सौत्रामणी। 3.11.1 अनुवाकः1 समिद्धा इन्द्र उषसामनीके पुरोरुचा पूर्वकृद्वावृधानः । त्रिभिर्देवैस्त्रिंशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार ॥ नराशंसः प्रति शूरो मिमानस्तनूनपात् प्रति यज्ञस्य धाम । गोभिर्वपावान्मधुना समञ्जन् हिरण्यैश्चन्द्री यजति प्रचेताः ॥ ईडितो देवैर्हरिवां अभिष्टिराजुह्वानो हविषा शर्धमानः । पुरंदरो गोत्रभृद्वज्रबाहुरायातु यज्ञं...
Day: August 2, 2019
देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे | शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले | भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः | नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् | हरि पद पाद्य तरंगिणि गंगे...
हे देव हे दयित हे जगदेकबन्धो
के कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १. ४०॥
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥
ॐ तच्छं योरावृणीमहे | गातुं यज्ञाय | गातुं यज्ञपतये | दैवी स्वस्तिरस्तु नः | स्वस्तिर्मानुषेभ्यः | ऊर्ध्वं जिगातु भेषजम् | शं नो अस्तु द्विपदे | शं चतुष्पदे || ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् | स भूमिं विश्वतो वृत्वाSत्यतिष्ठ्द्दड्गुलम् ||...
अथातो भक्तिं व्याख्यास्यामः ॥१॥ सा त्वस्मिन परमप्रेमरूपा ॥२॥ अमृतस्वरूपा च ॥३॥ यल्लब्ध्वा पुमान्सिद्धो भवत्यमृतो भवति तृप्तो भवति ॥४॥ यत्प्राप्य ना किञ्चिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥५॥ यज्ज्ञात्वा मत्तो भवति स्तब्धो भवत्यात्मारामो भवति ॥६॥ सा न...
মায়ের পায়ের জবা হয়ে ওঠনা ফুটে মোন। তার গন্ধ না থাক যা আছে তা নয়রে ভূ আবরন। যানি জুই মালতী হায় কত গন্ধ যে ছড়ায় তবু ঘরের ছেলে পরের কাছে নিজেরে বিলায়। তোর মতো যে নেইকো তাদের মায়ে পোয়ে...
You must be logged in to post a comment.