Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » गर्भो प्रकृति/गर्भोपक्रमविज्ञानं – Garva prakriti

गर्भो प्रकृति/गर्भोपक्रमविज्ञानं – Garva prakriti

  1. प्रथमेऽहनि रेतश्च संयोगात्कललं च यत्
    जायते बुद्बुदाकारं शोणितञ्च दशाहनि १७
  2. घनं पञ्चदशाहे स्याद्विंशाहे मांसपिण्डकम्
    पञ्चविंशत्तमे प्राप्ते पञ्चभूतात्मसम्भवः १८
  3. मासैकेन च पिण्डस्य पञ्चतत्त्वं प्रजायते
    पञ्चाशद्दिनसम्प्राप्ते अङ्कुराणाञ्च सम्भवः १९
  4. मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्धते
    सार्द्धमासत्रये प्राप्ते शिरश्च सारवद्भवेत् २०
  5. चतुर्थके च लोमानां सम्भवश्चात्र दृश्यते
    पञ्चमे च सुजीवः स्यात्षष्ठे प्रस्फुरणं भवेत् २१
  6. अष्टमे मासि जाते च अग्नियोगः प्रवर्त्तते
    मासे तु नवमे प्राप्ते जायते तस्य चेष्टितम् २२
  7. जायते तस्य वैराग्यं गर्भवासस्य कारणात्
    दशमे च प्रसूयेत तथैकादशमेऽपिवा २३

हारीतसंहिता षष्ठस्थानम्