The International Tribunal for the Law of the Sea is constituted and shall function in accordance with the provisions of this Convention and this Statute.
Day: August 11, 2019
१ अथेमेऽग्निचयाः १ तेषां भूमेः परिमाणविहारान्व्याख्यास्यामः २ अथाङ्गु लप्रमाणं चतु र्दशाणवः चतु स्त्रिं शत्तिलाः पृथु सं श्लिष्टा इत्यपरम् । दशाङ्गुलं क्षुद्रपदम् । द्वादश प्रादेशः । पृथोत्तरयु गेत्रयोदशिके। पदं पञ्चदश । अष्टाशीतिशतमीषा । चतुःशतमक्षः । षड-शीतिर्यु गम् । द्वात्रिं शज्जानुः...
मठः, पुं, छात्रादिनिलयः । इत्यमरः । २ । २ । ८ ॥ मठन्ति वसन्ति छात्रादयोऽत्र मठः । मठ वासमर्द्दयोः अल् । छत्रशीला विद्यार्थिनच्छात्राः । छत्रेण गुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी- लत्वात् छात्रः विकारसंघेति ष्णः । आदिना परिव्राजकक्षपणकादीनां ग्रहः ।...
मज्जा, [न्] पुं, (मज्जति अस्थिष्विति । मस्ज् + “श्वन् उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्द्धन् मज्जन्नित्यादि ।” उणा० । १ । १५८ । इति कनिन् निपात्यते च ।) वृक्षादेरुत्तमस्थिरभागः । सार इति ख्यातः । इत्यमरभरतौ ॥ फलमज्जगुणो यथा, —...
मङ्गलचण्डी, स्त्री, (मङ्गला चासौ चण्डी चेति यद्वा, देषानां मुन्यादिभक्तानां मङ्गलाय दुर्जया- सुरादिमारणे चण्डी अत्यन्तकोपना । मङ्गले- चण्डी दक्षेति वा । अथवा सृष्टौ मङ्गला प्रलये चण्डी । भागवतेऽस्या नामनिरुक्तिर्यथा, — “सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी । तेन मङ्गलचण्डी सा पण्डितैः...
मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।) कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माधे । ३ । ६१ । “शरीरिणा जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन ॥”) रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो- दयः । तस्य करणप्रकारो यथा, — “पलं...
म मकारः । स तु पञ्चविंशतितमव्यञ्जनवर्णः । अस्योच्चारणस्थानमोष्ठः । इति व्याकरणम् ॥ (“उपूपध्मानीयानामोष्ठौ ।” इति सिद्धान्त- कौमुदी ॥) अस्य स्वरूपं यथा, — “मकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली । तरुणादित्यसङ्काशं चतुर्व्वर्गप्रदायकम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।” इति कामधेनुतन्त्रम्...
वर्ष पु० वृष–भावे घञ् कर्त्तरि अच् वा । १ वृष्टौ २ जम्बु- द्वीपांशभेदे पुंन० अमरः । “लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्घ्या । एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च...
वर्ण न० वर्ण–अच् । १ कुङ्कुम न० २ स्वर्णे ३ व्रते ४ शुक्लादिरूपे ५ अकाराद्यक्षरे ६ भेदे ७ गीतक्रमे ८ चित्रे ९ तालभेदे १० अङ्गरागे पु० हेमच० । ११ गजचित्रकम्बले पु० अमरः १२ यशसि १३ गुणे १४ स्तुतौ पु०...
वरुण पु० वृ–उनन् । पश्चिमाशापतौ १ जलेशे स्वनामख्याते देवभेदे अमरः । २ जले मेदि० ३ सूर्य्ये च विश्वः । ५ द्वीप- भेदे वराहशब्दे दृश्यम् । ६ काशीस्थे नदीभेदे स्त्री । काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु० ३ अ० उक्तं यथा “प्रयागे वसते नित्यं...
वज्र पुंन० वज–रन् । १ हीरके २ इन्द्रस्यास्त्रभेदे च । तच्च दधीचिमुन्थस्थितो जातम् भाग० ५ । १० अ० उक्तम् २ ब्रालके ३ धात्याम् न० मेदि० ४ काञ्जिके जटा० ५ वज्रपुष्पे शब्दर० । ६ लौहभेदे ७ अभ्रम्भेदे न० भावप्र० ज्योतिषोक्ते...
व -व्यञ्जनवर्णभेदः । स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात् अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्यो वः स्मृतो बुधैः” शिक्षोक्तेः । अस्योच्चारणे जिह्वा- ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर- प्रयत्नः । बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च । अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्य कार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः अणपरः । दन्त्यत्वमाश्रित्य...