Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » The Message of Manu Smriti

The Message of Manu Smriti

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः। एवं आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलं आचारं जगृहुः परम् । आचाराद्विच्युतो विप्रो न वेदफलं अश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत् ।

The Message of Manu

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः ।। १.१०८ ।।

एवं आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलं आचारं जगृहुः परम् ।। १.११० ।।

आचाराद्विच्युतो विप्रो न वेदफलं अश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत् ।। १.१०९ ।।

Manu described following duties :

देशधर्माञ् जातिधर्मान्कुलधर्मांश्च शाश्वतान् । पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः । । १.११८ । ।

प्रथमोध्यायः
द्वितीयोध्यायः
तृतीयोध्यायः
चतुर्थोध्यायः
पञ्चमोध्यायः
षष्ठोध्यायः
सप्तमोध्यायः
अष्टमोध्यायः
नवमोध्यायः
दशमोध्यायः
एकादशोध्यायः
द्वादशोध्यायः

Read Manu Samhita [Sanskrit]

Index of Manu Samhita :

  1. जगतश्च समुत्पत्तिं संस्कारविधिं एव च । व्रतचर्योपचारं च स्नानस्य च परं विधिम् । । १.१११ । ।
  2. दाराधिगमनं चैव विवाहानां च लक्षणम् । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् । । १.११२ । ।
  3. वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिं एव च । । १.११३ । ।
  4. स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासं एव च । राज्ञश्च धर्मं अखिलं कार्याणां च विनिर्णयम् । । १.११४ । ।
  5. साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि । विभागधर्मं द्यूतं च कण्टकानां च शोधनम् । । १.११५ । ।
  6. वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । १.११६ । ।
  7. संसारगमनं चैव त्रिविधं कर्मसंभवम् । निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । । १.११७ । ।
  8. देशधर्माञ् जातिधर्मान्कुलधर्मांश्च शाश्वतान् । पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः । । १.११८ । ।

Who is great as per Manu :

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १.९६ । ।

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । १.९७ । ।

Brahmin is a technical word for Learned and Scholars – there is nothing about ‘Caste Brahmin’

To become a Brahmin is a heavy burden and only very few are able to bear it as per Manu, but Manu shall not stop at Brahmin, he would move towards liberation [कर्तारः], even then he may not stop, his ultimate goal is ब्रह्मवेदिनः, all-absorbing human institution.

धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः । । १२.१०९ । ।