हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् ।
रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत।।२१.३
हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् ।
विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः ।
विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् ।
सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः ।
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ।२१.४
ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् ।
एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ।२१.५
प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा ।
असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ।२१.६
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः ।
येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ।२१.७
प्रसादाद् देवदेवस्य महादेवस्य धीमतः ।
भगीरथस्य तपसा देवः प्रीतमना हरः ।२१.८
बभार शिरसा गङ्गां सोमान्ते सोमभूषणः ।
भगीरथसुतश्चापि श्रुतो नाम बभूव ह ।२१.९
नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् ।
अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ।२१.१०
ऋतुपर्णस्य पुत्रोऽभूत् सुदासो नाम धार्मिकाः ।
सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ।। २१.११
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ।। २१.१२
अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः ।
स हि रामभयाद् राजा वनं प्राप सुदुः खितः ।। २१.१३
विभ्रत् स नारीकवचं तस्माच्छतरथोऽभवत् ।
तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ।। २१.१४
तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ।। २१.१५
रघोरजः समुत्पन्नो राजा दशरथस्ततः ।
रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ।। २१.१६
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ।२१.१७
यज्ञेन यज्ञहन्तारमश्वमेधेन शंकरम् ।
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।२१.५५
लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ।२१.५६
नलस्तु निषधस्याभून्नभास्तमादजायत ।
नभसः पुण्डरीकाक्षः क्षेमधन्वा च तत्सुतः ।२१.५७
तस्य पुत्रोऽभवद् वीरो देवानीकः प्रतापवान् ।
अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् ।२१.५८
तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः ।
तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् ।२१.५९
श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः ।
सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ।। २१.६०
Source : श्रीकूर्मपुराणे पूर्वविभागे एकविशोऽध्यायः
You must be logged in to post a comment.