- देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे | शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले |
- भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः | नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् |
- हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे | दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम् |
- तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् | मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः |
- पतितोद्धारिणि जाह्नवि गंगे खण्डित गिरिवरमण्डित भंगे | भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये |
- कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके | पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे |
- तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः | नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे |
- पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे | इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये |
- रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम् | त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे |
- अलकानंदे परमानंदे कुरु करुणामयि कातरवन्द्ये | तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः |
- वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः | अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः |
- भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये | गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् |
- येषां हृदये गंगा भक्तिः तेषां भवति सदा सुखमुक्तिः | मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः |
- गंगास्तोत्रमिदं भवसारं वांछितफलदम् विमलं सारम् | शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तम् |
||इति श्रीमच्छंकराचार्यविरचितं गंगास्तोत्रं सम्पूर्णम् ||
You must be logged in to post a comment.