Affidavit of a witness with regard to the facts in issue cannot be treated as a statement of the deponent before the Court. Hence, such affidavit cannot be treated as ‘evidence’ under section 3 of the Evidence Act unless...
Day: August 14, 2019
An application for anticipatory bail under section 438 of the Code of Criminal Procedure filed on 18.7.2019 in connection with Ballygunge P.S case no. 27 of 2019 dated 1.3.2019 under sections 420/406/467/468/471/120B of the IPC - Bail granted
Prayer for pre-arrest bail was turned down by Apex Court granted by Calcutta High Court -13.08.2019

2 min read
Bail granted - In the matter of: Riday @ Hriday Ghosh @ Ridoy - The accused was not named in the first information report and as co-accused persons are on regular bail/anticipatory bail, we are inclined to grant...
Adequate compensation – which of the respondents, that is the owner and driver, or the insurer of the vehicle, would be liable for payment of such compensation-since the claimants were gratuitous passengers in a goods vehicle, in which case...
Income Tax Act - According to Section 292BB of the Act, if the assessee had participated in the proceedings, by way of legal fiction, notice would be deemed to be valid even if there be infractions as detailed in...
आकाशवायुप्रभवः शरीरात्समुच्चरन् वक्त्रमुपैति नादः । स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः ।। १ ॥ तमक्षरं ब्रह्म परं पवित्रं गुहाशयं सम्यगुशन्ति विप्राः । २ ॥ स्थानमिदं करणमिदं प्रयत्न एष द्विधानिलः स्थानं पीडयति वृत्तिकारः प्रक्रम एषोऽथ नाभितलात् ।। ३ ॥ तत्र...
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ऎ ए ऐ ऒ ओ औ अं अः क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प...
यज्ञं व्याख्यास्यामः १ स त्रयाणां वर्णानां ब्राह्मणराजन्ययोर्वैश्यस्य च २ स त्रिभिर्वेदैर्विधीयते ३ ऋग्वेदयजुर्वेदसामवेदैः ४ ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ ५ यजुर्वेदेनाग्निहोत्रम् ६ सर्वैरग्निष्टोमः ७ उच्चैरृग्वेदसामवेदाभ्यां क्रियते ८ उपांशु यजुर्वेदेन ९ अन्यत्राश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रैषैश्च १० अन्तरा सामिधेनीष्वनूच्यम् ११ मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च १२ मध्यमेन प्राक्...
नियमेषु तपःशब्दः १ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ऽब्रह्माप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा...
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ८ उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र् यनूच्यत इति हि ब्राह्मणम् १० तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मनम् ११ तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् १२ तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः १३ यस्माद्धर्मानाचिनोति स आचार्यः...
अथातो दहनविधिः । आहिताग्नेरनाहिताग्नेः स्त्रियाश्चैव मरणसंशये शुचौ समे देशे गोमयेनोपलिप्य अवोक्ष्य सिकताभिरवकीर्य तासु दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु दक्षिणाशिरसमेनं निधायास्वधायुक्ता ब्रह्माण्यभिश्रावयेत् आयुषः प्राणँ सन्तनु इति । अथ प्राणेषूत्क्रान्तेषु प्राचीनावीत्यवाचीनपाणिः हिरण्यशकलमास्ये प्रत्यस्याङ्गुष्ठबन्धं प्रबध्य ग्राम्येणालङ्कारेणालङ्कृत्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य सायमाहुतिं हुत्वा मातराहुतिं हुत्वा...
You must be logged in to post a comment.