ऋग्वेद सायणभाष्यम्
1316-1388 CE
वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते– अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्’ (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥ इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—अविदित्वा ऋषिं छन्दो दैवतं योगमेव च। योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।। अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥ इति ॥ वेदनविधिश्च स्मर्यते– स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च । मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ [ सायण-1.1.1]
Alphabetical Index of the Rig Veda Mantras[PDF]
- Rig Veda First Mandala [ऋग्वेद ]
- Rig Veda Second Mandala ऋग्वेद
- Rig Veda Third Mandala [ऋग्वेद]
- Rig Veda Forth Mandala[ऋग्वेद]
- Rig Veda Fifth Mandala [ऋग्वेद]
- Rig Veda Sixth Mandala [ऋग्वेद]
- Rig Veda Seventh Mandala[ऋग्वेद]
- Rig Veda Eighth Mandala [ऋग्वेद]
- Rig Veda Ninth Mandala [ऋग्वेद]
- Rig Veda Tenth Mandala [ऋग्वेद]
ऋग्वेदसंहिता सायणभाष्यम्
- अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् [Agre brisun nu]-10/1
- अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् [Agnim ire purohitam]-1.1
- उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः-Usasha purva adha-3/55
- ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत- Ritam cha satyam cha-10/90
- तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि – धियो यो नः प्रचोदयात् [The Gayatri Mantram]
- पतङ्गम् अक्तम् असुरस्य मायया सूक्तं-Patangam Aktam Asurashya Mayaya Suktam- 10/177
- वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः- Bayaba yahi darshateme soma aramkritaha-1.1.2
- संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ-Samsamid yubase-10/191