प्रत्यक्षानुमानागमाः प्रमाणानि॥1.7॥ तत्र प्रमाणवृत्तिं विभजन् सामान्यलक्षणम् आह — प्रत्यक्षानुमानागमाः प्रमाणानि। अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा। तत्कारणं प्रमाणम्। विभागवचनं च न्यूनाधिकसंख्याव्यवच्छेदार्थम्। तत्र सकलप्रमाणमूलत्वात् प्रथमतः प्रत्यक्षं लक्षयति — इन्द्रियेति। अर्थस्येति समारोपितत्वं निषेधति। तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति। चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसंबन्धं दर्शयति — बाह्यवस्तूपरागाद्...
Day: August 12, 2019
According to the traditional system of medicine of India and the East , known as Ayurveda, the body and mind are connected. Ayurveda focuses on diet, herbs, mind-body type, and lifestyle choices to maintain optimal health. It believes that...
साधनचतुष्टयम् तत्त्वविवेकः शरीरत्रयम् ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अवस्थात्रयम् पञ्चकोशाः आत्मन् चतुर्विंशतितत्त्वोत्पत्तिप्रकारम् जीवेश्वरभेदबुद्धिः जीवेश्वरैक्यम् जीवन्मुक्तिः कर्माणि वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते ॥ साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः । १॥० साधनचतुष्टयम् साधनचतुष्टयं किम् ? १॥१ नित्यानित्यवस्तुविवेकः । १॥२ इहामुत्रार्थफलभोगविरागः । १॥३ शमादिषट्कसम्पत्तिः ।...
द्रव्य गुण कर्म सामान्य विशेष समवाया ऽभावाः सप्त पदार्थाः॥१॥ पदार्थान् विभजते द्रव्येति। पदस्यार्थः पदार्थः इति व्युत्पत्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते)। ननु विभागादेव सप्तत्वे सिद्धे सप्त (पद)ग्रहणं व्यर्थमिति चेत्, न अधिकसङ्ख्याव्यवच्छेदार्थकत्वात्। नन्वतिरिक्तः पदार्थः प्रमितो वा न वा। नाऽद्यः, प्रमितस्य निषेधायोगात्। न द्वितीयः,...
विश्वं दर्पणदृश्यमान नगरीतुल्यं निजान्तर्गतम्,
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया।
यः साक्षात्कुरुते प्रबोध समये स्वात्मानमेवाद्वयम्,
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानमितिकेचित् । सादृश्यञ्च पदार्थान्तरम् । तथाहि – सादृश्यव्यवहारादबाधितादस्ति सादृश्यम्। तच्च न प्रतिपदार्थमेकम् , सर्वस्य सर्वसदृशत्वापत्तेः सुसदृशमन्दसदृशव्यवहारस्य तदेकत्वेऽनुपपत्तेश्च । न च व्यञ्जकभूयःसामान्याल्पत्वभूयस्त्वाभ्यां तद्धीरिति वाच्यम्। बहुभिरल्पैश्च व्यज्यमानघटादौ ह्रासवृद्ध्योेरदर्शनात् व्यञ्जकाभिमतादेव व्यवहारसिद्धौ अतिरिक्तासिद्धेश्च । नापि संयोगवत् व्यासज्यवृत्त्यनेकम्, गोत्वोपलक्षितसादृश्याश्रयत्वात्, गवयवत् गोरपि...
अथ केयमाकाङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात्। विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्ते। नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोरप्यधिकारिणोऽध्याहृतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः। अथ जिज्ञासायोग्यता सा, जिज्ञासा च विशेषाज्ञाने भवति, योग्यता...
तत्त्व चिन्तामणिः-Tattva Chintamani – Gangesh Upadhya – प्रत्यक्षखण्डः अनुमानखण्डः प्रत्यक्षोपजीवकत्वात् प्रत्यक्षानन्तरं बहुवादिसम्मतत्वादुपमानात् प्रागनुमानं निरूप्यते । तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः। तत्करणमनुमानम्। तच्च लिङ्गपरामर्शो, न तु परामृश्यमानं लिङ्गमिति वक्ष्यते । अथानुमानं न प्रमाणम्, योग्योपाधीनां योग्यानुपलब्ध्या अभावनिश्चयेऽपि अयोग्योपाधिशङ्कया व्यभिचारसंशयात् शतशः सहचरितयोरपि व्यभिचारोपलब्धेश्च। लोके...
प्रत्यक्षखण्डः अनुमानखण्डः उपमानखण्डः शब्दखण्डः प्रत्यक्षखण्डः ॥ मङ्गलवादः ॥ अथ प्रामाण्यवादः तत्र ज्ञप्तिवादः अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्यास्थानेष्वभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय। तत्र प्रेक्षावत्प्रवृत्त्यर्थं “प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगमः”( न्या.सू.1-1-1)इत्यादावसूत्रयत् । तेष्वपि प्रमाणाधीना सर्वेषां व्यवस्थितिरिति प्रमाणतत्त्वमत्र विविच्यते । ननु प्रमाणादीनां तत्त्वं प्रतिपादयच्छास्त्रं परम्परया निःश्रेयसेन संबध्यत...
पुराणानि अग्निपुराणम् कूर्मपुराणम् गरुडपुराणम् नारदपुराणम् पद्मपुराणम् ब्रह्मपुराणम् ब्रह्मवैवर्तपुराणम् ब्रह्माण्डपुराणम् भागवतपुराणम् मत्स्यपुराणम् मार्कण्डेयपुराणम् लिङ्गपुराणम् वराहपुराणम् वामनपुराणम् वायुपुराणम् विष्णुपुराणम् शिवपुराणम् स्कन्दपुराणम् उपपुराणाः कालिकापुराणम् देवीभागवतपुराणम् विष्णुधर्मोत्तरपुराणम् हरिवंशपुराणम् भविष्यपुराणम् Purans are not authoratative texts for the Source of Sanatan Dharma. भविष्यपुराणम् available in...
You must be logged in to post a comment.