In "Reminiscences of the Tantric Vision," Advocateanmoy writes about its experience with Tantric meditation and how it has helped it to develop a deeper understanding of the universe and his own consciousness. It talks about the importance of understanding...
Day: August 4, 2019
तत्त्वज्ञान- Tattvajyana /तत्त्वज्ञानार्थदर्शनम् means / तत्त्वविद् - means
आचार्य्यः, पुं, (आङ् + चर् + ण्यत् ।) वेदाध्या- पकः । वैदिकमन्त्रव्याख्याकर्त्ता । तत्पर्य्यायः । मन्त्रव्याख्याकृत् २ । इत्यमरः ॥ द्रोणाचार्य्यः । इति त्रिकाण्डशेषः ॥ तल्लक्षणं यथा, — “उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः । सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते” ॥...
आ, आकारः । द्वितीयस्वरवर्णः । अस्योच्चारणस्थानं कण्ठः । स च दीर्घः प्लुतश्च भवति । “आकारं परमाश्चर्य्यं शङ्खज्योतिर्म्मयं प्रिये । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये । पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली” ॥ इति कामधेनुतन्त्रे ॥ अस्य लेखनप्रकारो यथा — “अकाररूपमासद्य दक्षक्रोडायता...
You must be logged in to post a comment.