All

यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह — अभिनय इति कस्मात् । अत्रोच्यते — अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति ।

AAT An American Translation (Beck) AB Amplified Bible AIV An Inclusive Version ANT The Authentic New Testament BNT Barclay New Testament CENT Common English New Testament CEV Contemporary English Version CJB Complete Jewish Bible CLNT Concordant Literal New Testament CNT Cassirer New Testament CTNT Centenary Translation of the New Testament DHB Darby Holy Bible DRB Douay-Rheims Bible EBR The Emphasized […]

प्रतिज्ञा हेतू दाहरणोपनय निगमनानि अवयवाः ।। ३२ ।।  साध्यनिर्देशः प्रतिज्ञा ।। ३३ ।। उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ।। ३४ ।। तथा वैधर्म्यात् ।। ३५ ।। साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ।। ३६ ।। तद्विपर्ययात्वा विपरीतम् ।। ३७ ।। उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ।। ३८ ।। हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ।। ३९ ।। अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ।। […]

आत्म शरीरेन्द्रियार्थ बुद्धि मनः प्रवृत्ति दोष प्रेत्यभाव फल दुःखापवर्गाः तु प्रमेयम् ।। ९ ।। इच्छाद्वेष प्रयत्न सुख दुःखज्ञानानि आत्मनः लिङ्गं इति ।। १० ।। चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।। घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।। पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।। बुद्धिः उपलब्धिः ज्ञानं इति अनर्थान्तरम् ।। १५ ।। युगपत्ज्ञानानुत्पत्तिः […]

नाष्टमी चतुर्दशी पञ्चदशीषु स्त्रियं उपेयात् । । ६९.१ । । न श्राद्धं भुक्त्वा । । ६९.२ । । न दत्त्वा । । ६९.३ । । नोपनिमन्त्रितः श्राद्धे । । ६९.४ । । न व्रती । । ६९.५ । । न दीक्षितः । । ६९.६ । । न देवायतनश्मशानशून्यालयेषु । । ६९.७ । । न वृक्षमूलेषु । । ६९.८ । । […]

अथ पङ्क्तिपावनाः । । ८३.१ । । त्रिणाचिकेतः । । ८३.२ । । पञ्चाग्निः । । ८३.३ । । ज्येष्ठसामगः । । ८३.४ । । वेदपारगः । । ८३.५ । । वेदाङ्गस्याप्येकस्य पारगः । । ८३.६ । । पुराणेतिहासव्याकरणपारगः । । ८३.७ । । धर्मशास्त्रस्याप्येकस्य पारगः । । ८३.८ । । तीर्थपूतः । । ८३.९ । । यज्ञपूतः । । […]

पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात्तेषां कुर्यात् । । ७५.१ । । पितरि पितामहे च जीवति येषां पितामहः । । ७५.२ । । पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् । । ७५.३ । । यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् । । ७५.४ । । यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां […]

Recent Updates