अक्षमाला स्त्री अक्षाणां रुद्राक्षाणां माला । रुद्राक्ष
वीजग्रथितमालायाम् । अकारादिक्षकारान्तः अक्ष स्तत्कृता
तत्प्रतिनिधीभूता वा माला शा० त० । एकपञ्चाशद्वर्ण-
मालायाम् तत्प्रतिनिधीभूतायां स्फटिकादिग्रथितायाम्
वाह्यमालायाञ्च “शोष्यमाणपुष्करवीजं ग्रथ्यमनाक्ष
मालमिति” काद० । “विभान्तमच्छस्फटिकाक्षमालयेति” माघः ।
तद्विवरणम् । “क्रमोत्क्रमगते माला मातृकार्णे क्षमेरुके ।
लावसानैः साष्टवर्गैरन्तर्यजनकर्म्मणीति” सनत्कुमारीये ।
“पद्मवीजादिभिर्माला वहिर्यागे शृणुष्व ताः । रुद्राक्षशङ्ख-
पद्माक्षपुत्रजीवकमौक्तिकैः । स्फाटिकैर्मणिरत्नैश्च सुवर्णै
र्विद्रुमैस्तथा । रजतैः कुशमूलैश्च गृहस्थस्याक्षमालि-
केति” तन्त्रसारे एतत्विस्तारस्ततएवागन्तव्यः । अक्षस्य
नक्षत्रचक्रस्य मालेव भूषणत्वात् । अरुन्धत्यां, सा हि
उत्तरस्यां दिशि गगने सप्तर्षिमण्डलचक्रे वसिष्ठसमीपे-
मालारूपेण वर्त्तते सर्व्वेभ्यश्च उज्वलत्वात्तस्या मालारूपेण
स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम् ।