत्राणि अ आ इ ई उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः क् ख् ग् घ्...
You must be logged in to post a comment.