ॐ नमो भगवते वासुदेवाय नमो नरसिंहायादिदेवाय सर्वलोकपरमाय नारायणाय नित्यसन्निहितसंप्राप्यशक्तिबलवीर्यतेजोविभवाय महारजतपर्वतप्रकाशवपुषे बृहत्केसरसटाय शिवप्रदेशाभ्यु न्नतताम्ररुचितविस्फूर्जितप्रभाहेमवर्णाय
प्रपन्नजनबाधापनयननिमित्तोत्पन्नभ्रुकुटिकुटिलललाटाय शतह्रदावर्तदीप्तविक्षिप्यमाणेषुगलाय ज्वलदनललोलपिङ्गवृत्तदीप्ताक्षाय स्फुटचिपिटधमनीसहपुरविभीषणप्राणवशाय स्फुरत्पूर्णोभयकपोलदेशपार्श्वाय वालचन्द्राकारोष्ठपुट विनिर्गतभ्राजमानातितीक्ष्णसितमहोग्रदंष्ट्रसर्वास्यावसमागमक्षोभाशनिसहस्रावपातांबुदव्रातगर्जितातिभीमनिनादाय
मुहुमुहुर्व्याप्तभीमार्धवद नदेशदृश्यमानशुद्धिशिखरदशनपंक्तिताराविभास्वरसन्ध्यानुरञ्जितनभस्थलप्रकाशवपुषे
तालु लोलजिह्वालताग्रस्थिर समायुक्तचित्तभवांस कूटस्कन्दमध्यदेश सुप्रतिष्ठितपीनवृत्तचारुकम्बुग्रीवाय श्रीवत्सांकितालङ्कृत महावक्षस्थलाय विविध रुचिरपरमसुगन्धि मुक्तकपुष्पग्रथितप्रलम्बमालाधराय मरुतादित्यप्रचारबलानुविजयोन्नताभ्युन्नत बाहुप्रकोष्ठकरतलकरजोग्रघोरप्रहरणाय
हिरण्यकशिपु रुधिरपानसुतीक्ष्ण वज्रायुधाय परम पीतकौशेयवस्त्रबद्धकक्ष्यापरिकराय वज्रसंहतोन्नतसुचिर सुश्लिष्ट सन्धिकट्यूरुजानुमहापुरुष नरसिंहादिदेवाय स्थिरसायुंक्तेभक्तोचितप्रसृततन्वाकार गूढगुल्फसन्धिमहाबाहुवेगमहाजवाय चरण विक्रमप्रभावप्रकंप्यमानपृथिवीतलाय
श्रीवृक्षशंखचक्रगदासनंद्यावर्तध्वजांकुशधरातपत्त्रादर्शक मत्स्यकूर्मवीचीयूपचन्द्रार्कवृषभाश्व गजरथपरमपुरुषपरममङ्गल्यरोमकूटच्छायाय तनुमहेन्द्र वसुरुद्रादित्यसाध्याश्विमरुद्गणसंस्तुताचिन्त्यार्चिताभिमु खप्रसन्नचरणाय भगवन्नमस्ते त्वमागच्छागच्छ
भगवन्नात्मबलवीर्यतेजोगुणात्म विक्रमसांख्ययोगाध्यात्मपवित्रशौचधर्ममाहात्म्यान्विताविर्मावितोत्ति ष्ठ परमदेव सर्वगात्राण्यभिधुन्वन्सर्वपापान्यपमृज्य विप्रनाशाविष्टानां विप्रनाशाय विद्यानां परमपुरुष परममाङ्गल्य भक्तवत्सल भक्तानुग्रहायाभयंप्रदाय
तद्ब्रह्मसत्यमनाद्यमनुत्तमं निःश्रेयसं तद्भगवानाचष्टां तद्भगवान्विदतां निरस्य पाप्मानं निरस्य कल्मषं शश्वच्छान्तिमुपनय श्रेय उपनय स्वस्तिमुपनय आशिषमुपनय ब्रह्म प्रपद्ये त्वां विष्णो भगवन्पुण्डरीकाक्ष ज्ञानैश्वर्य शक्तिबलतेजोगुणात्मक
परमपुरुष परममङ्गल्य पद्मनाभ हयशिरः आदिवराह नरसिंह वामन त्रिविक्रम राम राम वासुदेव सङ्कर्षण प्रद्युम्नानिरुद्ध पुरुष सत्याश्रुत वासुदेव आदिमध्यनिधनकचेष्टित चेष्टात्ममायाहोरात्रयतिमाञ्जिष्ठशुक्लवासः सुपर्ण ताल मकरध्वज परमविद्या कर्मकालनाभ स्वस्त्यस्मभ्यं स्वस्ति प्रजाभ्यः ।।
Source: विष्णुधर्मोत्तरपुराण