तन्त्र न०
तन्यते तनोति वा कर्त्त्रादौ यथायथं ष्टुन् तन्त्रिकुटम्बभरणे घञ् वा । १ कटुम्बभरणादिकृत्ये २ सिद्धान्ते
३ औषधे ४ प्रधाने ५ परिच्छदे ६ वेदशाखाभेदे ७ हेतौ ८
उभयार्थैकप्रयोगे । ९ इतिकर्त्तव्यतायाञ्च मेदि० । १० तन्तुवाये
शब्दमाला ११ राष्ट्रे १२ परच्छन्दानुगमने १३ स्वराष्ट्रचिन्ता-
याम हेमच० । १४ प्रवन्धे शब्दरत्ना० १५ शपथे, धरणिः
१६ धने १७ गृहे १८ वयनसाधने (ताँत) १९ कुले च
नानार्थमञ्जरी । २० शिवाद्युक्तशास्त्रभेदे तल्लक्षणभेदादिकं
यथा “सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च । देवतानाञ्च
संस्थानं तीर्थानाञ्चैव वर्णनम् । तथैवाश्रमधर्मश्च विप्र
संस्थानमेव च । संस्थानञ्चैव भूतानां यन्त्राणाञ्चैव
निर्णयः । उत्पत्तिर्विबुधानाञ्च तरूणां कल्पसंज्ञितम् ।
संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव च । कोषस्य
कथनञ्चैव ततानां परिभाषणम् । शौचाशौचस्य
चाख्यानं नरकाणाञ्च वर्णनम् । हरचक्रस्य चाख्यानं
स्त्रीपुंसोश्चैव लक्षणम् । राजधर्मो दानधर्मो युगधर्म-
स्तथैवच । व्यवहारः कथ्यते च तथा चाध्यात्मवर्णनम् ।
इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते” । तस्य प्रशंसा ।
“विष्णुर्वरिष्ठो देवानां ह्रदानामुदधिर्यथा ।
नदीनाञ्च यथा गङ्गा पर्वतानां हिमालयः । अश्वत्थः सर्व
वृक्षाणां राज्ञामिन्द्रो यथा वरः । देवीनाञ्च यथा दुर्गा
वर्णानां ब्राह्मणो यथा । तथा समस्तशास्त्राणां तन्त्र
शास्त्रमनुत्तमम् । सर्वकामप्रदं पुण्यं तन्त्रं वै वेद
सम्मितम् । कीर्त्तनं देवदेवस्य हरस्य मतमेव च ।
पावनं श्रद्दधानानामिह लोके परत्र च” । तस्य श्लोक
संख्या यथा “न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि ।
संक्षेपाद्वै प्रवक्ष्यामि लोककल्पोक्तवर्त्मना । दिवि
देवि! नवलक्षं पाताले ब्रह्मशासने । लक्षमात्रं भारते
च क्षितौ तन्त्राणि यानि च । आगमं त्रिविधं प्रोक्तं
चतुर्थमैश्वरं स्मृतम् । कल्पश्चतुर्विधः प्रोक्त आगमो
डामरस्तथा । यामलञ्च तथा तन्त्रं तेषां भेदाः पृथक्
पृथक् । मुक्तकाख्यं सप्रपञ्चम् सारदाख्यञ्च नारदम् ।
महार्णवश्च कपिलो योगः कल्पः कपिञ्जलः । अमृत
शुद्धिर्वीरश्च सिद्धसंवरणस्तथा । प्रथमोऽष्टसहस्रन्तु
श्लोका दश प्रकीर्त्तिताः । द्वितीयोमुक्तकस्तत्र षट्सहस्राणि
संख्यया । श्लोकाः शतार्द्धसंख्यातास्तृतीयस्त्रिसह-
स्रकः । शतद्वयं साधिकञ्च श्लोकानां पञ्चविंशतिः । त्रिंशो,
त्तरसहस्राणि श्लोकानां भानुसंख्यया । प्रपञ्चः प्रथमे
तन्त्रे द्वितीये वसुसंख्यया । सहस्राणि तथा श्लोकाः
सप्तविंशतिसंख्यया । भूतनेत्रसहस्राणि तृतीयेऽब्धिसहस्र-
कम् । शतद्वयं पङ्क्ति १० श्लोकाः प्रपञ्चः कथितस्त्रिधा ।
कला १६ संख्या सहस्राणि सारदायाः प्रकीर्त्तिताः ।
पञ्चविंशाधिकाः श्लोका वसुश्लोकाश्च नारदे । विंशतिश्च
सहस्राणि षट्सहस्राणि संख्यया । वसुश्लोकाश्च कथिताः
कपिलः श्लोकसंख्यया । त्रयोदश सहस्राणि कलोत्तर
शतत्रयम् । श्लोकसंख्या समुद्दिष्टा योगे कल्पे च
संख्यया । वाणसंख्या सहस्राणि श्लोका नवतिः कीर्त्तिताः ।
श्लोकानान्तु सहस्राणि अष्टाविंशतिसंख्यया । श्लोकाश्च
भानु १२ संख्याता स्तन्त्रेऽपि च कपिञ्जले । अमृतशुद्धौ
सहस्राणि पञ्चश्लोकाधिकानि च । पञ्चैव कथिता नेत्र
संख्यातानि यथार्थतः । वीरागमे षड़धिकानि शतानि
परिसंख्यया । सहस्राणि च तावन्ति श्लोकानान्तु
ययार्थतः । पञ्चाधिकसहस्राणि श्लोकानामृतुसंख्यया ।
सिद्धसंवरणोक्तानि ईश्वरेण यथा पुरा । डामरःषड्विधो
ज्ञेयः प्रथमो योगडामरः । श्लोकास्तत्र त्रयस्त्रिंशत्
तथा पञ्च शतानि च । त्रिविंशतिसहस्राणि श्लोकानि
चेह संख्यया । एकादश सहस्राणि संख्यया शिवडामरे ।
श्लोकाःसप्तैव निश्चित्य इश्वरेणैव भाषिताः । तावच्छ्र्लोक-
सहस्राणि पञ्च श्लोकशतानि च । गुणोत्तराणि दुर्गाया
डामरे कथितानि च । नव श्लोकसहस्राणि नव श्लोकश
तानि च । सारस्वते तथा श्लोकाः पञ्चैव परिकी-
र्त्तिताः । स्वर ७ संख्यसहस्राणि श्लोकानां ब्रह्मडामरे ।
पञ्चोत्तरशतान्यत्र संख्यातानि शिवेन तु । षष्टिः श्लोक-
सहस्राणि गन्धर्वडामरोत्तरे । श्नोकाश्च षष्टिसंख्याता
ब्रह्मणाऽव्यक्तयोनिना । यामलाः षट् समाख्यातास्तन्त्रादावा-
दियामले । द्वात्रिंशच्च सहस्राणि त्रयस्त्रिंशत् शतानि च ।
द्वितीये ब्रह्मसंज्ञे तु द्वाविंशतिश्च संख्यया । सहस्राणि
शतान्यत्र तान्येव कथितानि च । तावत्संख्यसहस्राणि
शतानि परिसंख्यया । विंशतिश्च तथा संख्या श्लोकाश्च
विष्णुयामले । कालसंख्यसहस्राणि वेदसंख्यशतानि
च । पञ्चषष्टि स्तथा श्लोका कनिष्ठे रुद्रयामले । नव श्लोक-
सहस्राणि त्रयोदश शतानि च । द्वाविंशतिस्तथा श्लोका
गणेशयामलोत्तमे । रविसंख्यसहस्राणि आदित्याख्ये
तु यामले । तन्त्रे नीलपताकायां सहस्राणि च पञ्च
च । पञ्चविंशतिः श्लोकाश्च कथिता वामकेश्वरे । त्रयोदश
सहस्राणि द्वे शते विंशतिस्तथा । श्लोकामृत्युञ्जये तन्त्रे
संख्यातास्तन्त्रवेदिभिः । गजसंख्यसहस्राणि त्रिकसंख्या-
शतानि च । सप्त श्लोकास्तथैवात्र तन्त्रयोगार्णवोत्तमे ।
दश श्लोकसहस्राणि तावन्त्येव शतानि च । मायाख्ये
च महातन्त्रे यथार्थतः प्रकीर्त्तिताः । पञ्च श्लोकसहस्राणि
तावन्त्येव शतानि च । शतार्द्धसंख्यया श्लोका दक्षि-
णामूर्त्तितन्त्रके । दश श्लोकसहस्राणि तावन्त्येव शतानि
च । त्रयोदश तथा श्लोकाः कालिकाख्ये च तन्त्रके ।
कालेश्वर्य्यास्तन्त्रवरेस हस्रतित्रयं महत् । श्लोकानां संख्यया
चात्र तन्त्रराजे च संख्यया । नव श्लोकसहस्राणि नव श्लोक-
शतानि च । द्वाविंशतिः सहस्राणि हरगौर्य्याख्यतन्त्रके ।
तथा च विंशतिः श्लोकास्तन्त्रेऽस्मिन् परिकीर्त्तिताः ।
अर्कसङ्ख्यसहस्राणि द्वितीये तन्त्रवेदिभिः । अष्टाविंश-
तिश्च श्लोकाः संख्यातान्तन्त्रनिर्णये । कुब्जिकाख्ये महातन्त्रे
श्लोकाश्च दशसंख्यया । सहस्राणि तथा सप्त संख्यातानि-
मनीषिभिः । द्वितीये षट्सहस्राणि तदर्द्धञ्च कनिष्ठके ।
अर्कसंख्यसहस्राणि तथाङ्कुशशतानि च । तावद्देव्या
महातन्त्रे संख्यातानि द्विजोत्तमैः । द्वाशिंशतिः
सहस्राणि द्वाविंशतिः शतानि च । कात्यायन्यास्तु तन्त्रस्य
संख्यातानि मनीषिभिः । वसुश्लोकसहस्राणि तावन्त्येव
शतानि च । प्रत्यङ्गिराथास्तन्त्रे च निश्चितानि यथार्थतः ।
भूतसंख्या सहस्राणि तथा तावच्छतानि च । महालक्ष्म्या
स्तन्त्रराजे पञ्च श्लोकाश्च कीर्त्तिताः । गजसंख्यसहस्राणि
श्लोकका सप्तसंख्यया । त्रिपुरार्णवे महातन्त्रे लिखिताः
परमर्षिभिः । सरस्वत्याः सहस्रे द्वे द्वे शते संख्यया स्मृते ।
पञ्च श्लोकास्तथैवात्र विज्ञातव्या द्बिजातिभिः । द्वाविं-
शतिः सहस्राणि आद्ये तन्त्रोत्तमोत्तरे । अङ्ग-
संख्या शतान्यत्र श्लोकाः पञ्चदशैव तु । द्वाविंशतिः
सहस्राणि तथा नव शतानि च । द्वात्रिंशच्च तथा श्लोका
योगिन्यास्तन्त्रराजके । द्वितीये षट् सहह्राणि तथा च
त्रिशतानि च । त्रयः श्लोकास्तथैवात्र वाराह्यास्तन्त्र
उत्तमे । ऊर्म्मिसंख्यासहस्राणि तत्वसंख्यशतानि च ।
गवाक्षे तन्त्रराजेऽस्मिन् श्लोकाहि तत्वसंख्यया । वर्ण
संख्यसहस्राणि द्वे शते परिनिश्चिते । श्लोकास्तयश्च
संख्यातास्तन्त्रे नारायणीयके । वेदसंख्यसहस्राणि
तान्येव च शतानि च । श्लोका नवतिःसंख्याता मृडानी
तन्त्रराजके । तृतीये त्रिसहस्राणि त्रिशतानि
कनिष्ठके । त्रिंशत् श्लोकाश्च संख्याताज्ञातव्यास्तन्त्रवे-
दिभिः” । वराहोत०
उपतन्त्राणि यथा “सैद्धीक्तान्युपतन्त्राणि कपिलोक्तानि
यानि च । अद्भुतानि च एतानि जैमिन्युक्तानि यानि
च । वशिष्ठः कपिलश्चैव नारदो गर्ग एव च । पुलस्त्यो-
भार्गवः सिद्धो याज्ञवल्क्योभृगुस्तथा । शुक्रो वृहस्पति-
श्चैव अन्ये ये मुनिसत्तमाः । एभिः प्रणीतान्यन्यानि
उपतन्त्राणि यानि च । विसंख्यातानि तान्यत्र धर्मविद्भिर्महात्मभिः । सारात् सारतराण्येव संख्यातानि
निबोधत” । वाराहीत० ।
शिवोक्तं चतुःषष्टिसङ्ख्यकं तन्त्रं यथा “सिद्धीस्वरं
महातन्त्रं कालीतन्त्रं कुलार्णवम् । ज्ञानार्णवं नीलतन्त्रं
फेत्कारीतन्त्रमुत्तमम् । देव्यागमं उत्तराख्यं श्रीक्रभं
सिद्धियामलम् । मत्स्यसूक्तं सिद्धसारं सिद्धिसाराह्वयं
तथा वाराहीतन्त्रं देवेशि! योगिनीतन्त्रमुत्तमम् ।
गणेशविमार्षणीतन्त्रं नित्यातन्त्रं शिवागमम् । चामु-
ण्डाख्यं महेशानि! मुण्डमालाख्यतन्त्रकम् । हंसमाहे-
श्वरं तन्त्रं निरुत्तरमनुत्तमम् । कुलप्रकाशकं देवि!
कल्पं गाथात्मकं शिवे! । क्रियासारं निवन्धाख्यं स्वतन्त्रं
तन्त्रमुत्तमम् । सम्मोहनं तन्त्रराजं ललिताख्यं
तथाशिवे! । राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम् ।
वृहच्च श्रीक्रमं तन्त्रं गवाक्षं सुकुमुदिनि! । विशुद्धेश्वर
तन्त्रञ्च मालिनीविजयं तथा । समयाचारतन्त्रञ्च
भैरवीतन्त्रमुत्तमम् । योगिनीहृदयं तन्त्रं भैरवं
परमेश्वरि! । सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् ।
तन्त्रान्तरञ्च देवेशि! नवरत्नेश्वरं तथा । कुलचूड़ामणि-
तन्त्रं भावचूड़ामणीयकम् । मन्त्रदेवप्रकाशञ्च कामाख्या-
नामकं तथा । कामचेनुकुमारी च भूतडामरसंज्ञकम् ।
मालिनीविजयं तन्त्रं यामलं व्रह्म यामलम् । विश्वसारं
महायन्त्रं महाकालं कुलामृतम् । कुलोड्वीशं कुब्जि-
काख्यं यन्त्रचिन्तामणीयकम् । एतानि तन्त्ररत्नानि
सकलानि युमे युगे । कालीविलसकादीनि तन्त्राणि
परमेश्वरि! । कालकल्पे सुसिद्धानि अश्वक्रान्तासु भूमिषु ।
महाचीनादितन्त्राणि अविकल्पे महेश्वरि! । सुसिद्धानि
वरारोहे! रथक्रान्तासु भूमिषु” इति महासिद्धिसार-
तन्त्रम् । “चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति ।
सकलानीह वाराहे विष्णुक्रान्तासु भूमिषु । कल्प
भेदेन तन्त्राणि कथितानि च यानि च । पाषण्ड
मोहनायैव विफलानीह सुन्दरि!” विश्वसारतन्त्रम् ।
अन्यत्र च “दैत्यानां मीहनार्थं तु तन्त्रशास्त्रं शिवोदितम्”
तत्र स्वराष्ट्रचिन्तायां औषधे च “तन्त्रावापविदा योगैः”
माघः । शास्त्रे “इदानीं तत्प्रवक्ष्यामि तन्त्रमुत्तरमुत्त-
मम्” सुश्रुतः अनेकोद्देन सकृत्प्रयोगे “द्वौ दैवे प्राक् त्रयः
पित्र्ये उदगैकैकमेव वा । मातामहानामप्येवं तन्त्रं वा
वैश्वदैविकम्” याज्ञ० । “पिवृश्राद्धे मातामहश्राद्धे च वैश्व-
दैविकं तन्त्रेण कार्य्यमिति” मिता० । २१ विध्यन्ते अङ्ग-
समुदाये “दर्शपौर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य
तत्राम्नातत्वात्” आश्व० श्वौ० १ । १ । ३ । तन्त्रमङ्गसंहतिः
विध्यन्त इत्यर्थः स चावस्थानादिसंस्थाजपान्तः
प्रधानस्य तन्त्रणात् तन्त्रमित्युच्यते” कर्कः । तन्त्रल-
क्षणादिकं कात्यां० श्रौ० उक्तं यथा “कर्मणां
युगपद्भावस्तन्त्रम्” कात्या० श्रौ० १ । ७ । १
“यत्र प्रधानकर्मणां युगपद्भावः सह प्रयोगः तत्रारा-
दुपकारकाणामङ्गानां तन्त्रं सकृदनुष्ठानं भवति । न
प्रतिप्रधानं पृथक् पृथक् यद्धि सकृत् कृतं बहूनामुप-
करोति तत्तन्त्रमित्युच्यते यथा बहूनां मध्ये कृतः
प्रदीपः । कुतस्तन्त्रमिति हेत्वाकाङ्क्षायां त्रीन् हेतू-
नाह” कर्कः । “शक्यपुरुषार्थकृतत्वैकार्थसमवाय
श्रुतिभ्यः” २ सू० । “प्रधानकर्मणां सह प्रयोगे सति
तदङ्गानां सकृदनुष्ठानमुक्तम् । तत् कुतः शक्यत्वात् सकृदप्य-
नुष्ठितैरारादुपकारकैरङ्गैर्बहूनामपि प्राधानानामुप-
कारस्य कर्तुं शक्यत्वात् शक्नुवन्ति ह्यारादुपकारकाणि
बहूनामुपकर्तुम्, अगृह्यमाणविशेषत्वात् प्रदीपवत्
यथा एक एव प्रदीपो बहूनां मध्ये कृतः सन् सर्वेषा-
मुपकरोति एवमेतान्यपीति । यद्यप्यङ्गानां प्रत्येकमेव
विनियोगस्तथापि विधिना तावदनुष्ठानं सकृदेवोपकारकं
भवति यथैव हि षट्सु भावनासु लिङ्पदेनैव कथम्भाव-
मपेक्षमाणास्वपि सकृदाम्नाता एवाङ्गविधयः षण्णामपि
प्रत्येकमङ्कानि समर्पयन्ति सत्यपि च कस्यचित् प्रधानो-
त्पत्तिविधिसन्निधौ प्रकरणवशेन संनिधिर्बाध्यते तथैव
संहतानां प्रधानानां फलसाधनत्वात् कर्तृदेशकालैक्याच्च
युगपत् सर्वेष्वनुष्ठातुं प्रारब्धेषु सकृत्कृतमेवाङ्गं सर्व-
चिकीर्षया कृतत्वात् सन्तमपि केनचित् संनिधिं बाधित्वा
प्रकरणवशेन सर्वार्थं भवति । किं च पौर्णमास्यां यजेतेति
त्रयाणां युगपदनुष्ठानमवगतं पृथक् पृथक् साङ्गे-
ष्वनुष्ठीयमानेषु बाध्यते तस्मात् सकृदेवाङ्गानामनुष्ठा-
नम् । तथा पुरुषार्थकृतत्वाच्च यतः सकृदनुष्ठितैरप्यङ्गैः
पुरुषार्थः कृत एव भवति पुरुषार्थः पुरुषस्याभीष्टं
फलम् तद्धि आग्नेयादिभिरङ्गोपकृतैः क्रियते
आरादुपकारकाणि चाङ्गान्यनेकघटादिप्रकाशकप्रदीपवत् सर्वेषां
सहैवोपकुर्वन्ति सकृत्कृतैरपि पुरुषार्थः कृतएव भवति ।
तथा एकार्थसमवायश्रुतेश्चाङ्गानां तन्त्रं भवति
एकोऽर्थो यस्य एकार्थ एकफलो यः प्रधानानां समवायः
समूहः स एकार्थसमवायः तत्र एकार्थे समवाये एकफले
प्रधानसमूहे अङ्गानां तन्त्रश्रुतेः अङ्गानां सकृदनुष्ठानं
श्रूयते यतः । तथाहि “ता एकविंशतिराहुतयोद्वावा-
धारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्त-
द्दशाग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः
स्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाक्-
श्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्ट
यजुश्चेति तत्राग्नेयोपांशुयाजाग्नीषोमीयलक्षण
एकफले प्रधानसमवाय आहुतीनामेकविंशतिसंख्या श्रूयते
सा चाङ्गानां सकृत्करणपक्ष एवोपपद्यते न प्रतिप्रधानं
पृथगनुष्ठानपक्षे । तस्मात् प्रधानानां सहप्रयोगे
सकृदेवारादुपकारिका क्रिया सन्निपत्योपकारकाणां प्रति-
प्रधानमावृत्तिरिति तु प्रागुक्तमेव । अथ प्रधानानां सह
प्रयोगे कारणान्याह” कर्कः । “फलकर्मदेशकालद्रव्य-
देवतागुणसामान्ये” ३ सू० । यत्रैकेन वाक्येन बहूनि
प्रधानकर्माणि एकफलसाधनत्वेन विधीयन्ते तत्र तेषा-
मितरेतरापेक्षाणां साधनत्वेन विधानात् सहप्रयोगः
तद्यथा मित्राविन्दाश्रीराष्ट्रमित्रायुष्कामस्येति वैश्वदेवेन
प्रजाकामं याजयेदिति अत्र मित्रविन्दाशब्देन समुदाय-
वचनेन दशानां हविषां सहप्रयोगः वैश्वदेवशब्देन च
समुदायवचनेनाष्टानां हविषाम् । सूत्रार्थस्तु सामान्य
शब्दः प्रत्येकं सम्बध्यते फलसामान्ये कर्मसांमान्ये
देशसामान्ये कालसामान्ये द्रव्यसामान्ये देवतागुणयोः
सामान्य इति एकवाक्येनैकफलसाघनत्वेन विधानेऽपि
फलादिसामान्ये सत्येव प्रधानानां सहप्रयोगो भवति
फलं स्वर्गादि कर्म पञ्चप्रयाजता त्र्यनुयाजतेत्यादि । देशः
समप्राचीनप्रवणादिः । कालः पूर्वाह्णापराह्णादिः । द्रव्यं
दक्षिणाद्रव्यम् न तु हविर्द्रव्यम् अनेकेषु प्रधानकर्मसु
तद्भेदस्यावश्यम्मावात् देवता प्रजापतीन्द्रादिः । तद्गुण
उपांशुत्वाश्राव्यत्वादिः तस्मिन् सति प्रधानमपि सहैव
भवति न पृथक्” कर्कः “तद्भेदे भेदः” ४ सू० । तेषां
फलादीनां भेदस्तद्भेदः तद्भेदे तेषां फलादीनां सह
प्रयोगकारणानां भेदे सति प्रधानानां प्रयोगभेदो
भवति तत्र प्रयोगवचनभेदान्मित्रविन्दाप्रीतिकामा-
ग्नेययोर्न सहप्रयोगः फलभेदाच्च श्रीकामराष्ट्रकाम-
मित्रकामायुष्काममित्रविन्दानां पृथक् प्रयोगः । कर्म-
भेदेऽपि प्रयोगभेदो भवति तद्यथा कस्यचित् पञ्चप्रया-
जता कस्यचिन्नवप्रयाजता यथा च क्रैडिनीया
महाहविषोस्तन्त्रसहत्वे इतरेतरस्य विगुणत्वं भवति ।
देशभेदेऽपि तन्त्रभेदो भवति यथा वरुणप्रयासेषु
मारुत्याः क्रैडिनीमहाहविषोश्च क्रैडिन्याः समदेशः
महाहविषस्तु प्राचीनप्रवणः । कालभेदेऽपि
सहप्रयोगो न भवति यथा दर्शस्य पौर्णमासस्य च “पौर्ण-
मास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया
यजेतेति वचनेन कालभेदेन तयोर्विधानात् । यथा वा
आनीकवतीसान्तपनीययोः पूर्वाह्णमध्याह्नरूपकालभेदात्तन्त
भेदः । दक्षिणाद्रव्यैक्ये सति सहप्रयोगो यथा
राजसूये त्रयाणां त्रिषंयुक्तानां येषां मते च
त्रिषंयुक्तानां त्रयाणामप्येकस्मिन्नेवाहन्यनुष्ठानम्
तेषां दक्षिणाद्रव्यभेदेन त्रयाणां त्रयाणां पृथग-
नुष्ठानम् न सर्वेषां सहप्रयोगः दक्षिणाभेदश्च
त्रयाणां वामनः त्रयाणां श्यामः त्रयाणां बभ्रुरिति
तत्र दक्षिणाभेदादानतिभेदः तद्भेदात्तत्कृतस्य स्वरूपस्य
भेदः वामनानतैर्हि पूर्वं कर्म कर्त्तव्यम् श्यामानतै-
रुत्तरम् तन्त्रत्वे तूभाभ्यामानता उभयं कुर्य्युः । तत्र
दक्षिणाव्यवस्था गम्यमाना बाध्येत । तस्मात् प्रतिदक्षिणं
तन्त्रभेदः । अत्र एकवाक्येनेकफलार्थमेव विधाने
देशकालकर्मैक्ये सत्यपि दक्षिणाभेदात्तन्त्रभेदः । देवताया
देवतागुणस्य च सामान्ये सति उच्चारणमपि तस्या
देवताया आवाहनत्यागादौ तन्त्रेण भवति यथा सप्त-
दशप्राजापत्येषु राजपेये प्रजापतेर्देवतायाः समानत्वा-
द्गुणस्योपांशुत्वस्य च समानत्वादनुवचनादौ तन्त्रेणो-
च्चारणं भवति यागोऽपि तन्त्रेणैव भवति । तथा च
प्राजापत्यान् प्रकृत्य श्रूयते एकानुवाक्या भवत्येक-
याज्यैकदेवत्या हि प्राजापत्या इत्युपांशुत्वाच् छागानां
हविषोऽनूब्रूहोति अत्रानुवाक्याद्येकत्वे एकदेवतत्वं
हेतुं ब्रुवन्ती एकदेवताकानां सिद्धं तन्त्रोच्चारणं दर्श-
यति । दर्शपूर्णमासयोरेव द्रव्यभेदेऽपि दध्नः पयसश्च
देवताया इन्द्रस्य तद्गुणस्य चाश्राव्यत्वस्य समानत्वात्त-
न्त्रेणैव याग उच्चारणं भवति । देवतायां समानाया-
मपि देवतागुणस्योपाशुत्वादेर्भेदे सति सहोच्चारणं न
भवति यथा प्रकृतावेवापांशुजापाग्नीषोमयोः पुरोडाशा-
ग्नीषोमयोश्च । इह देवतातद्गुणयोः सामान्ये यागस्य
तन्त्रेणानुष्ठानमुच्यते अत्र सिद्धमेव देवतागुणसामान्ये
तन्त्रेण यागानुष्ठानमुपजीव्य भेदो यागस्य भेदेनानु-
ष्ठानपूर्वं निषिद्धः न द्रव्यभेदे गुणयोगादिति वा तस्य
इति न पुनरुक्तिदोषादि ।” कर्कः ।
तल्लक्षणविषयादिकं जैमिनिना एकदशाध्याये न्यरूपि तत
एवागन्तव्यं संक्षेपतश्च जैमिनिशब्दे माधवेनोक्तं ३१४१
पृ० दर्शितम् । तत्र शास्त्रे “आसुरिरपि पञ्चशिखाय
तेन बहुधा कृतं तन्त्रम्” “सप्तत्यां किल येऽर्थास्तेऽर्थाः
षष्टितन्त्रस्य” सा० का० । २२ नीत्यवयवे । “तन्त्रैः पञ्चभि-
रेतच्चकार मनोरमं शास्त्रम्” पञ्चत० । तदवय-
पाश्च मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धाप्रणाशपरीक्षित-
कारकाख्याः । तन्त्रं वेत्ति ठक् । तान्त्रिक तन्त्रवेत्तरि त्रि० ।
तन्त्र विहितः ठक् । तान्त्रिक तन्त्रविहिते त्रि० स्त्रियां
ङीप् “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोःगत”
तन्त्रसा० तान्त्रिकी दीक्षा २३ वशे च स्वतन्त्रः परतन्त्रः ।
वाचस्पत्यम्
तन्त्रहोम – Tantra Homa
पु० तन्त्रेण होमः । परिसमूहनवर्हिरास्तरण
युक्ते होमे क्षिप्रहोगशब्दे दृश्यम् । तन्त्रमप्यत्र ।
“अङ्गहोमसमित्तन्त्रं शोषन्त्याख्येषु कर्मसु” छन्दोगप०
front page › Forums › तन्त्र – Tantra
Tagged: Tantra
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library