अथ श्रीगरुडमहापुराणं प्रारभ्यते
तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते
श्रीगरुडमहापुराणम् [GARUR PURANAM] १
ओं नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ म ॥
ओं अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम्
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥ १.१.१ ॥
नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम्
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ॥ १.१.२ ॥
सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम्
विष्णुभक्तं महात्मानं नैमिशारण्यमागतम् ॥ १.१.३ ॥
तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ॥ १.१.४ ॥
शौनकाद्या महाभागा नैमिषीयास्तपोधनाः
मुनयो रविसङ्काशाः शान्ता यज्ञ परायणाः ॥ १.१.५ ॥
ऋषय ऊचुः
सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम्
देवतानां हि को देव ईश्वरः पूज्य एव कः ॥ १.१.६ ॥
को ध्येयः को जगत्स्रष्टा जगत्पात्ति च हन्ति कः
कस्मात्प्रवर्तते धर्मो दुष्टहन्ता च कः स्मृतः ॥ १.१.७ ॥
तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ॥ १.१.८ ॥
अवताराश्च के तस्य कथं वंशादिसम्भवः
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्तकः ॥ १.१.९ ॥
एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते !
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ॥ १.१.१० ॥
सूत उवाच [SUTA SAID]
पुराणं गारुडं वक्ष्ये सारं विष्णुकथा श्रयम्
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ॥ १.१.११ ॥
एको नारायणो देवो देवानामीश्वरेश्वरः
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ॥ १.१.१२ ॥
जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः
स कुमारादिरूपेण अवतारान्करोत्यजः ॥ १.१.१३ ॥
हरिः स प्रथमं देवः कौमारं सर्गमास्थितः
चचार दुश्चरं ब्रह्मन् ब्रह्मचर्यमखण्डितम् ॥ १.१.१४ ॥
द्वितीयं तु भवायास्य रसातलगतां महीम्
उद्धरिष्यन्नुपादत्ते यज्ञेशः सौकरं वपुः ॥ १.१.१५ ॥
तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ॥ १.१.१६ ॥
नरनारायणो भूत्वा तुर्ये तेपे तपो हरिः
धर्मसं रक्षणार्थाय पूजितः स सुरासुरैः ॥ १.१.१७ ॥
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्
प्रोवाच सूरये साङ्ख्यं तत्त्वग्रामवि निर्णयम् ॥ १.१.१८ ॥
षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ १.१.१९ ॥
ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ॥ १.१.२० ॥
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ॥ १.१.२१ ॥
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः
दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः ॥ १.१.२२ ॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १.१.२३ ॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलम्
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १.१.२४ ॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च
आप्यायत्सुरानन्यान्मोहिन्या मोहयंस्त्रिया ॥ १.१.२५ ॥
चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम्
ददार करजैरुग्रैरेरकां कटकुद्यथा ॥ १.१.२६ ॥
पञ्चदशं वामनको भूत्वागादध्वरं बलेः
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १.१.२७ ॥
अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान्
त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम् ॥ १.१.२८ ॥
ततः सप्तदशे जातः सत्यवत्यां पराशरात्
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ॥ १.१.२९ ॥
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया
समुद्रनिग्रहादीनि चक्रे कार्याण्यतः परम् ॥ १.१.३० ॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ १.१.३१ ॥
ततः कलेस्तु सन्ध्यान्ते संमोहाय सुरद्विषाम्
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ॥ १.१.३२ ॥
अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राञ्जसु
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥ १.१.३३ ॥
अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ॥ १.१.३४ ॥
तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना
पुराणं गारुडं व्यासः पुरासौ मेऽब्रवीदिदम् ॥ १.१.३५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २
ऋषय ऊचुः
कथं व्यासेन कथितं पुराणं गारुडं तव
एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम् ॥ १.२.१ ॥
सूत उवाच [SUTA SAID]
अहं हि मुनिभिः सार्धं गतो बदरिकाश्रमम्
तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ॥ १.२.२ ॥
तं प्रणम्योपविष्टोऽहं पृष्टवान्हि मुनीश्वरम्
सूत उवाच [SUTA SAID]
व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः ॥ १.२.३ ॥
मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम्
एवं पृष्टो यथा प्राह तथा विप्रा?निबोधत ॥ १.२.४ ॥
व्यास उवाच
शृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव
सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा ॥ १.२.५ ॥
सूत उवाच [SUTA SAID]
दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान्
ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम् ॥ १.२.६ ॥
व्यास उवाच
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम्
सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम् ॥ १.२.७ ॥
ब्रह्मोवाच
पुराणं गारुडं सारं रुद्रं च मां यथा
सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मिते ॥ १.२.८ ॥
व्यास उवाच
कथं रुद्रं सुरैः सार्धमब्रवीद्वै हरिः पुरा
पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम् ॥ १.२.९ ॥
ब्रह्मोवाच
अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह
तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम् ॥ १.२.१० ॥
पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर?
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ॥ १.२.११ ॥
सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह
रुद्रौवाच
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ॥ १.२.१२ ॥
सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम्
भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः ॥ १.२.१३ ॥
विष्णोराराधनार्थं मे व्रतचर्या पितामह
तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम् ॥ १.२.१४ ॥
विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम्
शुचिं शुचिषदं हंसं तत्पदं परमेश्वरम् ॥ १.२.१५ ॥
युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम्
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ १.२.१६ ॥
गुणभूतानि भूतेशे सूत्रे मणिगणा इव
सहस्राक्षं सहस्राङ्घ्रिं सहस्रोरुं वराननम् ॥ १.२.१७ ॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १.२.१८ ॥
यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ १.२.१९ ॥
पुराण पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ १.२.२० ॥
यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो यथा
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ १.२.२१ ॥
अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ १.२.२२ ॥
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम्
यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः ॥ १.२.२३ ॥
यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम्
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ॥ १.२.२४ ॥
कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम्
परः कालात्परो यज्ञात्परः सदसतश्चयः ॥ १.२.२५ ॥
अनादिरादि र्विश्वस्य तं देवं चिन्तयाम्यहम्
मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः ॥ १.२.२६ ॥
मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम्
पद्य्भां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ १.२.२७ ॥
मूर्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ १.२.२८ ॥
वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम्
यं ध्यायाम्यहमेतस्मादूजामः सारमीक्षितुम् ॥ १.२.२९ ॥
ब्रह्मोवाच
इत्युक्तोऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम्
स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः ॥ १.२.३० ॥
अस्माकं मध्यतो रुद्र उवाच परमेश्वरम्
सारान्त्सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै ॥ १.२.३१ ॥
ब्रह्मोवाच
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः
पप्रच्छ विष्णुं देवाद्यैः शृण्वताममरैः सह ॥ १.२.३२ ॥
रुद्र उवाच
हरे कथय देवेश ! देवदेवः क ईश्वरः
को ध्येयः कश्च वै पूज्यः कैर्व्रतै स्तुष्यते परः ॥ १.२.३३ ॥
कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया
केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै ॥ १.२.३४ ॥
कस्माद्देवाज्जगज्जातं जगत्पालयते चकः
कीदृशैरवतारैश्च कस्मिन्याति लयं जगत् ॥ १.२.३५ ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
कस्माद्देवात्प्रवर्तन्ते कस्मिमन्नेतत्प्रतिष्ठितम् ॥ १.२.३६ ॥
एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन
परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा ॥ १.२.३७ ॥
तथाष्टादश विद्याश्च हरी रुद्रं ततोऽब्रवीत्
हरिरुवाच
शृणु रुद्र ! प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ॥ १.२.३८ ॥
अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः
अहं ध्येयश्च पूज्यश्च स्तुत्योहं स्ततिभिः सुरैः ॥ १.२.३९ ॥
अहं हि पूजितो रुद्र ! ददामि परमां गतिम्
नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः ॥ १.२.४० ॥
जगत्स्थितेरहं बीजं जगत्कर्ता त्वहं शिव !
दुष्टनिग्रहकर्ता हि धर्मगोप्ता त्वहं हर ! ॥ १.२.४१ ॥
अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत्
अहं मन्त्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम् ॥ १.२.४२ ॥
स्वर्गादीनां च कर्ताहं स्वर्गादीन्यहमेव च
योगी योगोहमेवाद्यः पुराणान्यहमेवच ॥ १.२.४३ ॥
ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च
सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः ॥ १.२.४४ ॥
ध्यानं पूजोपहारोऽहं मण्डलान्यहमेव च
इतिहासान्यहं रुद्र ! सर्ववेदा ह्यहं शिव ! ॥ १.२.४५ ॥
सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव !
अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् ॥ १.२.४६ ॥
अहं साक्षात्सदाचारो धर्मोऽहं वैष्णवो ह्यहम्
वर्णाश्रमास्तथा चाहं तद्धर्मोऽहं पुरातनः ॥ १.२.४७ ॥
यमोऽहं नियमो रुद्र ! व्रतानि विविधानि च
अहं सूर्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा ॥ १.२.४८ ॥
पुरा मां गरुडः पक्षी तपसाराधयद्भुवि
तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु ॥ १.२.४९ ॥
गरुड उवाच
मम माता च विनता नागैर्दासीकृता हरे
यथाहं देव ताञ्जित्वा चामृतं ह्यानयामि तत् ॥ १.२.५० ॥
दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव
महाबलो महावीर्यः सर्वज्ञो नागदारणः ॥ १.२.५१ ॥
पुराणसंहिताकर्ता यथाहं स्यां तथा कुरुं
विष्णुरुवाच [VISHNU SAID]
यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति ॥ १.२.५२ ॥
नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि
देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि ॥ १.२.५३ ॥
महाबलो वाहनस्त्वं भविष्यसि विषार्दनः
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ॥ १.२.५४ ॥
यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ॥ १.२.५५ ॥
यथाहं देवदेवानां श्रीः ख्यातो विनतासुत
तथा ख्यातिं पुराणेषु गारुडं गारुडैष्यति ॥ १.२.५६ ॥
यथाहं कीर्तनीयोऽथ तथा त्वं गरुडात्मना
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ॥ १.२.५७ ॥
इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते
कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत् ॥ १.२.५८ ॥
स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत्
यक्षि ओंुंस्वाहाजापी विद्ययं गारुडी परा
गरुडोक्तं गारुडं हि शृणु रुद्र ! मदात्मकम् ॥ १.२.५९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३
सूत उवाच [SUTA SAID]
इति रुद्राब्जजो विष्णोः शुश्राव ब्रह्मणो मुनिः
व्यासो व्यासादहं वक्ष्येहं ते शौनक नैमिषे ॥ १.३.१ ॥
मुनीनां शृण्वतां मध्ये सर्गाद्यं देवपूजनम्
तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यते ॥ १.३.२ ॥
वर्णाश्रमादिधर्माश्च दानराजादिधर्मकाः
व्यवहारो व्रतं वंशा वैद्यकं सनिदानकम् ॥ १.३.३ ॥
अङ्गानि प्रलयो धर्मकामार्थज्ञानमुत्तमम्
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते ॥ १.३.४ ॥
पुराणे गारुडे सर्वं गरुडो भगवानथ
वासुदेवप्रसादेन सामर्थ्यातिशयैर्युतः ॥ १.३.५ ॥
भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम्
देवान्विजित्य गरुडो ह्यमृताहरणं तथा ॥ १.३.६ ॥
चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः
यं दृष्ट्वा स्मृतमात्रेण नागान्दीनां च संक्षयः ॥ १.३.७ ॥
कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च ॥ १.३.८ ॥
तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव
वक्ष्ये व्यासं नमस्कृत्य शृणु शौनक तद्यथा ॥ १.३.९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४
रुद्र उवाच
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंशानुचरितं चैव एतद्ब्रूहि जनार्दन ॥ १.४.१ ॥
हरिरुवाच
शृणु रुद्र प्रवक्ष्यामि सर्गादीन्पापनाशनाम्
सर्गस्थितिलयान्तां तां विष्णोः क्रीडां पुरातनीम् ॥ १.४.२ ॥
नरनारायणो देवो वासुदेवो निरञ्जनः
परमात्मा परं ब्रह्म जगज्जनिलयादिकृत् ॥ १.४.३ ॥
तदेतत्सर्वमेवैतव्द्यक्ताव्यक्तस्वरूपवत्
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ १.४.४ ॥
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ॥ १.४.५ ॥
अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः
तस्माद्भवति चाव्यक्तं तस्मादात्मापि जायते ॥ १.४.६ ॥
तस्माहुद्धिर्मनस्तस्मात्ततः खं पवन स्ततः
तस्मात्तेजस्ततस्त्वापस्ततो भूमिस्ततोऽभवत् ॥ १.४.७ ॥
अण्डो हिरण्मयो रुद्र तस्यान्तः स्वयमेव हि
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥ १.४.८ ॥
ब्रह्मा चतुर्मुखो भूत्वा रजोमात्राधिकः सदा
शरीरग्रहणं कृत्वासृजदेतच्चराचरम् ॥ १.४.९ ॥
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम्
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ॥ १.४.१० ॥
अपसंह्रियते चान्ते संहर्ता च स्वयं हर
ब्रह्मा भूत्वासृजद्विष्णुर्जगत्पाति हरिः स्वयम् ॥ १.४.११ ॥
रुद्ररूपी च कल्पान्ते जगत्संहरतेऽखिलम्
ब्रह्मा तु सृष्टिकालेऽस्मिञ्जमध्यगतां महीम् ॥ १.४.१२ ॥
दंष्टूयोद्धरति ज्ञात्वा वारहीमास्थितस्तनूम्
देवादिसर्गान्वक्ष्येऽहं संक्षेपाच्छृणु शङ्कर ! ॥ १.४.१३ ॥
(१)प्रथमो महतः सर्गो विरूपो ब्रह्मणस्तु सः
(२) नन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ १.४.१४ ॥
(३)वैकारिकस्तृतीयस्तु सर्गस्त्वैन्द्रियकः स्मृतः
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥ १.४.१५ ॥
(४)मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
(५)तिर्यक्स्रोतास्तु यः प्रोक्तस्तिर्यग्योन्यः स उच्यते ॥ १.४.१६ ॥
(६) तदूर्ध्वस्तोतसां षष्ठो देवसर्गस्तु स स्मृतः
(७) ततोर्ऽवाक्स्रोतसां सर्गः सप्तमः स तु मा नुषः ॥ १.४.१७ ॥
(८)अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ १.४.१८ ॥
प्राकृतो वैकृतश्चापि (९) कौमारो नवमः स्मृतः
स्थावरान्ताः सुराद्यास्तु प्रजा रुद्र ! चतुर्विधाः ॥ १.४.१९ ॥
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः सुताः
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम् ॥ १.४.२० ॥
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
व्यक्तात्मनस्तमोमात्रादुद्रिक्तास्तत्प्रजापतेः ॥ १.४.२१ ॥
सिसृक्षेर्जघनात्पूर्वमसुरा जज्ञिरे ततः
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनूम् ॥ १.४.२२ ॥
तमोमात्रा तनुस्त्यक्ता शङ्कराभूद्विभावरी
यक्षोपक्षांसि तद्देहे प्रीतिमापुस्ततः सुराः ॥ १.४.२३ ॥
सत्त्वोद्रिक्तास्तु मुखतः संभूता ब्रह्मणो हर !
सत्त्वप्राया तनुस्तेन सन्त्यक्ता साप्यभूद्दिनम् ॥ १.४.२४ ॥
ततो हि बलिनो रात्रावसुरा देवता दिवा
सत्त्वमात्रां तनुं गृह्य पितरश्च ततोऽभवन् ॥ १.४.२५ ॥
सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थितिः
रजोमात्रां तनुं गृह्य मनुष्यास्त्वभवंस्ततः ॥ १.४.२६ ॥
सा त्यक्ता चाभवज्ज्योत्स्ना प्राक्सन्ध्या याभिधीयते
ज्योत्स्ना रात्र्यहनी सन्ध्या शरीराणि तु तस्य वै ॥ १.४.२७ ॥
रजोमात्रां तनु गृह्य क्षुदभूत्कोप एव च
क्षुत्तृट्क्षामा अमृग्भक्षा राक्षसा रक्षणाच्च ये ॥ १.४.२८ ॥
यक्षाख्या जक्षणाज्ज्ञेयाः सर्पा वै केशसर्पणात्
जाताः कोपेन भूतास्ते गन्धर्वा जज्ञिरे ततः ॥ १.४.२९ ॥
गायन्तो जज्ञिरे वाचं गन्धर्वाप्सरसश्च ये
स्वर्गं द्यौर्वक्षसश्चक्रे सुखतोऽजाः स मुष्टवान् ॥ १.४.३० ॥
सृष्टवानुदराद्राश्च पार्श्वाभ्यां च प्रजापतिः
पद्य्भां चैवान्त्यमातङ्गान्महिषोष्ट्राविकांस्तथा ॥ १.४.३१ ॥
ओपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
गौरजः पुरुषो मेध्यो ह्यश्वाश्वतरगर्दभाः ॥ १.४.३२ ॥
एतान् ग्राम्यान्पशून्प्राहुरारण्यांश्च निबोध मे
श्वापदं द्विखुरं हस्तिवानराः पक्षिपञ्चमाः ॥ १.४.३३ ॥
औदकाः पशवः षष्ठाः सप्तमाश्च सरीसृपाः
पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे ॥ १.४.३४ ॥
आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियाः स्मृताः
ऊरुभ्यां तु विशः सृष्टाः शूद्रः पद्य्भाम जायत ॥ १.४.३५ ॥
ब्रह्मलोको ब्राह्मणानां शाक्रः क्षत्त्रियजन्मनाम्
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ॥ १.४.३६ ॥
ब्रह्मचारिव्रतस्थानां ब्रह्मलोकः प्रजायते
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ॥ १.४.३७ ॥
स्थानं सप्तऋषीणां च तथैव वनवासिनाम्
यतीनामक्षयं स्थानं यदृच्छागामिनां सदा ॥ १.४.३८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सृष्टिवर्णनं नाम चतुर्थोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५
इरिरुवाच
कृत्वेहामुत्रसंस्थानं प्रजासर्गं तु मानसम्
अथामृजत्प्रजाकर्तॄन्भानसांस्तनयान्प्रभुः ॥ १.५.१ ॥
धर्मं रुद्रं मनुं चैव सनकं च सनातनम्
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ॥ १.५.२ ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
वसिष्ठं नारदं चैव पितॄन्बर्हिषदस्तथा ॥ १.५.३ ॥
अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः
उपहूतांस्तथा दीप्यां (प्रा) स्त्रींश्च मूर्तिविवर्जितान् ॥ १.५.४ ॥
चतुरो मूर्तियुक्तांश्च अङ्गुष्ठाद्दक्षमीश्वरम्
वामां गुष्ठात्तस्य भार्यामसृजत्पद्मसम्भवः ॥ १.५.५ ॥
तस्यां तु जनयामास दक्षो दुहितरः शुभाः
ददौ ता ब्रह्मपुत्रेभ्यः सतीं रुद्राय दत्तवान् ॥ १.५.६ ॥
रुद्र पुत्रा बभूवुर्हि असंख्याता महाबलाः
भृगवे च ददौ ख्यातिं रूपेणाप्रतिमां शुभाम् ॥ १.५.७ ॥
भृगोर्धाताविधातारौ जनयामास सा शुभा
श्रियं च जनयामास पत्नी नारायणस्य या ॥ १.५.८ ॥
तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम्
आयतिर्नियतिश्चैव मनोः कन्ये महात्मनः ॥ १.५.९ ॥
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ॥ १.५.१० ॥
पत्नि मरीचेः सम्भूतिः पौर्णमासमसूयत
विरजाः सर्वगश्चैव तस्य पुत्रौ महात्मनः ॥ १.५.११ ॥
स्मृतेश्चांङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ १.५.१२ ॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान्
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ १.५.१३ ॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत्
कर्ंमशश्चार्थवीरश्च सहिष्णुश्च सुतत्रयम् ॥ १.५.१४ ॥
क्षमा तु सुषुवे भार्या पुलहस्य प्रिजापतेः
क्रतोश्च सुमतिर्भार्या बालखिल्यानसूयत ॥ १.५.१५ ॥
षष्टिर्यानि सहस्राणि ऋषीणामूर्धरेतसाम्
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करवर्चसाम् ॥ १.५.१६ ॥
ऊर्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः
रजोगात्रोर्धबाहुश्च शरणश्चानघस्तथा ॥ १.५.१७ ॥
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः
स्वाहां प्रादात्स दक्षोऽपि शशरीराय वह्नये ॥ १.५.१८ ॥
तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो हर !
फावकं पवमानं च शुचिं चापि जलाशिनः ॥ १.५.१९ ॥
पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा
ते उभे ब्रह्मवादिन्यौ मेनायां तु हिमाचलः ॥ १.५.२० ॥
मैनाकं जनयामास गौरीं पूर्वं तु या सती
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायंभुवं प्रभुः ॥ १.५.२१ ॥
आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर !
शतरूपां च तां नारीं तपोनिहतकल्मषाम् ॥ १.५.२२ ॥
स्वायम्भुवो मनुर्देवः पत्नित्वे जगृहे विभुः
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥ १.५.२३ ॥
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञेते
देवहूतिं मनुस्तासु आकूतिं रुचये ददौ ॥ १.५.२४ ॥
प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे
रुचेर्यज्ञो दक्षिणाभूद्दक्षिणायां च यज्ञतः ॥ १.५.२५ ॥
अभवन्द्वादश सुता यामा नाम महाबलाः
चतुर्वोशतिकन्याश्च सृष्टवान्दक्ष उत्तमाः ॥ १.५.२६ ॥
श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा
बुद्धिर्लज्जा वपुः शान्तिरृद्धिः कीर्तिस्त्नयोदशी ॥ १.५.२७ ॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः
ख्यतिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ १.५.२८ ॥
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
भृघुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ १.५.२९ ॥
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा
आत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ १.५.३० ॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ॥ १.५.३१ ॥
सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत
मेधा श्रुतं क्रिया दण्डं लयं विनयमेव च ॥ १.५.३२ ॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम्
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥ १.५.३३ ॥
सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः
कामस्य च रतिर्भार्या तत्पुत्रो हर्ष उच्यते ॥ १.५.३४ ॥
ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः
तस्य जामातरः सर्वे यज्ञं जग्मुर्निमन्त्रिताः ॥ १.५.३५ ॥
भार्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना
अनाहूता सती प्राप्ता दक्षेणैवावमानिता ॥ १.५.३६ ॥
त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात्
शम्भोर्भार्याभवद्रौरी तस्यां जज्ञे विनायकः ॥ १.५.३७ ॥
कुमारश्चैव भृङ्गीशः क्रुद्धो रुद्रः प्रतापवान्
विध्वंस्य यज्ञं दक्षं तु तं शशाप पिनाकधृक्
ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि ॥ १.५.३८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६
हरिरुवाच
उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः
सुनीत्यां तु ध्रुवः पुत्रः स लेभे स्थानमुत्तमम् ॥ १.६.१ ॥
मुनिप्रसादादाराध्य देवदेवं जनार्दनम्
ध्रुवस्य तनयः श्लिष्टिर्महाबलपराक्रमः ॥ १.६.२ ॥
तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः
दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः ॥ १.६.३ ॥
रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः
रुरुस्तस्य सुतः श्रीमानङ्गस्तस्यापि चात्मजः ॥ १.६.४ ॥
अङ्गस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः
अधर्ंमकारी वेण(न) श्च मुनिभिश्च कुशैर्हतः ॥ १.६.५ ॥
ऊरुं ममन्थुः पुत्रार्थे ततोऽस्य तनयोऽभवत्
ह्रस्वोऽतिमात्रः कृष्णाङ्गो निषीदेति ततोऽब्रुवन् ॥ १.६.६ ॥
निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः
ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः ॥ १.६.७ ॥
तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक्
पुथुरित्येवनामा स वेणपुत्रो दिवं ययौ ॥ १.६.८ ॥
दुदोह पृथिवीं राजा प्रजानां जीवनाय हि
अन्तर्धानः पृथोः पुत्रो तहविर्धानस्तदात्मजः ॥ १.६.९ ॥
प्राचीनवहर्स्तेत्पुत्रः पृथिव्यामेकराड्बभौ
उपयेमे समुद्रस्य लवणस्य स वै सुताम् ॥ १.६.१० ॥
तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ १.६.११ ॥
अपृथगधर्ंमचरणास्तेऽतप्यन्त महत्तपः
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ १.६.१२ ॥
प्रजापतित्वं संप्राप्य भार्या तेषां च मारिष
अभवद्धवशापेन तस्यां दक्षोऽभवत्ततः ॥ १.६.१३ ॥
असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्वोधाः
नावर्धन्त च तास्तस्य अपध्याता हरेण तु ॥ १.६.१४ ॥
मैथुनेन ततः सृष्टिं कर्तुमैच्छत्प्रजापतिः
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥ १.६.१५ ॥
तस्य पुत्रसहस्रं तु वैरण्यां समपद्यत
नारदोक्ता भुवश्चान्तं गता ज्ञातुं च नागताः ॥ १.६.१६ ॥
दक्षपुत्रसहस्रं च तेषु नष्टेषु सृष्टवान्
शवलाश्वास्तेऽपि गता भ्रातॄणां पदवीं हर ! ॥ १.६.१७ ॥
दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि
नारदो ह्यभवत्पुत्रः कश्यपस्य मुनेः पुनः ॥ १.६.१८ ॥
यज्ञे ध्वस्तेऽथ दक्षोऽपि शशाप्रोग्रं महेश्वरम्
स्तुत्वात्वामुपचारैश्च पूजयिष्यन्ति शङ्कर ॥ १.६.१९ ॥
जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर !
तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित्
असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ॥ १.६.२० ॥
षष्टिं कन्या रूपयुता द्वे चैवाङ्गिरसे ददौ
द्वे प्रादात्स कृशाश्वाय दश धर्ंमाय चाप्यथ ॥ १.६.२१ ॥
चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे
प्रददौ बहुपुत्राय सुप्रभां भामिनीं तथा ॥ १.६.२२ ॥
मनोरमां भानुमतीं विशालां बहुदामथ
दक्षः प्रादान्महादेव ! चतस्रोऽरिष्टनेमये (ने) ॥ १.६.२३ ॥
स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम्
अरुन्धती वसुर्यार्(जा) मी लम्बा भानुर्मरुद्वती ॥ १.६.२४ ॥
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च ता दश
धर्ंमपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ॥ १.६.२५ ॥
अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः
कद्रूः साध्या हरा क्रोधा विनता सुरभिः खगा ॥ १.६.२६ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥ १.६.२७ ॥
भानोस्तु भानवो रुद्र ! मुहूर्ताच्च मुहूर्तजाः
लम्बायाश्चैव घोषोऽथ नागवीथिस्तु या (जा) मितः ॥ १.६.२८ ॥
पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत
सङ्कल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १.६.२९ ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ १.६.३० ॥
आपस्य पुत्रो वेतुण्डिः (ण्डः) श्रमः श्रान्तो ध्वनिस्तथा
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १.६.३१ ॥
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते
धरस्य पुत्रो द्रुहिणो हुतहव्यवहस्तथा ॥ १.६.३२ ॥
मनोहरायां शिशिरः प्राणोऽथ रमणस्तथा
अनिलस्य शिवा भार्या तस्याः पुत्रः पुलोमजः ॥ १.६.३३ ॥
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत् ॥ १.६.३४ ॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥ १.६.३५ ॥
प्रत्युषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम्
विश्वकर्ंमा प्रभासस्य विख्यातो देववर्धकिः ॥ १.६.३६ ॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान्
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १.६.३७ ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः
वृषाकपिश्च शम्भुश्च कपर्दे रैवतस्तथा ॥ १.६.३८ ॥
मृगव्याधश्च शर्वश्च कपाली च महामुने !
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १.६.३९ ॥
अदित्यां कश्यपाच्चैव सूर्या द्वादश जज्ञिरे
विष्णुः शक्रोर्ऽय्यमा धाता त्वष्टा पूषा तथैव च ॥ १.६.४० ॥
विवस्वान्सविता चैव मित्रो वरुण एव च
अशुमांश्च भगश्चैव आदित्या द्वादश स्मृताः ॥ १.६.४१ ॥
सप्तविंशतिः सोमस्य पत्न्यो नक्षत्रसंज्ञिताः
हिरण्यकशिपुर्दित्यां हिरण्याक्षोऽभवत्तदा ॥ १.६.४२ ॥
सिंहिका चाभवत्कन्या विप्रचित्तिपरिग्रहा
हिरण्यकशिपोः पुत्राश्चत्वारः पृथुलौजसः ॥ १.६.४३ ॥
अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान्
संह्रादश्चावमस्तेषां प्रह्रादो विष्णुतत्परः ॥ १.६.४४ ॥
संह्रादपुत्र आयुष्माञ्छिबिर्वाष्कल एव च
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ १.६.४५ ॥
बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं वृषध्वज !
हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ॥ १.६.४६ ॥
उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा
महानागो महाबाहुः कालनाभस्तथापरः ॥ १.६.४७ ॥
अभवन्दनुपुत्राश्च द्विमूर्धा शङ्करस्तथा
अयोमुखः शङ्कुशिराः कपिलः शम्बरस्तथा ॥ १.६.४८ ॥
एकचक्रो महाबाहुस्तारकश्च महाबलः
स्वर्भानुर्वृषपर्वा च पुलोमा च महासुरः ॥ १.६.४९ ॥
एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान्
स्वर्भानोः सुप्रभा कन्या शर्मिष्ठा वार्षपर्वणी ॥ १.६.५० ॥
उपदानवी हयशिराः प्रख्याता वरकन्यकाः
वैश्वानरसुते चोभे पुलोमा कालका तथा ॥ १.६.५१ ॥
उभे ते तु महाभागे मारीचेस्तु परिग्रहः
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवसत्तमाः ॥ १.६.५२ ॥
पौलोमाः कालकञ्जाश्च मारीचतनयाः स्मृताः
सिंहिकायां समुत्पन्ना विप्रचित्तिसुतास्तथा ॥ १.६.५३ ॥
व्यंशः शल्यश्च बलवान्नभश्चैव महाबलः
वातापिर्नमुचिश्चैव इल्वलः खसृमांस्तथा ॥ १.६.५४ ॥
अञ्ज (न्त) को नरकश्चैव काल नाभस्तथैव च
निवातकवचा दैत्याः प्रह्रादस्य कुलेऽभवन् ॥ १.६.५५ ॥
षट्सुताश्च महासत्त्वास्ताम्रायाः परिकीर्तिताः
शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिके ॥ १.६.५६ ॥
शुकी शुकानजनयदुलूकी प्रत्यलूककान्
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ॥ १.६.५७ ॥
शुक्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत
(अश्वानुष्टान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥ १.६. ५८ ॥)
विनतायास्तु पुत्रौ द्वौ विख्यातौ गरुडारुणौ
सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ १.६.५९ ॥
काद्रवेयाश्च फणिनः सहस्रममितौजसः
तेषा प्राधाना भूतेश ! शेषवासुकितक्षकाः ॥ १.६.६० ॥
शङ्खः श्वेतो महापद्मः (शङ्खः) कम्बलाश्वतरौ तथा
एलापत्रस्तथा नागः कर्कोटकधनञ्जयौ ॥ १.६.६१ ॥
गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः
क्रोधा तु जनयामास पिशाचांश्च महाबलान् ॥ १.६.६२ ॥
गास्तु वै जनयामास सुरभिर्महिषांस्तथा
इरा वृक्षलताबल्लीस्तृणजातीश्च सर्वशः ॥ १.६.६३ ॥
खगा च यक्षरक्षांसि मुनिरप्सरसस्तथा
अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ १.६.६४ ॥
देवा एकोनपञ्चाशन्मरुतो ह्यभवन्निति
एकज्यो तिश्च द्विर्ज्योतिचतुर्ज्योतिस्तथैव च ॥ १.६.६५ ॥
एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः
ईदृक्सदृक्तथान्यादृक्ततः प्रतिसदृक्तथा ॥ १.६.६६ ॥
मितश्च समितश्चैव सुमितश्च महाबलः
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ १.६.६७ ॥
अतिमित्रोऽप्यमित्रश्च दूरमित्रोऽजितस्तथा
ऋतश्च ऋतधर्ंमा च विहर्ता वरुणो (चमसो) ध्रुवः ॥ १.६.६८ ॥
विधारणश्च दुर्मेधा अयमेकगणः स्मृतः
ईदृशश्च सदृक्षश्च एतादृक्षो मिताशनः ॥ १.६.६९ ॥
एतेनः प्रसदृक्षश्च सुरतश्च महातपाः
हेतुमान्प्रसवस्तद्वत्सुरभश्च महायशाः ॥ १.६.७० ॥
नादिरुग्रो ध्वनिर्भासो बिमुक्तो विक्षिपः सहः
द्युतिर्वसुरनाधृष्यो लाभ कामो जयी विराट् ॥ १.६.७१ ॥
उद्वेषणो गणो नाम वायुस्कन्धे तु सप्तमे
एतत्सर्वं हरे रूपं राजानो दानवाः सुराः ॥ १.६.७२ ॥
सूर्यादि परिवारेण मन्वाद्या ईजिरे हरिम् ॥ १.६.७३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे उत्तानपादवंशादिवर्णनं नाम षष्ठोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७
रुद्र उवाच
सूर्यादिपूजनं ब्रूहि कृतं स्वायम्भुवादिभिः
भुक्तिमुक्तिप्रदं सारं व्यास ! संक्षेपतः परम् ॥ १.७.१ ॥
हरिरुवाच
सूर्यादिपूजां वक्ष्यामि धर्ंमकामादिकारिकाम् ॥ १.७.२ ॥
ओं सूर्यासनाय नमः
ओं नमः सूर्यमूर्तये
ओं ह्रां ह्रीं सः सूर्याय नमः
ओं सोमाय नमः
ओं मङ्गलाय नमः
ओं बुधाय नमः
ओं बृहस्पतये नमः
ओं शुक्राय नमः
ओं शनैश्चराय नमः
ओं राहवे नमः
ओं केतवे नमः
ओं तेजश्चण्डाय नमः ॥ १.७.३ ॥
आसनावाहनं पाद्यमर्घ्यमाचमनं तथा
स्नानं वस्त्रोपवीतञ्च गन्धपुष्पं च धूपकम् ॥ १.७.४ ॥
दीपकं च नस्कारं प्रदक्षिणविसर्जने
सूर्यादीनां सदा कुर्यादिति मन्त्रैर्वृषध्वज ! ॥ १.७.५ ॥
ओं ह्रांशिवाय नमः
ओं ह्रां शिवमूर्तये शिवाय नमः
ओं ह्रां हृदयाय नमः
ओं ह्रीं शिरसे स्वाहा
ओं ह्रूं शिखायै वषट्
ओं ह्रै कवचाय हुं
ओं ह्रौं नेत्रत्रयाय वौषट्
ओं ह्रः अस्त्राय नमः
ओं ह्रां सद्योजातय नमः
ओं ह्रीं वामदेवाय नमः
ओं ह्रूं अघोराय नमः
ओं ह्रैं तत्पुरुषाय नमः
ओं ह्रौं ईशानाय नमः
ओं ह्रीं गौर्यै नमः
ओं ह्रौं गुरुभ्यो नमः
ओं ह्रौं इन्द्राय नमः
ओं ह्रौं चण्डाय नमः
ओं ह्रां अघोराय नमः
ओं वासुदेवासनाय नमः
ओं वासुदवमूर्तये नमः
ओं अं ओं नमो भगवते वासुदेवाय नमः
ओं आं ओं नमो भगवते सङ्कर्षणाय नमः
ओं अं ओं नमो भगवते प्रद्युम्नाय नमः
ओं अः ओं नमो भगवते अनिरुद्धाय नमः
ओं नारायणाय नमः
ओं तत्सब्द्रह्यणे नमः
ओं ह्रां विष्णवे नमः
ओं क्षौं नमो भगवते नरसिंहाय नमः
ओं भूः ओं नमो भगवते वराहाय नमः
ओं कं टं पं शं वैनतेयाय नमः
ओं जं खं रं सुदर्श नाय नमः
ओं खं ठं फं षं गदैयौ नमः
ओं वं लं मं क्षं पाञ्चजन्याय नमः
ओं घं ढं भं हं श्रियै नमः
ओं गं डं वं सं पुष्ट्यै नमः
ओं धं षं वं सं वनमालायै नमः
ओं सं दं लं श्रीवत्साय नमः
ओं ठं चं भं यं कौस्तुभाय नमः
ओं गुरुभ्यो नमः
ओं इन्द्रादिदिक्पालेभ्यो नमः
ओं विष्वक्सेनाय नमः ॥ १.७.६ ॥
आसनादीन्हरेरतैर्मन्त्रैर्मन्त्रैर्दद्याद्वृषध्वज !
विष्णुशक्त्याः सरस्वत्याः पूजां शृणु शुभप्रदाम् ॥ १.७.७ ॥
ओं ह्रीं सरस्वत्यै नमः
ओं ह्रां हृदयाय नमः
ओं ह्रीं शिरसे नमः
ओं ह्रूं शिखायै नमः
ओं ह्रैं कवचाय नमः
ओं ह्रौं नेत्रत्रयाय नमः
ओं ह्रः अस्त्राय नमः ॥ १.७.८ ॥
श्रद्धा ऋद्धिः कला मेधा तुष्टिः पुष्टिः प्रभा मतिः
ओं ह्रीङ्काराद्या नमोऽन्ताश्च सरस्वत्याश्च शक्तयः ॥ १.७.९ ॥
क्षेत्रपालाय नमः
ओं गुरुभ्यो नमः
ओं परमगुरुभ्यो नमः ॥ १.७.१० ॥
पद्मस्थायाः सरस्वत्या आसनाद्यं प्रकल्पयेत्
सूर्यादीनां स्वकैर्प्रन्त्रैः पवित्रारोहणं तथा ॥ १.७.११ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यादीनां सरस्वत्याश्च पूजनं नाम सप्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८
हरिरुवाच
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत्
पञ्चरङ्गिकचूर्णेन वज्रनाभं तु मण्डलम् ॥ १.८.१ ॥
षोडशैः कोष्ठकैस्तत्र संमितं रुद्र? कारयेत्
चतुर्थपञ्चकोणेषु सूत्रपातं तु कारयेत् ॥ १.८.२ ॥
कोणसूत्रादुभयतः कोणा ये तत्र संस्थिताः
तेषु चैव प्रकुर्वीत सूत्रपातं विचक्षणः ॥ १.८.३ ॥
तदनन्तरकोणेषु एवमेव हि कारयेत्
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसंगमे ॥ १.८.४ ॥
अन्तरेषु च सर्वेषु अष्टौ चैव तुनाभयः
पूर्वमध्यमनाभि भ्यामथं सूत्रं तु भ्रामयेत् ॥ १.८.५ ॥
अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर !
अनेन नाभिसूत्रस्य कर्णिकां भ्रामयेच्छिव ! ॥ १.८.६ ॥
कर्णिकाया द्विभागेन केसराणि विचक्षणः
तदग्रेण सदा विद्वान्दलान्येव समालिखेत् ॥ १.८.७ ॥
सर्वेषु नाभिक्षेत्रषु मानेनानेन सुव्रत !
पद्मानि तानि कुर्वीत देशिकः पर मार्थवित् ॥ १.८.८ ॥
आदिसूत्रविभागेन द्वाराणि परिकल्पयेत्
द्वारशोभां तथा तत्र तदर्धेन तु कल्पयेत् ॥ १.८.९ ॥
कर्णिकां पीतवर्णेन सितरक्तादिकेसरैः
अन्तरं नीलवर्णेन दलानि असितेन च ॥ १.८.१० ॥
कृष्णवर्णेन रजसा चतुरश्रं प्रपूरयेत्
द्वाराणि शुक्लवर्णेन रेखाः पञ्च च मण्डले ॥ १.८.११ ॥
सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्
कृत्वैव मण्डलञ्चादौ न्यासं कृत्वार्चयेद्धरिम् ॥ १.८.१२ ॥
हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा
प्रद्युम्नं शिरसि न्यस्य शिखायामनिरुद्धकम् ॥ १.८.१३ ॥
ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम् ॥ १.८.१४ ॥
न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे
अनिरुद्धं पश्चिमे च ब्रिह्माणं चोत्तरे न्यसेत् ॥ १.८.१५ ॥
श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत्
ततोऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम् ॥ १.८.१६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९
हरिरुवाच
समये (या) दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा
अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत् ॥ १.९.१ ॥
द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम्
निर्वाणदेशिके रुद्र ! चतुर्गुणमुदाहृतम् ॥ १.९.२ ॥
गुरुविष्णुद्विजस्त्रीणां हन्ता बध्यस्त्व(श्च)दीक्षितैः
अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम् ॥ १.९.३ ॥
उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत्
वायव्या कलया रुद्र शोष्यमाणान्विचिन्तयेत् ॥ १.९.४ ॥
आग्रेय्या दह्यमानांश्च प्लावितानम्भसा पुनः
तेजस्तेजासि तं जीवमेकीकृत्य समाक्षिपेत् ॥ १.९.५ ॥
प्राणवं चिन्तयेव्द्योम्नि शरीरेऽन्यत्तु कारणम्
एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात् ॥ १.९.६ ॥
उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज
मण्डलादिष्वशक्तस्तु कल्पयित्वार्ऽचयेद्धरिम् ॥ १.९.७ ॥
चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात्
हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः ॥ १.९.८ ॥
कर्णिका तलहस्तन्तु नखान्यस्य तु केसराः
तत्रार्चयेद्धरिं ध्यात्वा सूर्यन्द्वग्नयन्तरेव च ॥ १.९.९ ॥
तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः
हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम्
नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च ॥ १.९.१० ॥
गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा
देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः
पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः ॥ १.९.११ ॥
तन्नाम कारयेत्तस्य स्त्रीणां नामाङ्कितं स्वयम्
शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः ॥ १.९.१२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुदीक्षानिदृ नाम नवमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०
हरिरुवाच
र् श्यादिपूजां प्रवर्श्यामि स्थण्डिलादिषु सिद्धये
श्रीं ह्रीं महालक्ष्म्यै नमः
श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम्
कवचं नेत्रमस्त्रं च आसनं मूर्तिमर्चयेत् ॥ १.१०.१ ॥
मण्डले पद्मगर्भे च चतुर्द्वारि रजोऽन्विते
चतुः षष्ट्यन्तमष्टादि खाक्षे खाक्ष्यादि मण्डलम् ॥ १.१०.२ ॥
खाक्षीन्दुसूर्यगं सर्वं खादिवेदेन्दुवर्तनात्
लक्ष्मीमङ्गानि चैकस्मिन्कोणे दुर्गां गणं गुरुम् ॥ १.१०.३ ॥
क्षेत्रपालमथाग्न्यादौ होमाञ्जुहाव कामभाक्
ओं घं टं डं हं श्रीमहालक्ष्म्यै नमः ॥ १.१०.४ ॥
अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः
ओं सैं सरस्वत्यै नमः
ओं ह्रीं सैं सरस्वत्यै नमः ॥ १.१०.५ ॥
ओं ह्रीं वदवदवाग्वादिनिस्वाहा ओं ह्रीं सरस्वत्यै नमः ॥ १.१०.६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११
हरिरुवाचं
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि
जीवमुत्क्षिप्य मूर्धन्यं नाभ्यां व्योम्निनिवेशयेत् ॥ १.११.१ ॥
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः
यमित्यनेन बीजेन तच्च सर्व विनाशयेत् ॥ १.११.२ ॥
लमित्यनेन बीजेन प्लावयेत्सचराचरम्
वमित्यनेन बीजेन चिन्तयेदमृतं ततः ॥ १.११.३ ॥
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः
अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत् ॥ १.११.४ ॥
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः
द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम् ॥ १.११.५ ॥
षडङ्गेन ततः कुर्यात्साक्षाद्येन हरिर्भवेत्
दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठन्दले न्यसेत् ॥ १.११.६ ॥
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः
हृच्छिरसि शिखावर्ंमवक्क्राक्ष्युदहपृष्ठतः ॥ १.११.७ ॥
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत्
पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठं निवेशयेत् ॥ १.११.८ ॥
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम्
क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत् ॥ १.११.९ ॥
ततो मूर्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा
नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात् ॥ १.११.१० ॥
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत्
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम् ॥ १.११.११ ॥
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ॥ १.११.१२ ॥
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ
नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः ॥ १.११.१३ ॥
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत्
हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः ॥ १.११.१४ ॥
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम्
आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत् ॥ १.११.१५ ॥
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम्
अनन्तं विन्सेत्पश्चात्पूर्वकायोन्नतं स्थितम् ॥ १.११.१६ ॥
ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम्
सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्धकर्णिकम् ॥ १.११.१७ ॥
ध्यात्वा वेदादिना पश्चात्सूर्यसोमानलात्मनाम्
मण्डलानि क्रमादेवमुपर्युपरि चिन्तयेत् ॥ १.११.१८ ॥
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः
विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम् ॥ १.११.१९ ॥
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम्
मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः ॥ १.११.२० ॥
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः
मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः ॥ १.११.२१ ॥
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ॥ १.११.२२ ॥
सुदर्शनं सहस्रारं दक्षिणे द्वारि विन्यसेत्
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ॥ १.११.२३ ॥
द्वार्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत्
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ॥ १.११.२४ ॥
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम्
ततोऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत् ॥ १.११.२५ ॥
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत्
ऊर्घ्वं ब्रिह्म तथानन्तमधश्च परिचिन्तयेत् ॥ १.११.२६ ॥
सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी ॥ १.११.२७ ॥
वन्दनी हृदयासक्तात्सार्धं दक्षिणतोन्नता
ऊर्धाङ्गुण्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनः ॥ १.११.२८ ॥
सव्यस्य तस्य चाङ्गुष्ठो यः स उद्धः प्रकीर्तितः
तिस्रः साधारणा ह्येता मूर्तिभेदेन कल्पिताः ॥ १.११.२९ ॥
कनिष्ठादिप्रमोकेण अष्टौ मुद्रा यथाक्रमम्
अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत् ॥ १.११.३० ॥
अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम्
मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम् ॥ १.११.३१ ॥
सव्यहस्तं तथोत्तानं कृत्वोर्धं भ्रामयेच्छनैः
नवमीयं स्मृता मुद्रा वराहाभिमता सदा ॥ १.११.३२ ॥
मुष्टिद्वयमथोत्तानमृज्वैकैकेन मोचयेत्
उत्कुञ्चयेत्सर्वमुक्ता अङ्गमुद्रेयमुच्यते ॥ १.११.३३ ॥
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः
दशानां लोकपालानां मुद्राश्च क्रमयोगतः ॥ १.११.३४ ॥
सुरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥ १.११.३५ ॥
प्रणवस्तत्सदित्येतधुं क्षैं भूरिति मन्त्रकाः
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट् ॥ १.११.३६ ॥
सितारुणहरिद्राभा नीलश्यामल्लोहिताः
मेघाग्निमदुपिङ्गाभा वर्णतो नवनामकाः ॥ १.११.३७ ॥
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम्
षं चं फं षं गदादेवी वं लं मं क्षं च शङ्खकम् ॥ १.११.३८ ॥
घं ढं भं हं भवेच्छ्रीश्च गं जं वं शं च पुष्टिका
घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत् ॥ १.११.३९ ॥
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च
इत्यङ्गानियथायोगं देवदेवस्य वै दशा ॥ १.११.४० ॥
गरुडोऽम्बुजसंकाशो गदा चैवासिताकृतिः
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥ १.११.४१ ॥
पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः
चक्रं सूर्यसहस्राभं श्रीवत्सः कुन्दसन्निभः ॥ १.११.४२ ॥
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥ १.११.४३ ॥
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ॥ १.११.४४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवव्यूहार्चनं नामैकादशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १२
हरिरुवाच
पूजानुक्रमसिद्ध्यर्थं पूजानुक्रम उच्यते
ओं नम इत्यादौ संस्मृतिः परमात्मनः ॥ १.१२.१ ॥
यं रं वं लमिति कायशुद्धिः
ओं नम इति चतुर्भुजात्मनिर्माणम् ॥ १.१२.२ ॥
ततस्त्रिविधः करकायन्यासः
ततो त्दृदिस्थयोगपीठपूजा
ओं अनन्ताय नमः
ओं धर्माय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अधर्ंमाय नमः
ओं अज्ञानाय नमः
ओं अवैराग्याय नमः
ओं अनैश्वर्याय नमः
ओं पद्माय नमः
ओं आदित्यमण्डलाय नमः
ओं चन्द्रमण्डलाय नमः
ओं वह्निमण्डलाय नमः
ओं विमलायै नमः
ओं उत्कर्षिण्यै नमः
ओं ज्ञानायै नमः
ओं क्रियायै नमः
ओं योगायै नमः
ओं प्रह्व्यै नमः
ओं सत्यायै नमः
ओं ईशानायै नमः
ओं सर्वतोमुख्यै नमः
ओं संगोपाङ्गाय हरेरासनाय नमः
ततः कर्णिकायामं वासुदेवाय नमः
आं हृदयाय नमः
ईं शिरसे नमः
ऊं शिखायै नमः
ऐं कवचाय नमः
औं नेत्रत्रयाय नमः
अः फटस्त्राय नमः
आं सङ्कर्षणाय नमः
अं प्रद्युम्नाय नमः
अः अनिरुद्धाय नमः
ओं अः नारायणाय नमः
ओं तत्सब्दह्मणे नमः
ओं हुं विष्णवे नमः
क्षैं नरसिंहाय भूर्वराह्य कं वैनतेयाय जं खं वं सुदर्शनाय खं चं फं षं गदायै वं लं मं क्षं पाञ्चजन्याय घं ढं भं हं श्रियै गं डं वं शं पुष्ट्यै धं वं वनमालायै दं शं श्रीवत्साय छं डं यं कौस्तुभाय शं शार्ङ्गाय इं इषुधिभ्यां चं चर्मणे खं खड्गाय इन्द्राय सुराय पर्तये अग्नये तेजोधिपतयेयमायधर्माधिपतयेक्षंनैरृतायरक्षोधिपतये वरुणाय जलाधिपतये यों वायवे प्राणाधिपतये धां धनदाय धनाधिपतये हां ईशानाय विद्याधिपतये ओं वज्राय शक्त्यै ओं दण्डाय खङ्गाय ओं पाशाय ध्वजाय गदायै त्रिशूलाय लं अनन्ताय पातालाधिपतये खं ब्रह्मणे सर्वलोकाधिपतये ओं नमो भगवते वासुदेवाय नमः
ओं ओं नमः
ओं नं नमः
ओं मों नमः
ओं ओं भं नमः
ओं गं नमः
ओं वं नमः
ओं तें नमः
ओं वां नमः
ओं सुं नमः
ओं दें नमः
ओं वां नमः
ओं यं नमः
ओं ओं नमः
ओं नं नमः
ओं मों नमः
ओं नां नमः
ओं रां नमः
ओं णां नमः
ओं यं नमः
ओं नंनों भगवतें वांसुंदेवायं ओं नमो नारायणाय नमः
ओं पुरुषोत्तमाय नमः ॥ १.१२.३ ॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन
सुब्रह्मण्य नमस्तेऽस्तु महापुरुष पूर्वज ॥ १.१२.४ ॥
होमकर्णणि चैतेषां स्वाहान्तमुपकल्पयेत्
एवं जप्त्वा विधानेन शतमष्टोत्तरं तथा ॥ १.१२.५ ॥
अर्घं दत्त्वा जितं तेन प्रणामं च पुनः पुनः
ततोऽग्नावपि सम्पूज्यं तं यजेत यथाविधि ॥ १.१२.६ ॥
देवदेवं स्वबीजेन अङ्गादिभिरथाच्युतम्
पूर्वमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ॥ १.१२.७ ॥
भ्रामयित्वानलं कुण्डे पूजयेच्च शुभैः फलैः
पूर्वं तत्सकलं ध्यात्वा मण्डले मनसा न्यसेत् ॥ १.१२.८ ॥
वासुदेवाख्यतत्त्वेन हुत्वा चाष्टोत्तरं शतम्
संकर्षणादिबीजेन यजेत्षट्कं तथैव च ॥ १.१२.९ ॥
त्रयन्त्रयं तथाङ्गानामेकैकान्दिक्पतींस्तथा
पूर्णाहुतिं तथैवान्ते दद्यात्सम्यगुपस्थितः ॥ १.१२.१० ॥
वागतीते परे तत्त्वे आत्मानं च लयं नयेत्
उपविश्य पुनर्मुद्रां दर्शयित्वा नमेत्पुनः ॥ १.१२.११ ॥
नित्यमेवंविधं होमं नैमित्ते द्विगुणं भवेत्
गच्छगच्छ परं स्थानं यत्र देवो निरञ्जनः ॥ १.१२.१२ ॥
गच्छन्तु देवताः सर्वाः स्वस्थानस्थितिहेतवे
सुदर्शनः श्रीहरिश्च अच्युतः स त्रिविक्रमः ॥ १.१२.१३ ॥
चतुर्भुजो वासुदेवः षष्ठः प्रद्युम्न एव च
संकर्षणः पूरुषोऽथ नवव्यूहो दशात्मकः ॥ १.१२.१४ ॥
अनिरुद्धो द्वादशात्मा अथ ऊर्धमनन्तकः
एते एकादिभिश्चक्रैर्विज्ञेया लक्षिताः सुराः ॥ १.१२.१५ ॥
चक्राङ्कितैः पूजितः स्यान्द्रृहे रक्षेत्सदानरैः
ओं चक्राय स्वाहा.ओं विचक्राय स्वाहा.ओं सुचक्राय स्वाहा.ओं महाचक्राय स्वाहा.ओं महाचक्राय असुरान्तकृथुं फटों हुं सहस्रार हुं फट् ॥ १.१२.१६ ॥
द्वारकाचक्रपूजेयं गृहे रक्षाकरी शुभा ॥ १.१२.१७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पूजानुक्रमनिरूपणं नाम द्वादशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १३
हरिरुवाच
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम्
नमोनमस्ते मोविदं चक्रं गृह्य सुदर्शनम् ॥ १.१३.१ ॥
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्त ते ॥ १.१३.२ ॥
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम ॥ १.१३.३ ॥
प्रतीच्यां रक्ष मां विष्णो ! त्वामह शरणं गतः
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ॥ १.१३.४ ॥
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः
खड्गमादाय चर्ंमाथ अस्त्रशास्त्रादिकं हरे ! ॥ १.१३.५ ॥
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम् ॥ १.१३.६ ॥
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष सूकर
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा ॥ १.१३.७ ॥
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन्
वैजयन्तीं स्मप्रगृह्य श्रीवत्सं कण्ठभूषणम् ॥ १.१३.८ ॥
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ! ॥ १.१३.९ ॥
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ॥ १.१३.१० ॥
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु प्ते
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम् ॥ १.१३.११ ॥
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ॥ १.१३.१२ ॥
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज
नाशायामास सा येन चामरान्महिषासुरम् ॥ १.१३.१३ ॥
दानवं रक्तबीजं च अन्यांश्च सुरकण्टकान्
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥ १.१३.१४ ॥
इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपञ्जरस्तोत्रं नाम त्रयोदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १४
हरिरुवाच
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम्
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ॥ १.१४.१ ॥
तच्छृणुष्व महेशान सर्वपापविनाशनम्
विष्णुः सर्वेश्वरोऽनन्तः षड्भिर्भूपरिवर्जितः ॥ १.१४.२ ॥
वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि
देहिदेहस्थितो नित्यः सर्वदेहविवर्जितः ॥ १.१४.३ ॥
देहधर्ंमविहीनश्च क्षराक्षरविवर्जितः
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ॥ १.१४.४ ॥
तद्धर्ंमरहितः स्रष्टा नामगोत्रविवर्जितः
मन्ता मनः स्थितो देवो मनसा परिवर्जितः ॥ १.१४.५ ॥
मनोधर्ंमविहीनश्च विज्ञानं ज्ञानमेव च
बोद्धा बुद्धिस्थितः साक्षी सर्वज्ञो बुद्धिवर्जितः ॥ १.१४.६ ॥
बुद्धिधर्ंमविहीनश्च सर्वः सर्वगतो मनः
सर्वप्राणिविनिर्मुक्तः प्राणधर्ंमविवर्जितः ॥ १.१४.७ ॥
प्राणप्राणो महाशान्तो भयेन परिवर्जितः
अहङ्कारादिहीनश्च तद्धर्ंमपरिवर्जितः ॥ १.१४.८ ॥
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्जितः ॥ १.१४.९ ॥
तुरीयः परमो धाता दृग्रूपो गुणवर्जितः
मुक्तो बुद्धोऽजरो व्यापी सत्य आत्मास्म्यहं शिवः ॥ १.१४.१० ॥
एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम्
प्राप्नुयुस्ते च तद्रूपं नात्र कार्या विचारणा ॥ १.१४.११ ॥
इति ध्यानं समाख्यातं तव शङ्कर सुव्रत
पठेद्य एतत्सततं विष्णुलोकं स गच्छति ॥ १.१४.१२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ध्यानयोगो नाम चतुर्दशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १५
रुद्र उवाच
संसारसागराद्धोरामुच्यते किं जपन्प्रभो
नरस्तन्मे परं जप्यं पथय त्वं जनार्दन ॥ १.१५.१ ॥
हरिरुवाच
परेश्वरं परं ब्रह्म परमात्मानमव्ययम्
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ १.१५.२ ॥
यत्प वित्रं परं जप्यं कथयामि वृषध्वज !
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ १.१५.३ ॥
ओं वासुदेवो महाविष्णुर्वामनो वासवो वसुः
बालचन्द्र निभो बालो बलभद्रो बलाधिपः ॥ १.१५.४ ॥
बलिबन्धनकृद्वेधा (११)वरेण्यो वेदवित्किविः
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ १.१५.५ ॥
वेदाङ्गवेत्ता वेदेशो(२०) बलाधारो बलार्दनः
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ १.१५.६ ॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०)
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ १.१५.७ ॥
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः
परमः (४०)परभूतश्च पुरुषोत्तम ईश्वरः ॥ १.१५.८ ॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः
पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०)पद्मसंस्थितः ॥ १.१५.९ ॥
अपारः परमार्थश्च पराणां च परः प्रभुः
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १.१५.१० ॥
शुद्धः (६०)प्रकाशरूपश्च पवित्रः परिरक्षकः
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथाः ॥ १.१५.११ ॥
प्रधानं पृथिवीपद्मं पद्मनाभः (७०)प्रियप्रदः
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १.१५.१२ ॥
सर्वस्य जगतो धाम सर्वदर्शो च सर्वभृत्(८०)
सर्वानुग्रहकृद्देवः सर्वभूतहृदि स्थितः ॥ १.१५.१३ ॥
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १.१५.१४ ॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम्
सर्वध्येयः सर्वमित्रः सर्वदेस्ववरूपधृक् ॥ १.१५.१५ ॥
सर्वाध्यक्षः सुराध्यक्ष सुरासुरनमस्कृतः
दुष्टानां च सुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १.१५.१६ ॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो (सिद्धिसिद्ध) हृदीश्वरः ॥ १.१५.१७ ॥
शरणं जगतश्चैव (११०)श्रेयः क्षेमस्तथैव च
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १.१५.१८ ॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्य (त्प) दस्तथा (१२१)
धर्मो धर्ंमो च कर्मो च सर्वकर्ंमविवर्जितः ॥ १.१५.१९ ॥
कर्ंमकर्ता च कर्मैव क्रिया कार्यं तथैव च
श्रीपतिर्नृपतिः (१३१)श्रीमान्सर्वस्य पतिरूर्जितः ॥ १.१५.२० ॥
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ १.१५.२१ ॥
पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०)
पतिराखण्डलस्यैव वरूणस्य पतिस्तथा ॥ १.१५.२२ ॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ १.१५.२३ ॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ १.१५.२४ ॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ १.१५.२५ ॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ १.१५.२६ ॥
सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ १.१५.२७ ॥
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः
पतिश्चन्द्रमसः श्रेष्ठः सुक्रस्य पतिरेव च ॥ १.१५.२८ ॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा
किन्नराणां पतिश्चैव (१७०)द्विजानां पतिरुत्तमः ॥ १.१५.२९ ॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ १.१५.३० ॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ १.१५.३१ ॥
महात्मा (१८०)मङ्गलो मेयो मन्दरो मन्दरेश्वरः
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ १.१५.३२ ॥
मालाधरो (१९०)महादेवो महादेवेन पूजितः
महाशान्तो महाभागो मधुसूदन एव च ॥ १.१५.३३ ॥
महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः(२००)
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ १.१५.३४ ॥
मुनिस्तुतो मुनिर्मैत्रो (२१०)महाना (रा) सो महाहनुः
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ १.१५.३५ ॥
महावत्क्क्रो महात्मा च महाकायो महोदरः
महापादो महाग्रीवो महामानी महामनाः ॥ १.१५.३६ ॥
महागतिर्मंहाकीर्तिर्महारूपो (२२२)महासुरः
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ १.१५.३७ ॥
मखेज्यो मखरूपी च माननीयो (२३०)मखेश्वरः
महावातो महाभागो महेशोऽतीतमानुषः ॥ १.१५.३८ ॥
मानवश्च मनुश्चैव मानवानां प्रियङ्करः
मृगश्च मृगपूज्यश्च (२४०)मृगाणां च पतिस्तथा ॥ १.१५.३९ ॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ १.१५.४० ॥
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा(२५०)
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ १.१५.४१ ॥
नानारसोज्जवलद्वक्क्रो नानापुष्पोपशोभितः
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ १.१५.४२ ॥
रत्नदो रत्नहर्ता च(२६०)रूपी रूपविवर्जितः
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ १.१५.४३ ॥
नीलमेघनिभः शुद्धः सालमेघनिभस्तथा
धूमवर्णः पतिवर्णो नानारूपो(२७०)ह्यवर्णकः ॥ १.१५.४४ ॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च
सर्ववर्णो महायोगी यज्ञो (याज्यो) यज्ञकृदेव च ॥ १.१५.४५ ॥
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०)सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ १.१५.४६ ॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च
सुवर्णस्य प्रियश्चैव (२९०)सुवर्णाढ्यस्तथैव च ॥ १.१५.४७ ॥
सुपर्णो च महापर्णो सुपर्णस्य च कारण्(२९०)
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ १.१५.४८ ॥
कारणं महतश्चैव प्रधानस्य च कारणम्
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ १.१५.४९ ॥
कारणं चैतसश्चैव(३००)अहङ्कारस्य कारणम्
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ १.१५.५० ॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम्
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ १.१५.५१ ॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम्
श्रोत्रस्य कारणं(३१०) तद्वत्कारणं च त्वचस्तथा ॥ १.१५.५२ ॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम्
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ १.१५.५३ ॥
वाचश्चकारणं तद्वत्पायोश्चैव तुकारणम्
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ १.१५.५४ ॥
यमस्य कारणं चैव (३२०)ईशानस्य च कारणम्
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ १.१५.५५ ॥
नृपाणां कारणं श्रेष्ठं धर्ंमस्यैव तु कारणम्
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ १.१५.५६ ॥
मनूनां कारणं चैव पक्षिणां कारणं परम्
मुनीनां कारणं श्रेष्ठ(३३०)योगिनां कारणं परम् ॥ १.१५.५७ ॥
सिद्धानां कारणं चैव यक्षाणां कारणं परम्
कारणं किन्नराणां च(३४०) गन्धर्वाणां च कारणम् ॥ १.१५.५८ ॥
नदानां कारणं चैव नदीनां कारणं परम्
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ १.१५.५९ ॥
कारणं वीरुधां चैव लोकानां कारणं तथा
पाताल कारणं चैव देवानां कारणं तथा ॥ १.१५.६० ॥
सर्पाणां कारणं चैव(३५०)श्रेयसां कारणं तथा
पूशनां कारणं चैव सर्वेषां कारणं तथा ॥ १.१५.६१ ॥
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ १.१५.६२ ॥
जाग्रतः स्वपतश्चात्मा (३६०)महदात्मा परस्तथा
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ १.१५.६३ ॥
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ १.१५.६४ ॥
शब्दात्मा चैव (३७०)वागात्मा स्पर्शात्मा पुरुषस्तथा
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ १.१५.६५ ॥
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा(३८०)
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ १.१५.६६ ॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा(शान्ता)त्मा च मनोस्तथा
दक्षप्रजापतेरात्मा सत्या (स्रष्टा)त्मा परमस्तथा ॥ १.१५.६७ ॥
ईशात्मा(३९०)परमात्मा च रौद्रात्मा मोक्षविद्यतिः
यत्नवांश्च तथा यत्नश्चर्ंमो खड्गी मुरान्तकः ॥ १.१५.६८ ॥
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः
यतिरूपी च (४००)योगी च योगिध्येयो हरिः शितिः ॥ १.१५.६९ ॥
संविन्मेधा च कालश्च ऊष्मा वर्षा म(न) तिस्तथा(४१०)
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ १.१५.७० ॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ १.१५.७१ ॥
अत्निर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ १.१५.७२ ॥
शर्ंमदश्चैव(४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ १.१५.७३ ॥
नारायणो महाभागः प्राणस्य पतिरेव च (४४०)
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ १.१५.७४ ॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ १.१५.७५ ॥
रूपाणां च पतिश्चाद्यः खङ्गपाणिर्हलायुधः(४५०)
चक्रपाणिः कुण्डली च श्रीवत्सांकस्तथैव च ॥ १.१५.७६ ॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा
सुमुखो दुर्मुखश्चैव मुनखेन तु विवर्जितः ॥ १.१५.७७ ॥
अनन्तोऽनन्तरूपश्च(४६१)सुनखः सुरमन्दरः
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चैषुधीस्तथा ॥ १.१५.७८ ॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०)
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ १.१५.७९ ॥
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ १.१५.८० ॥
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च
अक्रूरः क्रूररूपश्च(४८०)अक्रूरप्रियवन्दितः ॥ १.१५.८१ ॥
भगहा भगवान् भानुस्तथा भागवतः स्वगवतः स्वयम्
उद्धवश्चोद्धवस्येशो ह्युद्धेवन विचिन्तितः ॥ १.१५.८२ ॥
चक्रधृक्चञ्चलश्चैव(४९०) चलाचलविवर्जितः
अहं कारोपमाश्चित्तं गगनं पृथिवी जलम् ॥ १.१५.८३ ॥
वायुश्चक्षुस्तथा श्रोत्रं(५००)जिह्वा च घ्राणमेव च
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ १.१५.८४ ॥
शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११)
भक्तप्रियस्तता भर्ता भक्तिमान् भक्तिवर्धनः ॥ १.१५.८५ ॥
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः
कीर्तिर्देप्तिः (५२०) क्षमाकान्तिर्भक्तश्चैव (५३०) दया परा ॥ १.१५.८६ ॥
दानं दाता च कर्ता च देवदेवप्रियः शुचिः
शुचिमा न्सुखदो (५३१)मोक्षः कामश्चार्थः सहस्रपात् ॥ १.१५.८७ ॥
सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च(५४०) ॥ १.१५.८८ ॥
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ १.१५.८९ ॥
मत्स्यः परशुरामश्च(५५०)प्रह्रादो बलिरेवच
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ १.१५.९० ॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः
सीतापतिश्च (५६०)वर्धिष्णुर्भरतश्च तथैव च ॥ १.१५.९१ ॥
कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ १.१५.९२ ॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ १.१५.९३ ॥
यमलार्जनभेत्ता च तपोहितकरस्तथा
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ १.१५.९४ ॥
सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः(५८०)
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ १.१५.९५ ॥
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०)शरत्
उदानश्च समानश्च भेषजं च भिषक्तथा ॥ १.१५.९६ ॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः(६००) ॥ १.१५.९७ ॥
हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ १.१५.९८ ॥
प्रबोधेन विहीनश्च बुद्ध्या चैव वि वर्जितः
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ १.१५.९९ ॥
अपानेन विहीनश्च व्यानेन च विवर्जितः(६१०)
उदानेन विहीनश्च समानेन विवर्जितः ॥ १.१५.१०० ॥
आकाशेन विहीनश्च वायुना परिवर्जितः
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १.१५.१०१ ॥
पृथिव्या च विहीनश्च शब्देन च विवर्जितः
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः(६२०) ॥ १.१५.१०२ ॥
रागेण विगतश्चैव अघेन परिवर्जितः
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १.१५.१०३ ॥
रजो विवर्जितश्चैव विकारैः षड्भिरेव च
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १.१५.१०४ ॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः
सूक्ष्मश्चैव (६३०)सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १.१५.१०५ ॥
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १.१५.१०६ ॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोमकस्तथा
इन्द्रियाणां क्षोभकश्च(६४०)विषयक्षोभकस्तथा ॥ १.१५.१०७ ॥
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १.१५.१०८ ॥
त्वचा न गम्यः कूर्ंमश्च जिह्वाग्राह्यस्तथैव च
ग्राणोन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १.१५.१०९ ॥
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च
अग्राह्यो मनसश्चैव बुद्ध्याग्राह्यो हरिस्तथा ॥ १.१५.११० ॥
अहं बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्या एव च
शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १.१५.१११ ॥
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ १.१५.११२ ॥
ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ १.१५.११३ ॥
गो विन्दो गोपतिर्गोपः(६८०)सर्वगोपीसुखप्रदः
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ १.१५.११४ ॥
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः
आरणेयो(६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ १.१५.११५ ॥
दामोदरस्त्निकालश्च कालज्ञः कालवर्जितः
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं(७००)त्रिविक्रमः ॥ १.१५.११६ ॥
विक्रमो दण्ड(र) हस्तश्च ह्येकदण्डी त्रिदण्डधृक्
सामभेदस्तथोपायः सामरूपी च सामगः ॥ १.१५.११७ ॥
सामवेदोः(७१०)ह्यथर्वश्च सुकृतः सुतरूपणः
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ १.१५.११८ ॥
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः
यजुर्वेदो(७२०)यजुर्वेदविदेकपात् ॥ १.१५.११९ ॥
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात्
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली(७३०) ॥ १.१५.१२० ॥
सन्न्यासी चै सन्नयासश्चतुराश्रम एव च
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १.१५.१२१ ॥
ब्राह्मणः क्षत्रियो वैश्यः (७४०)शूद्रो वर्णस्तथैव च
शीलदः शीलसम्पन्नो दुः शीलपरिवर्जितः ॥ १.१५.१२२ ॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः
पूज्यो(७५०)वाक्करणं चैव वाच्यं चैव तु वाचकः ॥ १.१५.१२३ ॥
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित्
वाक्यगम्यस्तीर्थवासी(७६०) तीर्थस्तीर्थो च तीर्थवित् ॥ १.१५.१२४ ॥
तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतम्
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः(७७०) ॥ १.१५.१२५ ॥
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः
शालग्रामनिवासी च (७८०)शालग्रामस्तथैव च ॥ १.१५.१२६ ॥
जलशायी योगशायी शेषशायी कुशेशयः
महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १.१५.१२७ ॥
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट्
सम्राट्पूषा(८००) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १.१५.१२८ ॥
धनी धनप्रदो धन्यो यादवानां हिते रतः
अर्जुनस्य प्रियश्चैव ह्यर्जुनो(८१०)भीम एव च ॥ १.१५.१२९ ॥
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १.१५.१३० ॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०)
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १.१५.१३१ ॥
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १.१५.१३२ ॥
मुद्रो(८३०)मुद्रा करश्चैव सर्वमुद्राविवर्जितः
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १.१५.१३३ ॥
श्रोत्रा श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा
त्वक्स्थितश्च(८४०)स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा ॥ १.१५.१३४ ॥
रूपद्रष्टा च चक्षुः स्थो नियन्ता चक्षुषस्तथा
दृश्यं चैवतु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १.१५.१३५ ॥
घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १.१५.१३६ ॥
प्राणिस्थः (८६०)शिल्प कृच्छिल्पो हस्तयोश्च नियामकः
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १.१५.१३७ ॥
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत्(८७०)
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा ॥ १.१५.१३८ ॥
उपस्थस्य नियन्ता च तदानन्दकरश्च ह
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १.१५.१३९ ॥
अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०)
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १.१५.१४० ॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः
धूमकृद्धूमरूपश्च(८९०) देवकीपुत्र उत्तमः ॥ १.१५.१४१ ॥
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १.१५.१४२ ॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००)
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १.१५.१४३ ॥
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १.१५.१४४ ॥
गोपीनां वल्लभश्चैव(९१०)पुण्यश्लोकश्च विश्रुतः
वृषाकपिर्यमो गुह्यो मकुलश्च बुधस्तथा ॥ १.१५.१४५ ॥
राहुः केतुर्ग्रहो ग्राहो(९२०) गजेन्द्रमुखमेलकः
ग्राहस्य विनिहन्ता च ग्रामी रक्षकस्तथा ॥ १.१५.१४६ ॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च
विश्वरूपो विशालाक्षो(९३०) दैत्यसूदन एव च ॥ १.१५.१४७ ॥
अनन्तरूपो भूतस्थो देवदानवसंस्थितः
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १.१५.१४८ ॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०)
स्वप्रस्थः स्वप्रवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १.१५.१४९ ॥
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (९५०) ॥ १.१५.१५० ॥
भुवनाधिपतिश्चैव भुवनानां नियामकः
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १.१५.१५१ ॥
परमानन्दरूपी च धर्ंमाणां च प्रवर्तकः
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा(९६०) ॥ १.१५.१५२ ॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १.१५.१५३ ॥
अग्राहश्चैव गौरश्च सर्वः(९७०)शुचिरभिष्टुतः
वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १.१५.१५४ ॥
पक्ता नन्दयिता(९८०)भोक्ता बोद्धा भावयिता तथा
ज्ञानात्मा चैव देहात्मा भू(उ) मा सर्वेश्वरेश्वरः ॥ १.१५.१५५ ॥
नदी नन्दी च नन्दीशो(९९०)भारतस्तरुनाशनः
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १.१५.१५६ ॥
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १.१५.१५७ ॥
भरतो जनको जन्यः सर्वाकारवि वर्जितः
निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १.१५.१५८ ॥
इति नामसहस्रं ते वृषभध्वज कीर्तितम्
देवस्य विष्णोरीशश्य सर्वपापविनाशनम् ॥ १.१५.१५९ ॥
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात्
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १.१५.१६० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १६
रुद्र उवाच
पुनर्ध्यानं समाचक्ष्व शङ्खचक्रगदाधर
विष्णोरीशस्य देवस्य शुद्धस्य परमात्मनः ॥ १.१६.१ ॥
हरिरुवाच
शृणु रुद्र ! हरेर्ध्यानं संसारतरुनाशनम्
दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम् ॥ १.१६.२ ॥
अक्षरं सर्वगं नित्यं महब्द्रह्मास्ति केवलम्
सर्वस्य जगतो मूलं सर्वगं परमेशवरम् ॥ १.१६.३ ॥
सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरम्
सर्वाधारं निराधारं सर्वकारणकारणम् ॥ १.१६.४ ॥
अलेपकं तथा मुक्तं मुक्तयोगिविचितितम्
स्थूलदेहविहीनं च चक्षुषा परिवर्जितम् ॥ १.१६.५ ॥
वागिन्द्रियविहीनं च प्राणिधर्ंमविवर्जितम्
पादेन्द्रियविहीनं च वाग्धर्मपरिवर्जितम्
पायूपस्थविहीनं च सर्वैंन्द्रिय विवर्जितम् ॥ १.१६.६ ॥
मनोविरहितं तद्वन्मनोधर्ंमविवर्जितम्
बुद्ध्या विहीनं देवेशं चेतसा परिवर्जितम् ॥ १.१६.७ ॥
अहङ्कारविहीनं वै बुद्धिधर्ंमविवर्जितम्
प्राणेन रहितं चैव ह्यपानेन विवर्जितम् ॥ १.१६.८ ॥
व्यानाख्यवायुहीनं वै प्राणधर्ंमविवर्जितम्
हरिरुवाच
पुनः सूर्यर्चनं वक्ष्ये यदुक्तं भृगवे पुरा ॥ १.१६.९ ॥
ओं खखोल्काय नमः
सूर्यस्य मूलमन्त्रोऽयं भुक्तिमुक्तिप्रदायकः ॥ १.१६.१० ॥
ओं खखोल्काय त्रिदशाय नमः
ओं विचि ठठ शिरसे नमः
ओं ज्ञानिने ठठ शिखायै नमः
ओं सहस्ररश्मये ठठ कवचाय नमः ॥ १.१६.११ ॥
ओं सर्वतेजोऽधिपतये ठठ अस्त्राय नमः
ओं ज्वलज्वल प्रज्वलप्रज्वल ठठ नमः ॥ १.१६.१२ ॥
अग्निप्राकारमन्त्रोऽयं सूर्यस्याघविनाशनः
ओं आदित्याय विद्महे.विश्वभा वाय धीमहि. तन्नः सूर्य प्रचोदयात् ॥ १.१६.१३ ॥
सकलीकरणं कुर्याद्रायत्र्या भास्करस्य च
धर्ंमात्मने च पूर्वस्मिन्यमा येति च दक्षिणे ॥ १.१६.१४ ॥
दण्डनायकाय ततो दैवतायेति चोत्तरे
श्यामपिङ्गलमैशान्यामाग्नेय्यां दीक्षितं यजेत् ॥ १.१६.१५ ॥
वज्रपाणिं च नैरृत्यां भूर्भुवःस्वश्च वायवे
ओं चन्द्राय नक्षत्राधिपतये नमः
ओं अङ्गारकाय क्षितिसुताय नमः
ओं बुधाय सोमसुताय नमः
ओं वागीश्वराय सर्वविद्याधिपतये नमः
ओं शुक्राय महर्षये भृगुसुताय नमः
ओं शनैश्चराय सूर्यात्मजाय नमः
ओं राहवे नमः
ओं केतवे नमः ॥ १.१६.१६ ॥
पूर्वादीशानपर्यन्ता एते पूज्या वृषध्वज
ओं अनूकाय नमः
ओं प्रथमनाथाय नमः
ओं बुद्धाय नमः ॥ १.१६.१७ ॥
ओं भगवन्नपरिमितमयूखमालिन् ! सकलजगत्पते ! सप्ताश्ववाहन ! चतुर्भुज ! परमसिद्धिप्रद ! विस्फुलिङ्गपिङ्गल ! तत एह्येहि इदमर्घ्यं मम शिरसि गतं गृह्णगृह्ण तेजोग्ररूपमनग्न ! ज्वलज्वल ठठ नमः ॥ १.१६.१८ ॥
अनेनावाह्य मन्त्रेण ततः सूर्यं विसर्जयेत्
ओं नमो भगवते आदित्याय सहस्र किरणाय गच्छ सुखं पुनरागमनायेति ॥ १.१६.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १७
हरिरुवाच
पुनः सूर्यार्चनं वक्ष्ये यदुक्तं धनदाय हि
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ॥ १.१७.१ ॥
आवाहनीं ततो बद्धा मुद्रामावाहयेद्रविम्
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम् ॥ १.१७.२ ॥
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव !
ऐशान्यां तु शिरः स्थाप्यं नैरृत्यां विन्यसेच्छिखाम् ॥ १.१७.३ ॥
पौरन्दर्यां न्यसेद्धर्ंममेकाग्रस्थितमानसः
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च ॥ १.१७.४ ॥
ऐशान्यां स्थापयेत्सोमं पौरन्दर्यां तु लोहितम्
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ॥ १.१७.५ ॥
नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्चरम्
वायव्यां च तथा केतुं कौबेर्यां राहुमेव च ॥ १.१७.६ ॥
द्वितीयायां तु कक्षायां सूर्यान्द्वादश पूजयेत्
भगः सूर्योर्ऽय्यमा चैव मित्रो वै वरुणस्तथा ॥ १.१७.७ ॥
सविता चैव धाता च विवस्वांश्च महाबलः
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ॥ १.१७.८ ॥
पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः
जया च विजया चैव जयन्ति चापराजिता
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत् ॥ १.१७.९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १८
सूत उवाच [SUTA SAID]
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम्
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम् ॥ १.१८.१ ॥
ओङ्कारं पूर्वमुद्धृत्य जु(हु)ङ्कांरं तदनन्तरम्
सविसर्गं तृतीयं स्यान्मृत्युदारिद्रयमर्दनम् ॥ १.१८.२ ॥
ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम्
अमृतेशं महामन्त्रन्त्र्यक्षरं पूजनं समम्
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ॥ १.१८.३ ॥
शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत्
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित ॥ १.१८.४ ॥
ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् ॥ १.१८.५ ॥
तस्यैवाङ्गगतां देवीममृतामृतभाषिणी(विनि) म्
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम् ॥ १.१८.६ ॥
जपेदष्टसहस्रं वै त्रिसन्ध्यं मासमेकतः
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम् ॥ १.१८.७ ॥
आह्वानं स्थापनं रोधं सन्निधानं निवेशनम्
पाद्यमा चमनं स्नानमर्घ्यं स्रगनुलेपनम् ॥ १.१८.८ ॥
दीपांबरं भूषणं च नैवद्यं पानवीजनम्
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः ॥ १.१८.९ ॥
वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम्
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम् ॥ १.१८.१० ॥
षडङ्गादिप्रकारेण पूजनं तु क्रमोदितम्
परमेशमुखोद्रीतं यो जानाति स पूजकः ॥ १.१८.११ ॥
अर्घ्यपात्रार्चनं चादावस्त्रेणैव तु ताडनम्
शोधनं कवचेनैव अमृतीकरणं ततः ॥ १.१८.१२ ॥
पूजा चाधारशक्त्यादेः प्राणायामं तथासने
पीठसुद्धिं ततः कुर्याच्छोषणाद्यैस्ततः स्मरेत् ॥ १.१८.१३ ॥
आत्मानं देवरूपं च कराङ्गन्यासकं चरेत्
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः ॥ १.१८.१४ ॥
मूर्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम्
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः ॥ १.१८.१५ ॥
सान्निध्यकरणं देवे परिवारस्य पूजनम्
अङ्गषट्कस्य पूजा वै कर्तव्या च विपश्चितैः ॥ १.१८.१६ ॥
धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः
युगवेदमुहूर्ताश्च पूजेयं भुक्तिमुक्तिकृत् ॥ १.१८.१७ ॥
मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत्
महाकालं च यमनां देहल्यां पूजयेत्पुरा ॥ १.१८.१८ ॥
ओं अमृतेश्वर ओं भैरवाय नमः
एवं ओं जुं हंसः सूर्याय नमः ॥ १.१८.१९ ॥
एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत् ॥ १.१८.२० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाव्ये आचारकाण्डेऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १९
सूत उवाच [SUTA SAID]
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम्
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति ॥ १.१९.१ ॥
चितावल्मीकशैलादौ कपे च विवरे तरोः
दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति ॥ १.१९.२ ॥
षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु
कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु ॥ १.१९.३ ॥
दण्डी शस्त्रधरो भिक्षुर्न ग्नादिः कालदूतकः
बाहौ च वक्क्रे ग्रीवायां दष्टायां न हि जीवति ॥ १.१९.४ ॥
पूर्वं दिनपतिर्भुङ्क्ते अर्धयामं ततोऽपरे
शेषा ग्रहाः प्रतिदिनं षट्संख्या परिवर्तनैः ॥ १.१९.५ ॥
नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्तनैः
शेषोर्ऽकः फणिपश्चन्द्रस्तक्षको भौम ईरितः ॥ १.१९.६ ॥
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ॥ १.१९.७ ॥
रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः
पङ्गोः काले दिवा राहुः कुलिकेन सह स्थितः ॥ १.१९.८ ॥
यामार्धसन्धिसंस्थां च वेलां कालवतीं चरेत्
बाणद्विषड्वह्निवाजियुगभूरेकभागतः? ॥ १.१९.९ ॥
दिवा षडेदनेत्राद्रिपञ्चत्रिमानुषांशकैः
पादाङ्गुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिङ्गके ॥ १.१९.१० ॥
नाभौ हृदि स्तनतटे कण्ठे नासापुटेऽक्षिणि
कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात् ॥ १.१९.११ ॥
तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके
कायस्य वामभागे तु स्त्रिया वायुवहात्करात् ॥ १.१९.१२ ॥
अमृतस्तत्कृतो मोहो निवर्तेत च मर्दनात्
आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम् ॥ १.१९.१३ ॥
दातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम्
विन्दुपञ्चस्वरयुतमाद्यमुक्तं द्वितीयकम्
षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम्
ओं कुरु कुले स्वाहा ॥ १.१९.१४ ॥
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा
वधेप्सुर्नागनागानां मुखेऽथ प्रणवं न्यसेत् ॥ १.१९.१५ ॥
गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः
स्वाहा पादयुगे चैव युगहा न्यास ईरितः ॥ १.१९.१६ ॥
गृहे विविखिता यत्र तन्नागाः संत्यजन्ति च
सहस्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा ॥ १.१९.१७ ॥
यद्रृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत्
सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः ॥ १.१९.१८ ॥
ओं सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा
एवञ्चाष्टदले पद्म दले वर्णयुगं लिखेत् ॥ १.१९.१९ ॥
नामैतद्वारिधाराभिः स्नातो दष्टो विषं त्यजेत्
ओं पक्षि स्वाहा ॥ १.१९.२० ॥
अङ्गुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके
के (कै) वक्क्रे हृदि लिङ्गे च पादयोर्गरुडस्य हि ॥ १.१९.२१ ॥
नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा(ष्ट्या) नाशयेद्विषम् ॥ १.१९.२२ ॥
ओं ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत् ॥ १.१९.२३ ॥
अ आ न्यसेत्तु पादाग्रे इ ई गुलफेऽथ जानुनि
उ ऊ ए ऐ कटितटे ओ नाभौ हृदि औ न्यसेत् ॥ १.१९.२४ ॥
वक्क्रे अमुत्तमाङ्गे अः न्यसेद्वै हंससंयुताः
हंसो विषादि च हरेज्जप्तो ध्यातोऽथ पूजितः ॥ १.१९.२५ ॥
गरुडोऽहमिति ध्यात्वा कुर्याद्विषहरां (रीं) क्रियाम्
हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम् ॥ १.१९.२६ ॥
न्यस्य हंसं वामकरे नासामुखनिरोधकृत्
मन्त्रो हरेद्दष्टकस्य त्वङ्मांसादिगतं विषम् ॥ १.१९.२७ ॥
स वायुना समाकृष्य दष्टानां गरलं हरेत्
तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत् ॥ १.१९.२८ ॥
पीतं प्रत्यङ्गिरामूलं तण्डुलद्भिर्विषापहम्
पुनर्नवाफलिनीनां मूलं वक्क्रजमीदृशम् ॥ १.१९.२९ ॥
मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम्
अद्भिर्घृष्टघृतोपेतलेपोऽयं विषमर्दनः ॥ १.१९.३० ॥
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम्
पञ्चाङ्गं तु शिरीषस्य मूलं गृञ्जनजं तथा ॥ १.१९.३१ ॥
सर्वाङ्गलेपतशचापि पानाद्वा विषहृद्भवेत्
ह्रीं गोनसादिविषहृत् ॥ १.१९.३२ ॥
हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत्
न्यस्तं योनौ वशेत्कन्यां कुर्यान्मदजलाविलम् ॥ १.१९.३३ ॥
जप्त्वा सप्ताष्टसाहस्रं गरुत्मानिव सर्वगः
कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात्
विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम् ॥ १.१९.३४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्पविषहरोपाय(प्राणेश्वरविद्या) निरूपणं नामैकोनविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २०
सूत उवाच [SUTA SAID]
वक्ष्ये तत्परमं गुह्यं शिवोक्तं मन्त्रबृन्दकम्
पाशं धनुश्च चक्रं च मुद्ररं शूलपट्टिशम् ॥ १.२०.१ ॥
एतैरेवायुधैर्युद्धे मन्त्रैः शत्रूञ्जयेन्नृपः
मन्त्रोद्धारः पद्मपात्रे आदि पूर्वादिके लिखेत् ॥ १.२०.२ ॥
अष्टवर्गं चाष्टमं च ख्यातमीशानपत्रके
ओं कारो ब्रह्म बीजं स्याद्ध्रीङ्कारो विष्णुरेव च ॥ १.२०.३ ॥
ह्रीङ्का रश्च शिवः शूले त्रिशाखे तु क्रमान्न्यसेत्
ओं ह्रीं ह्रीं ॥ १.२०.४ ॥
शूलं गृहीत्वा हस्तेनाभ्राम्य चाकाशसंमुखम्
तद्दर्शनान्द्रहा नागा दृष्ट्वा वा नाशमाप्नु युः ॥ १.२०.५ ॥
धूमारक्ते करं मध्ये ध्यात्वा खे चिन्तयेन्नरः
दुष्टा नागा ग्रहा मेघा विनश्यन्ति च राक्षसाः ॥ १.२०.६ ॥
त्रिलोकान्रक्षयेन्मन्त्रो मर्त्यलोकस्य का कथा
ओं जूं सूं हूं फट् ॥ १.२०.७ ॥
खादिरान्कीलकानष्टौ क्षेत्रे संमन्त्र्य विन्यसेत्
न तत्र वज्रपातस्य स्फूर्जथ्वादेरुपद्रवः ॥ १.२०.८ ॥
गरुडोक्तैर्महामन्त्रैः कीलकानष्ट मन्त्रयेत्
एकविंशतिवाराणि क्षेत्रे तु निखनेन्निशि ॥ १.२०.९ ॥
विद्युन्मूषकवज्रादिसमुपद्रव एव च
हरक्षमलवरयू बिन्दुयुक्तः सदाशिवः ॥ १.२०.१० ॥
ओं ह्रां सदाशिवाय नमः
तर्जन्या विन्यसेत्पिण्डं (ण्डे) दाडिमीकुसुमप्रभम् ॥ १.२०.११ ॥
तस्यैव दर्शनाद्दुष्टा मेघविद्युद्दिपादयः
राक्षसा भूतडाकिन्यः प्रद्रवन्ति दिशो दश ॥ १.२०.१२ ॥
ओं ह्रीं गणेशाय नमः
(ओं ह्रीं) स्तम्भनादिचक्राय नमः
ओं ऐं ब्रहयैन्त्रै लोक्यडामराय नमः ॥ १.२०.१३ ॥
भैरवं पिण्डमाख्यातं विषपापग्रहापहम्
क्षेत्रस्य रक्षणं भूतराक्षसादेः प्रमर्दनम् ॥ १.२०.१४ ॥
ओं नमः
इन्द्रवज्रं करे ध्यात्वा दुष्टमेघादिवारणम्
विष शत्रुगणा भूता नश्यन्ते वज्रमुद्रया ॥ १.२०.१५ ॥
ओं क्षुं(क्ष) नमः
स्मरेत्पाशं वामहस्ते विषभूतादि नश्यति
ओं ह्रां (ह्रो) नमः
हरेदुच्चारणान्मन्त्रो विषमेघग्रहादिकान् ॥ १.२०.१६ ॥
ध्यात्वा कृतान्तं च दहेच्छेदकास्त्रेण वै जगत्
ओं क्ष्णं (क्ष्म) नमः
ध्यात्वा तु भैरवं कुर्यान्द्रहभूतविषापहम् ॥ १.२०.१७ ॥
ओं लसद्दिजिह्वाक्ष स्वाहा
क्षेत्रादौ ग्रहभूतादिविषपक्षिनिवारणम् ॥ १.२०.१८ ॥
ओं क्ष्व (क्ष्णं) नमः
रक्तेन पटहे लिख्य शब्दात्रेसुर्ग्रहादयः
ओं मर मर मारयमारय स्वाहा
ओं हुं फट्स्वाहा ॥ १.२०.१९ ॥
शूलं चाष्टशतैर्मन्त्र्य भ्रामणाच्छत्रुवृन्दहृत्
ऊर्धशक्तिनिपातेन अधः शक्तिं निकुञ्चेयेत् ॥ १.२०.२० ॥
पूरके पूरिता मन्त्राः कुम्भकेन सुमन्त्रिताः
प्रणवेनाप्यायितास्ते मनवस्तदुदीरिताः
एवमाप्यायिता मन्त्रा भृत्यवत्फलदायकाः ॥ १.२०.२१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषादिहरमन्त्रबृन्दनिरूपणं नाम विंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २१
सूत उवाच [SUTA SAID]
पञ्चवत्क्रार्चनं वक्ष्ये पृथ ग्यद्भुक्तिमुक्तिदम्
ओं भूर्विष्णवे आदिभूताय सर्वाधाराय मूर्तये स्वाहा ॥ १.२१.१ ॥
सद्योजातस्य चाह्वानमनेन प्रथमं चरेत्
ओं हां सद्योजातायैव कला ह्यष्टौ प्रकीर्तिताः ॥ १.२१.२ ॥
सिद्धिरृद्धिर्धृतिर्लक्ष्मीर्मेधा कान्तिः स्वधा स्थितिः (८)
ओं हीं वामदेवायैव कलास्तस्य त्रयोदश ॥ १.२१.३ ॥
रजा रक्षा रतिः पाल्या कान्ति स्तृष्णा मतिः क्रिया
कामा बुद्धिश्च रात्रिश्च त्रासनी मोहिनी तथा (१३) ॥ १.२१.४ ॥
मनोन्मनी अघोरा च तथा मोहा क्षुधा कलाः
निद्रा मृत्युश्च माया च (८)अष्टसंख्या भयङ्कर ॥ १.२१.५ ॥
ओं हैं तत्पुरुषायैव (षाय) निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिर्न केवला ॥ १.२१.६ ॥
ओं हौं ईशानाय नमो निश्चला च निरञ्जना
शशिनी चाङ्गना चैव मरीचिर्ज्वालिनी तथा ॥ १.२१.७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डं पञ्चवक्क्रपूजनं नामैकविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २२
सूत उवाच [SUTA SAID]
शिवार्चनं प्रवक्ष्यामि बुक्तिमुक्तिकरं परम्
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ॥ १.२२.१ ॥
पञ्च वक्क्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः ॥ १.२२.२ ॥
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्मस्तकम् ॥ १.२२.३ ॥
महामुद्रा हि सर्वेषां कराङ्गन्यासमाचरेत्
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत् ॥ १.२२.४ ॥
कनिष्ठामादितः कृत्वा तर्जन्यङ्गानि विन्यसेत्
पूजनं संप्रवक्ष्यामि कर्णिकायां त्दृदम्बुजे ॥ १.२२.५ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यादि त्दृदार्चयेत्
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत् ॥ १.२२.६ ॥
आचामं स्नपनं पूजामेकाधारणतुल्यकम्?
अग्निकार्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत् ॥ १.२२.७ ॥
वर्ंमणाभ्युक्षणं कार्यं शक्तिन्यासं हृदा चरेत्
त्दृदि वा शक्तिगर्ते च प्रक्षिपेज्जातवेदसम् ॥ १.२२.८ ॥
गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम्
हृदा कृत्वा सर्वकर्ंम शिवं सांगं तु होमयेत् ॥ १.२२.९ ॥
पूजयेन्मण्डले शम्भुं पद्मगर्भे गराङ्कितम्
चतुः षष्ट्यन्तमष्टादि खाक्षि खाद्यादिमण्डलम् ॥ १.२२.१० ॥
खाक्षीन्द्रसूर्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्तनम्
आग्नेय्यां कारयेत्कुण्डमर्धचन्द्रनिभं शुभम् ॥ १.२२.११ ॥
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः ॥ १.२२.१२ ॥
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः ॥ १.२२.१३ ॥
शान्त्यतीतं भवेव्द्योम तत्परं शान्तमव्ययम्
एकैकस्य शतं होमा हत्येवं पञ्च होमयेत् ॥ १.२२.१४ ॥
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सोदन शिवं स्मरेत्
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात् ॥ १.२२.१५ ॥
होमयेदस्त्रबीजेन एवं दीक्षां समापयेत्
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम् ॥ १.२२.१६ ॥
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ॥ १.२२.१७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २३
सूत उवाच [SUTA SAID]
शिवार्चनं प्रवक्ष्यामि धर्ंमकामादिसाधनम्
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः ॥ १.२३.१ ॥
ओं हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा
ओं हूं शिवतत्त्वाय स्वाहा हृदा स्याच्छ्रोत्रवन्दनम् ॥ १.२३.२ ॥
भस्मस्नानं तर्पणं च ओं हां स्वाहा सर्वमन्त्रकाः
सर्वे देवाः सर्वमुनिर्नमोऽन्तो वौषडन्तकः ॥ १.२३.३ ॥
स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः
ओं हां प्रपितामहेभ्यस्तथा मातामहादयः ॥ १.२३.४ ॥
हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः
आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः ॥ १.२३.५ ॥
ओं हां तन्महेशाय विद्महे.वाग्विशुद्धाय धीमहि. तन्नो रुद्रः प्रचोदयात् ॥ १.२३.६ ॥
सूर्योपस्थानकं कृत्वा सूर्यमन्त्रैः प्रपूजयेत्
ओं हां हीं हूं हैं हौं हः शिवसूर्याय नमः
ओं हं खखोल्काय सूर्यमूर्तये नमः
ओं ह्रां ह्रीं सः सूर्याय नमः ॥ १.२३.७ ॥
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत्
अग्नयादौ विमलेशानमाराध्य परमं सुखम् ॥ १.२३.८ ॥
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें
भद्रां च रैं विभूतिं रों विमलां रौममोधि (रोधि) काम् ॥ १.२३.९ ॥
रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम्
अर्कासनं सूर्यमूर्तें ह्रां ह्रूं (ह्रीं) सः सूर्यमर्चयेत् ॥ १.२३.१० ॥
ओं आं हृदर्काय च शिरः शिखा च भूर्भुवः स्वरोम्
ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम् ॥ १.२३.११ ॥
यजेत्सूर्यहृदा सर्वान्सों सोमं मं च मङ्गलम्
बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम् ॥ १.२३.१२ ॥
रं राहुं कं यजेत्केतुं ओं तेजश्चण्डमर्चयेत्
सूर्यमभ्यर्च्य चाचम्य कनिष्ठातोऽङ्गकांन्यसेत् ॥ १.२३.१३ ॥
हां हृच्छिरो हूं शिखा हैं वर्ंम हौं चैव नेत्रकम्
होऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत् ॥ १.२३.१४ ॥
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ॥ १.२३.१५ ॥
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः
द्वारे नन्दिमहाकालौ गङ्गा च यमुनाथ गौः ॥ १.२३.१६ ॥
श्रीरस्त्रं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम्
शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्ंमकादिकम् ॥ १.२३.१७ ॥
अधर्ंमाद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके
वामाज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः ॥ १.२३.१८ ॥
ओं हौं कलविकरिण्यै बलविकरिणी ततः
बलप्रमथिनी सर्वभूतानां दमनी ततः ॥ १.२३.१९ ॥
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः
शिवासनं महामूर्ति मूर्तिमध्ये शिवाय च ॥ १.२३.२० ॥
आवाहनं स्थापनं च सन्निधानं निरोधनम्
सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम् ॥ १.२३.२१ ॥
आचामाभ्यङ्गमुद्वर्तं स्नानं निर्ंमथनं चरेत्
वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत् ॥ १.२३.२२ ॥
आचामं मुखवासं च ताम्बूलं हस्तशोधनम्
छत्रचामरपावित्रं परमीकरणं चरेत् ॥ १.२३.२३ ॥
रूपक्पेन चैकाहजपो जाप्यसमर्पणम्
स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम् ॥ १.२३.२४ ॥
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम्
इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत् ॥ १.२३.२५ ॥
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम्
सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः ॥ १.२३.२६ ॥
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम्
तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर ॥ १.२३.२७ ॥
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत्
शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ॥ १.२३.२८ ॥
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्)
त्वं त्राता विश्वनेता च नान्योनाथोऽस्तिमेशिव ॥ १.२३.२९ ॥
अथान्येन प्रकारेण शिवपूजां वदाम्यहम्
गणः सरस्वती नन्दी महाकालोऽथगङ्गया ॥ १.२३.३० ॥
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे
इन्द्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम् ॥ १.२३.३१ ॥
तेजो वायुर्व्योम गन्धो रसरूपे च शब्दकः
स्पर्शो वाक्पाणि पादं च पायूपस्थं श्रुतित्वचम् ॥ १.२३.३२ ॥
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि
पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि ॥ १.२३.३३ ॥
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः
शक्तिः शिवश्च ताञ्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत् ॥ १.२३.३४ ॥
यः शिवः स हरिर्ब्रह्मा सोऽहं ब्रह्मास्मि शङ्कर ॥ १.२३.३५ ॥
भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत्
हृत्पद्मे सद्योमन्त्रः स्यान्निवृत्तिश्च कला इडा ॥ १.२३.३६ ॥
पिङ्गला द्वे च नाड्यौ तु प्राणोऽपानश्च मारुतौ
इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम् ॥ १.२३.३७ ॥
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः
त्दृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ॥ १.२३.३८ ॥
ओं ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट्
ओं ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट्
चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम् ॥ १.२३.३९ ॥
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत्
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम् ॥ १.२३.४० ॥
वामा देवी प्रतिष्ठा च सुषुम्ना धारिका तथा
समानोदानवरुणा देवता विष्णु कारणम् ॥ १.२३.४१ ॥
अद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च
एवं कुर्यात्कण्ठपद्ममर्धचन्द्राख्यमण्डलम् ॥ १.२३.४२ ॥
पद्माङ्कितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत्
चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम् ॥ १.२३.४३ ॥
तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः
नाभ्यो(ड्यो) ष्ठयोर्हस्तिजिह्वाध्यानो नागोग्निदेवता ॥ १.२३.४४ ॥
रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम्
ज्वालाकृते त्रिकोणं च चतुः कोटिशतानि च ॥ १.२३.४५ ॥
विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत्
ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः (वृषा) ॥ १.२३.४६ ॥
कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम्
द्विरुद्धातो गुणौ द्वौ च धूम्रषट्कोणमण्डलम् ॥ १.२३.४७ ॥
बिन्द्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत् ॥ १.२३.४८ ॥
द्वादशति सरसिजे शान्त्य तीतास्तथेश्वराः
कुहूश्च शङ्खिनी नाड्यो देवदत्तो धनञ्जयः ॥ १.२३.४९ ॥
शिखैशानकारणं च सदाशिव इति स्मृतः
गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत् ॥ १.२३.५० ॥
षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम्
वर्तुलं चिन्तयेव्द्योम भुतशुद्धिरुदाहृता ॥ १.२३.५१ ॥
गुणयो गुरुर्बोजगुरुः शक्तयनन्तौ च धर्ंमकः
ज्ञानवैराग्यमैश्वर्यैस्ततः पूर्वादिपत्रके ॥ १.२३.५२ ॥
अधोर्ध्ववदने द्वे च पद्मकर्णिककेसरम्
वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम् ॥ १.२३.५३ ॥
तत्त्वं शिवासने मूर्तिर्हे हौं विद्यादेहाय नमः
बद्धपद्मासनासीनः सितः षोडशवार्षिकः ॥ १.२३.५४ ॥
पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन्
अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः ॥ १.२३.५५ ॥
दक्षैः करैर्वामकैश्च भुजङ्गं चाक्षसूत्रकम्
डमरुकं नीलोत्पलं बीजपूरकमुत्तमम् ॥ १.२३.५६ ॥
इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः
एवं शिवार्चनध्यानी सर्वदा कालवर्जितः ॥ १.२३.५७ ॥
इहाहोरा वचारेण त्रीणि वर्षाणि जीवति
दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः ॥ १.२३.५८ ॥
दिनत्रयस्य चारेण वर्षमेकं स जीवति
नाकाले शीतले मृत्युरुष्णे चैव तु कारके ॥ १.२३.५९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशोऽध्यायः
(इति शिवादिपूजा समाप्ता)
श्रीगरुडमहापुराणम् [GARUR PURANAM] २४
सूत उवाच [SUTA SAID]
वक्ष्ये गणादिकाः पूजाः सर्वदा स्वर्गदाः पराः
गणासनं गणमूर्ति गणाधिपतिमर्चयेत् ॥ १.२४.१ ॥
गामादिहृदयाद्यङ्गं दुर्गाया गुरुपादुकाः
दुर्गासनं च तन्मूर्तिं ह्रीं दुर्गे रक्षणीति च ॥ १.२४.२ ॥
त्दृदादिकं नव शक्त्यो रुद्रचण्डा प्रचण्डया
चण्डोग्रा चण्डनायिका चण्डा चण्डवती क्रमात् ॥ १.२४.३ ॥
चणारूपा चण्डिकाख्या दुर्गेदुर्गेऽथ रक्षिणि
वज्रखड्गादिका मुद्राः शिवाद्या वह्निदेशतः ॥ १.२४.४ ॥
सदाशिवमहाप्रेतपद्मासन मथापि वा
ऐं क्लीं (ह्रीं) सौस्त्रिपुरायै नमः
ओं ह्रां ह्रीं क्षें क्षैं स्त्रीं स्कीं रों स्फें स्फीं शां पद्मासनं च मूर्तिं च त्रिपुरात्दृदयादिकम् ॥ १.२४.५ ॥
पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी
कौमारी वैष्णवी पूज्या वाराही चेन्द्रदेवता ॥ १.२४.६ ॥
चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत्
असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ १.२४.७ ॥
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः
रतिः प्रीतिः कामदेवः पञ्च बाणाश्च योगिनी ॥ १.२४.८ ॥
वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः
पद्मगर्भे मण्डले च त्रिकोणे चिन्तयेद्धृदि ॥ १.२४.९ ॥
शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम्
लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेत् ॥ १.२४.१० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नं चतुर्विशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २५
सूत उवाच [SUTA SAID]
ऐं क्रीं श्रीं स्फें क्षैं अनन्तशक्तिपादुकां पूजयामि नमः ॥ १.२५.१ ॥
ऐं श्रीं फ्रैं क्षैं आधारशक्तिपादुकां पूजयामि नमः
ओं ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः ॥ १.२५.२ ॥
ओं ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः
ओं ह्रीं शेषभट्टारकपादुकां पूजयामि नमः ॥ १.२५.३ ॥
ओं ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः ॥ १.२५.४ ॥
ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम्
हकारादिनवात्मकपदः सद्योदातादिमन्त्रः ह्रां हृदयाद्यङ्गः
एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्समस्तषडङ्गः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णि कः
नवशक्तिशिवादिभिर्मूलमण्डलत्रयकुजात्मकोत्पन्नापद्मासनपादुकां पूजयामि नमः ॥ १.२५.५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पञ्चविंशोऽध्यायः
श्रीगरूडमहापुराणम् २६
सूत उवाच [SUTA SAID]
अनन्तरं करन्यासः
विद्याकरी शुद्धिः कार्या
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्यात्
कैं कनिष्ठायै नमः
नैं अनामिकायै नमः
मैं मध्यमायै नमः
तैं तर्जन्यै नमः
अं अङ्गुष्ठायै नमः
लां करतलायै नमः
वां करपृष्ठायै नमः ॥ १.२६.१ ॥
अथ देहन्यासः
स्मंस्मं मणिबन्धाय नमः
ऐं ह्रीं श्रीं करास्फालाय नमः
महातेजोरूपं हुंहुङ्कारेण करास्फालनं कुर्यात् ॥ १.२६.२ ॥
ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः
ह्रं ह्रीं ह्रौं ङञणनमे अघोरामुखि ह्रां ह्रीं किलिकिलि विच्चे स्थौल्यक्रोशी ह्रीं ह्रीं श्रीं ऐं नमो भगवते उर्ध्ववक्त्राय नमः
स्फैं कुब्जिकायै पूर्ववक्त्राय नमः
ह्रीं श्रीं ह्रीं ङआञणनमे दक्षिणवक्त्राय नमः
ओं ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः
ओं अखोरमुखि उत्तरवक्त्राय नमः
ओं नमो भगवते हृदयाय नमः क्षैं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा
ह्रीं क्रीं ह्रीं आं ङ ञ ण नमे शिखायै वषट्
अघोरामुखि कवचाय हुं
हैं हैं ईं नेत्रत्रयाय वौषट्
किलिकिलि विच्चे अस्त्राय फट् ॥ १.२६.३ ॥
(१) ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः (२) ऐं ह्रीं श्रीं वायुमण्डलाय नमः
(३) ऐं ह्रीं श्रीं सोममण्डलाय नमः
(४) ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः (५) ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः
(६) ऐं ह्रीं श्रीं गुरुमण्डलाय नमः (७) ऐं ह्रीं श्रीं साममण्डलाय नमः(८) ऐं ह्रीं श्रीं समग्र (९)सिद्ध (१०)योगीनीपीठापपीठ (११) क्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः
एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् ॥ १.२६.४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे आचारकाण्डे करन्यासादिनिरूपणं नाम षड्विंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २७
सूत उवाच [SUTA SAID]
ओं कणिचिकीणिकक्राणी चर्वाणी भूतहारिणि फणिविषिणि विरथनाराययणि उमे दहदह हस्ते चण्डे रौद्रे माहेश्वरि महामुखि ज्वालामुखि शङ्कुकर्णि शुकमुण्डे शत्रुं हनहन सर्वनाशिनि स्वेदय सर्वाङ्गशोणितं तन्निरीक्षासि मनसा देवि संमोहयसंमोहय रुद्रस्य हृदये जाता रुद्रस्य त्दृदये स्थिता
रुद्रो रौद्रेण रूपेण त्वं देवि रक्षरक्ष मां ह्रूं मां ह्रूं फफफ ठठः स्कन्दमेखलाबालग्रहशत्रुविषहारी ओं शाले माले हरहर विषोङ्काररहिविषवेगे हां हां शवरि हुं शवरि आकौलवेगेशे सर्वे विञ्चमेघमाले सर्वनागादिविषहरणम् ॥ १.२७.१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २८
सूत उवाच [SUTA SAID]
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम्
द्वारे धाता विधाता च गङ्गायमुनया सह ॥ १.२८.१
शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ॥ १.२८.२ ॥
पश्चिमे बलप्रबलौ जयश्च विजयो यजेत्
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ॥ १.२८.३ ॥
क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम्
सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत् ॥ १.२८.४ ॥
पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत्
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्ंमकम् ॥ १.२८.५ ॥
अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः
ऐश्वर्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे ॥ १.२८.६ ॥
सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे
तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम् ॥ १.२८.७ ॥
विद्यातत्त्वं परं तत्त्व सूर्येदुवह्निमण्डलम्
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत् ॥ १.२८.८ ॥
गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते
अङ्गानि यथाआच क्रं च सुचक्रं च विचक्रं च तथैच ॥ १.२८.९ ॥
त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम्
हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः ॥ १.२८.१० ॥
रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि
लक्ष्मणा मित्रविन्दा च जाम्बवत्या शुशीलया ॥ १.२८.११ ॥
शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत्
खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत् ॥ १.२८.१२ ॥
मुकुटं वलमालां च ऐन्द्राद्यान्ध्वजमुख्यकान्
कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत्
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात्
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २९
हरिरुवाच
त्रैलोक्यमोहिनीं वक्ष्ये पुरुषोत्तममुख्यकाम्
पूजामन्त्राञ्छ्रीधराद्यान्धर्ंमकामादिदायकान् ॥ १.२९.१ ॥
ओं ह्रीं श्रीं क्लीं ह्रूं ओं नमः
पुरुषोत्तम अप्रतिरूप लक्ष्मीनिवास जगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादनकर सुरासुरमनुज सुंदरी जनमनांसि तापयतापय शोषयशोषय मारयमारय स्तम्भयस्तम्भय द्रावयद्रावय आकर्षय आकर्षय.परमसुभग सर्वसौभाग्यकर सर्वकामप्रद अमुकं हनहन चक्रेण गदया खड्गेन सर्वबाणैर्भिधिभिन्धि पाशेन कुट्टकुट्ट अङ्कुशेन ताडयताडय तुरुतुरु किं तिष्ठसि तारयतारय यावत्समीहितं मे सिद्धं भवति ह्रीं (ह्रूं) फट्नमः ॥ १.२९.२ ॥
ओं श्रीं (श्रीः) श्रीधराय त्रैलोक्यमोहनाय नमः
क्लीं पुरुषोत्तमाय त्रैलोक्यमोहनाय नमः ॥ १.२९.३ ॥
ओं विष्णवे त्रैलोक्यमोहनाय नमः
ओं श्रीं क्लीं त्रैलोक्यमोहनाय विप्णवे नमः ॥ १.२९.४ ॥
त्रैलोक्यमोहना मन्त्राः सर्वे सर्वार्थसाधकाः
सर्वे चिन्त्या पृथग्वापि व्यासात्संक्षेपतोऽथ वा ॥ १.२९.५ ॥
आसनं मूर्तिमन्त्रं च होमाद्यङ्गषडङ्गकम्
चक्रं गदां च खड्गं च मुसलं शंमखशर्ङ्गकम् ॥ १.२९.६ ॥
शरं पाशं चाङ्कुशं च लक्ष्मीगरुडसंयुतम्
विष्वक्सेनं विस्तराद्वानरः सर्वमवाप्नुयात् ॥ १.२९.७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाडे त्रैलोक्यमोहिनी(श्रीधर) पूजनविधिर्नामैकोनत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३०
सूत उवाच [SUTA SAID]
विस्तरेण प्रवक्ष्यामि श्रीधरस्यार्चनं शुभम्
परिवारश्च सर्वेषां समोज्ञेयो हि पण्डितैः ॥ १.३०.१ ॥
ओं श्रां हृदयाय नमः
ओं श्रींशिरसे स्वाहा
ओं श्रू शिखायै वषटू
ओं श्रैं कवचाय हुं
ओं श्रौं नेत्रत्रयाय वौषट्
ओं श्रः अस्त्राय फटिति ॥ १.३०.२ ॥
दर्शयेदात्मनो मुद्रां शङ्खचक्रगदादिकाम्
ध्यात्वात्मानं श्रीधराख्यं शङ्खचक्रगदाधरम् ॥ १.३०.३ ॥
ततस्तं पूजयेद्देवं मण्डले स्वस्तिकादिके
आसनं पूजयेदादौ देवदेवस्य शार्ङ्गिणः
एबिर्मन्त्रैर्महादेव तान्मत्राञ्छृणु शङ्कर ॥ १.३०.४ ॥
ओं श्रीधरासनदेवताः आगच्छता
ओं समस्तपरिवारायच्युतासनाय नमः ॥ १.३०.५ ॥
ओं धात्रे नमः
ओं विधात्रे नमः
ओं गङ्गायै नमः
ओं यमुनायै नमः
ओं आधारशक्तयै नमः
ओं कूर्ंमाय नमः
ओं अनन्ताय नमः
ओं पृथिव्यै नमः
ओं धर्ंमाय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अधर्ंमाय नमः
ओं अज्ञानाय नमः
ओं अवैराग्याय नमः
ओं अनैश्वर्याय नमः
ओं कन्दाय नमः
ओं नालाय नमः
ओं पद्माय नमः
ओं विमलायै नमः
ओं उत्कर्षिण्यै नमः
ओं ज्ञानायै नमः
ओं क्रियायै नमः
ओं योगायै नमः
ओं प्रह्व्यै नमः
ओं सत्यायै नमः
ओं ईशानायै नमः
ओं अनुग्रहायै नमः ॥ १.३०.६ ॥
अर्चयित्वा समं रुद्र हरिमावाह्य संयजेत्
मन्त्रैरेभिर्महाप्राज्ञः सर्वपापप्रणाशनैः ॥ १.३०.७ ॥
ओं ह्रीं श्रीधराय त्रैलोक्यमोहनाय विष्णवे नमः आगच्छ ॥ १.३०.८ ॥
ओं श्रियै नमः
ओं श्रां हृदयाय नमः
ओं श्रीं शिरसे नमः
ओं श्रूं शिखायै नमः
ओं श्रैं कवचाय नमः
ओं श्रौं नेत्रत्रयाय नमः
ओं श्रः अस्त्राय नमः
ओं शङ्खाय नमः
ओं पद्माय नमः
ओं चक्राय नमः
ओं गदायै नमः
ओं श्री वत्साय नमः
ओं कौस्तुभ्य नमः
ओं वनमालायै नमः
ओं पीताम्बराय नमः
ओं व्रह्मणे नमः
ओं नारदाय नमः
ओं गुरुभ्यो नमः
ओं इन्द्राय नमः
ओं अग्नये नमः
ओं यमाय नमः
ओं निरृतये नमः
ओं वरुणाय नमः
ओं वायवे नमः
ओं सोमाय नमः
ओं ईशानाय नमः
ओं अनन्ताय नमः
ओं ब्रह्मणे नमः
ओं सत्त्वाय नमः
ओं रजसे नमः
ओं तमसे नमः
ओं विष्वक्सेनाय नमः ॥ १.३०.९ ॥
अभिषेकं तथा वस्त्त्रं ततो यज्ञोपवीतकम्
गन्धं पुष्पं तथा धूपं दीपमन्नं प्रदक्षिणम् ॥ १.३०.१० ॥
दद्यादेभिर्महामन्त्रैः समप्यार्थ जपेन्मनुम्
शतमष्टोत्तरं चापि जप्त्वा ह्यथ समर्पयेत् ॥ १.३०.११ ॥
ततो मुहूर्तमेकन्तुध्यायेद्देवं हृदि स्थितम्
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥ १.३०.१२ ॥
प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम्
किरीटिनमुदाराङ्गं वनमालासमन्वितम् ॥ १.३०.१३ ॥
परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः
अनेन चैव स्तोत्रेण स्तुवीत परमेश्वरम् ॥ १.३०.१४ ॥
श्रीनिवासाय देवाय नमः श्रीपतये नमः
श्रीधराय सशार्ङ्गाय श्रीप्रदाय नमोनमः ॥ १.३०.१५ ॥
श्रीवल्लभाय शान्ताय श्रीमते च नमोनमः
श्रीपर्वतनिवासाय नमः श्रेयस्कराय च ॥ १.३०.१६ ॥
श्रेयसां पतये चैव ह्याश्रमाय नमोनमः
नमः श्रेयः स्वरूपाय श्रीकराय नमोनमः ॥ १.३०.१७ ॥
शरण्याय वरेण्याय नमो भूयो नमोनमः
स्तोत्रं कृत्वा नमस्कृत्य देवदेवं विसर्जयेत् ॥ १.३०.१८ ॥
इति रुद्र समाख्याता पूजा विष्णोर्महात्मनः
यः करोति महाभक्त्या स याति परमं पदम् ॥ १.३०.१९ ॥
इं यः पठतेऽध्यायं विष्णुपूजाप्रकाशकम्
स विधूयेह पापानि याति विष्णोः परं पदम् ॥ १.३०.२० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीधरा (विष्ण्वर्) चनविधिर्नाम त्रिंशोऽध्यायः
श्री गरुडमहापुराणम् ३१
रुद्र उवाच
भूय एवं जगन्नाथ पूजां कथय मे प्रभो
यया तरेयं संसारसागरं ह्यतिदुस्तरम् ॥ १.३१.१ ॥
हरिरुवाच
अर्चनं विष्णुदेवस्य वक्ष्यामि वृषभध्वज
तच्छृणुष्व महाभाग भुक्तिमुक्तिप्रदं शुभम् ॥ १.३१.२ ॥
कृत्वा स्नानं ततः सन्ध्यां ततो यागगृहं व्रजेत्
प्रक्षाल्य पाणी पादौ च आचम्य च विशेषतः ॥ १.३१.३ ॥
मूलमन्त्रं समस्तं तु हस्तयोर्व्यापकं न्यसेत्
मूलमन्त्रं च देवस्य शृणु रुद्र वदामि ते ॥ १.३१.४ ॥
ओं श्रीं ह्रीं श्रीधराय विष्णवे नमः
अयं मन्त्रः सुरेशस्य विष्णोरीशस्य वाचकः ॥ १.३१.५ ॥
सर्वव्याधिहरश्चैव सर्वग्रहहरस्तथा
सर्वपापहरश्चैव बुक्तिमुक्तिप्रदायकः ॥ १.३१.६ ॥
अङ्गन्यासं ततः कुय्यान्देभिर्मन्त्रौर्विचक्षणः
ओं हां हृदयाय नमः
ओं हीं शिरसे स्वाहा
ओं हूं शिखायै वषट्
ओं हैं कवचाय हुं
ओं हौं नेत्रत्रयाय वौषट्
ओं हः अस्त्राय फट् ॥ १.३१.७ ॥
इति मन्त्रः समाख्यातो मया ते प्रभविष्णुना
न्यासं कृत्वात्मनो मुद्रां दर्शयेद्विजितात्मवान् ॥ १.३१.८ ॥
ततो ध्यायेत्परं विष्णु त्दृत्कोटरसमाश्रितम्
शङ्खचक्रसमायुक्तं कुन्देन्दुधवलं हरिम् ॥ १.३१.९ ॥
श्रीवत्सकौस्तुभयुतं वनमालासमन्वितम्
रत्नहारकिरीटेन संयुक्तं परमेश्वरम् ॥ १.३१.१० ॥
अहं विष्णुरिति ध्यात्वा कृत्वा वै शोधनादिकम्
यं क्षैं रमिति बीजैश्च कठिनी कृत्य नामभिः ॥ १.३१.११ ॥
अण्डमुत्पाद्य च ततः प्रणवेनैव भेदयेत्
तत्र पूर्वोक्तरूपं तु भावयित्वा वृषध्वज ॥ १.३१.१२ ॥
आत्मपूजां ततः कुर्याद्रन्धपुष्पादिभिः शुभैः
आवाह्य पूजयेत्सर्वा देवता आसनस्य याः ॥ १.३१.१३ ॥
मन्त्रैरेभिर्महादेव तन्मन्त्रं शृणु शङ्कर
विष्णवासनदेवता आगच्छत ॥ १.३१.१४ ॥
ओं समस्तपरिवारायाच्युताय नमः
ओं धात्रे नमः
ओं विधात्रे नमः
ओं गङ्गायै नमः
ओं यमुनायै नमः
ओं शङ्खनिधये नमः
ओं पद्मनिधये नमः
ओं चण्डाय नमः
ओं प्रचण्डाय नमः
ओं द्वारश्रियै नमः
ओं आधारशक्त्यै नमः
ओं कूर्ंमाय नमः
ओं अनन्ताय नमः
ओं श्रियै नमः
ओं धर्ंमाय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अधर्ंमाय नमः
ओं अज्ञानाय नमः
ओं अवैराग्याय नमः
ओं अनैश्वर्याय नमः
ओंसं सत्त्वाय नमः
ओं रं रजसे नमः
ओं तं तमसे नमः
ओं कं कन्दाय नमः
ओं नं नालाय नमः
ओं लां पद्माय नमः
ओं अं अर्कमण्डलाय नमः
ओं सों सोममण्डलाय नमः
ओं वं वह्निमण्डलाय नमः
ओं विमलायै नमः
ओं उत्कर्षिण्यै नमः
ओं ज्ञानायै नमः
ओं क्रियायै नमः
ओं योगायै नमः
ओं प्रह्व्यै नमः
ओं सत्यायै नमः
ओं ईशानायै नमः
ओं अनुग्रहायै नमः ॥ १.३१.१५ ॥
गन्धपुष्पादिभिस्त्वेतैर्मन्त्रैरेतास्तु पूजयेत्
पूजयित्वा ततो विष्णुं सृष्टिसंहारकारिणम् ॥ १.३१.१६ ॥
आवाह्य मण्डले रुद्र पूजयेत्प रमेश्वरम्
अनेन विधिना रुद्र सर्वपापहरं परम् ॥ १.३१.१७ ॥
यथात्मनि तथा देवे न्यासं कुर्वीत चादितः
मुद्रां प्रदर्शयेत्पश्चादर्घ्यादीनर्पयेत्ततः ॥ १.३१.१८ ॥
स्नानां कुर्यात्ततो वस्त्रं दद्यादाचमनं ततः
गन्धपुष्पं तथा धूपं दीपं दद्याच्चरुं ततः ॥ १.३१.१९ ॥
प्रदक्षिणं ततो जप्यं ततस्तस्मिन्सर्पयेत्
अङ्गादीनां स्वमन्त्रैश्च पूजां कुर्वीत साधकः ॥ १.३१.२० ॥
देवस्य मूलमन्त्रेणेत्येवं विद्धि वृषध्वज
मन्त्राञ्छृणु त्रिनेत्र त्वं कथ्यमानान्मयाधुना ॥ १.३१.२१ ॥
ओं हां हृदयाय नमः
ओं हीं शिरसे नमः
ओं हूं शिखायै नमः
ओं हैं कवचाय नमः
ओं हौं नेत्रत्रयाय नमः
ओं हः अस्त्राय नमः
ओं श्रियै नमः
ओं शङ्काय नमः
ओं पद्माय नमः
ओं चक्राय नमः
ओं गदायैनमः
ओं श्रीवत्साय नमः
ओं कौस्तुभाय नमः
ओं वनमालायै नमः
ओं पीताम्बराय नमः
ओं खड्गाय नमः
ओं मुसलाय नमः
ओं पाशाय नमः
ओं अङ्कुशाय नमः
शार्ङ्गाय नमः
ओं शराय नमः
ओं ब्रह्मणे नमः
ओं नारादाय नमः
ओं पूर्वसिद्धेभ्यो नमः
ओं भागवतेभ्यो नमः
ओं गुरुभ्यो नमः
ओं परमगुरुभ्यो नमः
ओं इन्द्राय सुराधिपतये सवाहनपरिवाराय नमः
ओं अग्नये तेजोऽधिपतये सवाहनपरिवाराय नमः
ओं यमाय प्रेताधिपतये सवाहनपरिवाराय नमः
ओं निरृतये रक्षोऽधिपतये सवाहनपरिवाराय नमः
ओं वरुणाय जलाधिपतये सवादनपरिवाराय नमः
ओं वायवे प्राणाधिपतये सवाहनपरिवाराय नमः
ओं सोमाय नक्षत्राधिपतये सवाहनपरिवाराय नमः
ओं ईशानाय विद्याधिपतये सवाहनपरिवाराय नमः
ओं अनन्ताय नागाधिपतये सवाहनपरिवाराय नमः
ओं ब्रह्मणे लोकाधिपतये सवाहनपरिवाराय नमः
ओं वज्राय हुं फट्नमः
ओं शक्त्यै हुं फट्नमः
ओं दण्डाय हुं फट्नमः
ओं खड्गाय हुं फट्नमः
ओं पाशाय हुं फट्नमः
ओं ध्वजाय हुं फट्नमः
ओं गदायै हुं फट्नमः
ओं त्रिशूलाय हुं फट्नमः
ओं चक्राय हुं फट्नमः
ओं पद्माय हुं फट्नमः
ओं वैं विष्वक्सेनाय नमः ॥ १.३१.२२ ॥
एभिमन्त्रैर्महादेव पूज्या अङ्गादयो नरैः
पूजयित्वा महात्मानं विष्णुं ब्रह्मस्वरूपिणम् ॥ १.३१.२३ ॥
स्तुवीत चानया स्तुत्या परमात्मानमव्ययम्
विष्णवे देवदेवाय नमो वै प्रभविष्णवे ॥ १.३१.२४ ॥
विष्णवे वासुदेवाय नमः स्थितिकराय च
ग्रसिष्णवे नमश्चैव नमः प्रलयशायिने ॥ १.३१.२५ ॥
देवानां प्रभवे चैव यज्ञानां प्रभवे नमः
मुनीनां प्रभवे नित्यं यक्षाणां प्रभविष्णवे ॥ १.३१.२६ ॥
जिष्णवे सर्वदेवानां सर्वगाय महात्मने
ब्रह्मेन्द्ररुद्रवन्द्याय सर्वेशाय नमोनमः ॥ १.३१.२७ ॥
सर्वलोकहितार्थाय लोकाध्यक्षाय वै नमः
सर्वगोप्त्रे सर्वकर्त्रे सर्वदुष्टविनाशिने ॥ १.३१.२८ ॥
वरप्रदाय शान्ताय वरेण्याय नमोनमः
शरण्याय सुरूपाय धर्मकामार्थदायिने ॥ १.३१.२९ ॥
स्तुत्वा ध्यायेत्स्वहृदये ब्रह्मरूपिणमव्ययम्
एलं तु पूजयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १.३१.३० ॥
मूलमन्त्रं जपेद्वापि यः स याति नरो हरिम्
एतत्ते कथितं रुद्र विष्णोरर्चनमुत्तमम् ॥ १.३१.३१ ॥
रहस्यं परमं गुह्यं भुक्तिमुक्तिप्रदं परम्
एतद्यश्च पठेद्विद्वान्विष्णुभक्तः पुमान्हर
शृणुयाच्छ्रावयेद्वापि विष्णुलोकं स गच्छति ॥ १.३१.३२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजाविधिर्नामैकत्रिंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३२
महेश्वर उवाच
पञ्चतत्त्वार्चनं ब्रूहि शङ्खचक्रगदाधर
येन विज्ञानमात्रेण नरो याति परं पदम् ॥ १.३२.१ ॥
हरिरुवाच
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत
मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम् ॥ १.३२.२ ॥
तच्छृणुष्व महादेव पवित्रं कलिनाशनम्
एक एवाव्ययः शान्तः परमात्मा सनातनः ॥ १.३२.३ ॥
वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः
स एव मायाया देव पञ्चधा संस्थितो हरिः ॥ १.३२.४ ॥
लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः
वासुदेवस्वरूपेण तथा सङ्कर्षणेन च ॥ १.३२.५ ॥
तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः
नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः ॥ १.३२.६ ॥
एतेषां वाचकान्मन्त्रानेताञ्छृणु वृषध्वज !
ओं अं वासुदेवाय नमः
ओं आं संकर्षणाय नमः
ओं अं प्रद्युम्नाय नमः
ओं अनिरुद्धाय नमः
ओं ओं नारायणाय नमः ॥ १.३२.७ ॥
पञ्च मन्त्राः समाख्याता देवानां वाचकास्तव
सर्वपापहराः पुण्याः सर्वरोगविनाशनाः ॥ १.३२.८ ॥
अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम्
विधिना येन कर्तव्यं यैर्वा मन्त्रैश्च शङ्कर ! ॥ १.३२.९ ॥
आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत्
अर्चनागारमासाद्य प्रक्षाल्यार्ङ्घ्यादिकं तथा ॥ १.३२.१० ॥
आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम्
शोषणादि ततः कुर्यादं क्षैं रमिति मन्त्रकैः ॥ १.३२.११ ॥
सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः
विभिद्याण्डं ततो ह्यण्डे भावयेत्परमेश्वरम् ॥ १.३२.१२ ॥
वासुदेवं जगन्नाथं पीतकौशेयवाससम्
सहस्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम् ॥ १.३२.१३ ॥
आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम्
ततः संकर्षणं देवमात्मानं चिन्तयेत्प्रभुम् ॥ १.३२.१४ ॥
प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः
इन्द्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान् ॥ १.३२.१५ ॥
चिन्तयेच्च ततो न्यासं कय्यान्द्वै कारयोर्द्वयोः
व्यापकं मूलमन्त्रेण चाङ्गन्यासं ततः परम् ॥ १.३२.१६ ॥
अङ्गमन्त्रैर्महादेव ! तान्मन्त्राञ्शृणु सुव्रत !
ओं आं हृदयाय नमः
ओं ईं शिरसे नमः
ओं ऊं शिखायै नमः
ओं ऐं कवचाय नमः
ओं औं नेत्रत्रयाय नमः
ओं अः अस्त्राय फट् ॥ १.३२.१७ ॥
ओं समस्तपरिवारायाच्युताय नमः
ओं धात्रे नमः
ओं विधात्रे नमः
ओं आधारशक्तयै नमः
ओं कूर्माय नमः
ओं अनन्ताय नमः
ओं पृथिव्यैनमः
ओं धर्माय नमः
ओं धर्माय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अज्ञानाय नमः
ओं अनैश्वर्याय नमः
ओं अं अर्कमण्डलाय नमः
ओं सों सोममणाडलाय नमः
ओं वं वह्निमण्डलाय नमः
ओं वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने सर्वदेवाधिदेवाय नमः
ओं पाञ्चजन्याय नमः
ओं सुदर्शवनाय नमः
ओं गदायै नमः
ओं पद्माय नमः
ओं श्रियै नमः
ओं ह्रियै नमः
ओं पुष्ट्यै नमः
ओं गीत्यै नमः
ओं शक्त्यै नमः
ओं प्रीत्यै नमः
ओं इन्द्राय नमः
ओं अग्नये नमः
ओं यमाय नमः
ओं निरृतये नमः
ओं वरुणाय नमः
ओं वायवे नमः
ओं सोमाय नमः
ओं ईशानाय नमः
ओं अनन्ताय नमः
ओं ब्रह्मणे नमः
ओं विष्वक्सेनाय नमः ॥ १.३२.१८ ॥
एते मन्त्राः समाख्यातास्तव रुद्र समासतः
पूजा चैव प्रकर्तव्या मण्डले स्वस्तिकादिके ॥ १.३२.१९ ॥
ओं पद्माय नमः
अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदशयत्
आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ॥ १.३२.२० ॥
आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १.३२.२१ ॥
गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर
शङ्खादिपद्मपर्यन्तं मध्यदेशे प्रपूजयेत् ॥ १.३२.२२ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः
आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम् ॥ १.३२.२३ ॥
मण्डलत्रयमध्ये तु कीर्तिता ह्यसनस्थितिः
पूर्वादिपद्मपत्रेषु पूज्याः संकर्षणादयः ॥ १.३२.२४ ॥
कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम्
पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः ॥ १.३२.२५ ॥
शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर
इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः ॥ १.३२.२६ ॥
अधो नाग तदूद्ध्व तु ब्रह्माणं पूजयेत्सुधीः
इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया ॥ १.३२.२७ ॥
आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च
मुद्रां प्रदर्श्य पाद्यदीन्दद्यान्
मूलेन शङ्कर ॥ १.३२.२८ ॥
स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम्
दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम्
कुर्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ॥ १.३२.२९ ॥
दं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन्
ओं नमो वासुदेवाय नमः सकर्षणाय च ॥ १.३२.३० ॥
प्रद्युम्नायादिदेवायानिरुद्धाय नमोनमः
नमो नारायणायैव नरायणां पतये नमः ॥ १.३२.३१ ॥
नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च
अनादिनिधनायैव पुराणाय नमोनमः ॥ १.३२.३२ ॥
सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः
मनो वै वेदवेद्याय शङ्खचक्रधराय च ॥ १.३२.३३ ॥
कलिकल्मषहर्त्रे च सुरेशाय नमोनमः
संकारवृक्षच्छेत्रे च मायाभेत्रे नमोनमः ॥ १.३२.३४ ॥
वहुरूपाय तीर्थाय त्रिगुणायागुणाय च
ब्रह्मविष्णवीशरूपय मोक्षदाय नमोनमः ॥ १.३२.३५ ॥
मोक्षद्वाराय धर्माय निर्माणाय नमोनमः
सर्वकामप्रदायैव परब्रह्मस्वरूपिणे ॥ १.३२.३६ ॥
संसारसागरे घोरे निमग्नं मां समुद्धर
त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो ॥ १.३२.३७ ॥
त्वामव सर्वगं विष्णुं गतोऽहं शरणं गतः
ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय ॥ १.३२.३८ ॥
एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम्
अन्यैश्चवादकेः स्तात्रैः स्तुत्वा वै नीललोहित ॥ १.३२.३९ ॥
पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि
विसर्जयत्तता देवमिति पूजा प्रकीर्तिता ॥ १.३२.४० ॥
सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर
एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः ॥ १.३२.४१ ॥
इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः
शृणुयाच्छ्रवायेद्वापि विष्णुलोकं स गच्छति ॥ १.३२.४२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चतत्त्वा(विष्णवर्) च नविधिर्नाम द्वात्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३३
रुद्र उवाच
सुदर्शनस्य पूजां मे वद शङ्खगदाधर
ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै ॥ १.३३.१ ॥
हरिरुवाच
सुदर्शनस्य चक्रस्य शृणु पूजां वृषध्वज
स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं तत ॥ १.३३.२ ॥
मूलमन्त्रेण वै न्यासं मूलमन्त्रं शृणुष्वच
सहस्रारं हुं फट्नमो मन्त्रः प्रणवपूर्वकः ॥ १.३३.३ ॥
कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः
ध्यायेत्मुदर्शनं देवं हृदि पद्मेऽमले शुभे ॥ १.३३.४ ॥
शङ्कचक्रगदापद्मधरं सौम्यं किरीटिनम्
आवाह्य मण्डले देवं पूर्वोक्तविधिना हर ॥ १.३३.५ ॥
पूजयेद्रन्धपुष्पाद्यैरुपचारैर्महेश्वर
पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः ॥ १.३३.६ ॥
एवं यः कुरुते रुद्र ! चक्रस्यार्चनमुत्तमम्
सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात् ॥ १.३३.७ ॥
एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम्
नमः सुदर्शनायैव सहस्रादित्यवर्चसे ॥ १.३३.८ ॥
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ॥ १.३३.९ ॥
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ॥ १.३३.१० ॥
पालनार्थाय लोकानां दुष्टासुरविनाशिने
उग्राय चैव सौम्याय चण्डाय च नमोनमः ॥ १.३३.११ ॥
नमश्चक्षुः क्वरूपाय संसारभयभेदिने
मायापञ्जरभेत्रे च शिवाय च नमोनमः ॥ १.३३.१२ ॥
ग्रहातिग्रहरूपाय ग्रहाणां पतेय नमः
कालाय मृत्यवे चैव भीमाय च नमोनमः ॥ १.३३.१३ ॥
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमोनमः
विष्णुरूपाय शान्ताय चायुधानां धराय च ॥ १.३३.१४ ॥
विष्णुशस्त्राय चक्राय नमो भूयो नमोनमः
इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम् ॥ १.३३.१५ ॥
यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति
चक्रपूजाविधिं यश्च पठेद्रुद्र जितोन्द्रियः
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥ १.३३.१६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३४
रुद्र उवाच
पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर
शृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥ १.३४.१ ॥
हरिरुवाच
हयग्रीवस्य देवस्य पूजनं कथयामि ते
तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ १.३४.२ ॥
मूलमन्त्रं महादेव हयग्रीवस्य वाचकम्
प्रवक्ष्यामि परं पुण्यं तदादौ शृणु शङ्कर ॥ १.३४.३ ॥
ओं सैं क्षैं शिरसे नमः इति प्रणवसंयुतः
अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥ १.३४.४ ॥
अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज
ओं क्षां हृदयाय नमः
ओं क्षीं शिरसे स्वाहाशिरः प्रोक्तं क्षूं वषट्तथा ॥ १.३४.५ ॥
ओं कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज
ओं क्षैं कवचाय हुं वै कवचं परिकीर्तितम् ॥ १.३४.६ ॥
ओं क्षैं नेत्रत्रयाय वौषट्नेत्रं देवस्य कीर्तितम्
ओं हः अस्त्राय फटस्त्रं देवस्य कीर्तितम् ॥ १.३४.७ ॥
पूजाविधिं प्रवक्ष्यामि नन्मे निगदतः शृणु आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत् ॥ १.३४.८ ॥
ततः प्रविश्य विधिवत्कुर्याद्वं शोषणादिकम्
यं क्षैं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ १.३४.९ ॥
अण्डमुत्पाद्य च ततः ओं कारेणैव भेदयेत्
अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥ १.३४.१० ॥
शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम्
गोक्षीरसदृशं तद्वत्सूर्यकोटिसमग्रभम्
शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ १.३४.११ ॥
किरीटिनं कुण्डलिनं वनमालासमंन्वितम्
सुचक्रं सुकपोलं च षीताम्बरधरं विभुम् ॥ १.३४.१२ ॥
भावयित्वा महात्मानं सर्वदेवैः समन्वितम्
अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ १.३४.१३ ॥
ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम्
ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १.३४.१४ ॥
ततश्चावाहयेद्रुद्र देवता आसनस्य याः
ओं हयग्रीवासनस्य आगच्छत च देवताः ॥ १.३४.१५ ॥
आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १.३४.१६ ॥
समस्तपरिवाराय अच्युताय नम इति
अस्य मध्येर्ऽचनं कार्यं द्वारे गङ्गाञ्च पूजयेत् ॥ १.३४.१७ ॥
यमुनां च महादेवीं शङ्खपद्मनिधी तथा
गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥ १.३४.१८ ॥
आधाराख्यां महादेव ततः कूर्मं समर्चयेत्
अनन्तं पृथिवीं पश्चाद्धर्मज्ञाने(नौ) ततोऽचयेत् ॥ १.३४.१९ ॥
वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेत्
अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः ॥ १.३४.२० ॥
सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत्
कन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥ १.३४.२१ ॥
अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम्
मध्यदेशे प्रकर्तव्यमिति रुद्र प्रकीर्तितम् ॥ १.३४.२२ ॥
विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज
प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥ १.३४.२३ ॥
पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः
अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥ १.३४.२४ ॥
प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः
मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥ १.३४.२५ ॥
स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः
दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥ १.३४.२६ ॥
कर्तव्यं विधिनानेन इति ते हर कीर्तितम्
ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥ १.३४.२७ ॥
वामनासापुटेनैव आगच्छन्तं विचिन्तयेत्
आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥ १.३४.२८ ॥
आवाहनं प्रकर्तव्यं देवदेवस्य शङ्खिनः
आवाह्यमण्डले तस्य न्यासं कुर्यादतन्द्रितः ॥ १.३४.२९ ॥
न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम्
हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥ १.३४.३० ॥
इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम्
द्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ १.३४.३१ ॥
पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे
स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥ १.३४.३२ ॥
देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज
ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥ १.३४.३३ ॥
ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम्
ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ १.३४.३४ ॥
दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर
ओं क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥ १.३४.३५ ॥
ओं क्षीं शिरसे नमश्च शिरसः पूजनं भवेत्
ओं क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ १.३४.३६ ॥
ओं क्षैं कवचाय नमः कवचं परिपूजयेत्
ओं क्षैं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ १.३४.३७ ॥
ओं क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत्
हृदयं च शिरश्चैव शिखां च कवचं तथा ॥ १.३४.३८ ॥
पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत्
कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्यै प्रपूजयेत् ॥ १.३४.३९ ॥
पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम्
शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोर्ऽचयेत् ॥ १.३४.४० ॥
खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः
पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ १.३४.४१ ॥
श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम्
पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम् ॥ १.३४.४२ ॥
ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा
गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥ १.३४.४३ ॥
इन्द्रं सवाहनं चाथ परिवारयुतं तथा
अग्निं यमं निरृतिं च वरुणं वायुमेव च ॥ १.३४.४४ ॥
सोममीशानमेवं वै ब्रह्माणं परिपूजयेत्
पूर्वादिकोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज ॥ १.३४.४५ ॥
वज्रं शक्तिं तथा दण्डं खङ्गं पाशं ध्वजं गदाम्
त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ १.३४.४६ ॥
विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत्
एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ १.३४.४७ ॥
पूजा कार्या महादेव ह्यनन्तस्य वृषध्वज
देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज ॥ १.३४.४८ ॥
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च
प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥ १.३४.४९ ॥
स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज
ओं नमो हयशिरसे विद्याध्यक्षाय वै नमः ॥ १.३४.५० ॥
नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः
नमः शान्ताय देवाय त्रिगुणायात्मने नमः ॥ १.३४.५१ ॥
सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने
सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः ॥ १.३४.५२ ॥
नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च
नम आद्याय दान्ताय सर्वसत्त्वहिताय च ॥ १.३४.५३ ॥
त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे
कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमोनमः ॥ १.३४.५४ ॥
इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत्
हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ १.३४.५५ ॥
सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम्
हयग्रीवोमहीशेशं परमात्मानमव्ययम् ॥ १.३४.५६ ॥
इति ते कथिता पूजा हयग्रीवस्य शङ्कर
यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥ १.३४.५७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३५
हरिरुवाच
न्यासादिकं प्रवक्ष्यामि गायत्त्र्याः शृणु शङ्कर
विश्वामित्रऋषिश्चैव सविता चाथ देवता ॥ १.३५.१ ॥
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता
विनियोगैकनयना कात्यायनसगोत्रजा ॥ १.३५.२ ॥
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम् ॥ १.३५.३ ॥
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा
जेप च त्रिपदा ग्रोक्ता अर्चने च चतुष्पदा ॥ १.३५.४ ॥
न्यासे जपे तथा ध्याने अग्निकार्ये तथार्चने
गायत्त्रीं विन्यसेन्नित्यं सर्वपापग्रणाशिनीम् ॥ १.३५.५ ॥
पादांसुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे ॥ १.३५.६ ॥
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे ॥ १.३५.७ ॥
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम्
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम् ॥ १.३५.८ ॥
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत्
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत् ॥ १.३५.९ ॥
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम्
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च ॥ १.३५.१० ॥
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः ॥ १.३५.११ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३६
हरिरुवाच
सन्ध्याविधिं प्रवक्ष्यामि शृणु रुद्राघनाशनम्
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत् ॥ १.३६.१ ॥
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते ॥ १.३६.२ ॥
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत् ॥ १.३६.३ ॥
सायमग्निश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत्
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि ॥ १.३६.४ ॥
आपोहिष्ठेत्यृचा कुर्यान्मार्जनं तु कुशोदकैः
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे ॥ १.३६.५ ॥
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान्
वाङ्मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत् ॥ १.३६.६ ॥
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत्
त्रिपडष्टौ द्वादशधा वर्तयेदघमर्पणम् ॥ १.३६.७ ॥
उदुत्यञ्चित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम्
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात् ॥ १.३६.८ ॥
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम् ॥ १.३६.९ ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम्
त्रियुगं तु सहस्रेण गायत्त्री हन्ति दुष्कृतम् ॥ १.३६.१० ॥
रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका
कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम् ॥ १.३६.११ ॥
ओं भूर्विन्यस्य हृदये ओं भुवः शिरसि न्यसेत्
ओं स्वरिति शिखायां च गायत्त्र्याः प्रथमं पदम् ॥ १.३६.१२ ॥
विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत्
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत् ॥ १.३६.१३ ॥
संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम्
शिवस्तस्यास्तु सर्वाह्ने प्राणायामपरं न्यसेत् ॥ १.३६.१४ ॥
त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत् ॥ १.३६.१५ ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात्
परोरजसि सावदों तुरीयपदमीरितम् ॥ १.३६.१६ ॥
तं हन्ति सूर्यः सन्ध्यायां नोपास्तिं कुरुते तु यः
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च ॥ १.३६.१७ ॥
छन्दस्तु देवी गायत्त्री परमात्मा च देवता ॥ १.३६.१८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३७
हरिरुवाच
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम्
यो जपेत्तस्य पापानिविनश्यन्ति महान्त्यपि ॥ १.३७.१ ॥
गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत्
अष्टोत्तरं सहस्रं वा अथवाष्टशतं जपेत् ॥ १.३७.२ ॥
त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत्
संध्यायां सर्वपापघ्नीं देवीमावाह्य पूजयेत् ॥ १.३७.३ ॥
भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः
गायत्र्यै नमः
सावित्र्यै सरस्वत्यै नमोनमः ॥ १.३७.४ ॥
वेदमात्रे च सांकृत्यै ब्रह्माणी कौशिकी क्रमात्
साध्व्यै सर्वार्थसाधिन्यै सहस्राक्ष्यै च भूर्भुवः ॥ १.३७.५ ॥
स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम्
अष्टोत्तरसहस्रं वाप्यथवाष्टशन्त घृतम् ॥ १.३७.६ ॥
धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु
प्रतिमां चन्दनस्वर्णनिर्मितां प्रतिपूज्य च ॥ १.३७.७ ॥
यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः
अयुतद्वयहोमेन सर्वकामानवाप्नुयात् ॥ १.३७.८ ॥
उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी
ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम् ॥ १.३७.९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३८
हरिरुवाच
नवम्यादौ यजेद्दुर्गां ह्रीं दुर्गे रक्षिणीति च
मातर्मातर्वरे दुर्गे सर्वकामार्थसाधनि ॥ १.३८.१ ॥
अनेन बलिदानेन सर्वकामान्प्रयच्छ मे
गौरी काली उमा दुर्गा भद्रा कान्तिः सरस्वती ॥ १.३८.२ ॥
मङ्गला विजया लक्ष्मीः शिवा नारायणी क्रमात्
मार्गे तृतीयामारभ्य पूजयेन्न वियोगभाक् ॥ १.३८.३ ॥
अष्टादशभुजां खेटकं घण्टां दर्पणं तर्जनीम्
धनुर्ध्वजं डमरुकं परशुं पाशमेव च ॥ १.३८.४ ॥
शक्तिमुद्ररशूलानि कपालशरकाङ्कुशान्
वज्र चक्रं शलाकां च अष्टादशभुजां स्मरेत् ॥ १.३८.५ ॥
मन्त्रः श्रीभगवत्याश्च प्रवक्ष्यामि जपादिकम् ॥ १.३८.६ ॥
ओं नमो भगवति चामुण्डे श्मशानवासिनि कपालहस्ते महाप्रेतसमारूढे महाविमानमालाकुले कालरात्रि बहुगणपरिवृते महामुखे बहुभुजे सुघण्टाडमरुकिङ्किणीके अट्टाट्टहासे किलिकिलि हुं सर्वनादशब्दबहुले गजचर्मप्रावृतशरीरे रुधिरमांसदिग्धे लोलग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भीमाट्टाट्टहासे स्फुरितविद्युत्समप्रभे चलचल करालनेत्रे हिलिहिलि ललज्जिह्वे ह्रैं ह्रीं भृकुटिमुखि ओं कारभद्रासने कपालमालावेष्टिते जटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलिकिलि हुंहुं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय साधय शीघ्रं कुरुकुरु कहकह अङ्कुशे समनुप्रवेशय वर्गंवर्गं (वङ्गवङ्ग) कम्पयकम्पय चलचल चालयचालय रुधिरमांसमद्यप्रिये हनहन कुट्टकुट्ट छिन्दछिन्द मारयमारय अनुबूम अनुबूम वज्रशरीरं साधयसाधय त्रैलोक्यगतमपि दुष्टमदुष्टं वा गृहीतमगृहीतमावेशय आवेशय क्रामयक्रमय नृत्यनृत्य बन्धबन्ध वल्गवल्ग कोटराक्षि उर्ध्वकेशि उलूकवदने करकिङ्किणि करङ्कमालाधारिणि दहदह पचपच गृह्णगह्ण मण्डलमध्ये प्रवेशयप्रवेशय किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन ऋषिसत्येन रुद्रसत्येन आवेशय आवेशय किलिकिलि खिलिखिलि मिलिमिलि चिलिचिलि विकृतरूपधारिणि कृष्णभुजङ्ग वेष्टितशरीर सर्वग्रहावेशिनि प्रलम्भोष्ठि भ्रूमग्ननासिके विकटमुखि कपिलजटे ब्राह्मि भञ्जभञ्ज ज्वलज्वल कालमुखि खलखल खरखरः पातयपा तय रक्ताक्षि धूर्णापयधूर्णापय भूमिं पातयपातय शिरो गृह्णगृह्ण चक्षुर्मोलयमीलय भञ्जभञ्ज पादौ गृह्णगृह्ण मुद्रां स्फोटयस्फोटय हुं हूं फट्विदारय विदारय त्रिशूलेन भेदयभेदय वज्रेण
हनहन दण्डेन ताडयताडय चेक्रण छेदयछेदय शक्तिना भेदयभेदय दंष्ट्रया दंशयदंशय कीलकेन कीलय कीलय कर्तारिकया पाटयपाटय अङ्कुशेन गृह्णगृह्ण ब्रह्माणि एहि एहि माहेश्वरि एहि एहि कौमारि एहि एहि वाराहि एहि एहि
ऐन्द्रि एहि एहि चामुण्डे एहि एहि वैष्णावि एहि एहि हिमवन्तचारिणि एहि एहि कैलासवारीणि एहि एहि परमन्त्रं छिन्धिछिन्धि किलिकिलि बिम्बे अघोरे घोररूपिणि चामुण्डे रुरुक्रोधान्धविनिः) सृते असुरक्षयङ्करि आकाशगामिनि पाशेन बन्धबन्ध समये तिष्ठतिष्ठ मण्डलं प्रवेशयप्रवेशय पातयपातय गृह्णगृह्ण मुखं बन्धबन्ध चक्षुर्बन्धयबन्धय हृदयं बन्धबन्ध हस्तपादौ च बन्धबन्ध दुष्टग्रहान् सर्वान् बन्धबन्ध दिशां बन्धबन्ध विदिशां बन्धबन्ध ऊर्ध्वं बन्धबन्ध अधस्ताद्बन्धबन्ध भस्मना पानीयेन मृतिकया सर्षपैर्वा आवेशय आवेशय पातयपातय चामुण्डे किलिकिलि विच्छेह्रीं(हुं) फट्स्वाह् ॥ १.३८.७ ॥
अष्टोत्तरपदानां हि माला मन्त्रमयी जपः
एकैक्रपदमष्टसहस्रधा त्रिमधुराक्ततिलाष्टसहस्रहामेः ॥ १.३८.८ ॥
महामांसेनत्रिमधुराक्तेन अष्टोत्तरसह्सत्रं च एकैकं च पदं यजेत्
तिलांस्त्रिमधुराक्तांश्च सहस्रं चाष्ट होमयेत् ॥ १.३८.९ ॥
महामांसं त्रिमधुरादथ वा सर्वकर्मकृत्
वारिसर्षपभस्मादिक्षेपाद्युद्धादिके जयः ॥ १.३८.१० ॥
अष्टाविंशभुजा ध्येया अष्टादशभुजाथवा
द्वादशाष्टभुजा वापि ध्येया वापि चतुर्भुजा ॥ १.३८.११ ॥
असिखेटान्वितौ हस्तौ गदादण्डयुतौ परौ
शरचापयुतौ चान्यौ खड्गमुद्ररसंयुतौ ॥ १.३८.१२ ॥
खङ्खघण्टान्वितौ चान्यौ ध्वजदण्डयुतौ परौ
अन्यौ परशुचक्राढ्यौ डमरुदर्पणान्वितौ ॥ १.३८.१३ ॥
शक्तिहस्ताश्रितौ चान्यौ रटोणी मुसलान्वितौ
पाशतोमरसंयुक्तौ ढक्रापणवसंयुतौ ॥ १.३८.१४ ॥
तर्जयन्ती परेणैव अन्यं कलकलध्वनिम्
अभयस्वस्तिकाद्यौ च महिषघ्नी च सिंहगा ॥ १.३८.१५ ॥
जय त्वं किल भूतेशे सर्वभूतसमावृते
रक्ष मां निजभूतेभ्यो वलिं गृह्ण नमोऽस्तु ते ॥ १.३८.१६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दुर्गाजपपूजाबलिमन्त्रनिरूपणं नामाष्टत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३९
रुद्र उवाच
पुनर्देवार्चनं ब्रूहि संक्षेपेण जनार्दन
सूर्यस्य विष्णुरूपस्य भुक्तिमुक्तिप्रदायकम् ॥ १.३९.१ ॥
वासुदेव उवाच
शृणु सूर्यस्य रुद्र त्वं पुनर्वक्ष्यामि पूजनम्
ओं उच्चैः श्रवसे नमः ओं अरुणाय नमः
ओं दण्डिने नमः
ओं पिङ्गलाय नमः
एते द्वारे प्रपूज्या वै एपिर्मन्त्रैर्वृषध्वज ॥ १.३९.२ ॥
ओं अं प्रभूताय नमः
इमं तु पूजयेन्मध्ये प्रभूतामलसंज्ञकम्
ओं अं विमलाय नमः
ओं अं साराय नमः
ओं अंाधाराय नमः
ओं अं परममुखाय नमः
इत्याग्नेयादिकोणेषु पूज्या वै विमलादयः ॥ १.३९.३ ॥
ओं पद्माय नमः
ओं कर्णिकायै नमः
मघ्ये तु पूजयेद्रुद्र पूर्वादिषु तथैव च
दीप्ताद्याः पूजयेन्मध्ये पूजयेत्सर्वतोमुखीः
ओं वां (रां) दीप्तायै नमः
ओं वीं (रीं) सूक्ष्मायै नमः
ओं वूं (रूं भद्रायै नमः
ओं वैं (रैं) जयायै नमः
ओं वौं (रौं) विबूत्यै नमः
ओं वं (रं) अधोरायै नमः
ओं वं (रं) वैद्युतायै नमः
ओं वः (रः) विजयायै नमः
ओं रो सर्वतोमुख्यै नमः ॥ १.३९.४ ॥
ओं अर्कासनाय नमः
ओं ह्रां सूर्यमूर्तये नमः
एतास्तु पूजयेन्मध्ये ह्रन्मन्त्राञ्छृणु शङ्कर
ओं हं सं खं खखोल्काय क्रां क्रीं सः स्वाहा सूर्यमूर्तये नमः
अनेनावाहनं कुर्यात्स्थापनं सन्निधापनम्
सन्निरोपनमन्त्रेण सकलीकरणं तथा ॥ १.३९.५ ॥
मुद्राया दर्शनं रुद्र मूलमन्त्रेण वा हर
तेजोरूपं रक्तवर्णं सितपद्मोपरि स्थितम्
एकचक्ररथारूढं द्विबाहुं धृतपङ्कजम् ॥ १.३९.६ ॥
एवं ध्यायेत्सदा सूर्यं मूलमन्त्रं शृणुष्व च
ओं ह्रां ह्रीं सः सूर्याय नमः ॥ १.३९.७ ॥
वारत्रयं पद्ममुद्रां बिम्बमुद्रां च दर्शयेत्
ओं आं हृदयाय नमः
ओं अर्काय शिरसे स्वाहा
ओं अः भूर्भुवः स्वः ज्वालिनि शिखायै वषट्
ओं हुं कवचाय हुं
ओं भां नेत्राभ्यां वौषट्
ओं वः अस्त्राय फडिति ॥ १.३९.८ ॥
आग्नेय्यामथवैशान्यां नैरृत्यामर्चयेद्धर
त्दृयदयादि हि वायव्यां नेत्रं चान्तः प्रपूजयेत् ॥ १.३९.९ ॥
दिस्वस्त्रं पूजयेद्रुद्र सोमं तु श्वेतवर्णकम्
दले पूर्वेर्ऽचयेद्रुद्र बुधं चामीकरप्रभम् ॥ १.३९.१० ॥
दक्षिणे पूजयेद्रुद्र पतिवर्णं गुरुं यजेत्
पश्चिमे चैव भूतेशं उत्तरे भार्गवं सितम् ॥ १.३९.११ ॥
रक्तमङ्गारकं चैव आग्नेये पूजयेद्धर
शनैश्चरं कृष्णवर्णं नैरृत्यां दिशि पूजयेत् ॥ १.३९.१२ ॥
राहुं वायव्यदेशे तु नन्द्यावर्तनिभिं हर
ऐशान्यां धूम्रवर्णं तु केतुं सं परिपूजयेत् ॥ १.३९.१३ ॥
एभिर्मन्त्रैर्महादेव तच्छृणुष्व च शङ्कर ॥ १.३९.१४ ॥
ओं सों सोमाय नमः
ओं बुं बुधाय नमः
ओं बृं बृहस्पतये नमः
ओं भं भार्गवाय नमः
ओं अं अङ्गारकाय नमः
ओं शं शनैश्चराय नमः
ओं रं राहवे नमः
ओं कं केतवे नम इति ॥ १.३९.१५ ॥
पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्याय शङ्कर
नैवेद्यान्ते धेनुमुद्रां दर्शयेत्साधकोत्तमः ॥ १.३९.१६ ॥
जप्त्वा चाष्टसहस्रं तु तच्च तस्मै समर्पयेत्
ऐशान्यां दिशि भूतेश तेजश्चण्डं तु पूजयेत् ॥ १.३९.१७ ॥
ओं तेजश्चंण्डाय हुं फट्स्वधा स्वाहा पौषट्
निर्माल्यं चार्पयेत्तस्मै ह्यर्घ्यं दद्यात्ततो हर ॥ १.३९.१८ ॥
तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितम्
गन्धोदकेन संमिश्रं पुष्पधूपसमन्वितम् ॥ १.३९.१९ ॥
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः
दर्घ्यं तु सूर्याय त्दृन्मन्त्रेण वृषध्वज ॥ १.३९.२० ॥
गणं गुरून्प्रपूज्याथ सर्वान्देवानन्प्रपूजयेत्
ओं गं गणपतये नमः
ओं अं गुरुभ्यो नमः ॥ १.३९.२१ ॥
सूर्यस्य कथिता पूजा कृत्वैतां विष्णुलोकभाक् ॥ १.३९.२२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४०
शङ्कर उवाच
माहेश्वरीं च मे पूजां वद शङ्खगदाधर
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर ॥ १.४०.१ ॥
हरिरुवाच
शृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज
आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च ॥ १.४०.२ ॥
न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम्
मन्त्रैरेतैर्महेशान परिवारयुतं हरम् ॥ १.४०.३ ॥
ओं हां शिवासनदेवता आगच्छतेति
अनेनावाहयेद्रुद्र देवता आसनस्य याः ॥ १.४०.४ ॥
ओं हां गणपतये नमः
ओं हां सरस्वत्यै नमः
ओं हां नन्दिने नमः
ओं हां महाकालाय नमः
ओं हां गङ्गायै नमः
ओं हां लक्ष्म्यै नमः
ओं हां महाकलायै नमः
ओं हां अस्त्राय नम इति ॥ १.४०.५ ॥
एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर
ओं हां ब्रह्मणे वास्त्वधिपतये नमः
ओं हां गुरुभ्यो नमः
ओं हां आधारशक्त्यै नमः
ओं हां अनन्ताय नमः
ओं हां धर्माय नमः
ओं हां ज्ञानाय नमः
ओं हां वैराग्याय नमः
ओं हां ऐश्वर्याय नमः
ओं हां अधर्माय नमः
ओं हां अज्ञानाय नमः
ओं हां अवैराग्याय नमः
ओं हां अनैश्वर्याय नमः
ओं हां उर्ध्वच्छन्दाय नमः
ओं हां अधश्छन्दाय नमः
ओं हां पद्माय नमः
ओं हां कर्णिकायै नमः
ओं हां वामायै नमः
ओं हां ज्येष्ठायै नमः
ओं हां रौद्यै नमः
ओं काल्यै नमः
ओं हां कलविकरण्यै नमः
ओं बलप्रमथिन्यै नमः
ओं हां सर्वभूतदमन्यै नमः
ओं हां मनोन्मन्यै नमः
ओं हां मण्डलत्रितयाय नमः
ओं हां हौं हं शिवमूर्तये नमः
ओं हां विद्याधिपतये नमः
ओं हां हीं हौं शिवाय नमः
ओं हां हृदयाय नमः
ओं शिरसे नमः
ओं हूं शिखायै नमः
ओं हैं कवचाय नमः
ओं हौं नेत्रत्रयाय नमः
ओं हः अस्त्राय नमः
ओं सद्योजाताय नमः ॥ १.४०.६ ॥
ओं हां सिद्ध्यै नमः
ओं हां ऋद्ध्यै नमः
ओं हां विद्युतायै नमः
ओं हां लक्ष्म्यै नमः
ओं हां बोधायै नमः
ओं हां काल्यै नमः
ओं हां स्वधायै नमः
ओं हां प्रभायै नमः ॥ १.४०.७ ॥
सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः ॥ १.४०.८ ॥
ओं हां वामदेवाय नमः
ओं हां रजसे नमः
ओं हां रक्षायै नमः
ओं हां रत्यै नमः
ओं हां कन्यायै नमः
ओं हां कामायै नमः
ओं हां जनन्यै नमः
ओं हां क्रियायै नमः
ओं हां वृद्ध्यै नमः
ओं हां कार्यायै नमः
ओं रा(धा) त्र्यै नमः
ओं हां भ्रामण्यै नमः
ओं हां मोहिन्यै नमः
ओं हां क्ष(त्व)रायै नमः
वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज ॥ १.४०.९ ॥
ओं हां तत्पुरुषाय नमः
ओं हां निवृत्त्यै नमः
ओं हां प्रतिष्ठायै नमः
ओं हां विद्यायै नमः
ओं हां शान्त्यै नमः
ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज ॥ १.४०.१० ॥
ओं हां तृष्णायै नमः
कलाषट्कं ह्यखोरस्य विज्ञेयं भैरवं हर ॥ १.४०.११ ॥
ओं हां ईशानाय नमः
ओं हां समित्यै नमः
ओं हां अङ्गदायै नमः
ओं हां कृष्णायै नमः
ओं हां मरीच्यै नमः
ओं हां ज्वालायै नमः
ईशानस्य कलाः पञ्च जानीहि वृषभध्वज ॥ १.४०.१२ ॥
ओं हां शिवपरिवारेभ्यो नमः
ओं हां इन्द्राय सुराधिपतये नमः
ओं हां अग्नये तेजोऽधिपतये नमः
ओं हां यमाय प्रेताधिपतये नमः
ओं हां निरृतये रक्षोऽधिपतये नमः
ओं हां वरुणाय जलाधिपतये नमः
ओं हां वायवे प्राणाधिपतये नमः
ओं हां सोमाय नेत्राधिपतये नमः
ओं हां ईशानाय सर्वविद्याधिपतये नमः
ओं हां अनन्ताय नागाधिपतये नमः
ओं हां ब्रह्मणे सर्वलोकाधिपतये नमः
ओं हां धूलिचण्डेश्वराय नमः ॥ १.४०.१३ ॥
आवाहनं स्थापनं सन्निधानं च शङ्कर
सन्निरोधं तथा कुर्यात्सकलीकरणं तथा ॥ १.४०.१४ ॥
तत्त्वन्यासं च मुद्राया दर्शनं द्यानमेव च
पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यङ्गदानकम् ॥ १.४०.१५ ॥
तत उद्वर्तनं स्नानं सुगन्धं चानुलेपनम्
वस्त्रालं कारभोगांश्च ह्यङ्गन्यासं च धूपकम् ॥ १.४०.१६ ॥
दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च
पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम् ॥ १.४०.१७ ॥
नृत्यं छत्रा दिकरणं मुद्राणां दर्शनं तता
रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च ॥ १.४०.१८ ॥
मूलमन्त्रेण वै कुर्याज्जपपूजासमर्पणम्
माहेशी कथिता पूजा रुद्र पापविनासिनी ॥ १.४०.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४१
वासुदेव उवाच
ओं विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा
स्त्रीलाभो मन्त्रजाप्याच्च कालरात्रिं वदाम्यहम् ॥ १.४१.१ ॥
ओं नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फठनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा न तिथिर्न च नक्षत्रं नोपवासो विधीयते ॥ १.४१.२ ॥
क्रुद्धो रक्तेन संमार्ज्य करौ ताभ्यां प्रगृह्य च
प्रदोषे संजपेल्लिङ्गमामपात्रं च मारयेत्
ओं नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा
शुक्रे नष्टे महादेव वक्ष्येऽहं द्विजपादिह ॥ १.४१.३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४२
हरिरुवाच
पवित्रारोपणं वक्ष्ये सिवस्याशिवनाशनम्
आचार्यः साधकः कुर्यात्पुत्रकः समयी हर ॥ १.४२.१ ॥
संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा
आषाढे श्रावणे माघे कुर्याद्भाद्रपदेऽपि वा ॥ १.४२.२ ॥
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात्
ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्तितं च यत् ॥ १.४२.३ ॥
त्रिगुणं त्रिगुणीकृत्य ततः कुर्यात्पवित्रकम्
ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव ॥ १.४२.४ ॥
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत्
धूपयेदीशमन्त्रेण तन्तुदेवा इति (मे) स्मृताः ॥ १.४२.५ ॥
ओं कारश्चन्द्रमा वह्निर्ब्रह्ना नागः शिखिध्वजः
रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः ॥ १.४२.६ ॥
अष्टोत्तरशतं कुर्यात्पञ्चाशत्पञ्चविंशतिम्
रुद्रोऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश ॥ १.४२.७ ॥
चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात्
प्रकृतिः पौरुषी वीरा चतुर्थो चापराजिता ॥ १.४२.८ ॥
जया च विजया रुद्रा अजिता च सदाशिवा
मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतोऽथवा ॥ १.४२.९ ॥
रञ्जयेत्कुङ्कुमाद्यैस्तु कुर्याद्रन्धैः पवित्रकम्
सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे ॥ १.४२.१० ॥
क्षीरादिभिश्च संस्नाप्य लिङ्गं गन्धादिभिर्यजेत्
दद्याद्रन्धपवित्रं तु आत्मने ब्रह्मणे हर ॥ १.४२.११ ॥
पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे
पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम् ॥ १.४२.१२ ॥
मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः
नैरृतेह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित् ॥ १.४२.१३ ॥
वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज
गृहं संवेष्ट्य सूत्रेण दद्याद्रन्धपवित्रकम् ॥ १.४२.१४ ॥
होमं कृत्वा ग्नेय दत्त्वा दद्याद्भूतबलिं तथा
आमन्त्रितोऽसि देवेश गणैः सार्धं महेश्वर ॥ १.४२.१५ ॥
प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव
निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि ॥ १.४२.१६ ॥
मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः
स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत् ॥ १.४२.१७ ॥
ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत्
अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ ॥ १.४२.१८ ॥
संहितामन्त्रितान्येव धूपितानि समर्पयेत्
शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः ॥ १.४२.१९ ॥
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोर्ऽचयेत्
ओं हौं हौं शिवतत्त्वाय नमः
ओं हीं(हीः) विद्यातत्त्वाय नमः ॥ १.४२.२० ॥
ओं हां (हौः) आत्मतत्त्वाय नमः
ओं हां हीं हूं क्षैं सर्वतत्त्वाय नमः
कालात्मना त्वया देव यद्दृष्टं मामके विधौ ॥ १.४२.२१ ॥
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्त च यत्कृतम्
सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया ॥ १.४२.२२ ॥
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ओं हां हीं हूं हैं हौं शिवाय नमः ॥ १.४२.२३ ॥
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम्
दत्त्वा वह्नेः (वरे) पवित्रं च गुरवे दक्षिणां दिशेत् ॥ १.४२.२४ ॥
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ॥ १.४२.२५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४३
हरिरुवाच
पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः
पुरा देवासुरे युद्धे ब्रह्माद्याः शरणं ययुः ॥ १.४३.१ ॥
विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ
एतौ दृष्ट्वा विनङ्क्ष्यन्ति दानवानब्रवीद्धरिः ॥ १.४३.२ ॥
विष्णूक्ते ह्यब्रवीन्नागो वासुकेरनुजस्तदा
वृणीत च वपित्राख्यं वरं चेदं वृषध्वज ॥ १.४३.३ ॥
ग्रैवेयं हरिदत्तं तु मन्नाम्ना ख्यातिमेष्यति
इत्युक्ते तेन ते देवास्तन्नाम्ना तद्वरं विदुः ॥ १.४३.४ ॥
प्रावृट्काले तु ये मर्त्या नार्चिष्यन्ति पवित्रकैः
तेषां सांवत्सरी पूजा विफला च भविष्यति ॥ १.४३.५ ॥
तस्मात्सर्वेषु देवेषु पवित्रारोपणं क्रमात्
प्रतिपत्पौर्णमास्यान्ता यस्य या तिथिरुच्यते ॥ १.४३.६ ॥
द्वादश्यां विष्णवे कार्यं शुक्ले कृष्णेऽथ वा हर
व्यतीपातेऽयने चैव चन्दरसूर्यग्रहे शिव ॥ १.४३.७ ॥
विष्णवे वृद्धिकार्ये च गुरोरागमने तथा
नित्यं पवित्रमुद्दिष्टं प्रावृट्काले त्ववश्यकम् ॥ १.४३.८ ॥
कौशेयं पट्टसूत्रं वा कार्पासं क्षौममेव वा
कुशसूत्र द्विजानां स्याद्राज्ञा कौशेयपट्टकम् ॥ १.४३.९ ॥
वैश्यानां चीरणं क्षौमं शूद्राणां शणवल्कजम्
कार्पासं पद्मजं चैव सर्वेषां शस्तमीश्वर ॥ १.४३.१० ॥
ब्राह्मण्या कर्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम्
ओं कारोऽथ शिवः सोमो ह्यग्निर्ब्रह्या फणी रविः ॥ १.४३.११ ॥
विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः
ब्रह्मा विष्णुश्च रुद्रश्च त्रिसूत्रे देवताः स्मृताः ॥ १.४३.१२ ॥
सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत्
अङ्गुष्ठेन चतुः षष्टिः श्रेष्ठं मध्यं तदर्धतः ॥ १.४३.१३ ॥
तदर्धा तु कनिष्ठा स्यात्सूत्रमष्टोत्तरं शतम्
उत्तमं मध्यमं चैव कन्यसं पूर्ववत्क्रमात् ॥ १.४३.१४ ॥
उत्तमोंऽगुष्ठमानेन मध्यमो मध्यमेन तु
कन्यसे च कनिष्ठेन अङ्गुल्या ग्रन्थयः स्मृताः ॥ १.४३.१५ ॥
विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम्
शिवोद्धृतं पवित्रं तु प्रतिमायां च कारयेत् ॥ १.४३.१६ ॥
हृन्नाभिरू(रु) रुमाने च जानुभ्यामवलम्बिनी
अष्टोत्तरसहस्रेण चत्वारो ग्रन्थयः स्मृताः ॥ १.४३.१७ ॥
षट्त्रिं(ड्विं) शच्च चतुर्विशद्द्वादश ग्रन्थयोऽथवा
उत्तमादिषु विज्ञेयाः पर्वभिर्वा पवित्रकम् ॥ १.४३.१८ ॥
चर्चितं कुङ्कुमेनैव हरिद्राचन्दनेन वा
सोपवासः पवित्रन्तु पात्रस्थमधिवासयेत् ॥ १.४३.१९ ॥
अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम्
दण्डकाष्ठं कुशाग्रं च पूर्वे सङ्कर्षणेन तु ॥ १.४३.२० ॥
रोचनाकुङ्कुमेनव प्रद्युम्नेन तु दक्षिणे
युद्धार्थो फलसिद्ध्यर्थमनिरुद्धेन पश्चिमे ॥ १.४३.२१ ॥
चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा
आग्नेयादिषु कोणेषुर्श्यादीनां तु क्रमान्न्यसेत् ॥ १.४३.२२ ॥
पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत्
दृष्ट्वा पुनः प्रपूज्याथ वस्त्रेणाच्छाद्य यत्नतः ॥ १.४३.२३ ॥
देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा
पश्चिमे दक्षिणे चैव उत्तरे पूर्ववत्क्रमात् ॥ १.४३.२४ ॥
ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत्
अस्त्रेण मण्डलं कृत्वा नैवेद्यञ्च समर्पयेत् ॥ १.४३.२५ ॥
अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा (च)
वेदिकां वेष्टयित्वा तु आत्मानंम कलशं घृतम् ॥ १.४३.२६ ॥
अग्निकुण्डं विमानं च मण्डपं गृहमेव च
सूत्रमेकं तु संगृह्य दद्याद्देवस्य मृर्धानि ॥ १.४३.२७ ॥
दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम्
आवाहितोऽसि देवेश पूजार्थं परमेश्वर ॥ १.४३.२८ ॥
तत्प्रभातेर्ऽचयिष्यामि सामग्याः सन्निधौ भव
एकरात्रं त्रिरात्रं वा अधिवास्य पवित्रकम् ॥ १.४३.२९ ॥
रात्रौ जागरणं कृत्वा प्रातः संपूज्य केशवम्
आरोपयेत्क्रमेणैव ज्येष्ठमध्यकनीयसम् ॥ १.४३.३० ॥
धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमन्त्रयेत्
प्रजप्तग्रन्थिकं चैव पूजयेत्कुसुमादिभिः ॥ १.४३.३१ ॥
गायत्त्र्या चार्चितं तेन देवं संपूज्य दापयेत्
समं पुत्रकलत्राद्यैः सूत्रपुच्छं तु धारयेत् ॥ १.४३.३२ ॥
विशुद्धग्रन्थिकं रम्यं महापातकनाशनम्
सर्वपापक्षयं देव तवाग्रे धारयाम्यहम् ॥ १.४३.३३ ॥
एवं धूपादिनाभ्यर्च्य मध्यमादीन्त्समर्पयेत्
पवित्रं वैष्णवं तेजः सर्वपातकनाशनम् ॥ १.४३.३४ ॥
धर्मकामार्थसिद्ध्यर्थं स्वकण्ठे धारयाम्यहम्
वनमालां समभ्यर्च्य स्वेन मन्त्रेण दापयेत् ॥ १.४३.३५ ॥
नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत्
अग्निं संतर्प्य तत्रापि द्वादशाङ्गुलमानतः ॥ १.४३.३६ ॥
अष्टोत्तरशतेनैव दद्यादेकपवित्रकम्
आदौ दत्त्वार्घ्यमादित्ये तत्र चैकं पवित्रकम् ॥ १.४३.३७ ॥
विष्वक्सेनं ततः प्रार्च्य सुरुमर्घ्यादिभिर्हर
देवस्याग्रे पठेन्मन्त्रं कृताञ्जलिपुटः स्थितः ॥ १.४३.३८ ॥
ज्ञानतोऽज्ञानतो वापि पूजनादि कृतं मया
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादात्सुरेश्वर ॥ १.४३.३९ ॥
मणिविद्रुममालभिर्मन्दारकुसुमादिभिः
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ॥ १.४३.४० ॥
वनमाला यथा देव कौस्तुभं सततं हृदि
तद्वत्पवित्रं तन्तूनां मालां त्वं हृदये धर ॥ १.४३.४१ ॥
एवं प्रार्थ्य द्विजान् भोज्य दत्त्वा तेभ्यश्च दक्षिणाम्
विसर्जयेत्तु तेनैव सायाह्ने त्वपरेऽहनि ॥ १.४३.४२ ॥
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मया
व्रजेः पवित्रकेदानीं विष्णुलेकं विसर्जितः ॥ १.४३.४३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपवित्रारोपणं नाम त्रिचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४४
हरिरुवाच
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत्
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम् ॥ १.४४.१ ॥
यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि
ज्ञानं महति संयच्छेद्य इच्छेज्ज्ञानमात्मानि ॥ १.४४.२ ॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम्
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः ॥ १.४४.३ ॥
स्वप्रकाशं निराकारं सदानं दमनादि यत्
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम् ॥ १.४४.४ ॥
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम्
अहं ब्रह्मेत्यवस्थानं समाधिरपि (रिति) गीयते ॥ १.४४.५ ॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु
बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ॥ १.४४.६ ॥
आत्मेन्द्रियमनोयुक्तो भोक्तेत्यार्मनीषिणः
यस्तु विज्ञान बाह्मेन युक्तेन मनसा सदा ॥ १.४४.७ ॥
स तु तत्पदमाप्नोति स हि भूयो न जायते
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ १.४४.८ ॥
स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम्
अहिंसादिर्यमः प्रोक्तः शौचादिर्नियमः स्मृतः ॥ १.४४.९ ॥
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः
प्रत्याहा रो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् ॥ १.४४.१० ॥
मनोधृतिर्धारणा स्थात्समाधिर्ब्रह्मणि स्थितिः
पूर्वं चेतः स्थिरं न स्यात्ततोमूर्तिं विचिन्तयेत् ॥ १.४४.११ ॥
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान्
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः ॥ १.४४.१२ ॥
नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः
आत्माहं परमं ब्रह्म परमं ज्योतिरेव तु ॥ १.४४.१३ ॥
चतुर्विशतिमूर्तिः स शालग्रामशिलास्थितः
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽप्यहं च सः ॥ १.४४.१४ ॥
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत्
निष्कामो मुक्तिमाप्नोति मूर्तिं ध्याययंस्तुवञ्जपन् ॥ १.४४.१५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४५
हरिरुवाच
प्रसंगात्कथयिष्यामि शालग्रामस्य लक्षणम्
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ॥ १.४५.१ ॥
शखचक्रगदापद्मी (हस्तः) (केशवाख्यो) गदाधरः
सब्जकौमादकीचक्रशङ्खी (नारायणो) विभुः ॥ १.४५.२ ॥
सचक्रशङ्खाब्जगदो (माधवः) श्रीगदाधरः
गदब्जशङ्खचक्री वा (गोविन्दो)ऽर्च्यो गदाधरः ॥ १.४५.३ ॥
पद्मशङ्खारिगादिने (विष्णुरूपाय) ते नमः
सशङ्खाब्जगदाचक्र (मधुसूदनमूर्तये) ॥ १.४५.४ ॥
नमो गदारिशङ्खाब्जयुक्त(त्रैविक्रमाय) च
सारिकौमोदकीपद्मशङ्ख(वामनमूर्तये) ॥ १.४५.५ ॥
चक्राब्जशङ्खगादिने नमः (श्रीधरमूर्तये)
(हृषीकेशाया)ऽब्जगदाशङ्खिने चक्रिणे नमः ॥ १.४५.६ ॥
साब्जचक्रगदाशङ्ख(पद्मनाभस्वरूपिणे)
शङ्खचक्रगदापद्मिन् (दामोदर) मनोनमः ॥ १.४५.७ ॥
सारिशङ्खगदाब्जाय (वासुदेवाय) वै नमः
शङ्खाब्जचक्रगादिने नमः (सङ्कर्षणाय) च ॥ १.४५.८ ॥
सुशङ्खसुगदाब्जारिधृते (प्रद्युम्नमूर्तये)
नमो(ऽनिरुद्धाय) गदाशङ्खाब्जारीविधारिणे ॥ १.४५.९ ॥
साब्जशङ्खगदाचक्र(पुरुषोत्तममूर्तये)
नमो(ऽधोक्षजरूपाय) गदाशङ्खारिपद्मिने ॥ १.४५.१० ॥
(नृसिंहमूर्तये) पद्मगदाशङ्खारिधारिणे
पद्मारिशङ्खगदिने नमोऽ(स्त्वच्युतमूर्तये) ॥ १.४५.११ ॥
सशङ्कचक्राब्जगदं (जनार्दन) मिहानये
(उपेन्द्रः) सगदः सारिः पद्मशङ्खिन्नमोनमः ॥ १.४५.१२ ॥
सुचक्राब्जगदाशङ्खयुक्ताय (हरिमूर्तये)
सगदाब्जारिशङ्खाय नमः (श्रीकृष्णमूर्तये) ॥ १.४५.१३ ॥
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक्
शुक्लाभो(वासुदेवाख्यः) सोऽव्याद्वः श्रीगदाधरः ॥ १.४५.१४ ॥
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तुपुष्कलः
संकर्षणोऽथ(प्रद्युम्नः) सूक्ष्मचक्रस्तु पीतकः ॥ १.४५.१५ ॥
स दीर्घः सशिरश्छिद्रो यो(ऽनिरुद्धस्तु) वर्तुलः
नीलो द्वारि त्रिरेखश्च अथ (नारायणो)ऽसितः ॥ १.४५.१६ ॥
मध्ये गादकृती रेखा नाभिचक्रो (क्र) महोन्नतः
पृथुवक्षा (नृसिंहो) वः कपिलोऽव्यात्त्रिबिन्दुकः ॥ १.४५.१७ ॥
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः
(वराहः) शक्तिलिङ्गोऽव्याद्विषमद्वयचक्रकः ॥ १.४५.१८ ॥
नीलस्त्रिरेखः स्थूलोऽथ (कूर्ममूर्तिः स बिन्दुमान्
(कृष्णः) स वर्तुलावर्तः पातु वो नतपृष्ठकः ॥ १.४५.१९ ॥
(श्रीधरः) पञ्चरेखोऽव्या (द्वनमाली) गादाङ्कितः
(वामनो) वर्तुलो ह्रस्वो वा (रा) मचक्रः सुरेश्वरः ॥ १.४५.२० ॥
नानावर्णोऽनेकमूर्तिर्नागभोगी (त्वनन्तकः)
स्थूलो (दामोदरो) नीलो मध्येवक्रः सुनीलकः ॥ १.४५.२१ ॥
संकीर्णद्वारकः सोऽव्यादथ ब्रह्मा सुलोहितः
सदीर्घरेखः सुषिर एकचक्राम्बुजः पृथुः ॥ १.४५.२२ ॥
पृथुच्छिद्रः स्थूलचक्रः(कृष्णो) (विष्णुश्च) बिल्ववत्
(हयग्रीवो)ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः ॥ १.४५.२३ ॥
(वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजोऽसितः
(मत्स्यो) दीर्घोऽम्बुजाकारो द्वाररेखश्च पातु वः ॥ १.४५.२४ ॥
रामचक्रो दक्षरेखः श्यामोवोऽव्या (त्त्रिविक्रमः)
शालग्रामे द्वारकायां स्थिताय गदिन नमः ॥ १.४५.२५ ॥
एकद्वारश्चतुश्चक्रो वनमालाविभूषितः
स्वर्णरेखासमायुक्तो गोष्पदेन विराजितः ॥ १.४५.२६ ॥
कदम्बकुसुमाकारो (लक्ष्मीनारायणो)ऽवतु
एकेन लक्षितो योव्याद्रदाधारी (सुदर्शनः) ॥ १.४५.२७ ॥
(लक्ष्मीनारायणो) द्वाभ्यान्त्रिभिर्मूर्ति(स्त्रिविक्रमः)
चतुर्भिश्च (चतुर्व्यूहो) (वासुदेवश्च) पञ्चभिः ॥ १.४५.२८ ॥
(प्रद्युम्नः) षडूभिरेव स्यात्(संकर्षण) इतस्ततः
(पुरुषोत्तमो)ऽष्टभिः स्या(न्नवव्यूहो) नवाङ्कितः ॥ १.४५.२९ ॥
(दशावतारो) दशभिरनिरुद्धोऽवतादथ
(द्वादशात्मा) द्वादशबिरत ऊर्ध्व(मनन्तकः) ॥ १.४५.३० ॥
विष्णोर्मूर्तिमयं स्तोत्रं यः पठेत्स दिवं व्रजेत्
(ब्रह्मा) चतुर्मुखो दण्डी कमण्डलुयुगान्वितः ॥ १.४५.३१ ॥
(महेश्वरः) प्रञ्चवक्रो दशबाहुर्वृषध्वजः
यथायुधस्तथा गौरी चण्डिका च सरस्वती ॥ १.४५.३२ ॥
महालक्ष्मीर्मातरश्च पद्महस्तो (दिवाकरः)
गजास्यश्च गणः स्कन्दः षण्मुखोनेकधा गुणाः ॥ १.४५.३३ ॥
एतेऽर्चिताः स्थापिताश्च प्रासादे वास्तुपूजिते
धर्मार्थकाममोक्षाद्याः प्राप्यन्ते पुरुषेण च ॥ १.४५.३४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शालग्राममूर्तिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४६
हरिरुवाच
वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम्
ईसानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥ १.४६.१ ॥
ईशाने च शिरः पादौ नैरृतेऽग्न्यनिले करौ
आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे ॥ १.४६.२ ॥
प्रासादारामदुर्गेषु देवालयमठेषु च
द्वाविंशति सुरान्बाह्ये तदन्तश्च त्रयोदश ॥ १.४६.३ ॥
ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः
सूर्यः सत्यो भृगुश्चैव आकाशो वायुरेव च ॥ १.४६.४ ॥
पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ
गन्धर्वो भृगुराजस्तु मृगः पितृगणस्तथा ॥ १.४६.५ ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः
असुरः शेषपापौ (दौ) च रोगोडहिमुख (ख्य) एव च ॥ १.४६.६ ॥
भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ १.४६.७ ॥
ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः
आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च ॥ १.४६.८ ॥
मध्ये नवपदे ब्रह्मा तस्याष्ठौ च समीपगान्
देवानेकोत्तरानेतान्पूर्वादौ नामतः शृणु ॥ १.४६.९ ॥
अर्यमा सविता चैव विवस्वान्विबुधाधिपः
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ १.४६.१० ॥
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः
ईशानकोणादारभ्य दुर्गे चर्(ज्ञेयो) वंश उच्यते ॥ १.४६.११ ॥
आग्नेयकोणादारभ्य वंशो भवति दुर्धरः
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम् ॥ १.४६.१२ ॥
नायिका कालिका नाम शक्राद्रन्धर्वगाः पुनः
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत् ॥ १.४६.१३ ॥
सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम्
कपिनिर्गमने (णी)?येन पूर्वतः सत्रमण्डपम् ॥ १.४६.१४ ॥
गन्धपुष्पगृहं कार्यमैशान्यां पट्टसंयुतम्
भाण्डागारं च कौबेर्यां गोष्ठागारं च वायवे ॥ १.४६.१५ ॥
उदगाश्रयं च वारुण्यां वातायनसमन्वितम्
समित्कुशेन्धनस्थानमायुधानां च नैरृते ॥ १.४६.१६ ॥
अभ्यागतालयं रम्यसशय्यासनापदुकम्
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ॥ १.४६.१७ ॥
गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥ १.४६.१८ ॥
प्राकारं तद्वहिर्दद्यात्पञ्चहस्तप्रमाणतः
एवं विष्ण्वाश्रमं कुर्याद्वनैश्चोपवनैर्युतम् ॥ १.४६.१९ ॥
चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः
मध्ये चतुष्पदो ब्रह्मा द्विप दास्त्वर्यमादयः ॥ १.४६.२० ॥
कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्तिताः
तेभ्यो ह्युभयतः सार्धादन्येऽपि द्विपदाः सुराः ॥ १.४६.२१ ॥
चतुः षष्टिपदा देवा इत्येवं परिकीर्तिताः
चरकी च विदारी च पूतना पापराक्षसी ॥ १.४६.२२ ॥
ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः
हैतुकस्त्रिपुरान्तश्च अग्निवेतालकौ यमः ॥ १.४६.२३ ॥
अग्निजिह्वः कालकश्च करालो ह्यकपादकः
ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः ॥ १.४६.२४ ॥
आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत्
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत् ॥ १.४६.२५ ॥
कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत्
पुनर्गुणितमष्टाभिरृभागं तु भाजयेत् ॥ १.४६.२६ ॥
यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत्
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥ १.४६.२७ ॥
शेषमंशं विजानीयाद्देवलस्य मतं यथा
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागाहरितम् ॥ १.४६.२८ ॥
यच्छेषं तद्भवेज्जीवं मरणं भतहारितम्
वास्तुक्रोडे गृहं कुर्यान्न पृष्ठे मानवः सदा ॥ १.४६.२९ ॥
वामपार्श्वेन स्वापिति नात्र कार्या विचारणा
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम् ॥ १.४६.३० ॥
एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम्
द्वारं दीर्घार्धविस्तारं द्वाराण्यष्टौ स्मृतानि च ॥ १.४६.३१ ॥
सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम्
सुतहीनं तु रौद्रेण वीर्यघ्नं दक्षिणे तथा ॥ १.४६.३२ ॥
वह्नौ बधश्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः
धनदे नृपपीडादमर्थघ्नं रोगदं जले ॥ १.४६.३३ ॥
नृपभी तिर्मृतापत्यं ह्यनपत्यं न वैरदम्
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम् ॥ १.४६.३४ ॥
द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम्
अग्निभीतिर्बहु कन्याधनसंमानकोपदम् ॥ १.४६.३५ ॥
राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम्
ईशानादौ भवेत्पूर्वमग्नेय्यादौ तु दक्षिणम् ॥ १.४६.३६ ॥
नैरृत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम्
अष्टभागे कृते भागे द्वाराणां च फलाफलम् ॥ १.४६.३७ ॥
अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः
गृहस्य शोभनः प्रोक्त ईशाने चैव साल्मलिः
पूजितो विग्नहारी स्यात्प्रासादस्य गृहस्य च ॥ १.४६.३८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्चत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४७
सूत उवाच [SUTA SAID]
प्रासादानां लक्षणं च वक्ष्ये शौनक तच्छृणु
चतुः षष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ॥ १.४७.१ ॥
चतुष्कोणं चतुर्भिश्च द्वाराणि सूर्यसंख्यया
चत्वारिंशाष्टबिश्चैव भित्तीनां कल्पना भवेत् ॥ १.४७.२ ॥
ऊर्ध्वक्षेत्रसमा जङ्घा जङ्घार्धद्विगुणं भवेत्
गर्भविस्तारविस्तीर्णः शुकाङ्घ्रिश्च विधीयते ॥ १.४७.३ ॥
तत्त्रिभागेन कर्तव्यः पञ्चभागेन वा पुनः
निर्गमस्तु शुकाङ्घ्रेश्च उच्छ्रायः शिखरार्धगः ॥ १.४७.४ ॥
चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम्
चतुर्थे पुनरस्यैव कण्ठमामूलसाधनम् ॥ १.४७.५ ॥
अथ वापि समं वास्तुं कृत्वा षोडशभागिकम्
तस्य मध्ये चतुर्भागमादौ गर्भं तु कारयेत् ॥ १.४७.६ ॥
चतुर्भागेन भित्तीनामुच्छ्रायः स्यात्प्रमाणतः ॥ १.४७.७ ॥
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छायाच्च मानतः
शिखरार्धस्य चैर्धेन विधेयास्तु प्रदक्षिणाः ॥ १.४७.८ ॥
चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तुः तथा बुधैः
पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥ १.४७.९ ॥
भागमेकं गृहीत्वा तु निर्गमं क्लपयेत्पुनः
गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ॥ १.४७.१० ॥
एतत्सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम्
लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ॥ १.४७.११ ॥
द्विगुणेन भवेद्रर्भः समन्ताच्छौनक ध्रुवम्
तद्द्विधा च भवेद्भीतिर्जङ्घा तद्विस्तरार्धगा ॥ १.४७.१२ ॥
द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक
पीठगर्भावरं कर्म तन्मानेन शुकाङ्घ्रिकम् ॥ १.४७.१३ ॥
निर्गमस्तु समाख्यातः शेषं पूर्ववदेव तु
लिङ्गमानं स्मृतं ह्येतद्द्वारमानमथोच्यते ॥ १.४७.१४ ॥
कराग्रं वेदवत्कृत्वा द्वारं भागाष्टमं भवेत्
विस्तरेण समाख्यातं द्विगुणंस्वेच्छया भवेत् ॥ १.४७.१५ ॥
द्वारवत्पीठमध्ये तु शेषं सुषिरकं भवेत्
पादिकं शेषिकं भित्तिर्द्वारार्धेन परिग्रहात् ॥ १.४७.१६ ॥
तद्विस्तारसमा जङ्घा सिखरं द्विगुणं भवेत्
शुकाङ्घ्रिः पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत् ॥ १.४७.१७ ॥
मण्डपे मानमेतत्तु स्वरूपं चापरं वदे
त्रैवेदं कारयेत्क्षेत्रं यत्र तिष्ठन्ति देवताः ॥ १.४७.१८ ॥
इत्थं कृतेन मानेन बाह्यभागविनिर्गतम्
नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ॥ १.४७.१९ ॥
गर्भं तु द्विगुणं कुर्यान्नेम्या मानं भवेदिह
स एव भित्तेरुत्सेधो शिखरो द्विगुणो मतः ॥ १.४७.२० ॥
प्रासादानां च वक्ष्यामि मानं योनिं च मानतः
वैराजः पुष्पकाख्यश्च कैलासो मालिकाह्वयः ॥ १.४७.२१ ॥
त्रिविष्टपं च पञ्चैते प्रासादाः सर्वयोनयः
प्रथमश्चतुरश्रो हि द्वितीयस्तु तदायतः ॥ १.४७.२२ ॥
वृत्तो वृत्तायतश्चान्योऽष्टाश्रश्चेह च पञ्चमः
एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः ॥ १.४७.२३ ॥
सर्वप्रकृतिभूतेभ्यश्चत्वारिंशत्तथैव च
मेरुश्च मन्दरश्चैव विमानश्च तथापरः ॥ १.४७.२४ ॥
भद्रकः सर्वता भद्रो रुचको नन्दनस्तथा
नन्दिवर्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी ॥ १.४७.२५ ॥
चतुरश्राः समुद्भूता वैराजादिति गम्यताम्
वलभी गृहराजश्च शा लागृहं च मन्दिरम् ॥ १.४७.२६ ॥
विमानं च तथा ब्रह्ममन्दिरं भवनं तथा
उत्तम्भं शिबिका वेश्म नवैते पुष्पकोद्भवाः ॥ १.४७.२७ ॥
वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः
मुकुली चास्य उष्णीषी शङ्खश्च कलशस्तथा ॥ १.४७.२८ ॥
गुवावृक्षस्तथान्यश्च वृत्ताः कैलाससम्भवाः
गजोऽथ वृषभो हंसो गरुडः सिंहनामकः ॥ १.४७.२९ ॥
भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः
वृत्तायताः समुद्भूता नवैते मणिकाह्वयात् ॥ १.४७.३० ॥
वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम्
वक्रः स्वस्तिकखड्गौ च गदा श्रीवृक्ष एव च ॥ १.४७.३१ ॥
विजयो नामतः श्वेतस्त्रिविष्टिपसमुद्भवाः
त्रिकोणं पद्ममर्धेन्दुश्चतुष्कोणं द्विरष्टकम् ॥ १.४७.३२ ॥
यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु
राज्यं च विभवश्चैवः ह्यायुर्वर्द्वनमेव च ॥ १.४७.३३ ॥
पुत्रलाभः स्त्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत्
कुर्याद्धजादिकं ख्यातद्वारि गर्भगृहं तथा ॥ १.४७.३४ ॥
मणाडपः समसंख्याभिर्गुणितः सूत्रकस्तथा
मण्डपस्य चतुर्थांशाद्भद्रः कार्यो विजानता ॥ १.४७.३५ ॥
स्पर्धागवाक्षकोपेतो निर्गवाक्षोऽथ वा भवेत्
सार्धभित्तिप्रमाणेन भितिमानेन वा पुनः ॥ १.४७.३६ ॥
भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाः क्रचित्
प्रासादे मञ्चरी कार्या चित्रा विषमभूमिका ॥ १.४७.३७ ॥
परिमाणविरोधेन रेखावैषम्यभूषिता
आधारस्तु चतुर्धारश्चतुर्मण्डपशोभितः ॥ १.४७.३८ ॥
शतशृङ्गसमायुक्तो मेरुः प्रासाद उत्तमः
मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरलङ्कृताः ॥ १.४७.३९ ॥
घचनाकारमानानां भिन्नाभिन्ना भवन्ति ते
कियन्तो येषु चाधारा निराधाराश्च केचन ॥ १.४७.४० ॥
प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते
अन्योन्यासंकरास्तेषां घटनानामभेदतः ॥ १.४७.४१ ॥
देवतानां विशेषाय प्रासादा बहवः स्मृताः
प्रासादे नियमो नास्ति देवतानां स्वयम्भुवाम् ॥ १.४७.४२ ॥
तानेव देवतानां च पूर्वमानेन कारयेत्
चतुरश्रायतास्तत्त्र चतुष्कोणसमन्विताः ॥ १.४७.४३ ॥
चन्द्रशालान्विता कार्या भेरीशिखरसंयुता
पुरतो वाहनानां च कर्तव्या लग्न(घु) मण्डपाः ॥ १.४७.४४ ॥
नाट्यशाला च कर्तव्या द्वारदेशसमाश्रया
प्रसादे देवतानां च कार्या दिक्षु विदिक्ष्वपि ॥ १.४७.४५ ॥
द्वारपालाश्च कर्तव्या मुख्या गत्वा पृथक्पृथक्
किञ्चिददूरतः कार्या मठास्तत्रोपजीविनाम् ॥ १.४७.४६ ॥
प्रावृता जगती कार्या फलपुष्पजलान्विता
प्रसादेषु सुरांस्थाप्य पूजाभिः पूजयेन्नरः
वासुदेवः सर्वदेवः सर्वभाक्तद्गृहादिकृत् ॥ १.४७.४७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणंनाम सप्तचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४८
सूत उवाच [SUTA SAID]
प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम्
सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः ॥ १.४८.१ ॥
ऋत्विग्भिः सह चाचार्यं वरयेन्मध्यदेशगम्
स्वशाखोक्तविधानेन अथ वा प्रणवेन तु ॥ १.४८.२ ॥
पञ्चभिर्बहुभिर्वाथ कुर्यात्पाद्यार्घ्यमेव च
मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः ॥ १.४८.३ ॥
मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत्
प्रासादस्याग्रतः कुर्यान्मण्डपं दशहस्तकम् ॥ १.४८.४ ॥
कुर्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम्
ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत् ॥ १.४८.५ ॥
नदीसंगमतीरात्थां वालुकां तत्र दापयेत्
चतुरश्रं कार्मुकाभं वर्तुलं कमलाकृति ॥ १.४८.६ ॥
पूर्वादितः समारभ्य कर्तव्यं कुण्डपञ्चकम्
अथवा चतुरश्राणि सर्वाण्येतानि कारयेत् ॥ १.४८.७ ॥
शान्तिकर्मिधानेन सर्वकामार्थसिद्धये
शिरः स्थाने तु देवस्य आचार्यो होममाचरेत् ॥ १.४८.८ ॥
ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम्
द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके ॥ १.४८.९ ॥
न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः
तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः ॥ १.४८.१० ॥
निखनेद्धस्तमेककं चत्वारश्चतुरो दिशः
पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे ॥ १.४८.११ ॥
पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे
अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत् ॥ १.४८.१२ ॥
ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम्
अग्नायाहिमन्त्रेण पश्चिमस्यां तृतीयकम् ॥ १.४८.१३ ॥
शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम्
पूर्वे अम्बुदवत्कार्या आग्नोय्यां धूमरूपिणी ॥ १.४८.१४ ॥
याम्यां वै कृष्णरूपा तु नैरृत्या श्यामला (धूसरा) भवेत्
वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका ॥ १.४८.१५ ॥
उत्तरे रक्तवर्णा तु शुक्लेशी च पताकिका
बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके ॥ १.४८.१६ ॥
आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे
पूज्या रक्षोहनोवेति पश्चिमे उत्तरेऽपि च ॥ १.४८.१७ ॥
वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे
तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे ॥ १.४८.१८ ॥
कलशौ तु ततो द्वौद्वौ निवेश्यौ तोरणान्तिके
वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः ॥ १.४८.१९ ॥
पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः
दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा ॥ १.४८.२० ॥
त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्धेति चापरे
अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता ॥ १.४८.२१ ॥
किञ्चेदधातु आचत्वाभित्वादेति च सप्तमी
इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः ॥ १.४८.२२ ॥
होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च
शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः ॥ १.४८.२३ ॥
आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः
त्दृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च ॥ १.४८.२४ ॥
अस्त्रं चैव समस्तानां न्यासोऽयं सर्वकामिकः
अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान् ॥ १.४८.२५ ॥
विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान्
अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः ॥ १.४८.२६ ॥
शक्रीं दिशमथारभ्य यावदीशानगोचरम्
अवकीर्याक्षतार्न्संवांल्लेपयेन्मण्डपं ततः ॥ १.४८.२७ ॥
गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः
तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम् ॥ १.४८.२८ ॥
प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत्
ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च बर्धनीम् ॥ १.४८.२९ ॥
कलशं वर्धनीं चैव ग्रहान्वास्त्तोष्पतिं तथा
आसनेतानि सर्वाणि प्रणवाख्यं जपेद्गुरुः ॥ १.४८.३० ॥
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम्
सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः ॥ १.४८.३१ ॥
देवस्तु कलशे पूज्यो वर्धन्या वस्त्रमुत्तमम्
वर्धन्या तु समायुक्तं कलशं भ्रामयेदनु ॥ १.४८.३२ ॥
वर्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः
अभ्यर्च्य वर्धनीकुम्भं स्थण्डिले देवमर्चयेत् ॥ १.४८.३३ ॥
घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम्
देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः ॥ १.४८.३४ ॥
वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये
कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत् ॥ १.४८.३५ ॥
पठेदिति च विद्याश्च कुर्यादालम्भनं बुधः
योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः ॥ १.४८.३६ ॥
ऋत्विग्भिः सार्धमाचार्यः स्नानपीठे गुरुस्तदा
विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः ॥ १.४८.३७ ॥
कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः
ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः ॥ १.४८.३८ ॥
भद्रङ्कर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु
संस्नाप्य लक्षणोद्धारं कुर्यात्तूर्यादि (दूराभि) वादनैः ॥ १.४८.३९ ॥
मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने
अक्षिणी चाञ्जयेच्चास्य सुवर्णस्य शलाकया ॥ १.४८.४० ॥
अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत्
लक्षणे क्रियमाणे तु नामैकं स्थापको व(द) देत् ॥ १.४८.४१ ॥
इमंमेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया
अग्निर्मूर्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम् ॥ १.४८.४२ ॥
बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च
यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम् ॥ १.४८.४३ ॥
पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः
सहदेवी बला चैव शतमूली शतावरी ॥ १.४८.४४ ॥
कुमारी च गुडूची च सिंही व्याघ्री तथैव च
या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः ॥ १.४८.४५ ॥
याः फलिनीति मन्त्रेण फलस्नानं विधीयते
द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्तनं बुधैः ॥ १.४८.४६ ॥
कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात्
रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम् ॥ १.४८.४७ ॥
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः
क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः ॥ १.४८.४८ ॥
आप्यायस्व दधिक्राव्णो या औषधीरितीति च
तेजोऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत् ॥ १.४८.४९ ॥
समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः
स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः ॥ १.४८.५० ॥
अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत्
पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ॥ १.४८.५१ ॥
या ओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत्
तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः ॥ १.४८.५२ ॥
अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः
गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः ॥ १.४८.५३ ॥
स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम्
कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम् ॥ १.४८.५४ ॥
शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत्
विश्वतश्चक्षुर्मन्त्रेण कुर्यात्सकलनिष्कलम् ॥ १.४८.५५ ॥
स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत्
स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः ॥ १.४८.५६ ॥
वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः
यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत् ॥ १.४८.५७ ॥
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम्
कलशं सहिरण्यं च शिरः स्थाने निवेदयेत् ॥ १.४८.५८ ॥
स्थित्वा कुण्डसमीपेऽथ अग्नेः स्थापनमाचरेत्
स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः ॥ १.४८.५९ ॥
श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम्
वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत् ॥ १.४८.६० ॥
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम्
ब्रह्माणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत् ॥ १.४८.६१ ॥
वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम्
भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत् ॥ १.४८.६२ ॥
अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः
नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत् ॥ १.४८.६३ ॥
कुण्डं चास्त्रेण संप्रोक्ष्य आचार्यस्तु विशेषतः
ताम्रपात्रे शरावे वा यथाविभवतोऽपि वा ॥ १.४८.६४ ॥
जातवेदसमानीय अग्रतस्तं निवेशयेत्
अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत् ॥ १.४८.६५ ॥
अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः
पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः ॥ १.४८.६६ ॥
वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत्
दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु ॥ १.४८.६७ ॥
साधारणेन मन्त्रेण स्वसूत्रविहितेन वा
दिक्षुदिक्षु ततो दद्यात्परिधिं विष्टरैः सह ॥ १.४८.६८ ॥
ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु
दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम् ॥ १.४८.६९ ॥
दर्भतोयेन संस्पृष्टो मन्त्रहीनोऽपि शुध्यति
प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः ॥ १.४८.७० ॥
विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत्
अग्नेस्तु रक्षणार्थाय यदुक्तं कर्म न्त्रवित् ॥ १.४८.७१ ॥
आचार्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम्
पवित्रं तु ततः कृत्वा कुर्यादाज्यस्य संस्कृतिम् ॥ १.४८.७२ ॥
आचार्योऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम्
आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये ॥ १.४८.७३ ॥
पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम्
गर्भाधानादितस्तावद्यावद्गौदानिकं भवेत् ॥ १.४८.७४ ॥
स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत्
ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः ॥ १.४८.७५ ॥
एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः
पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा ॥ १.४८.७६ ॥
इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतंशतम्
पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत् ॥ १.४८.७७ ॥
स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत्
देवताश्चैव मन्त्रांश्च तथैव जातवेदसम् ॥ १.४८.७८ ॥
आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत्
निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेत् ॥ १.४८.७९ ॥
भूतानां चैव देवानां नागानां च प्रयोगतः
तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम् ॥ १.४८.८० ॥
आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः
परुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे ॥ १.४८.८१ ॥
ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे
नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः ॥ १.४८.८२ ॥
हुत्वा सहस्रमेकैकं देवं शिरसि कल्पयेत्
एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः ॥ १.४८.८३ ॥
शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात्
वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः ॥ १.४८.८४ ॥
स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः
गायत्त्र्या वाथवाचार्यो व्याहृतिप्रणवेन तु ॥ १.४८.८५ ॥
एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः
चरणावग्निमीळे तु इषेत्वो गुल्फयोः स्थिताः ॥ १.४८.८६ ॥
अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी
बृहद्रथन्तरे ऊरू उदरेष्वातिलो (स्वातिनो) न्यसेत् ॥ १.४८.८७ ॥
दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत्
त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम् ॥ १.४८.८८ ॥
मूर्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत्
उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते ! ॥ १.४८.८९ ॥
वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम्
पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित् ॥ १.४८.९० ॥
दिक्पा लान्सह रत्नैश्च धातूनोषधयस्तथा
लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत् ॥ १.४८.९१ ॥
न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत्
ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत् ॥ १.४८.९२ ॥
तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत्
ओं स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः ॥ १.४८.९३ ॥
देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः
तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे ॥ १.४८.९४ ॥
षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत्
सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम् ॥ १.४८.९५ ॥
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत्
अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत् ॥ १.४८.९६ ॥
पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम्
ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः ॥ १.४८.९७ ॥
चतुर्थौ जुहुयात्पश्चाद्यजमानः समाहितः
आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत् ॥ १.४८.९८ ॥
निष्क्रम्य बहिराचार्यो दिक्पालानां बलिं हरेत्
आचार्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत् ॥ १.४८.९९ ॥
यागान्ते कपिलां दद्यादाचार्याय च चामरम्
मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम् ॥ १.४८.१०० ॥
व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम्
भोजनं च महात्कुर्यात्कृतकृत्यश्च जायते
यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः ॥ १.४८.१०१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवप्रतिष्ठादिनिरूपणं नामाष्टचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४९
इति प्रतिष्ठाप्रकरणं समाप्तम्
ब्रह्मोवाच
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः
विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै शृणु ॥ १.४९.१ ॥
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः
अध्यापनं चाध्ययनं षट्कर्माणिद्विजोत्तमे ॥ १.४९.२ ॥
दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः
दण्डस्तस्य कृषिर्वैश्यस्य शस्यते ॥ १.४९.३ ॥
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम्
कारुकर्म तथाऽजीवो पाकयज्ञोऽपि धर्मतः ॥ १.४९.४ ॥
भिक्षाचर्याथ शुश्रूषा गुरोः स्वाध्याय एव च
सन्ध्याकर्माग्निकार्यञ्च धर्मोऽयं ब्रह्मचारिणः ॥ १.४९.५ ॥
सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम्
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ १.४९.६ ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत्
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ १.४९.७ ॥
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम्
गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम ! ॥ १.४९.८ ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत्
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥ १.४९.९ ॥
ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम्
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ १.४९.१० ॥
भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च
संविभागो यथान्यायं धर्मोऽयं वनवासिनः ॥ १.४९.११ ॥
तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च
स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः ॥ १.४९.१२ ॥
तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत्
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ १.४९.१३ ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः
ज्ञानाय वर्तते भुक्षुः प्रोच्यते पारमेष्ठिकः ॥ १.४९.१४ ॥
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः
सम्यक्च दमसम्पन्नः स योगी भिक्षुरुच्यते ॥ १.४९.१५ ॥
भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः
सम्यक्च ज्ञानवैराग्यं धर्मोऽयं भिक्षुके मतः ॥ १.४९.१६ ॥
ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे
कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥ १.४९.१७ ॥
योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवच
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्तिंसमास्थितः ॥ १.४९.१८ ॥
प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ १.४९.१९ ॥
धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ॥ १.४९.२० ॥
ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत्
क्षमा दमो दया दानमलोभा (भो) भ्यास एव च ॥ १.४९.२१ ॥
आर्जवं चान्सूया च तीर्थानुसरणं तथा
सत्यं संतोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥ १.४९.२२ ॥
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥ १.४९.२३ ॥
एते आश्रमिका धर्माश्चतुर्वर्ण्यं बवीम्यतः
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥ १.४९.२४ ॥
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम्
वैश्यानां मारुतं स्थानं स्वधरममनुवर्तताम् ॥ १.४९.२५ ॥
गान्धर्वं शूद्रजातीनां परिचारे च वर्तताम्
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ॥ १.४९.२६ ॥
स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम्
सप्तर्षीणां तु यत्स्थानं स्थानं तद्वै वनौकसाम् ॥ १.४९.२७ ॥
यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम्
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्तते मुनिः ॥ १.४९.२८ ॥
योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम्
आनन्दमैश्वरं यस्मान्मुक्तो नावर्तते नरः ॥ १.४९.२९ ॥
मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे शृणु
यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम् ॥ १.४९.३० ॥
सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम्
अमैथुनं ब्रह्मचर्यं सर्वत्यागोऽपरिग्रहः ॥ १.४९.३१ ॥
नियमाः पञ्च सत्याद्या बाह्ममाभ्यन्तरं द्विधा
शौचं तुष्टिश्च सन्तोषस्तपश्चोन्द्रियनिग्रहः ॥ १.४९.३२ ॥
स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १.४९.३३ ॥
मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः
एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च ॥ १.४९.३४ ॥
कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ॥ १.४९.३५ ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम्
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ॥ १.४९.३६ ॥
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ॥ १.४९.३७ ॥
ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम्
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम् ॥ १.४९.३८ ॥
अहंमनोबुद्धिमहदहङ्कारादिवर्जितम्
जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम् ॥ १.४९.३९ ॥
नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम्
योऽसावादित्यपुरुषः सोऽसावहमखण्डितम्
इति ध्यायन्विमुच्येत्ब्राह्मणो भवबन्धनात् ॥ १.४९.४० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णाश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५०
ब्रह्मोवाच
अहन्यहनि यः कुर्यात्क्रियां स ज्ञानमाप्नुयात्
ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ॥ १.५०.१ ॥
चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम्
उषः काले तु संप्राप्ते कृत्वा चावश्यकं बुधः ॥ १.५०.२ ॥
स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि
प्रतः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ॥ १.५०.३ ॥
तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत्
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टष्टकरं हि तत् ॥ १.५०.४ ॥
सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि
अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः ॥ १.५०.५ ॥
अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम्
प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः ॥ १.५०.६ ॥
न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम्
होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत् ॥ १.५०.७ ॥
अशक्तावशिरस्कं तु स्नानमस्य विधीयते
आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम् ॥ १.५०.८ ॥
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च
वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत् ॥ १.५०.९ ॥
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः
आग्रेयं भस्मनाऽपादमस्तकाद्देहधूननम् ॥ १.५०.१० ॥
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम्
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥ १.५०.११ ॥
वारुणं चावगाहं च मानर्स त्वात्मवेदनम्
यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम् ॥ १.५०.१२ ॥
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ॥ १.५०.१३ ॥
अपामार्गं च विल्वं च करवीरं च धावने
उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम् ॥ १.५०.१४ ॥
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ १.५०.१५ ॥
आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः
संमार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभैः ॥ १.५०.१६ ॥
आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः
ओङ्कारव्याहृतियुतां गायत्त्रीं वेदमातरम् ॥ १.५०.१७ ॥
जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ॥ १.५०.१८ ॥
प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ॥ १.५०.१९ ॥
ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा
ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः ॥ १.५०.२० ॥
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत्
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥ १.५०.२१ ॥
यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत्
अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः ॥ १.५०.२२ ॥
उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम्
योऽन्यत्र कुरुते यत्नं धर्म कार्ये द्विजोत्तमः ॥ १.५०.२३ ॥
विहाय सन्ध्याप्रणतिं स याति नरकायुतम्
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ॥ १.५०.२४ ॥
उपासितो भवेत्तेन देवो योगतनुः परः
सहस्रपरमां नित्यां शतमध्यां दशावराम् ॥ १.५०.२५ ॥
गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः
अथोपतिष्ठेदादित्यमुदयस्थं समाहितः ॥ १.५०.२६ ॥
मन्त्रैस्तु विविधैः सौरैः ऋग्यजुःसामसंज्ञितैः
उपस्थाय महायोगं देवदेवं दिवाकरम् ॥ १.५०.२७ ॥
कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः
ओं खखोल्काय शान्ताय कारणत्रयहेतवे ॥ १.५०.२८ ॥
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥ १.५०.२९ ॥
भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः
एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम् ॥ १.५०.३० ॥
प्रातः काले च मध्याह्ने नमस्कुर्याद्दिवाकरम्
अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि ॥ १.५०.३१ ॥
प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम्
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः ॥ १.५०.३२ ॥
प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि
विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम् ॥ १.५०.३३ ॥
दैवतानि नमस्कुर्यादुपहारान्निवेदयेत्
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ॥ १.५०.३४ ॥
वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः
जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत् ॥ १.५०.३५ ॥
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः
वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः ॥ १.५०.३६ ॥
उपयादीश्वरं चैव योगक्षेमप्रासिद्धये
साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः ॥ १.५०.३७ ॥
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत्
पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च ॥ १.५०.३८ ॥
नदीषु देवखातेषु तडागेषु सरः सु च
स्नानं समाचरेन्नैव परकीये कदाचन ॥ १.५०.३९ ॥
पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ॥ १.५०.४० ॥
अधश्च तिसृभिः क्षाल्यं पादौ षट्भिस्तथैव च
मृत्तिका च समुद्दिष्टा वृद्धामलकमात्निका ॥ १.५०.४१ ॥
गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः
प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः ॥ १.५०.४२ ॥
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः
अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः ॥ १.५०.४३ ॥
त्नानकाले स्मरेद्विष्णमापो नारायणो यतः
प्रेक्ष्य ओङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ १.५०.४४ ॥
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित्
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥ १.५०.४५ ॥
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम्
द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम् ॥ १.५०.४६ ॥
सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम्
ततः संमार्जनं कुर्यादापोहिष्ठामयोभुवः ॥ १.५०.४७ ॥
इदमापः प्रवहतव्याहृतिभिस्तथैव च
ततोऽभिमन्त्रितं तोपमापो हिष्ठादिमन्त्रकैः ॥ १.५०.४८ ॥
अन्तर्जलमवाङ्मग्नो जपेत्त्रिरघमर्षणम्
द्रुपदां वाथ सावित्ररिं तद्विष्णोः परमं पदम् ॥ १.५०.४९ ॥
आवर्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम्
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ॥ १.५०.५० ॥
विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः
सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम् ॥ १.५०.५१ ॥
अथोपतिष्ठेदादित्यमूर्ध्वपुष्पान्विताञ्जलिम्
प्रक्षिप्यालोकयेद्देवमुदयन्तं न शक्यते ॥ १.५०.५२ ॥
उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ १.५०.५३ ॥
अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत्
मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कशासने ॥ १.५०.५४ ॥
तिष्ठंश्च वीक्ष्यमाणोर्ऽकं जपं कुर्यात्समाहितः
स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ॥ १.५०.५५ ॥
कर्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता
यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत् ॥ १.५०.५६ ॥
अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ॥ १.५०.५७ ॥
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत्
ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ १.५०.५८ ॥
आदावोङ्कारमुच्चार्य नमोऽन्ते तर्पयामि च
देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ॥ १.५०.५९ ॥
पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १.५०.६० ॥
देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄत्
यज्ञोपवीती देवानां निवीती ऋषितर्पणे ॥ १.५०.६१ ॥
प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत
निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ॥ १.५०.६२ ॥
स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः
ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् ॥ १.५०.६३ ॥
अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हर !
प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु ॥ १.५०.६४ ॥
आपो वा देवताः सर्वास्तेन सम्यक्समर्चिताः
ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः ॥ १.५०.६५ ॥
नमस्कारेण पुषापाणि विन्यसेद्वै पृथक्पृथक्
नर्ते ह्याराधनात्पुण्यं विद्यते कर्म वैदिकम् ॥ १.५०.६६ ॥
तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम्
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ॥ १.५०.६७ ॥
निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे
तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १.५०.६८ ॥
अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम्
देवयज्ञं पितृयज्ञं तथैव च
मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ॥ १.५०.६९ ॥
यदि स्यात्तर्पणादर्वाग्ब्रयज्ञं कुतो भवेत्
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १.५०.७० ॥
वैश्वदेवस्तु कर्तव्यो देवयज्ञः स तु स्मृतः
भूतयज्ञःृ स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः ॥ १.५०.७१ ॥
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च
दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः ॥ १.५०.७२ ॥
एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः
नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः ॥ १.५०.७३ ॥
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १.५०.७४ ॥
पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम्
मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः ॥ १.५०.७५ ॥
भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम्
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥ १.५०.७६ ॥
गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम्
अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा ॥ १.५०.७७ ॥
भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे
दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः ॥ १.५०.७८ ॥
भुञ्जति बन्धुभिः सार्धं वाग्यतोऽन्नमकुत्सयन्
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः ॥ १.५०.७९ ॥
भुञ्जते चेत्स मूढात्मा तिर्यग्योनिं च गच्छति
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ॥ १.५०.८० ॥
नाशयन्त्याशु पापानि देवानामर्चनं तथा
यो मोहादथ वालस्यादकृत्वा देवतार्चनम् ॥ १.५०.८१ ॥
भुङ्क्ते स याति नरकान्त्सूंकरेष्वेव जायते
अशौचं संप्रवक्ष्यामि अशुचिः पातकी सदा ॥ १.५०.८२ ॥
अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात्
दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः ॥ १.५०.८३ ॥
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम
आदन्तजननात्सद्य आचूडादेकरात्रकम् ॥ १.५०.८४ ॥
त्रिरात्रमौपनयनाद्दशरात्रमतः परम्
क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः ॥ १.५०.८५ ॥
शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम्
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम् ॥ १.५०.८६ ॥
इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५१
ब्रह्मोवाच
अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम्
अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् ॥ १.५१.१ ॥
दानं तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम्
न्यायेनोपार्जयेद्वित्तं दानभोगफलं च तत् ॥ १.५१.२ ॥
अध्यापनं याजनं च वृत्तमाहुः प्रतिग्रहम्
कुसीदं कृषिवाणिज्यं क्षत्त्रवृत्तोऽथ वर्जयेत् ॥ १.५१.३ ॥
यद्दीयते तु पात्रेभ्यस्तद्दानं परिकीर्तितम्
नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ॥ १.५१.४ ॥
अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे
अनुद्दिश्य फलं तस्माद्ब्राह्मणाय तु नित्यशः ॥ १.५१.५ ॥
यत्तु पापोपशान्त्यै च दीयते विदुपां करे
नैमित्तिकं तदुद्दिष्टन्दानं सद्भिरनुष्ठितम् ॥ १.५१.६ ॥
अपत्यविजयैश्वर्यस्वर्गार्थं यत्प्रदीयते
दानं तत्काम्यमाख्यातमृषिभिर्धर्माचिन्तकैः ॥ १.५१.७ ॥
ईश्वरप्रीणनार्थाय ब्रह्मावित्सुप्रदीयते
चेतसा सत्त्वयुक्तेन दानं तद्विमलं शिवम् ॥ १.५१.८ ॥
इक्षुभिः सन्ततां भुमिं यवगोधूमशालिनीम्
ददाति वेदविदुषे स न भूयोऽभिजायते ॥ १.५१.९ ॥
भूमिदानात्परं दानं न भूतं न भविष्यति
विद्यां दत्त्वा ब्राह्मणाय ब्रह्मलोके महीयते ॥ १.५१.१० ॥
दद्यादहरहस्तास्तु श्रद्धया ब्रह्मचारिणे
सर्वपापविनिर्मुक्तो ब्रह्मस्थानमवाप्नुयात् ॥ १.५१.११ ॥
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च च
उपोष्याभ्यर्चयेद्विद्वान्मधुना तिलसर्पिषा ॥ १.५१.१२ ॥
गन्धादिभिः समभ्यर्च्य वाचयेद्वा स्वयं वदेत्
प्रीयतां धर्मराजेति यथा मनसि वर्तते ॥ १.५१.१३ ॥
यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति
कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा ॥ १.५१.१४ ॥
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्
घृतान्नमुदकं चैव वैशाख्यां च विशेषतः ॥ १.५१.१५ ॥
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात्
द्वादश्यामर्चयेद्विष्णुमुपोष्याघप्रणाशनम् ॥ १.५१.१६ ॥
सर्वपापविनिर्मुक्तो नरो भवति निश्चितम्
यो हि यां देवतामिच्छेत्समाराधयितुं नरः ॥ १.५१.१७ ॥
ब्राह्मणान्पूजयेद्दत्नाद्भोजयेद्योषितः सुरान्
सन्तानकामः सततं पूजयेद्वै पुरन्दरम् ॥ १.५१.१८ ॥
ब्रह्मवर्चसकामस्तु ब्राह्मणान्ब्रह्मनिश्चयात्
आरोग्यकामोऽथ रविं धनकामो हुताशनम् ॥ १.५१.१९ ॥
कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम्
भोगकामो हि शशिनं बलकामः समीरणम् ॥ १.५१.२० ॥
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम्
अकामः सर्वकामो वा पूजयेत्तु गदाधरम् ॥ १.५१.२१ ॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ १.५१.२२ ॥
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ १.५१.२३ ॥
वासोदश्चान्द्रसालोक्यमश्विसालोक्यमश्वदः
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ १.५१.२४ ॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः
धान्यदः शावतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ॥ १.५१.२५ ॥
वेदवित्सु ददज्ज्ञानं स्वर्गलोके महीयते
गवां घासप्रदानेन सर्वपापैः प्रमुच्यते ॥ १.५१.२६ ॥
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः
औषधं स्नेहमाहारं रोगिरोगप्रशान्तये ॥ १.५१.२७ ॥
ददानो रोगरहितः सुखी दीर्घायुरेव च
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ॥ १.५१.२८ ॥
तीक्ष्णा तपं च तरतिच्छत्रोपानत्प्रदो नरः
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ॥ १.५१.२९ ॥
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता
अयेन विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ १.५१.३० ॥
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम्
प्रयागादिषु तीर्थेषु गयायां च विशेषतः ॥ १.५१.३१ ॥
दानधर्मात्परो धर्मो भूतानां नहे विद्यते
स्वर्गायुर्भूतिकामेन दानं पापोपशान्तये ॥ १.५१.३२ ॥
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च
निवारयति पापात्मा तिर्यग्योनिं व्रजेन्नरः ॥ १.५१.३३ ॥
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति
म्रियमाणेषु विप्रेषु ब्रह्महा स तु गर्हितः ॥ १.५१.३४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दानधर्मनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५२
ब्रह्मोवाच
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १.५२.१ ॥
पञ्च पातकिनस्त्वेते तत्संयोगी च पञ्चमः
उपपापानि गोहत्याप्रभृतीनि सुरा जगुः ॥ १.५२.२ ॥
ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्
कुर्यादनशनं वाथ भृगोः पतनमेव च ॥ १.५२.३ ॥
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम्
ब्राह्मणार्थे गवार्थे वा सम्यक्प्राणान्परित्यजेत् ॥ १.५२.४ ॥
दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति
अश्वमेधावभृथके स्नात्वा वा मुच्यते द्विजः ॥ १.५२.५ ॥
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत्
सरस्वत्यास्तरङ्गिण्याः सङ्गमे लोकविश्रुते ॥ १.५२.६ ॥
शुद्धे त्रिषवणस्नातस्त्रिरात्रोपोषितो द्विजः
सेतुबन्धे नरः स्नात्वा मुच्यते ब्रह्महत्यया ॥ १.५२.७ ॥
कपालमोचने स्नात्वा वाराणस्यां तथैव च
सुरापस्तु सुरां पीत्वा अग्निवर्णां द्विजोत्तमः ॥ १.५२.८ ॥
पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते
सुवर्णस्तेयी मुक्तः स्यान्मुसलेन हतो नृपैः ॥ १.५२.९ ॥
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणव्रतम्
गुरुभार्यां समारुह्य ब्राह्मणः काममोहितः ॥ १.५२.१० ॥
अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम्
गुर्वङ्गनागामिनश्च चरेयुर्बह्महव्रतम् ॥ १.५२.११ ॥
चान्द्रायणानि वा कुर्यात्पञ्च चत्वारि वा पुनः
पतितेन च संसर्गं कुरुते यस्तु वै द्विजः ॥ १.५२.१२ ॥
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत्
तप्तकृच्छ्रं चरेद्वाथ संवत्सरमतन्द्रितः ॥ १.५२.१३ ॥
सर्वस्वदानं विधिवत्सर्वपापविशोधनम्
चान्द्रायणं च विधिना कृतं चैवातिकृच्छ्रकम् ॥ १.५२.१४ ॥
पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम्
अमावस्यां तिथिं प्राप्य यः समाराधयेद्भवम् ॥ १.५२.१५ ॥
ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ॥ १.५२.१६ ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ १.५२.१७ ॥
प्रत्येकं तिलसंयुक्तान्दद्यात्सप्त जलाञ्जलीन्
स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः ॥ १.५२.१८ ॥
ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम्
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ॥ १.५२.१९ ॥
पष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः
सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः ॥ १.५२.२० ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥ १.५२.२१ ॥
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम्
ग्रहणादिषु कालेषु महापातकनाशनम् ॥ १.५२.२२ ॥
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः
नियमेन त्यजेत्प्राणान्मुच्यते सर्वपातकैः ॥ १.५२.२३ ॥
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम्
भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥ १.५२.२४ ॥
पतिव्रता तु या नारी भर्तुः शुश्रूषणोत्सुका
न तस्या विद्यते पापमिह लोके परत्र च ॥ १.५२.२५ ॥
तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ १.५२.२६ ॥
फल्गुतीर्थादिषु स्नातः सर्वाचारफलं लभेत्
इत्याह भगवान्विष्णुः पुरा मम यतव्रताः ॥ १.५२.२७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चित्तनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५३
सूत उवाच [SUTA SAID]
एवं ब्रह्माब्रवीच्छ्रुत्वा हरेरष्टनिधींस्तथा
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ ॥ १.५३.१ ॥
मुकुन्दकु(न) न्दौ नीलश्च शङ्खश्चैवापरो निधिः
सत्यामृद्धौ भवन्त्येते स्वरूपं कथयाम्यहम् ॥ १.५३.२ ॥
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः
दाक्षिण्यसारः पुरुषः सुवर्णादिकसंग्रहम् ॥ १.५३.३ ॥
रुप्यादि कुर्याद्दद्यात्तु यतिदैवादियज्वनाम्
महापद्माङ्कितो दद्याद्धनाद्यं धार्मिकाय च ॥ १.५३.४ ॥
नीधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृती
मकरेणाङ्कितः खड्गबाणकुन्तादिसंग्रही ॥ १.५३.५ ॥
दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः
द्रव्यार्थं शत्रुणा नाशं संग्रामे चापि संव्रजेत् ॥ १.५३.६ ॥
मकरः कच्छपश्चैव तामसौ तु निधी स्मृतौ
कच्छपी विश्वसेन्नैव न भुङ्केन (ना) ददाति च ॥ १.५३.७ ॥
निधानमुर्व्यां कुरुते निधिः सोप्येकपूरुषः
राजसेनमुकुन्देन लक्षिता राज्यसंग्रही ॥ १.५३.८ ॥
भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च
रजस्तमोमयो नन्दी आधारः स्यात्कुलस्य च ॥ १.५३.९ ॥
स्तुतः प्रीतो भवति वै बहुभार्या भवन्ति च
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ॥ १.५३.१० ॥
नीलन चाङ्कितः सत्त्वतेजसा संयुतो भवेत्
वस्त्रधान्यादिसंग्राही तडागादि करोति च ॥ १.५३.११ ॥
त्रिपू(पौ) रुषो निधिश्चैव आम्रारामादि कारयेत्
एकस्य स्यान्निधिः शङ्खः स्वयं भुङ्क्ते धनादि(न्त)कम् ॥ १.५३.१२ ॥
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक्
स्वपोषणपरः शङ्खी दद्यात्परनरे वृथा ॥ १.५३.१३ ॥
मिश्रावलोकनान्मिश्रस्वभावफलदायिनः
निधीनां रूपमुक्तं तु हरिणापि हरादिके
हरिर्भुवनकोशादि यथोवाच तथा वदे ॥ १.५३.१४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनिधिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५४
हरिरुवाच
अग्नीध्रश्चाग्निबाहुश्च बपुष्मान्ध्युतिमांस्तथा
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च ॥ १.५४.१ ॥
ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात्
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ॥ १.५४.२ ॥
जातिस्मरा महाभागा नैराज्याय ममो दषुः
विभज्य सप्त द्वीपानि सप्तानां प्रददौ नृपः ॥ १.५४.३ ॥
योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता
जलोपरि मही याता मौरिवास्ते सरिज्जले ॥ १.५४.४ ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १.५४.५ ॥
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः
लवणेक्षुसुरासर्पिर्दाधिदुग्धजलैः समम् ॥ १.५४.६ ॥
द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज
जम्बूद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृतः ॥ १.५४.७ ॥
चतुरशीतिसाहस्रैर्योजनैरस्य चोच्छ्रयः
प्रविष्टः षोडशाधस्ताद्द्वत्रिंशन्मूर्ध्नि विस्तृतः ॥ १.५४.८ ॥
अधः षोडशसाहस्रः कर्णिकाकारसंस्यितः
हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे ॥ १.५४.९ ॥
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः
प्लक्षादिषु नरा रुद्र ये वसन्ति सनातनाः ॥ १.५४.१० ॥
शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन
जम्बूद्वीपेश्वरात्पुत्रा ह्यग्रीध्नादभवन्नव ॥ १.५४.११ ॥
नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः
रम्यो हिरण्मयाख्यश्च कुरुर्भद्राश्व एव च ॥ १.५४.१२ ॥
केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ
नाभेस्तु मेरुदेव्यां तु पुत्रोऽभूदृषभो हर ॥ १.५४.१३ ॥
तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती
सुमतिर्भरतस्याभूत्तत्पुत्रस्तैजसोऽभवत् ॥ १.५४.१४ ॥
इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः
प्रतीहारश्चतत्पुत्रः प्रतिहर्ता तदात्मजः ॥ १.५४.१५ ॥
सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः
पृथुश्च तत्सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ १.५४.१६ ॥
नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः
ततो धीमान्महातेजा भौवनस्तस्य चात्मजः ॥ १.५४.१७ ॥
त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः
शतजिद्रजसस्तस्य विष्वग्ज्योतिः सुतः स्मृतः ॥ १.५४.१८ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५५
हरिरुवाच
मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतोऽद्भुतः
पूर्वदक्षैणतो वर्षो हिरण्वान्वृषभध्वज ॥ १.५५.१ ॥
ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपाश्चिमे ॥ १.५५.२ ॥
पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे
उत्तरे च कुरोर्वर्षः कल्पवृक्षसमावृतः ॥ १.५५.३ ॥
सिद्धिः स्वाभाविकी रुद्र ! वर्जयित्वा तु भारतम्
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तितमान् ॥ १.५५.४ ॥
नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा
अयं तुनवमस्तेषां द्वीपः सागरसंवृतः ॥ १.५५.५ ॥
पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः
अन्ध्रा दक्षिणतो रुद्र ! तुरष्कास्त्वपि चोत्तरे ॥ १.५५.६ ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः सूद्राश्चान्तरवासिनः
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १.५५.७ ॥
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः
वेदस्मृतिर्नर्मदा च वरदा सुरसा शिवा ॥ १.५५.८ ॥
तापी पयोष्णी सरयूः कावेरी गोमती तथा
गोदावरी भीमरथी कृष्णवेणी महानदी ॥ १.५५.९ ॥
केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती
ऋषिकुल्या च कावेरी मत्तगङ्गा पयस्विनी ॥ १.५५.१० ॥
विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः
आसां पिबन्ति सलिलं मध्यदेशादयो जनाः ॥ १.५५.११ ॥
पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥ १.५५.१२ ॥
वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः
काशय (षाया) श्च विदेहाश्च पूर्वस्यां कोसलास्तथा ॥ १.५५.१३ ॥
कलिङ्गवङ्गपुण्ड्राङ्गा वैदर्भा मूलकास्तथा
विन्ध्यान्तर्निलया देशाः पूर्वदक्षिणतः स्मृताः ॥ १.५५.१४ ॥
पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः
कर्णार्(ना)टकम्बोजघणा दक्षिणापथवासिनः ॥ १.५५.१५ ॥
अम्बष्ठद्रविडा लाटाः काम्भोजा स्त्रीमुखाः शकाः
आनर्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे ॥ १.५५.१६ ॥
स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा
पश्चिमेन च विज्ञेया माथुरा नैषधैः सह ॥ १.५५.१७ ॥
माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः
महाकेशा महानासा देशास्तूत्तरपश्चिमे ॥ १.५५.१८ ॥
लम्ब (म्पा) का स्तननागाश्च माद्रगान्धारबाह्लिकाः
हिमाचलालया म्लेच्छा उदीचीं दिशमाश्रिताः ॥ १.५५.१९ ॥
त्रिगर्तनीलकोलात (भ) ब्रह्मपुत्राः सटङ्कणाः
अभीषाहाः सकाश्मीरा उदक्पर्वेण कीर्तिताः ॥ १.५५.२० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५६
हरिरुवाच
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य च
ज्येष्ठः शान्तभवो नाम शिशिरस्तदन्तरः ॥ १.५६.१ ॥
सुखोदयस्तथा नन्दः शिवः क्षेमक एव च
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ १.५६.२ ॥
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा
सोमकः सुमनाः शैलो बैभ्राजश्चात्र सप्तमः ॥ १.५६.३ ॥
अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ १.५६.४ ॥
वपुष्माञ्छाल्मलस्येशस्तत्सुता वर्षनामकाः
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥ १.५६.५ ॥
वैद्युतो मानसश्चैव सप्रभशाचपि सप्तमः
कुमुदश्चोन्नतो द्रोणो महिषोऽथ बलाहकः ॥ १.५६.६ ॥
क्रौञ्चः ककुद्मान्ह्येते वै गिरयः सरितस्त्विमाः
योनितोया वितृष्णा च चन्द्रा शुक्ल विमोचनी ॥ १.५६.७ ॥
विधृतिः सप्तमी तासां स्मृताः पापप्रशान्तिदाः
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्वतान् ॥ १.५६.८ ॥
उद्भिदो वेणुमांश्चैव द्वैरथो लम्बनो धृतिः
प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ॥ १.५६.९ ॥
विद्रुमो हेमशैलश्च द्युतिमान्पुष्पवांस्तथा
कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ॥ १.५६.१० ॥
धूतपापा शिवा चैव पवित्रा सन्मतिस्तथा
विद्युदभ्रा मही चान्या सर्वपापहरास्त्विमाः ॥ १.५६.११ ॥
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः
कुशलो मन्दगश्चोष्णः पीवरोऽथोन्धकारकः ॥ १.५६.१२ ॥
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता हर
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्ध (थ) कारकः ॥ १.५६.१३ ॥
दिवावृत्पञ्चमश्चान्यो दुन्दुभिः पुण्डरीकवान्
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ १.५६.१४ ॥
ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः
शाकद्वीपेश्वराद्भव्यात्सप्त पुत्राः प्रजज्ञिरे ॥ १.५६.१५ ॥
जलद्श्च कुमारश्च सुकुमारोरुणी बकः
कुसुमोदः समोदार्किः सप्तमश्च महाद्रुमः ॥ १.५६.१६ ॥
सुकुमारी कुमारी च नलिनी धेनुका च या
इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ १.५६.१७ ॥
शबलात्पुष्करेशाच्च महावीरश्च धातकिः
अभूद्वर्षद्वयं चैव मानसोत्तरपर्वतः ॥ १.५६.१८ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः
तावच्चैव च विस्तीर्णः सर्वतः परिमण्डलः ॥ १.५६.१९ ॥
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः
स्वादूदकस्य पुरतो दृश्यते लोकसंस्थितिः ॥ १.५६.२० ॥
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता
लोकालोकस्ततः शैलो योजनायुताविस्तृतः
तमसा पर्वतो व्याप्तस्तमोऽप्यण्डकटाहतः ॥ १.५६.२१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५७
हरिरुवाच
सप्ततिस्तु सहस्राणि भूम्युच्छ्रायोऽपि कथ्यते
दशसाहस्रमेकैकं पातालं वृषभध्वज ॥ १.५७.१ ॥
अतलं वितलं चैव नितलं च गभस्तिमत्
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ १.५७.२ ॥
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना
भूयस्तत्र दैतेया वसन्ति च भुजङ्गमाः ॥ १.५७.३ ॥
रौद्रे तु पुष्करद्वीपे नरकाः सन्ति ताञ्छृणु
रौरवः सूकरो रोधस्तालो विनशनस्तथा ॥ १.५७.४ ॥
महाज्वालस्तप्तकुम्भो लवणोऽथि विमोहितः
रुधिराख्यो वैतरणी कृमिशः कृमिभो जनः ॥ १.५७.५ ॥
असिपत्रवनः कृष्णो नानाभक्षश्च दारुणः
तथा पूयवहः पापो वह्निज्वालस्त्वधः शिराः ॥ १.५७.६ ॥
संदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च
श्वभोजनोऽथाप्रतिष्ठोष्णवीचिर्नरकाः स्मृताः ॥ १.५७.७ ॥
पापिनस्तेषु पच्यन्ते विषशस्त्राग्निदायिनः
उपर्युपरि वै लोका रुद्र ! भूतादयः स्थिताः ॥ १.५७.८ ॥
वारिवह्न्यनिलाकाशैर्वृतं भूतादिना च तत्
तदण्डं महता रुद्र ! प्रधानेन च वेष्टितम् ॥ १.५७.९ ॥
अण्डं दशगुणं व्याप्तं नारायणः स्थितः ॥ १.५७.१० ॥
इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशगतापातलनरकादिनिरूपणं नाम सप्तपञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५८
हरिरुवाच
वक्ष्ये प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे
योजानानां सहस्राणि भास्करस्य रथो नव ॥ १.५८.१ ॥
ईषादण्डस्तथैवास्य द्विगुणो वृषभध्वज
सार्धकोटिस्तथा सप्त नियुतान्यधिकानि च ॥ १.५८.२ ॥
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्
त्रिनाभिमति पञ्चारे षण्नेमिन्यक्षयात्मके ॥ १.५८.३ ॥
संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो विवस्वतः ॥ १.५८.४ ॥
पञ्चान्यानि तु सार्धानि स्यन्दनस्य वृषध्वज
अक्षप्रमाणमुभयोः प्रमाणं तु युगार्धयोः ॥ १.५८.५ ॥
ह्रस्वोऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य वै
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ १.५८.६ ॥
गायत्त्री सबृहत्युष्णिग्जगतीत्रिष्टुबेव च
अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः ॥ १.५८.७ ॥
धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा
रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैत्रमासके ॥ १.५८.८ ॥
अर्यमा पुलहश्चैव रथोजाः पुञ्जिकस्थला
प्रहेतिः कच्छनीरश्च नारदश्चैव माधवे ॥ १.५८.९ ॥
मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका
हाहा रथस्वनश्चैव ज्येष्ठे भानो रथे स्थिताः ॥ १.५८.१० ॥
वरुणो वसिष्ठो रम्भा सहजन्या कुहूर्बुधः
रथचित्रस्तथा शुक्रो वसन्त्याषाढसंज्ञिते ॥ १.५८.११ ॥
इन्द्रो विश्वावसुः स्रोत(श्रोत्र) एलापत्रस्तथाङ्गिराः
प्रम्लोचा च नभस्येते सर्पाश्चार्के तु सन्ति वै ॥ १.५८.१२ ॥
विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा
अनुम्लोचाशङ्खपालौ व्याघ्रो भाद्रपदे तता ॥ १.५८.१३ ॥
पूषा च सुरुचिर्धाता गौतमोऽथ धनञ्जयः
सुषेणोऽन्यो धृताची च वसन्त्याश्वयुजे रवौ ॥ १.५८.१४ ॥
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तदा
विश्वाची सेनजिच्चापः (पि) कार्तिके चाधिकारिणः ॥ १.५८.१५ ॥
अंशुश्च काश्यपस्तार्क्ष्यो महापद्मस्तथोर्वशी
चित्रसेनस्तथा विद्युन्मार्गशीर्षाधिकारिणः ॥ १.५८.१६ ॥
क्रतुर्भर्गस्तथोर्णायुः स्फूर्जः कर्कोटकस्तथा
अरिष्टनेमिश्चैवान्या पूर्वचित्तिवर्रात्सराः
पौषमासे वसन्त्येते सप्त भास्करमण्डले ॥ १.५८.१७ ॥
त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा
ब्रह्मापेतोऽथ ऋतजिद्धृतराष्ट्रश्च सप्तमः
माघमासे वसन्त्येते सप्त भास्करमण्डले ॥ १.५८.१८ ॥
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्
विश्वामित्रस्तथा रक्षो यज्ञापेतो हि फाल्गुने ॥ १.५८.१९ ॥
सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः
स्तुवन्ति मुनयः सूर्यं गन्धर्वैर्गोयते पुरः ॥ १.५८.२० ॥
नृत्यन्त्योऽप्सरसो यान्ति सूर्यस्यानुनिशाचराः
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ॥ १.५८.२१ ॥
बालखिल्यास्तथैवैनं परिवार्य समासते
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ॥ १.५८.२२ ॥
वामदक्षिणतो युक्ता दश तेन चरत्यसौ
वार्य (य्व) ग्रनिद्रव्यसम्भूतो रथश्चन्द्रसुतस्यच ॥ १.५८.२३ ॥
पिशङ्गेस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः
सवरूथः सानुकर्षो युक्तो भूमिभवैर्हयैः ॥ १.५८.२४ ॥
सोपासंगपताकस्तु शुक्रस्यापि रथो महान्
रथो भूमिसुतस्यापि तप्तकाञ्चनसन्निभः ॥ १.५८.२५ ॥
अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान् ॥ १.५८.२६ ॥
पद्मरागारुणैरश्वैः संयुक्तो वह्निसंभवैः
अष्टाभिः पाण्डरैर्युक्तैर्वाजिभिः काञ्चने रथे ॥ १.५८.२७ ॥
तिष्ठंस्तिष्ठति वर्षं वै राशौराशौ बृहस्पतिः
आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् ॥ १.५८.२८ ॥
समारुह्य शनैर्याति मन्दगामी शनैश्चरः
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ॥ १.५८.२९ ॥
सकृद्यक्तास्तु भूतेशबहन्त्यविरतं शिव
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः ॥ १.५८.३० ॥
पलालधूमवर्णाभा लाक्षारसनिभारुणाः
द्वीपनद्यद्रयुदन्वन्तो भुवनानिहरेस्तनुः ॥ १.५८.३१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशनिरूपणं नामाष्टपञ्चाशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५९
(अथ ज्योतिः शास्त्रम्)
सूत उवाच [SUTA SAID]
ज्योतिश्चक्रं भुवो मानमुक्त्वा प्रोवाच केशवः
चतुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्वदः ॥ १.५९.१ ॥
हरिरुवाच
कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः
इल्वलाः सोमदेवत्या रौद्रं चार्द्रमुदाहृतम् ॥ १.५९.२ ॥
पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः
अश्लेषाः सर्पदेवत्या मघाश्च पितृदेवताः ॥ १.५९.३ ॥
भाग्याश्च पूर्वफल्गुन्य अर्यमा च तथोत्तरः
सावित्रश्च तथा हस्ता चित्रा त्वष्टा प्रकीर्तितः ॥ १.५९.४ ॥
स्वाती च वायुदेवत्या नक्षत्रं परिकीर्तितम्
इन्द्राग्निदेवता प्रोक्ता विशाखा वृषभध्वज ॥ १.५९.५ ॥
मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्तितम्
तथा निरृतिदेवत्यो मूलस्तज्ज्ञैरुदाहृतः ॥ १.५९.६ ॥
आप्यास्त्वाषाठपूर्वास्तु उत्तरा वैश्वदेवताः
ब्राह्मश्चैवाभिजित्प्रोक्तः श्रवणा वैष्णवः स्मृतः ॥ १.५९.७ ॥
वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः
तथा शतभिषा प्रोक्तं नक्षत्रं वारुणं शिव ॥ १.५९.८ ॥
आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा
पौष्णं च रेवती ऋक्षमश्वयुक्चाश्वदैवतम् ॥ १.५९.९ ॥
भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः
ब्रह्माणी संस्थिता पूर्वे प्रितपन्नवमीतिथौ ॥ १.५९.१० ॥
माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता ॥ १.५९.११ ॥
षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुगोचरे ॥ १.५९.१२ ॥
अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे
एकादश्यां तृतीयायामग्निकोणे तु वैष्णवी ॥ १.५९.१३ ॥
द्वादश्यां च चतुर्थ्यां तु कौमारी नैरृते तथा
योगिनीसुंमुखेनैव गमनादि न कारयेत् ॥ १.५९.१४ ॥
अश्विनीमैत्ररेवत्यो मृगमूलपुनर्वसु
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते ॥ १.५९.१५ ॥
हस्तादिपञ्चऋक्षाणि उत्तरात्रयमेव च
अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसू ॥ १.५९.१६ ॥
वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणां गणः स्मृतः
कृत्तिका भरण्यश्लेषा मघा मूलविशाखयोः ॥ १.५९.१७ ॥
त्रीणि.पूर्वा तथा चैव अधोवक्राः प्रकीर्तिताः?
एषु वापीतडागादिकूपभूमितृणानि च ॥ १.५९.१८ ॥
देवागारस्य खननं निधानखननं तथा
गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम् ॥ १.५९.१९ ॥
कुर्यादधोगतान्येव अन्यानि च वृषध्वज
रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसू ॥ १.५९.२० ॥
अनुराधा मृगो ज्येष्ठा एते पार्श्वमुखाः स्मृताः
गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च ॥ १.५९.२१ ॥
बीजानां वपनं कुर्याद्गमनागमनादिकम्
चक्रयन्त्ररथानां च नावादीनां प्रवाहणम् ॥ १.५९.२२ ॥
पार्श्वेषु यानि कर्माणि कुर्यादेतेषु तान्यपि
रोहिण्यार्द्रां तथा पुष्या धनिष्ठा चोत्तरात्रयम् ॥ १.५९.२३ ॥
वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् ॥ १.५९.२४ ॥
ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत्
चतुर्थो चाशुभा षष्ठी अष्टमी नवमी तथा ॥ १.५९.२५ ॥
अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी
अशुक्ला प्रतिपच्छ्रेष्ठा द्वितीया चन्द्र सूनुना ॥ १.५९.२६ ॥
तृतीया भूमिपुत्रेण चतुर्थो च शनैश्चरे
गुरौ शुभा पञ्चमी स्यात्षष्टीमङ्गलशुक्रयोः ॥ १.५९.२७ ॥
सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ
नवमी चन्द्रवा(सौ) रेण दशमी तु गुरौ शुभा ॥ १.५९.२८ ॥
एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी ॥ १.५९.२९ ॥
पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ
द्वादशीं दहते भानुः शशी चैकादशीं दहेत् ॥ १.५९.३० ॥
कुजो दहेच्च दशामीं नवमीं च बुधो दहेत्
अष्टमीं दहते जीवः सप्तमीं भार्गवो दहेत् ॥ १.५९.३१ ॥
सूर्यपुत्रो दहेत्षष्ठीं गमनाद्यासु नास्ति वै
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च ॥ १.५९.३२ ॥
बुधवारेण प्रस्थानं दूरतः परिवर्जयेत्
मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी ॥ १.५९.३३ ॥
वृषे कुम्भे चतुर्थो च द्वादशी मकरे तुले
दशमी वृश्चिके सिंहे धनुर्मोने चतुर्दशी ॥ १.५९.३४ ॥
एता दग्धा न गन्तव्यं पीडादिः किल मानवैः
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी ॥ १.५९.३५ ॥
धनिष्ठात्रितयं भौमे बुधे वै रेवतीत्रयम्
रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं शिव ॥ १.५९.३६ ॥
शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम्
एषु योगेषु चोत्पातमृत्युरोगादिकं भवेत् ॥ १.५९.३७ ॥
मूलेर्ऽकः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः
कृत्तिकासु बुधश्चैव गुरौ रुद्र पुनर्वसुः ॥ १.५९.३८ ॥
पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्वरे
एतै चामृतयोगाः स्युः सर्वकार्यप्रसाधकाः ॥ १.५९.३९ ॥
कालं प्रवध्यन्नि?शक्तिदा? नेष्टमन्द?
पर्वादिस्तु ज्ञेयः कालः कालविशारदैः ॥ १.५९.४० ॥
एकीकृत्याक्षरान्मात्रं नाम्नोः स्त्रीपुंसयोस्त्रिभिः
भागे द्विशेषे स्त्रीनाशः पुसः स्यादेकशून्ययोः ॥ १.५९.४१ ॥
विष्कम्भे घटिकाः पञ्च शूले सप्त प्रकीर्तिताः
षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः ॥ १.५९.४२ ॥
व्यतीपाते च परिघे वैधृते च दिनेदिने
एतै मृत्युयुता ह्येषु सर्वकर्माणि वर्जयेत् ॥ १.५९.४३ ॥
हस्तेर्ऽकश्च गुरुः पुष्ये अनुराधा बुधे शुभा
रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम् ॥ १.५९.४४ ॥
शुक्रे च रेवती श्रेष्ठा अश्विनी मङ्गले शुभा
एतेषु सिद्धियोगा वै सर्वदोषविनाशनाः ॥ १.५९.४५ ॥
भार्गवे भपरणी चैव सोमे चित्रा वृषध्वज !
भौमे चै वोत्तराषाढा धनिष्ठा च बुधे हर ! ॥ १.५९.४६ ॥
गरौ शतभिषा रुद्र ! शुक्रे वै रोहिणी तथा
शनौ च रेवती शम्भो ! विषयोगाः प्रकीर्तिताः ॥ १.५९.४७ ॥
पुष्यः पुनर्वसुश्चैव रेवती चित्रया सह
श्रवणं च धनिष्ठा च हस्ताश्वनीमृगास्तथा ॥ १.५९.४८ ॥
कुर्याच्छतभिषायां च जातकर्मादि मानवः
विशाखा चोत्तरात्रीणि मघार्द्रा भरणी तथा
आश्लेषा कृत्तिका रुद्र ! प्रस्थाने मरणप्रदाः ॥ १.५९.४९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे नक्षत्रतद्देवतादग्धयोगादिनिरूपणं नामैकोनषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६०
हरिरुवाच
षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः
अष्टावङ्गारके चव बुधै स्पतदश स्मृताः ॥ १.६०.१ ॥
शनैश्चरे दश ज्ञेया गुरोरेकोनविंशतिः
राहोर्द्वादशवर्षाणि एकविंशतिर्भार्गवे ॥ १.६०.२ ॥
रवेर्दशा दुः खदा स्यादुद्वेगनृपनाशकृत्
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा ॥ १.६०.३ ॥
दुः खप्रदा कुजदशा राज्यादेः स्याद्विनाशिनी
दिव्यस्त्रीदा बुधदशा राज्यदा कोशवृद्धिदा ॥ १.६०.४ ॥
शनेर्दशा राज्यनाशबन्धुदुः खकरी भवेत्
गुरोर्दशा राज्यदा स्यात्सुखधर्मादिदायिनी ॥ १.६०.५ ॥
राहोर्दशा राज्यनाशव्याधिदा दुः खदा भवेत्
हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत् ॥ १.६०.६ ॥
मेष अङ्गारकक्षेत्रं वृषः शुक्रस्य कीर्तितः
मिथुनस्य बुधो ज्ञेयः सोमः कर्कटकस्य च ॥ १.६०.७ ॥
सूर्यक्षेत्रं भवेत्सिंहः कन्या क्षेत्रं बुधस्य च
भार्गवस्य तुला क्षेत्रं वृश्चिकोङ्गारकस्य च ॥ १.६०.८ ॥
धनुः सुर गुरोश्चैव शनेर्मकरकुम्भकौ
मीनः सुरगुरोश्चैव ग्रहक्षेत्रं प्रकीर्तितम् ॥ १.६०.९ ॥
पौर्णमास्याद्वयं तत्र पूर्वाषाढाद्वयं भवेत्
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥ १.६०.१० ॥
अश्विनी रेवती चित्रा धनिष्ठा स्यादलङ्कृतौ
मृगाहिकपिमार्जारश्वानः सूकरपक्षिणः ॥ १.६०.११ ॥
नकुलो मूषकश्चैव यात्रायां दक्षिणे शुभः
विप्रकन्या शिवा एषां शङ्खभेरीवसुन्धराः ॥ १.६०.१२ ॥
वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनं शुभम्
जम्बूकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ॥ १.६०.१३ ॥
कार्पासौषधितैलं च पक्राङ्गारभुजङ्गमाः
मुक्तकेशी रक्तमाल्यनग्नाद्यशुभमीक्षितम् ॥ १.६०.१४ ॥
हक्राय लक्षणं वक्ष्ये लभत्पूर्वे महाफलम्
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥ १.६०.१५ ॥
नैरृत्य शोकसन्तापौ मिष्टान्नं चैव पश्चिमे
अर्थ प्राप्नोति वायव्ये उत्तरे कलहोभवेत् ॥ १.६०.१६ ॥
ईशाने मरणं प्रोक्तं हिक्कायाश्चफलाफलम्
विलिख्य रविचक्रं तु भास्करो नरसन्निभः ॥ १.६०.१७ ॥
यस्मिन्नृक्षे वसद्भानुस्तदान्दि त्रीणि मस्तके
त्रयं वक्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत् ॥ १.६०.१८ ॥
एकैकं बाहुयुग्मे तु एकैक हस्तयोर्द्वयोः
हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत् ॥ १.६०.१९ ॥
ऋक्षमेकं न्यसेद्गुह्ये एकैकं जानुके न्यसेत्
नक्षत्राणि च शेषाणि रविपादे नियोजयेत् ॥ १.६०.२० ॥
चरणस्येन ऋक्षेण अल्पायुर्जायते नरः
विदशगमनं जानौ गुह्यस्थे परदारवान् ॥ १.६०.२१ ॥
नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्धज ॥ १.६०.२२ ॥
स्कन्धस्थिते धनपतिर्मुखे मिष्टान्नमाप्नुयात्
मस्तके पदृवस्त्रं स्यान्नक्षत्रं यदि स्थितम् ॥ १.६०.२३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डं प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहदशादिनिरूपणं नाम षष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६१
हरिरुवाच
सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः
शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा ॥ १.६१.१ ॥
संपूज्यमानो लोकैस्तु गुरुवद्दृश्यते शशी
चन्द्रस्य द्वादशावस्था भवन्ति शृणु ता अपि ॥ १.६१.२ ॥
त्रिषुत्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम्
प्रवासस्थं पुनर्दृष्टं मृतावस्थं जयावहम् ॥ १.६१.३ ॥
हास्यावस्थं नता(क्रीडा) वस्थं प्रमोदावस्थमेव च
विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम् ॥ १.६१.४ ॥
कम्पा(न्या) वस्थं सुखावस्थं द्वादशावस्थगं भवेत्
प्रवासो हानिमृन्यृ च जयो हासेरतिः सुखम् ॥ १.६१.५ ॥
शोको भोगो ज्वरः कम्पः सुखं चेति क्रमात्फलम्
जन्मस्थः कुरुते तुष्टिं द्वितीये नास्ति निर्वृतिः ॥ १.६१.६ ॥
तृतीये राजसन्मानं चतुर्थे कलहागमः
पञ्चमेन मृगाङ्केन स्त्रीलाभो वै तथा भवेत् ॥ १.६१.७ ॥
घनधान्यागमः षष्ठे रतिः पूजा च सप्तमे
अष्टमे प्राणसन्देहो नवमे कोशसञ्चयः ॥ १.६१.८ ॥
दशमे कार्यनिष्पत्तिध्रुवमेकादशे जयः
द्वादशेन शशाङ्केन मृत्युरेव न संखयः ॥ १.६१.९ ॥
कृत्तिकादौ च पूर्वेण सप्तर्क्षाणि च वै व्रजेत्
मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे ॥ १.६१.१० ॥
प्रशस्ता चोत्तर यात्रा धनिष्ठादिषु सप्तसु
अश्विनी रेवती चित्रा धनिष्ठा समलङ्कृतौ ॥ १.६१.११ ॥
मृगाश्विचित्रापुष्याश्च मूला हस्ता शुभाः सदा
कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु ॥ १.६१.१२ ॥
शुक्रचन्द्रौ हि जन्मस्थौ शुभदौ च द्वितीयके
शशिज्ञशुक्रजीवाश्च राशौ राशौ चाथ तृतीयके ॥ १.६१.१३ ॥
भौममन्दशशाङ्कार्का बुधः श्रेष्ठश्चतुर्थके
शुक्रजीवौ पञ्चमे च चन्द्रकेतुसमाहितौ ॥ १.६१.१४ ॥
मन्दाकारै च कुजः षष्ठे गुरुचन्द्रौ च सप्तमे
ज्ञशुक्रावष्टमे श्रेष्ठौ नवमस्थो गुरुः शुभः ॥ १.६१.१५ ॥
अर्कार्किचन्द्रा दशमे ग्रहा एकादशे खिलाः
बुधोऽथ द्वादशे चैव भार्गवः सुखदो भवेत् ॥ १.६१.१६ ॥
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः
तुलया सह मीनस्तु कुम्भेन सहकर्कटः ॥ १.६१.१७ ॥
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः
एतत्षडष्टकं?प्रीत्यै भवत्येव न संशयः ॥ १.६१.१८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहाणां शुभाशुभस्थानादिनिरूपणं नामैकपष्टितमोऽध्यायः
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे लग्नघटिका प्रमाणादिनिरूपणं नाम द्विषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६३
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६३
हरिरुवाच
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ ॥ १.६३.१ ॥
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ
कूर्मोन्नतौ च चरणौ स्यातां नृपवरस्य हि ॥ १.६३.२ ॥
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ
सूर्पाकारौ च चरणौ संखुष्कौ विरलाङ्गुली ॥ १.६३.३ ॥
दुः खदारिद्यदौ स्याता नात्र कार्यां विचारणा
अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा ॥ १.६३.४ ॥
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम्
द्वेद्वे रोम्णी पण्डितानां श्रोत्रियाणां तथैव च ॥ १.६३.५ ॥
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः
अल्पलिङ्गी च धनवान्स्याच्च पुत्रादिवर्जितः ॥ १.६३.६ ॥
स्थूललिङ्गो दरिद्रः स्याद्दुख्येकवृष्णी भवेत्
विषमेस्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे ॥ १.६३.७ ॥
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत्
पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः ॥ १.६३.८ ॥
निः स्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया
भोगाढ्याः समजठरा निः स्वाः स्युर्घटसन्निभाः ॥ १.६३.९ ॥
सर्पोदरा दरिद्राः स्यू रेखाभिश्
चायुरुच्यते
ललाटे यस्य दृश्यन्ते तिस्रो रेखाः समाहिताः ॥ १.६३.१० ॥
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः
चत्वारिंशच्च वर्षाणि द्विरेखादर्शनान्नरः ॥ १.६३.११ ॥
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ १.६३.१२ ॥
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत्
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यायुर्भवेन्नरः ॥ १.६३.१३ ॥
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति
भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि ॥ १.६३.१४ ॥
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते
धनपुत्र समायुक्तः स जीवेच्छरदः शतम् ॥ १.६३.१५ ॥
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः
संप्राप्ता या भवेद्रुद्र ! स जीवेच्छरदः शतम् ॥ १.६३.१६ ॥
प्रथमा ज्ञानरेखा तु ह्यङ्गुष्ठादनुवर्तते
मध्यमामूलगा रेखा आयूरेखा अतः परम् ॥ १.६३.१७ ॥
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत्
अच्छिन्ना वा विभक्ता वा स जीवेच्छरदः शतम् ॥ १.६३.१८ ॥
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत्
शतवर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥ १.६३.१९ ॥
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता
षष्ठिवर्षायुषं कुर्यादायूरेखा तु मानवम् ॥ १.६३.२० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुंल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६४
हरिरुवाच
यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम्
नाभिश्च दक्षिणावर्ता सा कन्या कुलवर्धिनी ॥ १.६४.१ ॥
या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा
सहस्राणां तु नारीणां भवेत्सापि पतिव्रता ॥ १.६४.२ ॥
वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत्
भर्ता च म्रियते तस्या नियतं दुः खभागिनी ॥ १.६४.३ ॥
पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा
विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ॥ १.६४.४ ॥
रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता
रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतांव्रजेत् ॥ १.६४.५ ॥
कार्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च
स्त्रेहेषु भार्या माता स्याद्वेश्या च शयने शुभा ॥ १.६४.६ ॥
अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत्
पुत्रं प्रसूयते नारी नरेन्द्रं लभते पतिम् ॥ १.६४.७ ॥
यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ
अन्नतौ चाधरोष्ठौ च क्षिप्रं मारयते पतिम् ॥ १.६४.८ ॥
यस्याः पाणितले रेखा प्राकारस्तोरणं भवेत्
अपि दासकुले जाता राज्ञीत्वमुपगच्छति ॥ १.६४.९ ॥
उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम्
अपि राजकुले जाता दासीत्वमुपगच्छति ॥ १.६४.१० ॥
यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते ॥ १.६४.११ ॥
यस्या गमनमात्रेण भूमिकम्पः प्रजायते
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते ॥ १.६४.१२ ॥
चक्षुः स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्
त्वचः स्नेहेन शाय्यां च पादस्नेहेन वाहनम् ॥ १.६४.१३ ॥
स्निग्धोन्नतौ ताम्रनखौ नार्याश्च चरणौ शुभौ
मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ ॥ १.६४.१४ ॥
अस्वेदिनौ मूदुतलौ प्रशस्तौ चरणौ स्त्रियाः
शुभे जङ्घे विरोमे च ऊरू हस्तिकरोपमौ ॥ १.६४.१५ ॥
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम्
नाभिः प्रशस्ता गम्भीरा दक्षिणावर्तिका शुभा
अरोमा त्रिवली नार्या हृत्स्तनौ रोमवर्जितौ ॥ १.६४.१६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीलक्षणनिरूपणं नाम चतुः षष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६५
हरिरुवाच
समुद्रोक्तं प्रवक्ष्यामि नरस्त्रीलक्षणं शुभम्
येन विज्ञातमात्रेण अतीतानागताप्रमा ॥ १.६५.१ ॥
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ
श्लेष्टाङ्गुली ताम्रनखौ पादाविष्णौ शिरोज्झितौ ॥ १.६५.२ ॥
कूर्मोन्नतौ गूढगुल्फौ सुपार्ष्णो नृपतेः स्मृतौ
शू(सर्) पाकारौ विरूक्षौ च वक्रौ पादौ शिरालकौ ॥ १.६५.३ ॥
संशुष्कौ पाण्डुरनखौ निः स्वस्य विरलाङ्गुली
मार्गायोत्कण्टकौ पादौ कषायसदृशौ तथा ॥ १.६५.४ ॥
विच्छित्तिदौ च वंशस्य ब्रह्मन्घौ शङ्कु (पक्र) सन्निभौ
अगम्यागमने प्रीतौ जङ्घा विरलरोमिका ॥ १.६५.५ ॥
मृदुरोमा समा जङ्घा तथा करिकरप्रभा
ऊरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः ॥ १.६५.६ ॥
निः स्वस्य सृगालजङ्घा रौमैकैकं चकूपके
नृपाणां श्रोत्रियाणां च द्वेद्वे श्रिये च धीमताम् ॥ १.६५.७ ॥
त्र्याद्यैर्निः स्वा मानवाः स्युर्दुः स्वभाजश्च निन्दिताः
केशाश्च वै कुञ्चिताश्च प्रवासे म्रियते नरः ॥ १.६५.८ ॥
निर्मांसजानुः सौभाग्यमल्पैर्निम्नै रतिः स्त्रियाः
विकटैश्च दरिद्राः स्युः समांसै राज्यमेव च ॥ १.६५.९ ॥
महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः
अपत्यरहितश्चैव स्थूललिङ्गो घनोज्झितः ॥ १.६५.१० ॥
मेढे वामनते चैव सुतार्थरहितो भवेत्
वक्रेऽन्यथा पुत्रवान्त्स्याद्दारिद्रयं विनतेत्वधः ॥ १.६५.११ ॥
अल्पे त्वतनयो लिङ्गेशिरालेऽथ सुखी नरः
स्थूलग्रन्थियुते लिङ्गे भवेत्पुत्रादिसंयुतः ॥ १.६५.१२ ॥
कोशगूढे दीर्घैर्भुग्नैश्च धनवर्जितः
बलवान्युद्धशीलश्च लघुशेक्तः स एव च ॥ १.६५.१३ ॥
दुर्बलस्त्वेकवृषणो विषमाभ्याञ्चलः स्त्रियाम्
समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥ १.६५.१४ ॥
उद्वृं (द्ध) ताभ्यां च बह्वायू रूक्षैर्मणिभिरीश्वरः
पाण्डरैर्मणिभिर्निः स्वा मलिनैः सुखभागिनः ॥ १.६५.१५ ॥
सशब्दनिः शब्दमूत्राः स्युदंरिद्राश्च मानवाः
एकद्वित्रिचतुः पञ्चषड्भिर्धाराभिरेव च ॥ १.६५.१६ ॥
दक्षिणावर्तचलितमूत्रा भिश्च नृपाः स्मृताः
विकीर्णमूत्रा निः स्वाश्च प्रधानसुखदायिकाः ॥ १.६५.१७ ॥
एकधाराश्च वनिताः स्निग्धैर्मणिभिरुन्नतैः
समैः स्त्रीरत्नधनिनो मध्ये निम्नैश्च कन्यकाः ॥ १.६५.१८ ॥
शुष्कैर्निश्वा विशुष्कैश्च दुर्भगाः परिकीर्तिताः
पुष्पगन्धे नृपाः शुक्रे मधुगन्धे धनं बहुः ॥ १.६५.१९ ॥
पुत्राः शुक्रे मत्स्यगन्धे तनुशुक्रे च कन्यकाः
महाभोगी मांसगन्धे यज्वा स्यान्मदगन्धिनि ॥ १.६५.२० ॥
दरिद्रः क्षारगन्धे च दीर्घायुः शीघ्रमैथुनी
अशीघ्रमैथुन्यल्पायुः स्थूलस्फिक्स्याद्धनोज्झितः ॥ १.६५.२१ ॥
मांसलस्फिक्सुखी स्याच्च सिंहस्फिक्भूपतिः स्मृतः
भवेत्सिंहकटी राजा निः स्वः कपिकटिर्नरः ॥ १.६५.२२ ॥
सर्पोदरा दरिद्राः स्युः पिठरैश्च घटैः समैः
धनिनो विपुलैः पार्श्वैर्निः स्वा रक्तैश्च निम्नगैः ॥ १.६५.२३ ॥
समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः
नृपाश्चोन्नतकक्षाः स्युर्जिह्ना विषमकक्षकाः ॥ १.६५.२४ ॥
मत्स्योदरा बहुधना नाभिभिः सुखिनः स्मृताः
विस्तीर्णाभिर्बहुलाभिर्निम्नाभिः क्लेशभागिनः ॥ १.६५.२५ ॥
बलिमध्यगता नाभिः शूलबाधां करोति हि
वामावर्तश्च साध्यं वै मेधां दक्षिणतस्तथा ॥ १.६५.२६ ॥
पार्श्वायता चिरायुर्दा तूपविष्टा धनेश्वरम्
अधो गवाढ्यं कुर्याच्च नृपत्वं पद्मकर्णिका ॥ १.६५.२७ ॥
एकबलिः शतायुः स्याच्छ्रीभोगी द्विवलिः स्मृतः
त्रिवलिः क्ष्माप आचार्य ऋजुभिर्वालिभिः सुखी ॥ १.६५.२८ ॥
अगम्यागामी जिह्मबलिर्भूपाः पार्श्वैश्च मांसलैः
मृदुभिः सुसमैश्चैव दक्षिणावर्तरोमभिः ॥ १.६५.२९ ॥
विपरीतैः परप्रेष्या निर्द्रव्याः सुखवर्जिताः
अनुद्धतैश्चूचुकैश्च भवन्ति सुभगा नराः ॥ १.६५.३० ॥
निर्धना विषमैर्देर्घैः पीतोपचितकैर्नृपाः
समोन्नतं च हृदयमकम्पं मांसलं पृथु ॥ १.६५.३१ ॥
नृपाणामधमानां च खररोमशिरालकम्
अर्थवान्समवक्षाः स्यात्पीनैर्वक्षोभिरूर्जितः ॥ १.६५.३२ ॥
वक्षोभिर्विषमैर्निः स्वः शस्त्रेणनिधनास्तथा
विषमैर्जत्रुभिर्निः स्वा अस्थिनद्धैश्च मानवाः ॥ १.६५.३३ ॥
उन्नतैर्भोगिनो निम्नैर्निः स्वाः पीनैर्धनान्विताः
निः स्वश्चिपिटकण्ठः स्याच्छिराशुष्कगलः सुखी ॥ १.६५.३४ ॥
शूरः स्यान्महिषग्रीवः शास्त्रात्तो मृगकण्ठकः
कम्बुग्रीवश्च नृपतिर्लम्बकण्ठोऽतिभक्षकः ॥ १.६५.३५ ॥
अरोमशा भुग्नपृष्ठं शुभं चाशुभमन्यथा
कक्षाश्वत्थदला श्रेष्ठा सुगन्धिर्मृगरोमिका ॥ १.६५.३६ ॥
अन्यथा त्वर्थहीनानां दारिद्रयस्य च कारणम्
संमासौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ शुभौ ॥ १.६५.३७ ॥
आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे
निः स्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकर प्रभौ ॥ १.६५.३८ ॥
हस्ताङ्गुलय एव स्युवायुद्वारयुताः शुभाः
मेधाविनां च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः ॥ १.६५.३९ ॥
स्थूलाङ्गुलीभिर्निः स्वाः स्युर्नताः स्युः सुकृशैस्तदा
कपितुल्यकराः निः स्वा व्याघ्रतुल्यकरैर्बलम् ॥ १.६५.४० ॥
पितृवित्तविनाशश्च निम्नात्करतलान्नराः
मणिबन्धैर्निगूढैश्च सुश्लिष्टैः शुभगन्धिभिः ॥ १.६५.४१ ॥
नृपा हीनाः करच्छैदैः सशब्दैर्धनवर्जिताः
संवृतैश्चैव निम्नैश्च धनिनः परिकीर्तिताः ॥ १.६५.४२ ॥
प्रोत्तानक रदातारो विषमैर्विषमा नराः
करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः ॥ १.६५.४३ ॥
परदाररताः पीतैरूक्षैर्निः स्वा नरा मताः
तुषतुल्यनखाः क्लीबाः कुटिलैः स्फुटितैर्नराः ॥ १.६५.४४ ॥
निः स्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः
ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा ॥ १.६५.४५ ॥
अङ्गुष्ठमूलजैः पुत्री स्याद्दीर्घाङ्गुलिपर्वकः
दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः ॥ १.६५.४६ ॥
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्चयस्य वै
नृपतेः करतलगा मणिबन्धात्समुत्थिताः ॥ १.६५.४७ ॥
युगमीनाङ्कितनरो भवेत्सत्रप्रदो नरः
वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे ॥ १.६५.४८ ॥
शङ्खातपत्रशिविकागजपद्मोपमा नृपे
कुम्भाङ्कुशपताकाभा मृणालाभा निधीश्वरे ॥ १.६५.४९ ॥
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे
चक्रासितोमरधनुः कुन्ताभा नृपतेः करे ॥ १.६५.५० ॥
अलूखलाभा यज्ञाढ्या वेदीभा चाग्निहोत्रिणि
वापीदेवकुल्याभास्त्रिकोणाभाश्चधार्मिके ॥ १.६५.५१ ॥
अङ्गुष्ठमूलगा रेखाः पुत्राः सूक्ष्माश्च दारिकाः
प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ॥ १.६५.५२ ॥
शतायुषं च कुरुते छिन्नया तरुतो भयम्
निः स्वाश्च बहुरेखाः स्युनिर्द्रव्याश्चिबुकैः कृशैः ॥ १.६५.५३ ॥
मांसलैश्च धनोपेता आरक्तैरधरैर्नृपाः
बिम्बोपमैश्च स्फुटितैरोष्ठैरूक्षैश्चकण्डितैः ॥ १.६५.५४ ॥
विषमैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः
तीक्ष्णा दन्ताः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ॥ १.६५.५५ ॥
श्लक्ष्णा दीर्घा च विज्ञेया तालू श्वेते धनक्षये
कृष्णे च परुषो वक्रं समं सौम्यं च संवृतम् ॥ १.६५.५६ ॥
भूपानाममलं श्लक्ष्णं विपरीतं च दुः खिनाम्
महा दुः खं दुर्भगाणां स्त्रीमुखं पुत्रमाप्नुयात् ॥ १.६५.५७ ॥
आढ्यानां वर्तुलं वक्रं निर्द्रव्याणां च दीर्घकम्
भीरुवक्रः पापकर्मा धूर्तानां चतुरश्रकम् ॥ १.६५.५८ ॥
निम्नं वक्रमपुत्राणां कृपणानां च ह्रस्वकम्
सम्पूर्णं भोगिनां कान्तं श्मश्रु स्निग्धं शुभं मृदु ॥ १.६५.५९ ॥
संहतं चास्फुटिताग्रं रक्तश्मश्रुश्च चौरकः
रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ॥ १.६५.६० ॥
निर्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णकाः
शङ्कुकर्णाश्च राजानो रोमकर्णा गतायुषः ॥ १.६५.६१ ॥
बृहत्कर्णाश्च धनिनोराजानः परिकीर्तिताः
कर्णैः स्निग्धावनद्धैश्च व्यालम्बैर्मांसलैर्नृपाः ॥ १.६५.६२ ॥
भोगी वै निम्नगण्डः स्यान्मत्री सम्पूर्णगण्डकः
शुकनासः सुखी स्याच्च शुष्कनासोऽतिजीवनः ॥ १.६५.६३ ॥
छिन्नाग्रकूपनासः स्यादगम्यागमने रतः
दीर्घनासे च सौभाग्यं चौरश्चाकुञ्चितेन्द्रियः ॥ १.६५.६४ ॥
मृत्युश्चिपिटनासे स्याद्धीनो भाग्यवतां भवेत्
स्वल्पच्छिद्रौ सुपुटौ च अवक्रौ च नृपेश्वरे ॥ १.६५.६५ ॥
क्रूरे दक्षिणवक्रा स्याद्वलिनां च क्षुतं सकृत्
स्याद्विनिष्पिण्डितं ह्रादि सानुनादं च जीवकृत् ॥ १.६५.६६ ॥
वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः
मार्जारलोचनैः पाप्मा दुरात्मा मधुपिङ्गलैः ॥ १.६५.६७ ॥
क्रूराः केकरनेत्राश्च हरिताक्षाः सकल्मषाः
जिह्यैश्च लोचनैः शूराः सेनान्यो गजलोचनाः ॥ १.६५.६८ ॥
गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः
नीलोत्प लाक्षा विद्वांसः सौभाग्यं श्यामचक्षुषाम् ॥ १.६५.६९ ॥
स्यात्कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल
मण्डलाक्षाश्च पापाः स्युर्निः स्वाः स्युर्देनलोचनाः ॥ १.६५.७० ॥
दृक्स्निग्धा विपुला भोगे अल्पायुरधिकोन्नता
विशालोन्नता सुखिनी दरिद्रा विषमभ्रुवः ॥ १.६५.७१ ॥
घनदीर्घासुसक्तभ्रूर्बालेन्दून्नतसुभ्रुवः
आढ्यो निः स्वश्च खण्डभ्रृर्मध्ये च विनतभ्रुवः ॥ १.६५.७२ ॥
स्त्रीषु गम्यासु सक्ताः स्युः सुतार्थे परिवर्जिताः
अन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा ॥ १.६५.७३ ॥
निर्धना धनवन्तश्च अर्धेन्दुसदृशैर्नराः
आचार्याः शुक्तिविशालैः शिरालैः पापकारिणः ॥ १.६५.७४ ॥
अन्नताभैः शिराभिश्च स्वस्तिकाभिर्धनेश्वराः
निम्नैर्ललाटैर्बन्धार्हाः क्रूरकर्मरतास्तथा ॥ १.६५.७५ ॥
संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः
अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् ॥ १.६५.७६ ॥
प्रचुराश्रुदीनं रूक्षं च रुदितं च सुखावहम्
अकम्पं हसितं श्रेष्ठं मीलिताक्षमघावहम् ॥ १.६५.७७ ॥
असकृद्धसितं दुष्टं सोन्मादस्य ह्यनेकधा
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ॥ १.६५.७८ ॥
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ
अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्ललाः ॥ १.६५.७९ ॥
केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत्
पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्वहुभिस्तथा ॥ १.६५.८० ॥
चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः
विंशतिर्वामवक्रा भिरायुः क्षुद्राभिरल्पकम् ॥ १.६५.८१ ॥
छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी
चिपिटैश्च पितुर्मृत्युर्गवाद्याः परिमण्डलैः ॥ १.६५.८२ ॥
घटमूर्धा पापरुचिर्धनाद्यैः परिवर्जितः
कृष्णैराकुञ्चितैः केशैः स्निग्धैरेकैकसम्भवैः ॥ १.६५.८३ ॥
अभिन्नाग्रैश्च मृदुभिर्न चातिबहुभिर्नृपाः
बहुमूलैश्च विषमैः स्थूलाग्रैः कपिलैस्तथा ॥ १.६५.८४ ॥
निः स्वाश्चैवातिकुचिलैर्घनैरसित (धिक) मूर्धजैः
यद्यद्गात्रं महारूक्षं शिरालं मांसवर्जितम् ॥ १.६५.८५ ॥
तत्तत्स्या दशुभं सर्वं ततोऽन्यथा
विपुलस्त्रिषु गम्भीरो दीर्घः सूक्ष्मश्च पञ्चसु ॥ १.६५.८६ ॥
षडुन्नतश्चतुर्ह्रस्वो रक्तः सप्तस्वसौ नृपः
नाभिः स्वरश्च ससत्त्वं च त्रयं गम्भीरमीरितम् ॥ १.६५.८७ ॥
पुंसः स्यादतिविस्तीर्णं ललाटं वदनं ह्युरः
चक्षुः कक्षा नासिका च षट्स्युर्नृपकृकाटिकाः ॥ १.६५.८८ ॥
उन्नतानि च ह्रस्वनि जङ्घा ग्रीवा च लिङ्गकम्
पृष्ठं चत्वारि रक्तानि करताल्वधरा नखाः ॥ १.६५.८९ ॥
नेत्रान्तपादजिह्वौष्ठाः पञ्च सूक्ष्माणि सन्ति वै
दशनाङ्गुलिपर्वाणि नखकेशत्वचः शुभाः ॥ १.६५.९० ॥
दीर्घाः स्तनान्तरं बाहुदन्तलोचननासिकाः
नराणां लक्षणं प्रोक्तं वदामि स्त्रीषु लक्षणम् ॥ १.६५.९१ ॥
राज्ञ्याः स्निग्धौ समौ पादौ तलौ ताम्रौ नखौ तथा
श्लिष्टाङ्गुली चोन्नताग्रौ तां पाप्य नृपतिर्भवेत् ॥ १.६५.९२ ॥
निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ
अस्वेदिनौ मृदुतलौ मत्स्याङ्कुशघ्वजाञ्चितौ ॥ १.६५.९३ ॥
वज्राब्जहलचिह्नौ च दास्याः पादौ ततोऽन्यथा
जङ्घे च रोमरहिते सुवृत्ते विशिरे शुभे ॥ १.६५.९४ ॥
अनुल्बणं सन्धिदेशं समं जानुद्वयं शुभम्
ऊरू करिकराकारावरोमौ च समौ शुभौ ॥ १.६५.९५ ॥
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम्
श्रोणीललाटकं स्त्रीणामूरु कूर्मोन्नतं शुभम् ॥ १.६५.९६ ॥
गूढो मणिश्च शुभदो नितम्बश्च गुरुः शुभः
विस्तीर्णमांसोपचिता गम्भीरा विपुला शुभा ॥ १.६५.९७ ॥
नाभिः प्रदक्षिणावर्ता मध्यं त्रिबलिशोभितम्
अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ ॥ १.६५.९८ ॥
कठिनौ रोमशा शस्ता मृदुग्रीवा च कम्बुभा
आरक्तावधरौ श्रेष्ठौ मांसलं वर्तुलं मुखम् ॥ १.६५.९९ ॥
कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम्
दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥ १.६५.१०० ॥
नासा समा समपुटा स्त्रीणां तु रुचिरा शुभा
नीलोत्पलनिभं चक्षुर्नासालग्नं न लम्बकम् ॥ १.६५.१०१ ॥
न पृथू बालेन्दुनिभे भ्रुवौ चाथ ललाटकम्
शुभमर्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥ १.६५.१०२ ॥
सुमांसलं कर्णयुग्मं समं मृदु समाहितम्
स्निग्धा नीलाश्च मृदवो मूर्धजाः कुञ्चिताः कचाः ॥ १.६५.१०३ ॥
स्त्रीणां समं शिरः श्रेष्ठं पादे पाणितलेऽथ वा
वाजिकुञ्जरश्रीवृक्षयूपेषुयवतोमरैः ॥ १.६५.१०४ ॥
ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः
शङ्खातपत्रपद्मैश्च मत्स्यस्वस्तिकसद्रथैः ॥ १.६५.१०५ ॥
लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः
निगूढमणिबन्धौ च पद्मगर्भोपमौ करौ ॥ १.६५.१०६ ॥
न निम्नं नोन्नतं स्त्रीणां भवेत्करतलं शुभम्
रेखान्वितं त्वविधवां कुर्यात्संभोगिनीं स्त्रियम्
रेखा या मणिबन्धोत्था गता मध्याङ्गुलिं करे ॥ १.६५.१०७ ॥
गता पाणितले या च योर्ध्वपादतले स्थिता
स्त्रीणां पुंसां तथा सा स्याद्राज्याय च सुखाय च ॥ १.६५.१०८ ॥
कनिष्ठिकामूलभवा रेखा कुर्याच्छतायुषम्
प्रदेशिनीमध्यमाभ्यामन्तरालगता सती ॥ १.६५.१०९ ॥
ऊना ऊनायुषं कुर्याद्रेखाश्चाङ्गुष्ठमूलगाः
बृहत्यः पुत्रास्तन्व्यस्तु प्रमदाः परिकीर्तिताः ॥ १.६५.११० ॥
स्वल्पायुषो बहु (लघु) च्छिन्ना दीर्घाछिन्ना महायुषम्
शुभं तु लक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा ॥ १.६५.१११ ॥
कनिष्ठिकानामिका वा यस्या न स्पृशते महीम्
अङ्गुष्ठं वा गतातीत्य तर्जनी कुलटा च सा ॥ १.६५.११२ ॥
ऊर्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके
रोमशेचातिमांसे च कुम्भाकारं तथोदरम् ॥ १.६५.११३ ॥
वामावर्तं निम्नमल्पं दुः खितानां च गुह्यकम्
ग्रीवया ह्रस्वया निः स्वा दीर्घया च कुलक्षयः ॥ १.६५.११४ ॥
पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः
केकरे पिङ्गले नेत्रे श्यामे लोलेक्षणा सती ॥ १.६५.११५ ॥
स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी
प्रलम्बिनी ललाटे तु देवरं हन्ति चाङ्गना ॥ १.६५.११६ ॥
उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः
या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्तुरेव हि ॥ १.६५.११७ ॥
स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा
कराला विषमा दन्ताः क्लेशाय च भवन्ति ते ॥ १.६५.११८ ॥
चौर्याय कृष्णमांसाश्च दीर्घा भुर्तुश्च मृत्यवे
क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः ॥ १.६५.११९ ॥
शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि
समुन्नतोत्तरेष्ठी या कलहे रूक्षभाषिणी ॥ १.६५.१२० ॥
स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः
नरस्त्रीलक्षणं प्रोक्तं वक्ष्ये तज्ज्ञानदायकम् ॥ १.६५.१२१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीनरलक्षणं नाम पञ्चषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६६
हरिरुवाच
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात्
आदौ सुदर्शनो मूर्तिर्लक्ष्मीनारायणः परः ॥ १.६६.१ ॥
त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः
वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः ॥ १.६६.२ ॥
पुरुषोत्तमश्चाष्टमः स्यान्नव्यूहो दशात्मकः
एकादशोऽनिरुद्धः स्याद्द्वादशो द्वादशात्मकः ॥ १.६६.३ ॥
अत ऊर्ध्वमनन्तः स्याच्छक्रे रेकादिकैः क्रमात्
सुदर्शना लक्षिताश्च पूजिताः सर्वकामदाः ॥ १.६६.४ ॥
शालग्रामशिला यत्र देवो द्वारवतीभवः
उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः ॥ १.६६.५ ॥
शालग्रामो द्वारका च नैमिषं पुष्करं गया
वाराणसी प्रयागश्च कुरुक्षेत्रं च सूकरम् ॥ १.६६.६ ॥
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती
पुरुषोत्तमो महाकालस्तीर्थान्येतानि शङ्कर ॥ १.६६.७ ॥
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ॥ १.६६.८ ॥
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो विषुः ॥ १.६६.९ ॥
चित्रभानुः स्वबानुश्च तारणः पार्थिवो व्ययः
सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ॥ १.६६.१० ॥
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ
हेमलम्बो विलंबश्च विकारः शर्वरी प्लवः ॥ १.६६.११ ॥
शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत् ॥ १.६६.१२ ॥
परिधावी प्रमादी च आनन्दो राक्षसो नलः
पिङ्गलः कालसिद्धार्थौ रौद्रिर्वै दुर्मतिस्तथा ॥ १.६६.१३ ॥
दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनोऽक्षयः
अशोभनाः शोभनाश्च नाम्नैवैते हि वत्सराः ॥ १.६६.१४ ॥
कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात्
राजा सा(मा) जा उदासा च पीडा मृत्युस्तथैव च ॥ १.६६.१५ ॥
आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके
ऊर्ध्वतिर्यग्गतै रेखैः षड्वह्निक्रममागतैः ॥ १.६६.१६ ॥
तिथी एका ग्निकोष्ठेषु त्रयो राजाथ सा (मा) जयाः
उदासामृत्युपीडाश्च कुजः सोमसुतः क्रमात् ॥ १.६६.१७ ॥
गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम्
रेवत्यादिमृगान्ताश्च ऋक्षाणि प्रथमा कला ॥ १.६६.१८ ॥
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा
द्वादशाहैर्द्वयोर्मासनाम्नोराद्यक्षरं तथा ॥ १.६६.१९ ॥
कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः
कला तिथिस्तथा वारो नक्षत्रं मासमेव च ॥ १.६६.२० ॥
नामोदयस्य पूर्वं च तथा भवति नान्यथा
ओं क्षैं (क्षौः) शिवाय नमः ॥ १.६६.२१ ॥
क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर
त्रैलोक्यमोहनं बीजं नृसिंहस्य तु पद्म(न्न)गम् ॥ १.६६.२२ ॥
मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः
भूर्जे तु धारिताः कण्ठे बाहौ चेति जयादिदाः ॥ १.६६.२३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६७
(इति ज्योतिः शास्त्रं समाप्तम्)
सूत उवाच [SUTA SAID]
हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ॥ १.६७.१ ॥
कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्तितः
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः ॥ १.६७.२ ॥
गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः
वामनाडीं तु मध्यस्थां कारयेदात्मनस्तथा ॥ १.६७.३ ॥
यदाचर इलायुक्तस्तदा कर्मसमाचरेत्
स्थानसेवां तथा ध्यानं वाणिज्यं राजदर्शनम् ॥ १.६७.४ ॥
अन्यानि शुभकर्माणि कारयेत प्रयत्नतः
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः ॥ १.६७.५ ॥
इनश्चैव तथाप्ये पापानामुदयो भवेत्
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ॥ १.६७.६ ॥
देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः
नाभेरधस्ताद्यः कन्दस्त्वङ्कुरास्तत्र निर्गताः ॥ १.६७.७ ॥
द्विसप्ततिसहस्राणि नाभिमध्ये व्यवस्थिते
चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः स्मृताः ॥ १.६७.८ ॥
तासां मध्ये त्रयः श्रेष्ठा वामदक्षैणमध्यमाः
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ॥ १.६७.९ ॥
मध्यमा च भवेदग्निः फलन्ती कालपूरिणी
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता ॥ १.६७.१० ॥
दक्षिणा रौद्रभागेन जगच्छोषयते सदा
द्वयोर्वाहे तु मृत्युः स्यात्सर्वकार्यविनाशिनी ॥ १.६७.११ ॥
निर्गमे तु भवेद्वामा प्रवेशे दक्षैणा स्मृता
इडाचारे तथा सौम्यं चन्द्रसूर्यगतस्तथा ॥ १.६७.१२ ॥
कारयेत्क्रूर कर्माणि प्राणे पिङ्गलसंस्थिते
यात्रायां सर्वकार्येषु विषापहारणे इडा ॥ १.६७.१३ ॥
भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका
उच्चाटमारणाद्येषु कर्मस्वेतेषु पिङ्गला ॥ १.६७.१४ ॥
मैथुने चैव संग्रामे भोजने सिद्धिदायिका
शोभनेषु च कार्येषु यात्रायां विषकर्मणि ॥ १.६७.१५ ॥
शान्तिमुक्त्यर्थसिद्ध्यै च इडा योज्या नराधिपैः
द्वाभ्यां चैव प्रवाहे च क्रूरसौम्यविवर्जने ॥ १.६७.१६ ॥
विषवत्तं तु जानीयात्संस्मरेत्तु विचक्षणः
सौम्यादिशुभकार्येषु लाभादिजयजीविते ॥ १.६७.१७ ॥
गमनागमने चैव वामा सर्वत्र पूजिता
युद्धादिभोजने घाते स्त्रीणां चैव तु संगमे ॥ १.६७.१८ ॥
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि
शुभाशुभानि कार्याणि लाभालाभौ जयाजयौ ॥ १.६७.१९ ॥
जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ॥ १.६७.२० ॥
तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ॥ १.६७.२१ ॥
तत्र भागे स्थितः पृच्छेत्सिद्धिर्भवति निष्फला
वामे वा दक्षिणे वापि यत्र संक्रमते शिवा ॥ १.६७.२२ ॥
घोरे घोराणि कार्याणि सौम्ये वै मध्यमानि च
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्ववाहिनी ॥ १.६७.२३ ॥
तदा मृत्युं विजानीयाद्योगी योगविशारदः
यत्रयत्र स्थितः पृच्छेद्वामदक्षिणसंमुखः ॥ १.६७.२४ ॥
तत्रतत्र समं दिश्याद्वातस्योदयनं सदा
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ॥ १.६७.२५ ॥
वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा
वामे वामा शुभे चैव दक्षिणे दक्षिणा शुभा ॥ १.६७.२६ ॥
जीवो जीवति जीवेन यच्छून्यं तस्त्वरो भवेत्
यत्किञ्चित्कार्यमुद्दिष्टं जयादिशुभलक्षणम् ॥ १.६७.२७ ॥
तत्सर्वं पूर्णनाड्यां तु जायते निर्विकल्पतः
अन्यनाड्यादिपर्यन्तं पक्षत्रयमुदाहृतम् ॥ १.६७.२८ ॥
यावत्षष्ठी तु पृच्छायां पूर्णायां प्रथमो जयेत्
रिक्तायां तु द्वितीयस्तु कथयेत्तदशङ्कितः ॥ १.६७.२९ ॥
वामाचारसमो वायुर्जायते कर्मसिद्धिदः
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् ॥ १.६७.३० ॥
अन्यत्र वामवाहे तु नाम वै विषमाक्षरम्
तदासौ जयमाप्नोति योधः संग्राममध्यतः ॥ १.६७.३१ ॥
दक्षवातप्रवाहे तु यदि नाम समाक्षरम्
जा(ज) यते नात्र सन्देहो नाडीमघ्ये तु लक्षयेत् ॥ १.६७.३२ ॥
पिङ्गलान्तर्गते प्राणे शमनीयाहवं जयेत्
यावन्नाड्युदयं चारस्तां दिशं यावदापयेत् ॥ १.६७.३३ ॥
न दातुं जायते सोऽपि नात्र कार्या विचारणा
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ॥ १.६७.३४ ॥
सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्दिशेत्
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ॥ १.६७.३५ ॥
जयं पराजयं चैव यो जानाति स पण्डितः
वामे वा दक्षिणे वापि यत्र सञ्चरते शिवम् ॥ १.६७.३६ ॥
कृत्वा तत्पदमाप्नोति यात्रा सन्ततशोभना
शशिसूर्यप्रवाहे तु सति युद्धं समाचरेत् ॥ १.६७.३७ ॥
यस्तु पृच्छति तत्रस्थः स साधुर्जयतिध्रुवम्
यां दिशं वहते वायुस्तां दिशं यावदाजयः ॥ १.६७.३८ ॥
जायते नात्र सन्देह हन्द्रो यद्यग्रतः स्थितः
मेष्याद्या दश या नाड्यो दक्षिणा वाम संस्थिताः ॥ १.६७.३९ ॥
चरेस्थिरे तद्विमार्गे तादृशेतादृशे क्रमात्
निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः ॥ १.६७.४० ॥
पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत्
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ॥ १.६७.४१ ॥
ऊर्ध्वेऽग्निरध आपश्च तिर्यक्संस्थः प्रभञ्जनः
मध्ये तु पृथिवी ज्ञेया नभः सर्वत्र सर्वदा ॥ १.६७.४२ ॥
ऊर्ध्वे मृत्युरधः शान्तिस्तिर्यक्चोच्चाटयेत्सुधीः
मध्ये स्तम्भं विजानीयान्मोक्षः सर्वत्र सर्वगे ॥ १.६७.४३ ॥
इति श्रीगारुडेमहापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्वरोदये शुभाशुभनिरूपणं नाम सप्तषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६८
सूत उवाच [SUTA SAID]
परिक्षां वच्मिरत्नानां बलो नामासुरोऽभवत्
इन्द्राद्या निर्जितास्तेन विजेतुं तैर्न शक्यते ॥ १.६८.१ ॥
वरव्याजेन पशुतां याचितः स सुरैर्मखे
बलो ददौ स (स्व) पशुतामतिसत्त्व सुरैर्हतः ॥ १.६८.२ ॥
पशुवत्स विशस्तस्तैः स्ववाक्याशनियन्त्रितः
बलो लोकोपराय देवानां हितकाम्यया ॥ १.६८.३ ॥
तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा
कायस्यावयवाः सर्वे रत्नबीजत्वमाययुः ॥ १.६८.४ ॥
देवानामथ यक्षाणां सिद्धानां पवनाशिनाम्
रत्नबीजंस्व(जम)यं ग्राहः सुमहानभवत्तदा ॥ १.६८.५ ॥
तेषां तु पततां वेगाद्विमानेन विहायसा
यद्यत्पपात रत्नानां बीजं क्रचन किञ्चन ॥ १.६८.६ ॥
महोदधौ सरिति वा पवर्त काननेऽपि वा
तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥ १.६८.७ ॥
तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ १.६८.८ ॥
वज्रं मुक्तामणयः सपद्मरागाः समरकताः प्रोक्ताः
अपि चेन्द्रनीलमणिवरवैदूर्याः पुष्परागाश्च ॥ १.६८.९ ॥
कर्केतनं सपुलकं रुधिराख्यसमन्वितं तथा स्फटिकम्
विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥ १.६८.१० ॥
आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च
मूल्यं च रत्नकुशलैर्विज्ञेयं सर्वशास्त्राणाम् ॥ १.६८.११ ॥
कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि
दौषैस्तान्यपियुज्यन्ते हीयन्ते गुणसम्पदा ॥ १.६८.१२ ॥
परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा
धारणं संग्रहो वापि कार्यः श्रियमभीप्सता ॥ १.६८.१३ ॥
शास्त्रज्ञः कुशलाश्चापि रत्नभाजः परीक्षकाः
त एव मूल्यमात्राया वेत्तारः परिकीर्तिताः ॥ १.६८.१४ ॥
महा प्रभावं विबुधैर्यस्यमाद्वज्रमुदाहृतम्
वज्रपूर्वा परीक्षेयं ततोऽस्माभिः प्रकीर्त्यते ॥ १.६८.१५ ॥
तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव
वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु ॥ १.६८.१६ ॥
हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोसलाः
वेण्वातटाः ससौवीरा वज्रस्याष्ट विहारकाः ॥ १.६८.१७ ॥
आताम्रा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे त्वसिताब्जमेघसदृशास्ताभ्राश्च सौराष्ट्रजाः
कालिङ्गाः कन कावदातरुचिराः पीतप्रभाः कोसले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः ॥ १.६८.१८ ॥
अत्यर्थं लघु वर्णतश्च गुणवत्पार्श्वेषु सम्यक्समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम्
लोकेऽस्मिन्परामाणुमात्रमपि यद्वज्रं क्रचिद्दृश्यते तस्मिन्देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि ॥ १.६८.१९ ॥
वज्रेषु वर्णयुक्त्या देवानामपि विग्रहः प्रोक्तः
वर्णेभ्यश्च विभागः कार्यो वर्णाश्रयादेव ॥ १.६८.२० ॥
हरितसितपीतपिङ्गश्यामास्ताम्राः स्वभावतो रुचिराः
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः ॥ १.६८.२१ ॥
विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्त्रियस्य शशबभ्रुविलोचनाभः
वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः ॥ १.६८.२२ ॥
द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ
यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारसन्निकाशः ॥ १.६८.२३ ॥
ईशत्वात्सर्ववर्णानां गुणवत्सार्बवर्णिकम्
कामतो धारयेद्राजा न त्वन्योऽन्यत्कथञ्चन ॥ १.६८.२४ ॥
अधरोत्तरवृत्तया हि यादृक्स्याद्वर्णसङ्करः
ततः कष्टतरो वज्रवर्णानां सङ्करो मतः ॥ १.६८.२५ ॥
न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः
गुणवद्गुणसम्पदां विभूतिर्विपरीतो व्यसनोदयस्य हेतुः ॥ १.६८.२६ ॥
एकमपि यस्य शृङ्गं विदलितमवलोक्यते विशीर्णं वा
गुणवदपि तन्न धार्यं वज्रं श्रेयोऽर्थिभिर्भवने ॥ १.६८.२७ ॥
स्फुटिताग्निवि शीर्णशृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम्
न हि वज्रभृतोऽपि वज्रमाशु श्रियमप्याश्रयलालसां न कुर्यात् ॥ १.६८.२८ ॥
यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम्
न तन्न कुर्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ १.६८.२९ ॥
कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च
उत्तुङ्गसमतीक्ष्णाग्राः वज्रस्याकरजा गुणाः ॥ १.६८.३० ॥
षट्कोटि शुद्वममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम्
इन्द्रायुधांशुविसृतिच्छुरितान्तरिक्षमेवंविधं भुवि भवेत्सुलभं न वज्रम् ॥ १.६८.३१ ॥
तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम्
वृद्धिस्तं प्रतिदिनमेति यावदायुः स्त्रीसम्पत्सुतधनधान्यगोदशूनाम् ॥ १.६८.३२ ॥
व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च
दूरात्तस्य निवर्तन्ते कर्माण्याथर्वणानि च ॥ १.६८.३३ ॥
यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे
मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्रमूल्यम् ॥ १.६८.३४ ॥
त्रिभागहीनार्धतदर्धशेषं त्रयोदशं त्रिंशदतोर्ऽद्धभागाः
अशीतिभागोऽथ शतांशभागः सहस्रभागोऽल्पसमानयोगः ॥ १.६८.३५ ॥
यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम्
द्वाभ्यां क्रमाद्वानिमुपागतस्य त्वेकावमानस्य विनिश्चयोऽयम् ॥ १.६८.३६ ॥
न चापि तण्डुलैरेव वज्राणां धरणक्रमः
अष्टाभिः सर्षपैर्गैरैस्तंण्डुलं परिकल्पयेत् ॥ १.६८.३७ ॥
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि
रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ १.६८.३८ ॥
अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम्
स्व (स) मूल्याद्दशमं भागं वज्रं लभति मानवः ॥ १.६८.३९ ॥
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा
स्व (सु) मूल्याच्छतशो भागो वज्रस्य न विधीयते ॥ १.६८.४० ॥
स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते
रत्नानां परिकर्मार्थं मूल्यं तस्य भवेल्लघु ॥ १.६८.४१ ॥
प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम्
अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्न भूषणाय ॥ १.६८.४२ ॥
नार्या वज्रमधार्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या
अन्यत्र दीर्घाचिपिटत्र्यश्राद्यगुणैर्वियुक्ताच्च ॥ १.६८.४३ ॥
अयसा पुष्परागेण तथा गोमेदकेन च
वैदूर्यस्फटिकाभ्यां च काचैश्चापि पृथग्विधैः ॥ १.६८.४४ ॥
प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः
परीक्षा तेषु कर्तव्या विद्वद्भिः सुपरीक्षकैः ॥ १.६८.४५ ॥
क्षारोल्लेखनशाणाभिस्तेषां कार्यं परीक्षणम्
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥ १.६८.४६ ॥
सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते
गुरुता सर्वरत्नानां गौरवाधारकारणम् ॥ १.६८.४७ ॥
वज्रे तां वैपरीत्येन सूरयः परिचक्षते
जातिरजातिं विलिखति जातिं विलिखन्ति वज्रकुरुविन्दाः ॥ १.६८.४८ ॥
वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम्
वज्राणि मुक्तामणयो ये च केचन जातयः ॥ १.६८.४९ ॥
न तेषां प्रतिबद्धानां भा भवत्यूर्ध्वगामिनी
तिर्यक्क्षतत्वात्केषाञ्चित्कथञ्चिद्यदि जायते
तिर्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते ॥ १.६८.५० ॥
यद्यपि विशीर्णकोटिः सबिन्दुरेखान्वितो विवर्णो वा
तदपि धनधान्यपुत्रान्करोति सेन्द्रायुधो वज्रः ॥ १.६८.५१ ॥
सौदा मिनीविस्फुरिताभिरामं राजा यथोक्तं कलिशं दधानः
पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥ १.६८.५२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६९
सूत उवाच [SUTA SAID]
द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि
मुक्ताफलानि प्रथितानि लोके तेषां च शुक्त्युद्भवमेव भूरि ॥ १.६९.१ ॥
तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु
वेध्यं तु शुक्तयुद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥ १.६९.२ ॥
त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम्
प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥ १.६९.३ ॥
या मौक्तिकानामिह जातयेऽष्टौ प्रकीर्तिता रत्नविनिश्चयज्ञैः
कम्बूद्भवं तेष्वधमं प्रदिष्टमुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥ १.६९.४ ॥
स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम्
उत्पद्यते वारणकुम्भमध्यादापीतवर्णं प्रभया विहीनम् ॥ १.६९.५ ॥
ये कम्बवः शार्ङ्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे
मतङ्गजाश्चापि विशुद्धवंश्यास्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥ १.६९.६ ॥
उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम्
पाठीनपृष्ठस्य समानवर्णं मीनात्सुवृत्तं लघु चातिसूक्ष्मम् ॥ १.६९.७ ॥
उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः
वराहदंष्ट्राप्रभवं प्रदिष्टं तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् ॥ १.६९.८ ॥
क्रचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरराड्विशिष्टः
वर्षोपलानां समवर्णशोभं त्वक्सारपर्वप्रभवं प्रदिष्टम् ॥ १.६९.९ ॥
ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये
भौजं गमं मीनविशुद्धवृत्तं संस्थानतोऽत्युज्ज्वलवर्णशोभम् ॥ १.६९.१० ॥
नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति
प्राप्यातिरत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम् ॥ १.६९.११ ॥
तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य
जिज्ञासया रत्नधनं विधिज्ञैः शुभेमुहूर्ते प्रयतैः प्रयत्नात् ॥ १.६९.१२ ॥
रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत्
तदा महादुन्दुभिमन्द्रघोषैर्विद्युल्लताविस्फुरितान्तरालैः ॥ १.६९.१३ ॥
पयोधराक्रान्तिविलम्बिनम्रैर्घनैर्नवैराव्रियतेऽन्तरिक्षम्
न तं भुजङ्गा न तु यातुधाना न व्याधयो नाप्युपसर्गदोषाः ॥ १.६९.१४ ॥
हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये
नाभ्येति मेघप्रभवं धरित्रीं विप्रद्गतं तद्विबुधा हरन्ति ॥ १.६९.१५ ॥
अर्चिः प्रभानावृतदिग्विभागमादित्यवहुः खविभाव्यबिम्बम्
तेजस्तिरस्कृत्य हुताशनेन्दुनक्षत्रताराप्रभवं समग्रम् ॥ १.६९.१६ ॥
दिवा यथा दीर्प्तिङ्करं तथैव तमोऽवगाढास्वपि तन्निशासु
विचित्ररत्नद्युतिचारुतोया चतुः समुद्राभरणोपपन्ना ॥ १.६९.१७ ॥
मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य मुवर्णपूर्णा
हीनोऽपियस्तल्लभते कदाचिद्विपाकयोगान्महतः शुभस्य ॥ १.६९.१८ ॥
सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव
न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म ॥ १.६९.१९ ॥
तद्योजनानां परितः सहस्रं सर्वाननर्थान्विमुखी करोति
नक्षत्रमालेव दिवो विशीर्णा दन्तावलिस्तस्य महामुरस्य ॥ १.६९.२० ॥
विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात
सम्पूर्णचन्द्रांशुकलापकान्तेर्माणिप्रवेकस्य महागुणस्य ॥ १.६९.२१ ॥
तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराप्यन्यभवानि यानि
यस्मिन्प्रदेशेऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम्
तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥ १.६९.२२ ॥
सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः
कौवेरपाण्ड्यहाटकहेमकमित्याकरास्त्वष्टौ ॥ १.६९.२३ ॥
शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः
उत्पद्यते वर्धनपारसीकपाताललोकान्तरसिंहलेषु ॥ १.६९.२४ ॥
चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान्
न च व्यवस्थास्ति गुणागुणेषु सर्वत्र सर्वाकृतयो भवन्ति ॥ १.६९.२५ ॥
एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य
मूल्यं सहस्राणि तु रूपकाणां त्रिभिः शतैरप्याधिकानि पञ्च ॥ १.६९.२६ ॥
यन्माषकार्धेन ततो विहीनं तत्पञ्चभागद्वयहीनमूल्यम्
यन्माषकांस्त्रीन्बिभृयात्सहस्रे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥ १.६९.२७ ॥
अर्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्रम्
द्विमाष कोन्मानितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥ १.६९.२८ ॥
अर्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम्
गुञ्जाश्च षड्धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः
अध्यर्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥ १.६९.२९ ॥
यदि षोडशभिर्भवेदनूनन्धरणं तत्प्रवदन्ति दार्विकाख्यम्
अधिकं दशभिः शतं च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात् ॥ १.६९.३० ॥
द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः
नवसप्ततिमाप्नुयात्स्वमूल्यं यदि न स्याद्गुणसम्पदा विहीनम् ॥ १.६९.३१ ॥
त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्यते
चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः ॥ १.६९.३२ ॥
चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत्सा
पञ्चाशत्तु भवेत्सोमस्तस्य मूल्यं तु विंशतिः ॥ १.६९.३३ ॥
षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश
अशीतिर्नवतिश्चैव कूप्येति परिकीर्तिता
एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥ १.६९.३४ ॥
आदाय तत्सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम्
घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्याद्यथेष्टमनु मौक्तिकमाशु विद्धम् ॥ १.६९.३५ ॥
मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या
दुग्धे ततः पयसि तं विपचेत्सुधायां पक्रं ततोऽपि पयसा शुचिचिक्रणेन ॥ १.६९.३६ ॥
शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम्
व्याडिर्जगाद जगतां हि महाप्रभावः सिद्धो विदग्धहिततत्परया दयालुः ॥ १.६९.३७ ॥
श्वेतकाचसमं तारं हेमांशशतयोजितम्
रसमध्ये प्रधार्येत मौक्तिकं देहभूषणम् ॥ १.६९.३८ ॥
एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः
यस्मिन्कृत्रैमसन्देहः क्रचिद्भवति मौक्तिके ॥ १.६९.३९ ॥
उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले
व्रीहिभिर्मर्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥ १.६९.४० ॥
यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम्
सितं प्रमाणवत्स्निग्धं गुरु स्वच्छं सुनिर्मलम् ॥ १.६९.४१ ॥
तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम् ॥ १.६९.४२ ॥
प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम्
अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥ १.६९.४३ ॥
एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात्
न तस्य भर्तारमनर्थजात एकोऽपि कश्चित्समुपैति दोषः ॥ १.६९.४४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७०
सूत उवाच [SUTA SAID]
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम्
असृग्गृहीत्वा चरितुं प्रतस्थे निस्त्रिंशनीलेन नभः स्थलेन ॥ १.७०.१ ॥
जेत्त्रा सुराणां समरेष्वजस्त्रं वीर्यावलेपोद्धतमानसेन
लङ्काधिपेनार्धपथे समेत्य स्वर्भानुनेव प्रसभं निरुद्धः ॥ १.७०.२ ॥
तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम्
पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्यः सरिदुत्तमायाम् ॥ १.७०.३ ॥
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया
नाम्ना रावणगङ्गेति प्रथिमानमुपागता ॥ १.७०.४ ॥
ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः
सुवर्णनाराचशतैरिवान्तर्बहिः प्रदीप्तैर्निशितानि भान्ति ॥ १.७०.५ ॥
तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः
सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः ॥ १.७०.६ ॥
बन्धू कगुञ्जासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः
भ्राजिष्णवो दाडिमबीजवर्णास्तथापरे किशुकपुष्पभासः ॥ १.७०.७ ॥
खिन्दुरपद्मोत्पलकुङ्कुमानां लाक्षारसस्यापि समानवर्णः
सांद्रेऽपि रागे प्रभया स्वयैव भान्ति स्वलक्ष्याः स्फुटमध्यशोभाः ॥ १.७०.८ ॥
भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम्
पार्श्वानि सर्वाण्यनुरञ्जयन्ति गुणापपन्नाः स्फटिकप्रसूताः ॥ १.७०.९ ॥
कुसुंभनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः
तथापरेऽरुष्करकण्टकारिपुष्पत्विषो हिङ्गुलवत्त्विषोऽन्ये ॥ १.७०.१० ॥
चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित्
अन्ये पुनः सन्ति च पुष्पितानां तुल्यत्विषा कोकनदोत्तमानाम् ॥ १.७०.११ ॥
प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम्
आनीलरक्तोत्पलचारुभासः सौगन्धिकोत्था मणयो भवन्ति ॥ १.७०.१२ ॥
कामं तु रागः कुरुविन्दजेषु स नैव यादृक्स्फटिकोद्भवेषु
निरर्चिषोऽन्तर्बहुला भवन्ति प्रभाववन्तोऽपि नतैः समस्तैः ॥ १.७०.१३ ॥
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः
पद्मरागघनं रागं बिभ्राणाः स्फटिकार्चिषः ॥ १.७०.१४ ॥
वर्णानुयायिनस्तेषा मान्ध्रदेशे तथा परे
न जायन्ते हि ये केचिन्मूल्यलेशमवाप्नुयुः ॥ १.७०.१५ ॥
तथैव स्फाटिकोत्थानां देशे तुम्बुरुसंज्ञके
सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः ॥ १.७०.१६ ॥
वर्णाधिक्यं गुरुत्वं च स्निग्धता समताच्छता
अर्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥ १.७०.१७ ॥
ये कर्करच्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः
न ते प्रशस्ता मणयो भवन्ति समानतो जातिगुणैः समस्तैः ॥ १.७०.१८ ॥
दोषोपसृष्टं मणिमप्रबोधाद्विभर्ति यः कश्चन कञ्चिदेव
तं शोकचिन्तामयमृत्युवित्तनाशादयो दोषगणा भजन्ते ॥ १.७०.१९ ॥
कामं चारुतराः पञ्च जातीना प्रतिरूपकाः
विजा तयः प्रयत्नेन विद्वांस्तनुपलक्षयेत् ॥ १.७०.२० ॥
कलशपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तपाणीयाः
श्रीपूर्णकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ १.७०.२१ ॥
तुषोपसर्गात्कलशाभिधानमाताम्रभावादपि तुम्बुरूत्थम्
कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्ताभिधानं नभसः स्वभावात् ॥ १.७०.२२ ॥
श्रीपूर्णकं दीप्तिविनाकृतत्वाद्विजातिलिङ्गाश्रय एव भेदः
यस्ताम्रिकां पुष्यति पद्मरागो योगात्तुषाणामिव पूर्णमध्यः ॥ १.७०.२३ ॥
स्त्रेहप्रदिग्धः प्रतिभाति यश्च यो वा प्रघृष्टः प्रजहाति दीप्तिम्
आक्रान्तमूर्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्ति ॥ १.७०.२४ ॥
संप्राप्य चोत्क्षिप्य यथानुवृत्तिं विभर्तियः सर्वगुणानतीव
तुल्यप्रमाणस्य च तुल्यजातेर्यो वा गुरुत्वेन भवेत्तु तुल्यः
प्राप्यापि रत्नाकरजा स्वजातिं लक्षेद्गुरुत्वेन गुणेन विद्वान् ॥ १.७०.२५ ॥
अप्रणश्यति सन्देहे शाणे तु परिलेखयेत्
सु(स्व) जातकसमुत्थेन लिखित्वापि परस्परम् ॥ १.७०.२६ ॥
वज्रं वा कुरुविन्दं वा विमुच्यानेन केनचित्
नाशक्यं लेखनं कर्तुं पद्मरागेन्द्रनीलयोः ॥ १.७०.२७ ॥
जात्यस्य सर्वेऽपि मणेर्न जातु विजातयः सन्ति समानवर्णाः
तथापि नानाकरणार्थमेव भेदप्रकारः परमः प्रदिष्टः ॥ १.७०.२८ ॥
गुणोपपन्नेन सहावबद्धोमेणिर्न धार्यो विगुणो हि जात्या
न कौस्तुभेनापि सहावबद्धं विद्वान्विजातिं बिभृयात्कदाचित् ॥ १.७०.२९ ॥
चाण्डाल एकोऽपि यथा द्विजातीन्समेत्य भूरीनपि हन्त्ययत्नात्
अथो मणीन्भूरिगुणोपपन्नाञ्छक्रोति विप्लावयितुं विजात्यः ॥ १.७०.३० ॥
सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्तमानम्
न पद्मरागस्य महागुणस्य भर्तारमापत्स्पृशतीह काचित् ॥ १.७०.३१ ॥
दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति
गुणैः समुत्तेजितचारुरागं यः पद्मरागं प्रयतो बिभर्ति ॥ १.७०.३२ ॥
वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुत्पादितगौरवस्य
तत्पद्मरागस्य महागुणस्य तन्माषकल्पाकलितस्य मूल्यम् ॥ १.७०.३३ ॥
वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते
ताभ्यामीषदपि भ्रष्टं मणिमूल्यात्प्रहीयते ॥ १.७०.३४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पद्मरागपरीक्षणं नाम सप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७१
सूत उवाच [SUTA SAID]
दानवाधिपतेः पित्तमादाय भुजगाधिपः
द्विधा कुर्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥ १.७१.१ ॥
स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ
राजतः समहानेकः खण्डसेतुरिवाबभौ ॥ १.७१.२ ॥
ततः पक्षनिपातेन संहरन्निव रोदसी
गरुत्मान्पन्नगेन्द्रस्य प्रहर्तुमुपचक्रमे ॥ १.७१.३ ॥
सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम्
कलिकाघनगन्धवासिता यां वरमाणिक्यगिरेरुपत्यकायाम् ॥ १.७१.४ ॥
तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे
स्थानं क्षितेरुपपयोनिधितीरलेखंयां वरमाणिक्यगिरेरुपत्यकायाम् ॥ १.७१.५ ॥
तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान्
मूर्छापरीतः सहसैव घोणारन्ध्रद्वयेन प्रमुमोच सर्वम् ॥ १.७१.६ ॥
तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम्
कल्हारशष्पकभुजङ्गभुजाञ्च पत्रप्राप्तत्विषो मरकताः शुभदा भवन्ति ॥ १.७१.७ ॥
तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य
तस्याकरस्यातितरां स देशो दुः खोपलभ्यश्च गुणैश्च युक्तः ॥ १.७१.८ ॥
तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते
तत्सर्वं विषरोगाणां प्रशमाय प्रकीर्त्यते ॥ १.७१.९ ॥
सर्वमन्त्रौ षधिगणैर्यन्न शक्यं चिकित्सितुम्
महाहिदंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥ १.७१.१० ॥
अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम्
जायते तत्पवित्राणामुत्तमं परिकीर्तितम् ॥ १.७१.११ ॥
अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च
काञ्चनचूर्णस्यान्तः पूर्णमिव लक्ष्यते यच्च ॥ १.७१.१२ ॥
युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम्
सवितुः करसंस्पर्शाच्छुरयति सर्वाश्रमं दीप्त्या ॥ १.७१.१३ ॥
हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः
अचिरप्रभाप्रभाहतनवशाद्वलसन्निभा भाति ॥ १.७१.१४ ॥
यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम्
नन्मरकतं महागणमिति रत्नविदां मनोवृत्तिः ॥ १.७१.१५ ॥
वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम्
सान्द्रस्निग्धविशुद्धं कोमलबर्हिप्रभादिसमकान्ति ॥ १.७१.१६ ॥
वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति
तदपि गुणवत्संज्ञामाप्नोति हि यादृशी पूर्वम् ॥ १.७१.१७ ॥
शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम्
दिग्धं शिलाजतुना मरकतमेवंविधं विगुणम् ॥ १.७१.१८ ॥
यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत्
श्रेयस्कामैर्न तद्धार्यं क्रेतव्यं वा कतञ्चन ॥ १.७१.१९ ॥
भल्लातकी पुत्रिका च तद्वर्णसमयोगतः
मणेर्मरकतस्यैते लक्षणीया विजातयः ॥ १.७१.२० ॥
क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका
लाघवेनैव काचस्य शक्या कर्तुं विभावना ॥ १.७१.२१ ॥
कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुणवर्णैः
भल्लातकस्यस्वनात्तु वैषम्यमुपैति वर्णस्य ॥ १.७१.२२ ॥
वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः
तेषां नाप्रतिबद्धानां भा भवत्यूर्ध्वगामिनी ॥ १.७१.२३ ॥
ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते
तिर्यगालोच्यमानानां सद्यश्चैव प्रणश्यति ॥ १.७१.२४ ॥
स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ
ददद्भिर्गोहिरण्यानि कुर्वद्भिः साधनानि च ॥ १.७१.२५ ॥
दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च
बाध्यमानेषु विविधैर्देषजातैर्विषोद्भवैः ॥ १.७१.२६ ॥
दौषैर्हेनं गुणैर्युक्तं काञ्चनप्रतियोजितम्
संग्रामे विचरद्भिश्च धार्यं मरकतं बुधैः ॥ १.७१.२७ ॥
तुलया पद्मरागस्य यन्मूल्यमुपजायते
लभतेऽभ्यधिकं तस्माद्गुणैर्मरकतं युतम् ॥ १.७१.२८ ॥
तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते
ततोऽस्याप्यधिका हानिर्देषैर्मरकते भवेत् ॥ १.७१.२९ ॥
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्ड मरकतपरीक्षणं नामैकसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७२
सूत उवाच [SUTA SAID]
तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवलीकुसुमप्रवाले
देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्लनीरजसमद्युति नेत्रयुग्मम् ॥ १.७२.१ ॥
तत्प्रत्ययादुभयशोभनवीचिभासा विस्तारिणी जलनिधेरुपकच्छभूमिः
प्रोद्भिन्नकेतकवनप्रतिबद्धलेखासान्द्रेन्द्रनीलमणिरत्नवती विभाति ॥ १.७२.२ ॥
तत्रासिताब्जहलभृद्वसनासिभृङ्गशार्ङ्गायुधाङ्गहरकण्ठकषायपुष्पैः
शुष्केतरैश्च कुसुमैर्गिरिकर्णिकायास्तस्माद्भवन्ति मणयः सदृशावभासः ॥ १.७२.३ ॥
अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगणप्रतिमास्तथान्ये
नीलीरसप्रभवबुद्वुदभाश्च केचित्केचित्तथा समदकोकिलकण्ठभासः ॥ १.७२.४ ॥
एकप्रकारा विस्पष्टवर्णशोभावभासिनः
जायन्ते मणयस्तस्मिन्निन्द्रनीला महागुणाः ॥ १.७२.५ ॥
मृत्पाषाणशिलारन्ध्रकर्करात्राससंयुताः
अभ्रिकापटलच्छायावर्णदोषैश्च दूषिताः ॥ १.७२.६ ॥
तत एव हि जायन्ते मणयस्तत्र भूरयः
सास्त्रसम्बोधितधियस्तान्प्रशंसन्ति सूरयः ॥ १.७२.७ ॥
धार्यमाणस्य ये दृष्टा पद्मरागमणेर्गुणाः
धारणादिन्द्रनीलस्य तानेवाप्नोति मानवः ॥ १.७२.८ ॥
यथा च पद्मरागाणां जातकत्रितयं भवेत्
इन्द्र नीलेष्वपि तथा द्रष्टव्यमविशेषतः ॥ १.७२.९ ॥
परीक्षाप्रत्ययैर्यैश्च पद्मरागः परीक्ष्यते
त एव प्रत्यया दृष्टा इन्द्रनीलमणेरपि ॥ १.७२.१० ॥
यावन्तं च क्रमेदग्निं पद्मरागोपयोगतः
इन्द्रनीलमणिस्तस्मात्क्रमेत सुमहत्तरम् ॥ १.७२.११ ॥
तथापि न परीक्षार्थं गुणानामभि (ति) वृद्धये
मणिरग्नौ समाधेयः कथञ्चिदपि कश्चन ॥ १.७२.१२ ॥
अग्निमात्रापरिज्ञाने दाहदोषैश्च दूपितः
सोऽनर्थाय भवेद्भर्तुः कर्तुः कारयितुस्तथा ॥ १.७२.१३ ॥
काचोत्पलकरवीरस्फटिकाद्या इह बुधैः सवैदूर्याः
कथिता विजातय इमे सदृशा मणिनेन्द्रनीलेन ॥ १.७२.१४ ॥
गुरुभावकठिनभावावेतेषां नित्यमेव विज्ञेयौ
काचाद्यथावदुत्तरविवर्धमानौ विशेषेण ॥ १.७२.१५ ॥
इन्द्रनीलो यथा कश्चिद्विभर्त्याताम्रवर्णताम्
रक्षणयौ तथा ताम्रौ करवीरोत्पलावुभौ ॥ १.७२.१६ ॥
यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा
तमिन्द्रनीलमित्याहुर्महार्हं भुवि दुर्लभम् ॥ १.७२.१७ ॥
यस्य वर्णस्य भूयस्त्वात्क्षीरे शतगुणे स्थितः
नीलतां तन्नयेत्सर्वं महानीलः स उच्यते ॥ १.७२.१८ ॥
यत्पद्मरागस्य महागुणस्य मूल्यं भवेन्माषसमुन्मितस्य
तदिन्द्रनीलस्य महागुणस्य सुवर्ण संख्यातु लितस्य मूल्यम् ॥ १.७२.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे इन्द्रनीलपरीक्षणं नाम द्विसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७३
सूत उवाच [SUTA SAID]
वैदूर्यपुष्परागाणां कर्केते भीष्मके वदे
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विजा ॥ १.७३.१ ॥
कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात्
वैदूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिवर्णबीजम् ॥ १.७३.२ ॥
अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः
कामभूतिकसीमानमनु तस्याकरोभवत् ॥ १.७३.३ ॥
तस्य नादसमुत्थत्वादाकरः सुमहागुणः
अभूदुत्तरीतो लोके लोकत्रयविभूषणः ॥ १.७३.४ ॥
तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः
वैदूर्यरत्नमणयो विविधावभासस्तस्मात्स्फुलिङ्गनिवहा इव संबभूवुः ॥ १.७३.५ ॥
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ
सर्वांस्तान्वर्णशोभाभिर्वैदूर्यमनुगच्छति ॥ १.७३.६ ॥
तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम्
चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः ॥ १.७३.७ ॥
गुणवान्वैदूर्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः
दोषैर्युक्तो दोषैस्तस्माद्यत्नात्परीक्षेत ॥ १.७३.८ ॥
गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः
वैदूर्यमणेरेते विजातयः सन्निभाः सन्ति ॥ १.७३.९ ॥
लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात्
गिरिकाचसदीप्तित्वात्स्फटिकं वर्णोज्ज्वलत्वेन ॥ १.७३.१० ॥
यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम्
तदेव वैदूर्यमणेः प्रदिष्टं पलद्वयोन्मापि तगौरवस्य ॥ १.७३.११ ॥
जात्यस्य सर्वेऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः
तथापि नानाकरणानुमेयभेदप्रकारः परमः प्रदिष्टः ॥ १.७३.१२ ॥
सुखोपलक्ष्यश्च सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण
स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम् ॥ १.७३.१३ ॥
कुशलाकुशलैः प्रपूर्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः
गुणदोषसमुद्भवं लभन्ते मणयोर्ऽथोन्तरमूल्यमेव भिन्नाः ॥ १.७३.१४ ॥
क्रमशः समतीतवर्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात्
यदि नाम भवन्ति दोषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥ १.७३.१५ ॥
आकरान्समतीतानामुदधेस्तीरसन्निधौ
मूल्यमेतन्मणीनां तु न सर्वत्र महीतले ॥ १.७३.१६ ॥
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः
तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति ॥ १.७३.१७ ॥
शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः
पलस्य दशमो भागो धरणः परिकीर्तितः ॥ १.७३.१८ ॥
इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥ १.७३.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७४
सूत उवाच [SUTA SAID]
पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः
प्रादुर्भवन्ति ताभ्यस्तु पुष्प (ष्य) रागा महागुणाः ॥ १.७४.१ ॥
आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु
कौकण्टकनामा स्यात्स एव यदि लोहितापीतः ॥ १.७४.२ ॥
आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः
आनीलशुक्लवर्णः स्निग्धः सोमाल(न) कः सगुणः ॥ १.७४.३ ॥
अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात्
अपि चेन्द्रनीलसंज्ञः स एव कथितः सुनीलः सन् ॥ १.७४.४ ॥
मूल्यं वैदूर्यमणेरिव गादितं ह्यस्य रत्नसारविदा
धारणफलं च तद्वत्किं तु स्त्रीणां सुतप्रदो भवति ॥ १.७४.५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७५
सूत उवाच [SUTA SAID]
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः
ततः प्रसूतं पवनोपपन्नं कर्केतनं पूजयतमं पृथिव्याम् ॥ १.७५.१ ॥
वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति
नीलं पुनः खलु सितं परुषं विभिन्नं व्याध्यादिदोषकरणेन च तद्विभाति ॥ १.७५.२ ॥
स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः
त्रासव्रणव्यालविवर्जिताश्च कर्केतनास्ते परमं पवित्राः ॥ १.७५.३ ॥
पत्रेण काञ्चनमयेन तु वेष्टयित्वा तप्तं यदा हुतवहे भवति प्रकाशम्
रोगप्रणाशनकरं कलिनाशनं तदायुष्करं कुलकरं च सुखप्रदं च ॥ १.७५.४ ॥
एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभलङ्कृतये नरा ये
ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपिते भवन्ति ॥ १.७५.५ ॥
एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः
तेजोऽतिदीप्ति कुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ १.७५.६ ॥
कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम्
तस्योत्तमस्य मणि शास्त्रविदां महिम्ना तुल्यं तु मूल्यमुदितं तुलितस्य कार्यम् ॥ १.७५.७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७६
सूत उवाच [SUTA SAID]
हिमवत्युत्तरदेशे वीर्यं पतितं सुरद्विषस्तस्य
संप्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ १.७६.१ ॥
शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभा प्रभावन्तः
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥ १.७६.२ ॥
हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः
भीष्ममणिं ग्रीवादिषु सुसम्पदं स सर्वदा लभते ॥ १.७६.३ ॥
निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपऽपि
द्वीपिवृकशरभकुञ्जरसिंहव्याघ्रादयो हिंस्त्राः ॥ १.७६.४ ॥
तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति
भीष्ममणिर्गुणयुक्तो सम्यक्प्राप्ताङ्गुलीकलत्रत्वः ॥ १.७६.५ ॥
पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति
शाम्यन्त्यद्भुतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि
सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ १.७६.६ ॥
शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम्
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥ १.७६.७ ॥
मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात्
दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥ १.७६.८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम षट्सप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७७
सूत उवाच [SUTA SAID]
पुण्येषु पर्वतवरेषु च निम्नगासु स्थानान्तरेषु च तथोत्तरदेशगत्वात्
संस्थापिताः स्वनखबाहुगतेः प्रकाशं संपूज्य दानवपतिं प्रथिते प्रदेशे ॥ १.७७.१ ॥
दाशार्णवागदर (व) मेकलकालगादौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः
गन्धर्ववह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः ॥ १.७७.२ ॥
शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरुर्(व्य) पेताः परमाः पवित्राः
मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति ॥ १.७७.३ ॥
काका (क.)श्वरासभसृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः
मृत्युप्रदाश्च विदुषा परिवर्जनीया मूल्यं पलस्य कथितं च शतानि पञ्च ॥ १.७७.४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुलकपरीक्षणं नाम सप्तसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७८
सूत उवाच [SUTA SAID]
हुतभुग्रूपमादाय दानवस्य यथेप्सितम्
नर्मदायां निचिक्षेप किञ्चिद्धीनादिभूमिषु ॥ १.७८.१ ॥
तत्रेन्द्रगोपकलितं शुकवक्रवर्णं संस्थानतः प्रकटपीलुसमानमात्रम्
नानाप्रकारविहितं रुधिराक्ष(ख्य) रत्नमुद्धृत्य तस्य खलु सर्वसमानमेव ॥ १.७८.२ ॥
मध्येन्दुपाण्डुरमतीव विशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात्
सैश्वर्यभृत्यजननं कथितं तदैव पक्रञ्च तत्किल भवेत्सुरवज्रवर्णम् ॥ १.७८.३ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुधिराक्षरत्नपरीक्षणं नामाष्टसप्ततितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७९
सूत उवाच [SUTA SAID]
कावेरविन्ध्ययवनचीननेपालभूमिषु
लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ १.७९.१ ॥
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः
मृणालशङ्खधवलं किञ्चिद्वर्णान्तरन्वितम् ॥ १.७९.२ ॥
न त्तुल्यं हि रत्नानामथवा पापनाशनम्
संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः (दा) ॥ १.७९.३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८०
सूत उवाच [SUTA SAID]
आदाय शेषस्तस्यान्त्रं बलस्य केलादिषु
चिक्षेप तत्र जायन्ते विद्रुमाः सुभहागुणाः ॥ १.८०.१ ॥
तत्र प्रधानं शशलोहिताभं गुञ्जाजपापुष्पनिभं प्रदिष्टम्
सुनीलकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम् ॥ १.८०.२ ॥
अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात्
प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत् ॥ १.८०.३ ॥
धनधान्यकरं लोके विषार्तिभयनाशनम्
परीक्षा पुलकस्योक्ता रुधिराक्षस्य वै मणेः
स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥ १.८०.४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८१
(इति रत्नमुक्तादि परीक्षा समाप्ता )
(अथ तीर्थक्षेत्रमाहात्म्यमारभ्यते )
सूत उवाच [SUTA SAID]
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा
सर्वत्र सुलभा गङ्गात्रिषु स्थानेषु दुर्लभा ॥ १.८१.१ ॥
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
प्रयागं परमं तीर्थं मृतानां भुक्तिमुक्तिदम् ॥ १.८१.२ ॥
सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम्
वाराणसी परं तीर्थं विश्वेशो यत्र केशवः ॥ १.८१.३ ॥
कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम्
प्रभासं परं तीर्थं सोमनाथो हि तत्र च ॥ १.८१.४ ॥
द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका
प्राची सरस्वती पुण्या सप्तसारस्वतं परम् ॥ १.८१.५ ॥
केदारं सर्वपापघ्नं स (श) म्भलग्राम उत्तमः
नरनरायणं तीर्थं मुक्त्यै वदरिकाश्रमः ॥ १.८१.६ ॥
श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम्
अयोध्या चार्घ्यतीर्थं तु चित्रकूटं च गोमती ॥ १.८१.७ ॥
वैनायकं महीतीर्थं रामगिर्याश्रमं परम्
काञ्चीपुरी तुङ्गभद्रा श्रीशैलं सेतुबन्धनम् ॥ १.८१.८ ॥
रामेश्वरं परं तीर्थं कार्तिकेयं तथोत्तमम्
भृगुतुङ्गं कामतीर्थं तीर्थं चामरकण्टकम् ॥ १.८१.९ ॥
उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः
कुब्जाम्रकं महातीर्थं कालसर्पिश्च कामदम् ॥ १.८१.१० ॥
महा केशी च कावेरी चन्द्रभागा विपाशया
एकाम्रं च तथा तीर्थं ब्रह्मेशं देवकोटकम् ॥ १.८१.११ ॥
मथुरा च पुरी रम्या शोणश्चैव महानदः
जम्बूसरो महातीर्थं तानि तीर्थानि विद्धि च ॥ १.८१.१२ ॥
सूर्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति
एतेषु च यथान्येषु स्नानं दानं जपस्तपः ॥ १.८१.१३ ॥
पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम्
शालग्रामं सर्वदं स्यात्तीर्थं पशुपतेः परम् ॥ १.८१.१४ ॥
कोकामुखं च वाराहं भा (भु) ण्डीरं स्वामिसंज्ञकम्
लो (मो) हदण्डे महाविष्णुर्मन्दारे मधुसूदनः ॥ १.८१.१५ ॥
कामरूपं महातीर्थं कामाख्या (क्षा) यत्र तिष्ठति
पुण्ड्रवर्धनकं तीर्थं कार्तिकेयश्च यत्र च ॥ १.८१.१६ ॥
विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम्
महेन्द्रपर्वतस्तीर्थं कावेरी च नदी परा ॥ १.८१.१७ ॥
गोदावरी महातीर्थं पयोष्णी वरदा नदी
विन्ध्यः पापहरं तीर्थं नर्मदाभेद उत्तमः ॥ १.८१.१८ ॥
गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी
कालञ्जरं महीतीर्थं शुक्लतीर्थमनुत्तमम् ॥ १.८१.१९ ॥
कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके
विरजं सर्वदं तीर्थं स्वर्णाक्षं तीर्थमुत्तमम् ॥ १.८१.२० ॥
नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम्
नासिक्यं च महातीर्थं गोवर्धनमतः परम् ॥ १.८१.२१ ॥
कृष्णवेणी भीमरथी गण्डकी या त्विरावती
तीर्थं बिन्दुसरः पुण्यं विष्णुपादोदकं परम् ॥ १.८१.२२ ॥
ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः
दमस्तीर्थं तु परमं भवशुद्धिः परं तथा ॥ १.८१.२३ ॥
ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ १.८१.२४ ॥
इदं तीर्थमिदं नेति ये नरा भेददर्शिनः
तेषां विधीयते तीर्थगमनं तत्फलं च यत् ॥ १.८१.२५ ॥
सर्वं ब्रह्मेतियोऽवेति नातीर्थं तस्य किञ्चन
एतेषु स्नानदानानि श्राद्धं पिण्डमथाक्षयम् ॥ १.८१.२६ ॥
सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम्
श्रीरङ्गं च हरेस्तीर्थं तापी श्रेष्ठा महानदी ॥ १.८१.२७ ॥
सप्तगोदावरं तीर्थं तीर्थं कोणगिरिः परम्
महालक्ष्मीर्यत्र देवी प्रणीता परमा नदी ॥ १.८१.२८ ॥
सह्याद्रौ देवदेवेश एकवीरः सुरेश्वरी
गङ्गाद्वारे कुशावर्ते विन्ध्यके नीलपर्वते ॥ १.८१.२९ ॥
स्नात्वा कनखले तीर्थे स भवेन्न पुनर्भवे
सू उवाच
एतान्यन्यानि तीर्थानि स्नानाद्यैः सर्वदानि हि ॥ १.८१.३० ॥
श्रुत्वाब्रवीद्धरेर्ब्रह्मा व्यासं दक्षादिसंयुतम्
एतान्युक्त्वा च तीर्थानि पुन स्तीर्थोत्तमोत्तमम्
गयाख्यं प्राह सर्वेषामक्षयं ब्रह्मलोकदम् ॥ १.८१.३१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्वतीर्थ माहात्म्यं नामैकाशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८२
(अथ गयामाहात्म्यं प्रारभ्यते)
ब्रह्मोवाच
सारात्सारतरं व्यास गयाभाहात्म्य मुत्तमम्
प्रवक्ष्यामि समासेन बुक्तिमुक्तिप्रदं शृणु ॥ १.८२.१ ॥
गयासुरोऽभवत्पूर्वं वीर्यवान्परमः स च
तपस्तप्यन्महाघोरं सर्वभूतोपतापनम् ॥ १.८२.२ ॥
तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः
शरणं हरिरूचे तान् भवितव्यं शिवात्मभैः ॥ १.८२.३ ॥
पात्यतेऽस्य महादेहो तथेत्यूचुः सुरा हरिम्
कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च ॥ १.८२.४ ॥
आनीय कीकटे देशे शयनं चाकरोद्वली
विष्णुमायाविमूढोऽसौ गदया विष्णुना हतः ॥ १.८२.५ ॥
अतो गदाधरो विष्णुर्गयायां मुक्तिदः स्थितः
तस्य देहो लिङ्गरूपी स्थितः शुद्धे पितामहः ॥ १.८२.६ ॥
जनार्दनश्च कालेशस्तथान्यः प्रपितामहः
विष्णुराहाथ मर्यादां पुण्यक्षेत्रं भविष्यति ॥ १.८२.७ ॥
यज्ञं श्राद्धं पिण्डदानं स्नानादि कुरुते नरः
स स्वर्गं ब्रह्मलोकं च गच्छेन्न नरकं नरः ॥ १.८२.८ ॥
गयातीर्थं परं ज्ञात्वा यागं चक्रे पितामहः
ब्राह्मणान्पूजयामास ऋत्विगर्थमुपागतान् ॥ १.८२.९ ॥
महानदीं रसवहां सृष्ट्वा वाप्यादिकं तथा
भक्ष्यभोज्यफलादींश्च कामधेनुं तथासृजत् ॥ १.८२.१० ॥
पञ्चक्रोशं गयोक्षेत्रं ब्राह्मणेभ्यो ददौ प्रभुः
धरमयागेषु लोभात्तु प्रतिगृह्य धनादिकम् ॥ १.८२.११ ॥
स्थिता विप्रास्तदा शप्ता गयायां ब्राह्मणास्ततः
मा भूत्त्रैपुरुषी विद्या मा भूत्त्रैपुरुषं धनम् ॥ १.८२.१२ ॥
युष्माकं स्याद्वारिवहा नदी पाषाणपर्वतः
शप्तैस्तु प्रार्थितो ब्रह्मानुग्रहं कृतवान्प्रभुः ॥ १.८२.१३ ॥
लोकाः पुण्या गयायां हि श्राद्धिनो ब्रह्मलोकगाः
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥ १.८२.१४ ॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥ १.८२.१५ ॥
समुद्राः सरितः सर्वा वापीकूपह्रदास्तथा
स्नातुकामा गयातीर्थं व्यास यास यान्ति न संशयः ॥ १.८२.१६ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
पापं तत्संगजं सर्वं गयाश्राद्धाद्विनश्यति ॥ १.८२.१७ ॥
असंस्कृता मृता य च पशुचोरहताश्च ये
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते ॥ १.८२.१८ ॥
गयायां पिण्डदानेन यत्फलं लभते नरः
न तच्छक्यं मया वक्तुं वर्षकोटिशतैरपि ॥ १.८२.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम द्व्यशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८३
ब्रह्मोवाच
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्
विषयश्चारणः पुण्यो नदीनां च पुनः पुना ॥ १.८३.१ ॥
मुण्डपृष्ठं तु पूर्वस्मिन्पश्चिमे दक्षिणोत्तरे
सार्धक्रोशद्वयं मानं गयायां परिकीर्तितम् ॥ १.८३.२ ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः
तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती ॥ १.८३.३ ॥
नगाज्जनार्दनाच्चैव कूपाच्चोत्तरमानसात्
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ १.८३.४ ॥
तत्र पिण्डप्रदानेन पितॄणा परमा गतिः
गयागमनमात्रेण पितॄणामनृणो भवेत् ॥ १.८३.५ ॥
गयायां पितृरूपेण देवदेवो जनार्दनः
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ॥ १.८३.६ ॥
रथमार्गं गयतीर्थे दृष्ट्वा रुद्रपदादिके
कालेश्वरं च केदारं पितॄणामनृणो भवेत् ॥ १.८३.७ ॥
दृष्ट्वा पितामहं देवं सर्वपापैः प्रमुच्यते
लोकं त्वनामयं याति दृष्ट्वा च प्रपितामहम् ॥ १.८३.८ ॥
तथा गदाधरं देवं माधवं पुरुषोत्तमम्
तं प्रणम्य प्रयत्नेन न भूयो जायते नरः ॥ १.८३.९ ॥
मौनादित्यं महात्मानं कनकार्कं विशेषतः
दृष्ट्वा मौनेन विप्रर्षे पितॄणामनृणो भवेत् ॥ १.८३.१० ॥
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात्
गायत्त्रीं प्रतरुत्थाय यस्तु पश्यति मानवः ॥ १.८३.११ ॥
सन्ध्यां कृत्वा प्रयत्नेन सर्ववेदफलं लभेत्
सावित्रीं चैव मध्याह्ने दृष्ट्वा यज्ञफलं लभेत् ॥ १.८३.१२ ॥
सरस्वतीं च सायाह्ने दृष्ट्वा दानफलं लभेत्
नगस्थमीश्वरं दृष्ट्वा पितॄणामनृणो भवेत् ॥ १.८३.१३ ॥
धर्मारण्यं धर्ममीशं दृष्ट्वा स्यादृणनाशनम्
देवं गृध्रेश्वरं दृष्ट्वा को न मुच्येत बन्धनात् ॥ १.८३.१४ ॥
धेनुं दृष्ट्वा धेनुवने ब्रह्मलोकं नयेत्पितॄन्
प्रभासेशं प्रभासे च दृष्ट्वा याति परां गतिम् ॥ १.८३.१५ ॥
कोटीश्वरं चाश्वमेधं दृष्ट्वा स्यादृणनाशनम्
स्वर्गद्वारेश्वरं दृष्ट्वा मुच्यते भवबन्धनात् ॥ १.८३.१६ ॥
रामेश्वरं गदालोलं दृष्ट्वा स्वर्गमवाप्नुयात्
ब्रह्मेश्वरं तथा दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ १.८३.१७ ॥
मुण्डपृष्ठे महाचण्डीं दृष्ट्वा कामानवाप्नुयात्
फल्ग्वीशं फल्गुचण्डीं च गौरीं दृष्ट्वा च मङ्गलाम् ॥ १.८३.१८ ॥
गोमकं गोपतिं देवं पितॄणामनृणो भवेत्
अङ्गारेशं च सिद्धेशं गयादित्यं गजं तथा ॥ १.८३.१९ ॥
मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत्
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ १.८३.२० ॥
एतेन किं न पर्याप्तं नॄणां सुकृतकारिणाम्
ब्रह्मलोकं प्रयान्तीह पुरुषा एकविंशतिः ॥ १.८३.२१ ॥
पृथिव्यां यानि तीर्थानी ये समुद्राः सरांसि च
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिनेदिने ॥ १.८३.२२ ॥
पृथिव्यां च गया पुण्या गयायां च गयाशिरः
श्रेष्ठं तथा फल्गुतीर्थं तन्मुखं च सुरस्य हि ॥ १.८३.२३ ॥
उदीचि कनकानद्यो नाभितीर्थं तु मध्यतः
पुण्यं ब्रह्मसदस्तीर्थं स्नानात्स्याद्ब्रह्मलोकदम् ॥ १.८३.२४ ॥
कूपे पिण्डादिकं कृत्वा पितॄणामनृणो भवेम्
तथाक्षयवटे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥ १.८३.२५ ॥
हंसतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते
कोटितीथ गयालोले वैतरण्यां च गोमके ॥ १.८३.२६ ॥
ब्रह्मलोकं नयेच्छ्राद्धी पुरुषानेकविंशतिम्
ब्रह्मतीर्थे रामतीर्थे आग्नेये सोमतीर्थके ॥ १.८३.२७ ॥
श्राद्धी रामह्रदे ब्रह्मलोकं पितृकुलं नयेत्
उत्तरे मानसे श्राद्धी न भूयो जायते नरः ॥ १.८३.२८ ॥
दक्षिणे मानसे श्राद्धी ब्रह्मलोकं पितॄन्नयेत्
स्वगद्वारे नरः श्राद्धी ब्रह्मलोकं नयेत्पितॄन्
भीष्मतर्पणकृत्तस्य कूटे तारयते पितॄन्
गृध्रेश्वरे तथा श्राद्धी पितॄणामनृणो भवेत् ॥ १.८३.२९ ॥
श्राद्धी च धेनुकारण्ये ब्रिह्मलोकं पितॄन्नयेत्
तिलधेनुप्रदः स्नात्वा दृष्ट्वा धेनुं न संशयः ॥ १.८३.३० ॥
ऐन्द्रे वा नरतीर्थे च वासवे वैष्णवे तथा
महानद्यां कृतश्राद्धो ब्रह्मलोकं नयेत्पितॄन् ॥ १.८३.३१ ॥
गायत्त्रे चैव सावित्रे तीर्थे सारस्वते तथा
स्नानस न्ध्यातर्पणकृच्छ्राद्धी चैकोत्तरं शतम् ॥ १.८३.३२ ॥
पितॄणां तु कुलं ब्रह्मलोकं नयति मानवः
ब्रह्मयोनिं विनिर्गच्छेत्प्रयतः पितृमानसः ॥ १.८३.३३ ॥
तर्पयित्वा पितॄन्देवान्न विशेद्योनिसङ्कटे
तर्पणे काकजङ्घार्या पितॄणां तृप्तिरक्षया ॥ १.८३.३४ ॥
धर्मारण्ये मतङ्गस्य वाप्यां श्राद्धाद्दिवं व्रजेत्
धर्मयूपे च कूपे त पितॄणामनृणो भवेत् ॥ १.८३.३५ ॥
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः
मयागत्य मतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता ॥ १.८३.३६ ॥
रामतीर्थे नराः स्नात्वा श्राद्धं कृत्वा प्रभासके
शिलायां प्रेतभावात्स्युर्मुक्ताः पितृगणाः किल ॥ १.८३.३७ ॥
श्राद्धकृच्छ स्वपुष्टायां त्रिः सफ्तकुंलमुद्धरेत्
श्राद्धकृन्मुण्डपृष्ठादौ ब्रह्मलोकं नयेत्पितॄन् ॥ १.८३.३८ ॥
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते
पञ्चक्रोशे गयाक्षेत्रे यत्र तत्र तु पिण्डदः ॥ १.८३.३९ ॥
अक्षयं फलमाप्नोति ब्रह्मलोकं नयेत्पितॄन्
जनार्दनस्य हस्ते तु पिण्डं दद्यात्स्वकं नरः ॥ १.८३.४० ॥
एष पिण्डे मया दत्तस्तव हस्ते जनार्दन !
परलोकं गते मोक्षमक्षय्यमुपतिष्ठताम् ॥ १.८३.४१ ॥
ब्रह्मलोकमवाप्नोति पितृभिः सह निश्चितम्
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ॥ १.८३.४२ ॥
गयाशीर्षेऽक्षयवटे पितॄणां दत्तमक्षयम्
धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ॥ १.८३.४३ ॥
दृष्ट्वैतानि पितॄंश्चार्यवंश्यान्विंशतिमुद्धरेत्
ब्रह्मारण्यं महानद्याः पश्चिमो भाग उच्यते ॥ १.८३.४४ ॥
पूर्वो ब्रह्मसदो भागो नागाद्रिर्भरताश्रमः
भरतस्याश्रमे श्राद्धी मतङ्गस्य पदे भवेत् ॥ १.८३.४५ ॥
गयाशीर्षाद्दक्षिणतो महानद्याश्च पश्चिमे
तत्स्मृतं चम्पकवनं तत्र पाण्डुशिलास्ति हि ॥ १.८३.४६ ॥
श्राद्धी तत्र तृतीयायां निश्चिरायाश्च मण्डले
महाह्रदे च कौशिक्यामक्षयं फलमाप्नुयात् ॥ १.८३.४७ ॥
वैतरण्या श्चोत्तरतस्तृतीयाख्यो जलाशयः
पदानि तत्र क्रौञ्चस्य श्राद्धी स्वर्गं नयेत्पितॄन् ॥ १.८३.४८ ॥
क्रौञ्चपादादुत्तरतो निश्चिराख्यो जलाशयः
सकृद्यत्राभिगमनं सकृत्पिंण्डप्रपातनम् ॥ १.८३.४९ ॥
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ॥ १.८३.५० ॥
अक्षयान्प्राप्नुयाल्लोकान्कुलं चापि समुद्धरेत्
सावित्रे पठ्यते सन्ध्या कृता स्याद्द्वादशाब्दिकी ॥ १.८३.५१ ॥
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ १.८३.५२ ॥
गयायां मुणाडपृष्ठं च अरविन्दं च पर्वतम्
तृतीयं क्रैञ्चपादं च दृष्ट्वा पापैः प्रमुच्यते ॥ १.८३.५३ ॥
मकरे वर्तमाने च ग्रहणे चन्द्रसूर्ययोः
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ १.८३.५४ ॥
महाह्रदे च कौशिक्यां मूलक्षेत्रे विशेषतः
गुहायां गृध्रकूटस्य श्राद्धं दत्तं (सप्त) महाफलम् ॥ १.८३.५५ ॥
यत्र माहेश्वरी धारा श्राद्धी तत्रानृणो भवेत्
पुण्यां विशालामासाद्य नदीं त्रैलोक्य विश्रुताम् ॥ १.८३.५६ ॥
अग्निष्टोममवाप्नोति श्राद्धी प्रायाद्दिवं नरः
श्राद्धी मासपदे स्नात्वा वाजपेयफलं लभेत् ॥ १.८३.५७ ॥
रविपादे पिण्डदानात्पतितोद्धारणं भवेत्
गयास्थो यो ददात्यन्नं पितरस्तेन पुत्रिणः ॥ १.८३.५८ ॥
काङ्क्षन्ते पितरः पुत्रान्नरकाद्भयभीरवः
गयां यास्यति यः कश्चित्सोऽस्मान्सन्तरयिष्यति ॥ १.८३.५९ ॥
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्
पभ्द्यामपि जलं स्पृष्ट्वा अस्मभ्यं किल दास्यति ॥ १.८३.६० ॥
आत्मजो वा तथान्यो वा गयाकूपे यदा तदा
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ १.८३.६१ ॥
पुण्डरीकं विष्णुलोकं प्राप्नुयात्कोटितीर्थगः
या सा वैतरणी नाम त्रिषु लोकेषु विश्रुता ॥ १.८३.६२ ॥
सावतीर्णा गयाक्षेत्रे पितॄणां तारणाय हि
श्राद्धदः पिण्डदस्तत्र गोप्रदानं करोतियः ॥ १.८३.६३ ॥
एकविंशतिवंश्यान्स तारयेन्नात्र संशयः
यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्यये ॥ १.८३.६४ ॥
तानेव भोजयेद्विप्रान्ब्रह्मणा ये प्रकल्पिताः
तेषां ब्रह्मसदः स्थानं सोमपानं तथैव च ॥ १.८३.६५ ॥
ब्रह्मप्रकल्पितं स्थानं विप्रा ब्रह्मप्रकल्पपिताः
पूजितैः पूजिताः सर्वे पितृभिः सह देवताः ॥ १.८३.६६ ॥
तर्पयेत्तु गयाविप्रान्हव्यकव्यैर्विधानतः
स्थानं देहपरित्यागे गयायां तु विधीयते ॥ १.८३.६७ ॥
यः करोति वृषोत्सर्गं गयाक्षेत्रे ह्यनुत्तमे
अग्निष्टोमशतं पुण्यं लभते नात्र संशयः ॥ १.८३.६८ ॥
आत्मनोऽपि महाबुद्धिर्गयायां तु तिलैर्विना
पिण्डनिर्वापणं कुर्यादन्येषामपि मानवः ॥ १.८३.६९ ॥
यावन्तो ज्ञातयः पित्र्या बान्धवाः सुहृदस्तथा
तेभ्यो व्यासगयाभूमौ पिण्डो देयो विधानतः ॥ १.८३.७० ॥
रामतीर्थे नरः स्नात्वा गोशतस्याप्नुयात्फलम्
मतङ्गवाप्यां स्नात्वा च गोसहस्रफलं लभेत् ॥ १.८३.७१ ॥
निश्चिरासंगमे स्नात्वा ब्रह्मलोकं नयेत्पितॄन्
वसिष्ठस्याश्रमे स्नात्वा वाजपेयं च विन्दति ॥ १.८३.७२ ॥
महाकौश्यां समावासादश्वमेधफलं लभेत्
पितामहस्य सरसः प्रसृता लोकपावनी ॥ १.८३.७३ ॥
समीपे त्वग्निधारेति विश्रुता कपिला हि सा
अग्निष्टोमफलं श्राद्धी स्नात्वात्र कृतकृत्यता ॥ १.८३.७४ ॥
श्राद्धी कुमारधारायामश्वमेधफलं लभेत्
कुमारमभिगम्याथ नत्वा मुक्तिमवाप्नुयात् ॥ १.८३.७५ ॥
सोमकुण्डे नरः स्नात्वा सोमलोकं च गच्छति
संवर्तस्य नरो वाप्यां सुभगः स्यात्तु पिण्डदः ॥ १.८३.७६ ॥
धौतपापो नरो याति प्रेतकुण्डे च पिण्डदः
देवनद्यां लेलिहाने मथने जानुगर्तके ॥ १.८३.७७ ॥
एवमादिषु तीर्थेषु पिण्डदस्तारयेत्पितॄन्
नत्वा देवान्वसिष्ठेशप्रभृतीनृणसंक्षयम् ॥ १.८३.७८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम त्र्यशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८४
ब्रह्मोवाच
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः
विधाय कार्पटीविषं ग्रामस्यापि प्रदक्षिणम् ॥ १.८४.१ ॥
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्
कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ १.८४.२ ॥
गृहाच्चलितमात्रस्य गयायां गमनं प्रति
स्वर्गारोहणसोपानं पितॄणां तु पदेपदे ॥ १.८४.३ ॥
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ १.८४.४ ॥
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत्
वाराणस्यां कृतं श्राद्धं तीर्थे शोणनदे तथा ॥ १.८४.५ ॥
पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत्
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ १.८४.६ ॥
तस्मिन्निवर्तयेच्छ्राद्धं स्नानं चैव निवर्तयेत्
कामान्स लभते दिव्यान्मोक्षोपायं च सर्वशः ॥ १.८४.७ ॥
दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत्
ऋणत्रयापाकरणं लभेद्दक्षिणमानसे ॥ १.८४.८ ॥
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः
लेलिहानैर्महाघोरैरक्षतैः पन्नगोत्तमैः ॥ १.८४.९ ॥
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम्
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम् ॥ १.८४.१० ॥
तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम्
सूर्यं नत्वा त्विदं कुर्यात्कृतपिण्डादिसत्क्रियः ॥ १.८४.११ ॥
कव्यवाहस्तथा सोमो यमश्चैवार्यमा तथा
अग्निष्वात्ता बर्हिषदः सोमपाः पिदृदेवताः ॥ १.८४.१२ ॥
आगच्छन्तु महाभागा युषमाभी रक्षितास्त्विह
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥ १.८४.१३ ॥
तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्
कृतपिण्डः फल्गुतीर्थे पश्यैद्देवं पितामहम् ॥ १.८४.१४ ॥
गदाधरं ततः पश्येत्पितॄणामनृणामनृणो भवेत्
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ १.८४.१५ ॥
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान्
प्रथमेह्निविधिः प्रोक्तो द्वितीयदिवसे व्रजेत् ॥ १.८४.१६ ॥
धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत्
धर्मारण्यं समासाद्य वाजपेयफलं लभेत् ॥ १.८४.१७ ॥
राजसूयाश्वमेधाभ्यां फलं स्याद्ब्रह्मतीर्थके
श्राद्धं पिण्डोदकं कार्यं मध्ये वै कूपयूपयोः ॥ १.८४.१८ ॥
कूपोदकेन तत्कार्यं पितॄणां दत्तमक्षयम्
तृतीयेऽबह्नि ब्रह्मसदो गत्वा स्नात्वाथ तर्पणम् ॥ १.८४.१९ ॥
कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः
गोप्रचारसमीपस्था आब्रह्म ब्रह्मकल्पिताः ॥ १.८४.२० ॥
तेषा सेवनमात्रेण पितरो मोक्षगामिनः
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥ १.८४.२१ ॥
फल्गुतीर्थे चतुर्थेऽहिनि स्नात्वा देवादितर्पणम्
कृत्वा श्राद्धङ्गयाशीर्षे कुर्याद्रुद्रपदादिषु ॥ १.८४.२२ ॥
पिणाडान्देहिमुखे व्यासे पञ्चाग्नौ च पदत्रये
सूर्येन्दुकार्तिकेयेषु कृतं श्राद्धं तथाक्षयम् ॥ १.८४.२३ ॥
श्राद्धं तु नवदेवत्यं कुर्याद्द्वादशदैवतम्
अन्वष्टकासु वृद्धौ च गयायां मृतवासरे ॥ १.८४.२४ ॥
अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहम् ॥ १.८४.२५ ॥
रुद्रपादं नरः स्पृष्ट्वा न चेहावर्तते पुनः
त्रिर्वित्तपूर्णां पृथिवीं दत्त्वा यत्फलमाप्नुयात् ॥ १.८४.२६ ॥
स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे
शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे ॥ १.८४.२७ ॥
पितरो यान्ति देवत्वं नात्र कार्या विचारणा
मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता ॥ १.८४.२८ ॥
अल्पेन तपसा तत्र महापुण्यमवाप्नुयात्
गयाशीर्षे तु यः पिण्डान्नाम्ना येषां तु निर्वपेत् ॥ १.८४.२९ ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः
पञ्चमेऽह्नि गन्दालोले स्नात्वा वटतले ततः ॥ १.८४.३० ॥
पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम्
वटमूलं समासाद्य शाकेनोष्णोदकेन वा ॥ १.८४.३१ ॥
एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः
कृते श्राद्धेऽक्षयवटे दृष्ट्वा च प्रपितामहम् ॥ १.८४.३२ ॥
अक्षयाल्लंभते लोकान्कुलानामुद्धरेच्छतम्
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ॥ १.८४.३३ ॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
प्रेतः कश्चित्समुद्दिश्य वणिजं कञ्चिदब्रवीत् ॥ १.८४.३४ ॥
मम नाम्ना गयाशीर्षे पिण्डनिर्वपणं कुरु
प्रेतभावाद्विमुक्तः स्यांस्वर्गदो दातुरेव च ॥ १.८४.३५ ॥
श्रुत्वा वणिग्गयाशीर्ष प्रेतराजाय पिण्डकम्
प्रददावनुजैः सार्धं स्वपितृभ्यस्ततो ददौ ॥ १.८४.३६ ॥
सर्वे मुक्ता विशालोऽपि सपुत्रोऽभुच्च पिण्डदः
विशालायां विशालोऽभूद्राजपुत्रोब्रवीद्द्विजान् ॥ १.८४.३७ ॥
कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम्
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥ १.८४.३८ ॥
विशालोऽथ गयाशीर्ष पिण्डदोऽभूच्च पुत्रवान्
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ॥ १.८४.३९ ॥
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम्
अहं सितस्ते जनक इन्द्रलोकं गतः शभम् ॥ १.८४.४० ॥
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम्
अयं पितामहः कृष्ण ऋषयोऽनेन घातिताः ॥ १.८४.४१ ॥
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डद
मुक्तीकृतास्ततः सर्वे व्रजामः स्वर्गमुत्तमम् ॥ १.८४.४२ ॥
कृतकृत्यो विशालोऽपि राज्यं कृत्वा दिवं ययौ
येऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः ॥ १.८४.४३ ॥
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिःसृताः
येषां दाहो न क्रियाच येऽग्निदग्धास्तथापरे ॥ १.८४.४४ ॥
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्
पिता पितामहश्चैव तथैव प्रपितामहः ॥ १.८४.४५ ॥
माता पितामही चैव तथैव प्रपितामही
तथा मातामहश्चैव प्रमातामह एव च ॥ १.८४.४६ ॥
वृद्धप्रमातामहश्च तथा मातामही परम्
प्रमातामही तथा वृद्धप्रमातामहीति वै ॥ १.८४.४७ ॥
अन्येषां चैव पिण्डोऽयमक्षय्यमुपतिष्ठताम् ॥ १.८४.४८ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८५
ब्रह्मोवाच
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् ॥ १.८५.१ ॥
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते
आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥ १.८५.२ ॥
पितवंशे मृता ये च मातृवंशे च ये मृताः
तषामुद्धरणार्थाये इमं पिण्डे ददाम्यहम् ॥ १.८५.३ ॥
मातामहकुले ये च गतिर्येषां न विद्यते
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १.८५.४ ॥
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ १.८५.५ ॥
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ १.८५.६ ॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.७ ॥
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये
दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् ॥ १.८५.८ ॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.९ ॥
रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १.८५.१० ॥
असिपत्रवने घोरे कंभीपाके च ये गताः
तेषामुद्धरणार्थाय इं पिण्डं ददाम्यहम् ॥ १.८५.११ ॥
अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम्
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ १.८५.१२ ॥
पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः
अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.१३ ॥
असंख्ययातनासंस्था ये नीता यमशासनैः
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १.८५.१४ ॥
जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.१५ ॥
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः
ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ १.८५.१६ ॥
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ १.८५.१७ ॥
ये मे पितृकुले जाताः कुले मातुस्तथैव च
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ १.८५.१८ ॥
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः
क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा ॥ १.८५.१९ ॥
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥ १.८५.२० ॥
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा
मय गयां समासाद्य पितॄणां निष्कतिः कृता ॥ १.८५.२१ ॥
आगतोऽहं गयां देव ! पितृकार्ये गदाधर
तन्मे साक्षी भवत्वद्य अनृणोऽहमृणत्रयात् ॥ १.८५.२२ ॥
महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो? गयाशिरः
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम् ॥ १.८५.२३ ॥
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८६
ब्रह्मोवाच
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥ १.८६.१ ॥
धर्मेण धारिता भूत्यै सर्वदेवमयी शिला
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः ॥ १.८६.२ ॥
तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा ॥ १.८६.३ ॥
तस्यां शिलायां श्राद्धादिकर्तारो ब्रह्मलोकगाः
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ॥ १.८६.४ ॥
मुणाडपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम्
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः ॥ १.८६.५ ॥
अरविन्दवनं तेषु तेन चैवोपलक्षितः
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः ॥ १.८६.६ ॥
तस्मा द्गिरिः क्रैञ्चपादः पितॄणां ब्रह्मलोकदः
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः ॥ १.८६.७ ॥
शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला
गया शिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥ १.८६.८ ॥
कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः
महारुद्रादिदेवैस्तु आनादिनिधनो हरिः ॥ १.८६.९ ॥
धर्म संरक्षणार्थाय अधर्मादिविनष्टये
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत् ॥ १.८६.१० ॥
कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः
यथा दाशरथी रामः कृष्णोबुद्धोऽथ कल्क्यपि ॥ १.८६.११ ॥
तथा व्यक्तोऽव्यक्तरूपी आसीदादिर्गदाधरः
आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः ॥ १.८६.१२ ॥
पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः
गदाधरं सुरैः सार्धमाद्यं गत्वा ददाति यः ॥ १.८६.१३ ॥
अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम्
दीपं नैवैद्यमुत्कष्टं माल्यानि विविधानि च ॥ १.८६.१४ ॥
वस्त्राणि मुकुटं घण्टा चामरं प्रेक्षणीयकम्
अलङ्कारादिकं पिण्डमन्नदानादिकं तथा ॥ १.८६.१५ ॥
तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः ॥ १.८६.१६ ॥
भार्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम्
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः ॥ १.८६.१७ ॥
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात्
श्राद्धपिण्डादिकर्तारः पितृभिर्ब्रह्मलोकगाः ॥ १.८६.१८ ॥
जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम्
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम् ॥ १.८६.१९ ॥
पुरुषोत्तमराजस्य सूर्यस्य च गणस्य च
पुरतस्तत्र पिण्डादि पितॄणां ब्रिह्मलोकदः ॥ १.८६.२० ॥
नत्वा कपर्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते
कार्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात् ॥ १.८६.२१ ॥
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् ॥ १.८६.२२ ॥
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान्
अभ्यर्च्येन्द्रं महैश्वर्यं गौरीं सौभाग्यमाप्नुयात् ॥ १.८६.२३ ॥
विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम्
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते ॥ १.८६.२४ ॥
क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात् ॥ १.८६.२५ ॥
नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् ॥ १.८६.२६ ॥
बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात्
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात् ॥ १.८६.२७ ॥
सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम्
नारायणं तु संपूज्य नराणामधिपो भवेत् ॥ १.८६.२८ ॥
स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत्
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात् ॥ १.८६.२९ ॥
मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत्
सर्वान्कामानवाप्नोति संपूज्यादिगदाधरम् ॥ १.८६.३० ॥
सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात्
रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते ॥ १.८६.३१ ॥
रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत्
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते ॥ १.८६.३२ ॥
कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत्
केदारं पूजयित्वा तु शिवलोके महीयते ॥ १.८६.३३ ॥
सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत्
आद्यै रुद्रादिभिः सार्धं दृष्ट्वा ह्यादिगदाधरम् ॥ १.८६.३४ ॥
कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः
धर्मार्थो प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयात् ॥ १.८६.३५ ॥
कामान्संप्राप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात्
राज्यार्थो राज्यमाप्नोति शान्त्यर्थो शान्तिमाप्नुयात् ॥ १.८६.३६ ॥
सर्वार्थो सर्वमाप्नोति संपूज्यादिगदाधरम्
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी ॥ १.८६.३७ ॥
वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम्
श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः ॥ १.८६.३८ ॥
ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम्
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी ॥ १.८६.३९ ॥
तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः ॥ १.८६.४० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमोऽध्यायः
(इति गयामाहात्म्यं समाप्तम्)
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८७
हरिरुवाच
चतुर्दश मनून्वक्ष्ये तत्सुताश्च सुकादिकान्
मनुः स्वायम्भुवः पूर्वमग्निघ्राद्याश्च तत्सुताः ॥ १.८७.१ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महातेजा ऋषयः सप्तकीर्तिताः ॥ १.८७.२ ॥
जयाख्याशाचमिताख्याश्च शुक्रा यामास्तथैव च
गणा द्वादशकाश्चैति चत्वारः सोमपायिनः ॥ १.८७.३ ॥
विश्वभुग्वामदेवेन्द्रो बाष्कलिस्तदरिर्ह्यभूत्
स हतो विष्णुना दैत्यश्चक्रेण सुमहात्मना ॥ १.८७.४ ॥
मनुः स्वारोचिषश्चाथ तत्पुत्रो मण्डलेश्वरः
चित्रको विनतश्चैव कर्णान्तो विद्युतो रविः ॥ १.८७.५ ॥
बृहद्गुणो नभश्चैव महाबलपराक्रमः
ऊर्ज स्तम्बस्तथा प्राण ऋषभो निश्चल (र) स्तथा ॥ १.८७.६ ॥
दत्तो (म्भो) लिश्चावरीवांश्च ऋष्यः सप्तकीर्तिताः
तुषिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥ १.८७.७ ॥
इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकृत्सरः
जघान हस्तिरूपेण भगवान्मधुसूदनः ॥ १.८७.८ ॥
औत्तमस्य मनोः पुत्रा आजश्च परशुस्तथा
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ॥ १.८७.९ ॥
देवो देवावृधो रुद्र ! महोत्साहोजितस्तथा
रथौजा ऊर्ध्वबाहुश्च शरणश्चानघो मुनिः ॥ १.८७.१० ॥
सुतपाः शङ्कुरित्येते ऋषयः सप्त कीर्तिताः
वशवर्तिस्वधामानः शिवाः सत्याः प्रतर्दनाः ॥ १.८७.११ ॥
पञ्च देवगणाः प्रोक्ता सर्वे द्वादशकास्तु ते
इन्द्रः स्वशान्तिस्तच्छुक्रः प्रलम्बो नाम दानवः ॥ १.८७.१२ ॥
मत्स्यरूपी हरिर्विष्णुस्तं जघान च दानवम्
तामसस्य मनोः पुत्रा जानुजङ्घोऽथ निर्भयः ॥ १.८७.१३ ॥
नवख्यातिर्नयश्चैव प्रियभृत्यो विविक्षिपः
दृढेषुधिः प्रस्तलाक्षः कृबन्धुः कृतस्तथा ॥ १.८७.१४ ॥
ज्योतिर्धामा पृथुः (धृष्ट) काव्यश्चैत्रश्चेताग्निहेमकाः (कौ)
मुनयः कीर्तिताः सप्त सुरागाः सुधियस्तथा ॥ १.८७.१५ ॥
हरयो देवतामां च चत्वारः पञ्च (सप्त) विंशकाः
गणा इन्द्रः शिविस्तस्य शत्रुर्भोमरथाः स्मृताः ॥ १.८७.१६ ॥
हरिणा कूर्मरूपेण हतो भीमरथोऽसुरः
रैवतस्य मनोः पुत्रो महा प्राणश्च साधकः ॥ १.८७.१७ ॥
वन (ल) बन्धुर्निरमित्रः प्रत्यङ्गः परहा शुचिः
दृढव्रतः केतुशृगं ऋषयस्तस्य वर्ण्यते ॥ १.८७.१८ ॥
वेदश्रीर्वेदबाहुश्च ऊर्ध्वबाहुस्तथैव च
हिरण्यरोमा पर्जन्यः सत्यनेत्रः (नामा) स्वधाम च ॥ १.८७.१९ ॥
अभूतरजसश्चैव तथा देवाश्वमेधसः
वैकुण्ठ (ण्ठाः श्चामृत (ता) श्चैव चत्वारो देवतागणाः ॥ १.८७.२० ॥
गणे चतुर्दश सुरा विभुरिद्रः प्रतापवान्
शान्तः शत्रुर्हतो दैत्यो हंसरूपेण विष्णुना ॥ १.८७.२१ ॥
चाक्षुषस्य मनोः पुत्रा उरुः पुरुर्महाबलः
शतद्युम्नस्तपस्वी च सत्यबाहुः(क्यो) कृतिस्तथा ॥ १.८७.२२ ॥
अग्निष्णुरतिरात्रश्च सुद्युम्नश्च तथा नरः
हविष्मानुत्तमः श्रीमान्स्व (सु) धामा विरजस्तथा ॥ १.८७.२३ ॥
अभिमानः सहिष्णुश्च मधुश्रीरृषयः स्मृताः
आर्याः प्रभूता भाव्याश्च लेखाश्च पृथुकास्तथा ॥ १.८७.२४ ॥
अष्टकस्य गणाः पञ्च तथा प्रोक्ता दिवौकसाम्
इन्द्रो मनोजवः शत्रुर्महाकालो महाभजः ॥ १.८७.२५ ॥
अश्वरूपेण स हतो हरिणा लोकधारिणा
मनोर्वैवस्वतस्येते पुत्रा विष्णुपरायणाः ॥ १.८७.२६ ॥
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च
नरिष्यन्तस्तथा पांसुर्नभो नेदिष्ठ एव च ॥ १.८७.२७ ॥
करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः ॥ १.८७.२८ ॥
गौतमश्च भरद्वाजो विशामित्रोऽथ सप्तमः
तथा ह्येकोनपञ्चाशन्मरुतः परिकीर्तिताः ॥ १.८७.२९ ॥
आदित्या वसवः साध्यागणा द्वादशकास्त्रयः
एकादशा तथा रुद्रा वसवोऽष्टौ प्रकीर्तिताः ॥ १.८७.३० ॥
द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दशा
दशौवाङ्गिरसो देवा नव देवगणास्तथा ॥ १.८७.३१ ॥
तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः
हतो वराहरूपेण हरिण्याख्योऽथ विष्णुना ॥ १.८७.३२ ॥
वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वै सुतान्
विजयश्चार्ववीरश्च निर्मोहः सत्यवाक्रृती ॥ १.८७.३३ ॥
वरिष्ठश्च गरिष्ठश्च वाचः संगतिरेव च
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ ॥ १.८७.३४ ॥
ऋष्यशृङ्गस्तथा राम ऋषयः सप्त कीर्तिताः
सुतपा अमृताभाश्च मुख्याश्चापि तथा सुराः ॥ १.८७.३५ ॥
तेषां गणस्तु देवाना मेकैको विंशकः स्मृतः
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ १.८७.३६ ॥
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्
ऋद्धिमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ १.८७.३७ ॥
वारुणेर्दक्षसावर्णेर्नवमस्य सुताञ्छृणु
धृतिकेतुर्देप्तिकेतुः पञ्चहस्तो निरामयः
पृतुश्रवा बृहदूद्युम्न ऋचीको बृहतो गुणः ॥ १.८७.३८ ॥
मेधातिथिर्द्युतिश्चैव सवसो वसुरेव च
ज्योतिष्मान्हव्यकव्यौ च ऋषयो विभुरीश्वरः ॥ १.८७.३९ ॥
परो मरीचिर्गर्भश्च स्व (सु) धर्माणश्च ते त्रयः
देशशत्रु) कालकाक्षस्तद्धन्ता पद्मनाभकः ॥ १.८७.४० ॥
भविष्यन्ति तदा देवा एकैको द्वादशो गणः
तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो हर ॥ १.८७.४०*१ ॥
धमपुत्रस्य पुत्रांस्तु दश मस्य मनोः शृणु
सुक्षेत्रश्चोत्तमौजाश्च भूरिश्रेण्यश्च वीर्यवान् ॥ १.८७.४१ ॥
शतानीको निरमित्रो वृषसेनो जयद्रथः
भूरिद्युम्नः सुवर्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥ १.८७.४२ ॥
अयो (पो) मूर्तिर्हविष्मांश्च सुकृतिश्चाव्ययस्तथा
नाभागोऽप्रतिमौजाश्च सौरभ ऋषयस्तथा ॥ १.८७.४३ ॥
प्राणाख्याः शतसंख्यास्तु देवतानां गणस्तदा
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः
बलिः शत्रुस्तं हरिश्च गदया घातयिष्यति ॥ १.८७.४४ ॥
रुद्र पुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु
सर्वत्रगः सुशर्मा च देवानीकः पुरुर्गुरुः ॥ १.८७.४५ ॥
क्षेत्रवर्णो दृढेषुश्च आर्द्रकः पुत्रकस्तथा
हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरौ ॥ १.८७.४६ ॥
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्तिताः
विहङ्गमाः कामगं निर्माणरुचयस्तथा ॥ १.८७.४७ ॥
एकैकस्त्रिंशकस्तेषां गणश्चैन्द्रश्च वै वृषः
धसग्रीवो रिपुस्तस्य श्रीरूपी घातयिष्यति ॥ १.८७.४८ ॥
मनोस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु
देववानु पदेवश्च देवश्रेष्ठो विदूरथः ॥ १.८७.४९ ॥
मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्यवान्
मित्रवाहः प्रवाहश्च दक्षपुत्रमनोः सुताः ॥ १.८७.५० ॥
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः
तपोधृतिर्द्युतिश्चान्यः सप्तमश्च तपोधनाः ॥ १.८७.५१ ॥
स्वधर्माणः सुतपसो हरितो होहितास्तथा
सुरारयो गणाश्चैते प्रत्येकं दशको गणः ॥ १.८७.५२ ॥
ऋतधामा च भद्रे (तत्रे) न्द्रस्तारको नाम तद्रिपुः
हरिर्नपुंसकं भूत्वा घातयिष्यति शङ्कर ॥ १.८७.५३ ॥
त्रयोदशस्य रौच्यस्य मनोः पुत्रान्निबोध मे
चित्रसेनो विचित्रश्च तपोधर्मरतो धृतिः ॥ १.८७.५४ ॥
सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः
धृतिमानव्ययश्चैव निशारूपो निरुत्सुकः ॥ १.८७.५५ ॥
निर्मोहस्तत्त्वदर्शो च ऋषयः सप्त कीर्तिताः
स्व (सु) रोमाणः स्व (सु) धर्माणः स्व (सु) कर्माणस्तथामराः ॥ १.८७.५६ ॥
त्रयस्त्रिंशद्विभेदास्ते देवानां तत्र वै गणाः
इन्द्रो दिवस्पतिः शत्रुस्त्विष्टिभो नाम दानवः ॥ १.८७.५७ ॥
मायूरेण च रूपेण घातयिष्यति माधवः
चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम ॥ १.८७.५८ ॥
उरुर्गभीरो धृष्टश्च तरस्वीग्रा (ग्र) ह एव च
अभिमानि प्रवीरश्च जिष्णुः संक्रन्दनस्तथा
तेजस्वी दुर्लभश्चैव भौत्यस्यैते मनोः सुताः ॥ १.८७.५९ ॥
अग्नीध्रश्चाग्निबाहुश्च मागधश्च तथा शुचिः
अजितो मुक्तशुक्रौ च ऋषयः सप्त कीर्तिताः ॥ १.८७.६० ॥
चाक्षुषाः कर्मनिष्ठाश्च पवित्रा भ्राजिनस्तथा
वचोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ॥ १.८७.६१ ॥
शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिः स्वयम्
एको देवश्चतुर्धा तु व्यासरूपेण विष्णुना ॥ १.८७.६२ ॥
कृतस्ततः पुराणानि विद्याश्चाष्टादशैव तु
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ॥ १.८७.६३ ॥
पुराणं धर्मशास्त्रं च आयुर्वेदार्थशास्त्रकम्
धनुर्वेदश्च गान्धर्वो विद्या ह्यष्टादशैव ताः ॥ १.८७.६४ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मनुतद्वंशनिरूपणं नाम स्पताशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८८
सूत उवाच [SUTA SAID]
हरिर्मन्वन्तराण्याह ब्रह्मादिभ्यो हराय च
मार्कण्डेयः पितृस्तो त्रं क्रौञ्चुकिं प्राह तच्छृणु ॥ १.८८.१ ॥
मार्कण्डेय उवाच
रुचिः प्रजापतिः पूर्वं निर्ममो निरहङ्कृतिः
अत्रस्तोऽमितमायी च चचार पृथिवीमिमाम् ॥ १.८८.२ ॥
अनग्निमनिकेतं तमेकाहारमनाश्रमम्
निमुक्तसंगं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥ १.८८.३ ॥
पितर ऊचुः
वत्स कस्मात्त्वया पुण्यो न कृतो दार संग्रहः
स्वर्गापवर्गहे (से)तुत्वाद्वन्धस्तेनानिशं (निमिषं) विना ॥ १.८८.४ ॥
गृही समस्तदेवानां पितॄणां च तथार्हणम्
ऋषीणामर्थिनां चैव कुर्वल्लो कानवाप्नुयात् ॥ १.८८.५ ॥
स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितन्
विभजत्यन्नदानेन भृत्याद्यानतिथीनपि ॥ १.८८.६ ॥
स त्त्वं दैवादृणाद्वन्धमिममस्मदृणादपि
अवाप्तोऽसि मनुष्यर्षे भूतेभ्यश्च दिनेदिने ॥ १.८८.७ ॥
अनत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा
अकृत्वा च कथं माण्ड्यं स्वर्गतिं प्राप्तुमिच्छसि ॥ १.८८.८ ॥
क्लेशबोधैककं पुत्र अन्यायेन भवेत्तव
मृतस्य नरकं त्यक्त्वा क्लेश एवान्यजन्मनि ॥ १.८८.९ ॥
रुचिरुवाच
परिग्रहोऽतिदुः खाय पापाया धोगतेस्तथा
भवत्यतो मया पूर्वंन कृतो दारसंग्रहः ॥ १.८८.१० ॥
आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात्
स्वमुक्तिहेतुर्न भवत्यसावपि परिग्रहात् ॥ १.८८.११ ॥
प्रक्षाल्यतेऽनुदिवसं य आत्मा निष्परिग्रहः
मम त्वपङ्कदिग्धोऽपि विद्याम्भोभिर्वरं हि तत् ॥ १.८८.१२ ॥
अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः
आत्मा तत्त्वज्ञानतोयैः प्रक्षाल्यो नियतेन्द्रियैः ॥ १.८८.१३ ॥
पितर ऊचुः
युक्तं प्रक्षालनं कर्तुमात्मनोऽपि यतेन्द्रियैः
किं तु नोपायमार्गोऽयं यतस्त्वं पुत्र वर्तसे ॥ १.८८.१४ ॥
पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव
फलाभिसन्धिरहितैः पूर्वकम शुभाशुभैः ॥ १.८८.१५ ॥
एवं न बन्धो भवति कुर्वतः कारणात्मकम्
न च बन्धाय तत्कर्म भवत्यनतिसन्निभम् ॥ १.८८.१६ ॥
पूर्वकर्म कृतं बोगैः क्षीयते ह्यनिशन्तथा
सुखदुः खात्मकैर्वत्स पुण्या पुण्यात्मकं नृणाम् ॥ १.८८.१७ ॥
एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते
रक्ष्यश्च स्वविवेकैर्न पापपङ्केन दह्यते ॥ १.८८.१८ ॥
रुचिरुवाच
अविद्या पच्यते वेदे कर्ममार्गात्पितामहाः
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् ॥ १.८८.१९ ॥
पितर उचुः
अविद्या सर्वमेवैतत्कर्मणैतन्मृषा वचः
किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः ॥ १.८८.२० ॥
विहिताकरणानर्थो न सद्भिः क्रियते तु यः
संयमो मुक्तये योऽन्यः प्रत्युताधोगतिप्रदः ॥ १.८८.२१ ॥
प्रक्षालयामीति भवान्यदेतन्मन्यते वरम्
विहिताकरणोद्भूतैः पापैस्त्वमपि दह्यसे ॥ १.८८.२२ ॥
अविद्याप्युपकाराय विषवज्जायते नृणाम्
अनुष्ठाना भ्युपायेन बन्धयोग्यापि नो हि सा ॥ १.८८.२३ ॥
तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम्
आजन्म विफलन्तेऽस्तु असम्प्राप्यान्यलौकिकम् ॥ १.८८.२४ ॥
रुचिरुवाच
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति
भार्यान्तथा दरिद्रस्य दुष्करो दारसंग्रहः ॥ १.८८.२५ ॥
पितर ऊचुः
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः
नूनं भावि भवित्री च नाभिनन्दसि नो वचः ॥ १.८८.२६ ॥
इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम
बभूवुः सहसादृश्या दीपा वातहता इव ॥ १.८८.२७ ॥
मुनिः क्रैञ्चुकये प्राह मार्कण्डेयो महातपाः
रुचिवृत्तान्तमखिलं पितृसंवादलक्षणम् ॥ १.८८.२८ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८९
सूत उवाच [SUTA SAID]
पृष्टः क्रैञ्चुकिनोवाच मार्कण्डेयः पुनश्च तम्
स तेन पितृवाक्यने भृशमुद्वग्नमानसः ॥ १.८९.१ ॥
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम्
कन्यामलभमानोऽसौ पितृवाक्येन दीपितः
चिन्तामवाप महीतमतीवोद्वग्नमानसः ॥ १.८९.२ ॥
किं करोमि क्र गच्छामि कथं मे दारसंग्रहः
क्षिप्रं भवेन्मत्पितॄणां ममाभ्युदयकारकः ॥ १.८९.३ ॥
इति चिन्तयतस्तस्यमतिर्जाता महात्मनः
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् ॥ १.८९.४ ॥
ततो वर्षशतं दिव्यं तपस्तेपे महामनाः
तत्र स्थितश्चिरं कालं वनेषु नियमस्थितः
आराधनाय स तदा परं नियममास्थितः ॥ १.८९.५ ॥
ततः प्रदर्शयामास ब्रह्मा लोकपितामहः
उवाचाथ प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् ॥ १.८९.६ ॥
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम्
पितॄणां वचनात्तेन यत्कर्तुमभिवाञ्छितम् ॥ १.८९.७ ॥
ब्रह्मोवाच
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः
सृष्ट्वा प्रजाः सुतान्विप्र समुत्पाद्य क्रियास्तथा ॥ १.८९.८ ॥
कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्यसि
सत्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् ॥ १.८९.९ ॥
कामं चेममभिध्याय क्रियतां पितृपूजनम्
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम्
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥ १.८९.१० ॥
मार्कण्डेय उवाच
इत्यृषिर्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः
नद्या विविक्ते पुलिने चकार पितृतर्पणम् ॥ १.८९.११ ॥
तुष्टाव च पितॄन्विप्रः स्तवैरेभिरथादृतः
एकाग्रप्रयतो भूत्वा भक्तिनम्रात्मकन्धरः ॥ १.८९.१२ ॥
रुचिरुवाच
नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम्
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १.८९.१३ ॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ १.८९.१४ ॥
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान्
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ १.८९.१५ ॥
नमस्येऽहं पितॄन् भक्त्या येर्ऽच्यन्ते गुह्यकैर्दिवि
तन्मयत्वेन वाधद्भिः ऋद्धिमात्यन्तिकीं पराम् ॥ १.८९.१६ ॥
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ १.८९.१७ ॥
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ १.८९.१८ ॥
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ १.८९.१९ ॥
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ १.८९.२० ॥
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान्
कव्यैरशेषैविधिवल्लोकद्वयफलप्रदान् ॥ १.८९.२१ ॥
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १.८९.२२ ॥
नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ १.८९.२३ ॥
नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १.८९.२४ ॥
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १.८९.२५ ॥
नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १.८९.२६ ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा
तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १.८९.२७ ॥
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १.८९.२८ ॥
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १.८९.२९ ॥
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान्
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १.८९.३० ॥
सोमस्य ये रश्मिषु येर्ऽकबिम्बे शुक्ले विमाने च सदा वसन्ति
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १.८९.३१ ॥
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ १.८९.३२ ॥
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च
कालेन शाकेन महर्षिवर्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ १.८९.३३ ॥
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम्
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ १.८९.३४ ॥
दिनेदिने ये प्रतिगृह्णतेर्ऽचां मासान्तपूज्या भुवि येऽष्टकासु
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ १.८९.३५ ॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्त्रियाणां ज्वलनार्कवर्णाः
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ १.८९.३६ ॥
तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ १.८९.३७ ॥
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ १.८९.३८ ॥
रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम्
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ १.८९.३९ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ १.८९.४० ॥
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम्
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ १.८९.४१ ॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ १.८९.४२ ॥
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ १.८९.४३ ॥
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ १.८९.४४ ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ १.८९.४५ ॥
महान्महात्मा महितो महिमावान्महाबलः
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ १.८९.४६ ॥
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ १.८९.४७ ॥
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत्
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ १.८९.४८ ॥
माक्रण्डेय उवाच
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ १.८९.४९ ॥
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत्
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ १.८९.५० ॥
रुचिरुवाच
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम्
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १.८९.५१ ॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा
सप्तर्षोणां तथान्येषां तान्नमस्यामि कामदान् ॥ १.८९.५२ ॥
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ १.८९.५३ ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ १.८९.५४ ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ १.८९.५५ ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ १.८९.५६ ॥
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ १.८९.५७ ॥
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम्
अग्निसोममयं विश्वं यत एतदशेषतः ॥ १.८९.५८ ॥
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ १.८९.५९ ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः
नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ १.८९.६० ॥
माक्रण्डेय उवाच
एवं स्तुतास्ततस्तेन तजसो मुनिसत्तमाः
निश्चक्रमुस्ते पितरो भासयन्तो दिशादश ॥ १.८९.६१ ॥
निवेदनञ्च यत्तेन पुष्पगन्धानुलेपनम्
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान् ॥ १.८९.६२ ॥
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ १.८९.६३ ॥
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम्
वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥ १.८९.६४ ॥
रुचिरुवाच
प्रजानां सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम
सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजावतीम् ॥ १.८९.६५ ॥
पितर ऊचुः
अत्रैव सद्यः पत्नी ते भवत्वतिमनोरमा
तस्याञ्च पुत्रो भविता भवतो मुनिसत्तम ! ॥ १.८९.६६ ॥
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः
रुचे ! रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये ॥ १.८९.६७ ॥
तस्यापि बहवः पुत्रा महाबलपराक्रमाः
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥ १.८९.६८ ॥
त्वं च प्रिजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः
क्षीणाधिकारो धर्मज्ञस्ततः सिद्धिमवाप्स्यसि ॥ १.८९.६९ ॥
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः
तस्य तुष्टा वयं भोगानात्मजं ध्यानमुत्तमम् ॥ १.८९.७० ॥
आयुरारोग्यमर्थं च पुत्रपौत्रादिकं तथा
वाञ्छद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः ॥ १.८९.७१ ॥
श्राद्धेषु य इमं भक्त्या त्वस्मत्प्रीतिकरं स्तवम्
पठिष्यति द्विजाग्र्याणां भुञ्जतां पुरतः स्थितः ॥ १.८९.७२ ॥
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते
अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ॥ १.८९.७३ ॥
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत्
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ॥ १.८९.७४ ॥
अश्राद्धार्हैरुपतैरुपहारैस्तथा कृतैः
अकालेऽप्यथ वा देशे विधिहीनमथापि वा ॥ १.८९.७५ ॥
अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य यत्कृतम्
अस्माकं तृप्तये श्राद्धन्तथाप्येतदुदीरणात् ॥ १.८९.७६ ॥
यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्तत्सुखावहम्
अस्माकं जायते तृप्तिस्तत्र द्वादशावर्षिकी ॥ १.८९.७७ ॥
हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति
शिशिरे द्विगुणाब्दानि तृप्तिं स्तोत्रमिदं शुभम् ॥ १.८९.७८ ॥
वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि
ग्रीष्मे च षोडशैवैतत्पठितं तृप्तिकारकम् ॥ १.८९.७९ ॥
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते
वर्षासु तृप्तिरस्माकमक्षय्या जायते रुचे ॥ १.८९.८० ॥
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति
अस्माकमेतत्पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥ १.८९.८१ ॥
यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ १.८९.८२ ॥
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः
श्रावणीयं महाभाग अस्माकं पुष्टिकारकम् ॥ १.८९.८३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९०
माक्रण्डेय उवाच
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा
प्रम्लौचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥ १.९०.१ ॥
सा चोवाच महात्मानं रुचिं सुमधुराक्षरकम्
प्रसादयामास भूयः प्रम्लोचा च वराप्सराः ॥ १.९०.२ ॥
अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना
जाता वरुणपुत्रेण पुष्करेण महात्मना ॥ १.९०.३ ॥
तां गृहाण मया दत्तां भार्यार्थे वरवर्णिनीम्
मनुर्महामतिस्तस्यां समुत्पत्स्यति ते सुतः ॥ १.९०.४ ॥
मार्कण्डेय उवाच
तथेति तेन साप्युक्ता तस्मात्तोयाद्वपुष्मतीम्
उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥ १.९०.५ ॥
नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः
जग्राह पाणिं विधिवत्समानीय महामुनिः ॥ १.९०.६ ॥
तस्यां तस्य सुतो जज्ञे महावीर्यो महाद्युतिः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९१
सूत उवाच [SUTA SAID]
स्वायम्भुवाद्या मुनयो हरिं ध्यायन्ति कर्मणा
व्रताचारार्चनाध्यानस्तुतिजप्यपरायणाः ॥ १.९१.१ ॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्
आकशेन विहीनं वै तेजसा परिवर्जितम् ॥ १.९१.२ ॥
उदकेन विहीनं वै तद्धर्मपरिवर्जितम्
पृथिवीरहितं चैव सर्वभतविवर्जितम् ॥ १.९१.३ ॥
भूताध्यक्षं तथा बद्धनियन्तारं प्रभुं विभुम्
चैतन्यरूपतारूपं सर्वाध्यक्षं निरञ्जनम् ॥ १.९१.४ ॥
मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितम्
तेजोरूपमसत्त्वं च तपसा परिवर्जितम् ॥ १.९१.५ ॥
रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः
सर्वरूपविहीनं वै कर्तृत्वादिविवर्जितम् ॥ १.९१.६ ॥
वासनारहितं शुद्धं सर्वदोषविवर्जितम्
पिपासावर्जितं तत्तच्छो कमोहविवर्जितम् ॥ १.९१.७ ॥
जरामरणहीनं वै कूटस्थं मोहवर्जितम्
उत्पत्तिरहितं चैव प्रलयेन विवर्जितम् ॥ १.९१.८ ॥
सत्यं सर्वाचारहीनं निष्कलं परमेश्वरम्
जाग्रत्स्वप्नसुषुप्त्यादिवर्जितं नामवर्जितम् ॥ १.९१.९ ॥
अध्यक्षं जाग्रदादीनां शान्तरूपं सुरेश्वरम्
जाग्रदादिस्थितं नित्यं कार्यकारणवर्जितम् ॥ १.९१.१० ॥
सर्वदृष्टं तथा मूर्तं सूक्ष्मं सूक्ष्मतरं परम्
ज्ञानदृक्श्रोत्रविज्ञानं परमानन्दरूपकम् ॥ १.९१.११ ॥
विश्वेन रहितं तद्वत्तैजसेन विवर्जितम्
प्राज्ञेन रहितञ्चैव तुरीयं परमाक्षरम् ॥ १.९१.१२ ॥
सर्वगोप्तृ सर्वहन्तृ सर्वभूतात्मरूपि च
बुद्धिधर्मविहीनं वै निराधारं शिवं हरिम् ॥ १.९१.१३ ॥
विक्रियारहितं चैव वेदान्तैर्वेद्यमेव च
वेदरूपं परं भूतमिन्द्रियेभ्यः परं शुभम् ॥ १.९१.१४ ॥
शब्देन वर्जितञ्चैव रसेन च विवर्जितम्
स्पर्शेन रहितं देवं रूपमात्रविवर्जितम् ॥ १.९१.१५ ॥
रूपेण रहितं ञ्चैव गन्धेन परिवर्जितम्
अनादि ब्रह्म रन्ध्रान्तमहं ब्रह्मास्मि केवलम् ॥ १.९१.१६ ॥
एवं ज्ञात्वा महादेवध्यानं कुर्याज्जितेन्द्रियः
ध्यानं यः कुरुते ह्येवं स भवेद्बह्म मानवः ॥ १.९१.१७ ॥
इति ध्यानं समाख्यातमश्विरस्य मया तव
अधुना कथयाम्यन्यत्किन्तद्ब्रूहि वृषध्वज ॥ १.९१.१८ ॥
इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे हरिध्यानं नामैकनवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९२
रुद्रौवाच
विष्णोर्ध्यानं पुनर्ब्रूहि शङ्खचक्रगदाधर
येन विज्ञातमात्रेण कृतकृत्यो भवेन्नरः ॥ १.९२.१ ॥
हरिरुवाच
प्रवक्ष्यामि हरेर्ध्यानं मायातन्त्रविमर्दकम्
मूर्तामूर्तादिभेदेन तद्ध्यानं द्विविधं हर ॥ १.९२.२ ॥
अमूर्तं रुद्र कथितं हन्त मूत्त ब्रवीम्यहम्
सूर्यकोटिप्रतीकाशो जिष्णुर्भाजिष्णुरेकतः ॥ १.९२.३ ॥
कुन्दगोक्षीरधवलो हरिर्ध्येयो मुमुक्षुभिः
विशालेन सुसौम्येन शङ्खेन च समन्वितः ॥ १.९२.४ ॥
सहस्रादित्यतुल्येन ज्वालामालोग्ररूपिणा
चक्रेण चान्वितः शान
्तो गदाहस्तः शुभाननः ॥ १.९२.५ ॥
किरीटेन महार्हेण रत्नप्रज्वलितेन च
सायुधः सर्वगो देवः सरोरुहधरस्तथा ॥ १.९२.६ ॥
वनमालाधरः शुभ्रः समांसो हेमभूषणः
सुवस्त्रः शुद्धदेहश्च सुकर्णः पद्मसंस्थितः ॥ १.९२.७ ॥
हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः
केयूरेण समायुक्तो वनमालासमन्वितः ॥ १.९२.८ ॥
श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः
अमिमादिगुणैर्युक्तः सृष्टिसंहारकारकः ॥ १.९२.९ ॥
मुनिध्येयोऽसुरध्येयो देवध्येयोऽतिसुन्दरः
ब्रह्मादिस्तम्बपर्यन्तभूतजातहृदिस्थितः ॥ १.९२.१० ॥
सनातनोऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः
नारायणो महादेवः स्फुरन्मकरकुण्डलः ॥ १.९२.११ ॥
सन्तापनाशनोऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः
सर्वात्मा सर्वरूपश्च सर्वगो ग्रहनाशनः ॥ १.९२.१२ ॥
चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च
शरण्यः लसुखकारी च सौम्यरूपो महेश्वरः ॥ १.९२.१३ ॥
सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः
सर्वदेवसमायुक्तः सर्वदेवप्रियङ्करः ॥ १.९२.१४ ॥
सर्वलोकहितैषी च सर्वेशः सर्वभावनः
आदित्यमण्डले संस्थो अग्निस्थो वारिसंस्थितः ॥ १.९२.१५ ॥
वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः
वासुदेवोऽहमस्मीति आत्मा ध्येयो हरिहरिः ॥ १.९२.१६ ॥
ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम्
याज्ञवल्क्यः पुरा ह्येवं ध्यात्वा विष्णुं सुरेश्वरम् ॥ १.९२.१७ ॥
धर्मोपदेशकर्तृत्वं संप्राप्यागात्परं पदम्
तस्मात्त्वमपि देवेश ! विष्णुं चिन्तय शङ्कर ! ॥ १.९२.१८ ॥
विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम् ॥ १.९२.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९३
महेश्वर उवाच
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कयं हरे !
तन्मे काथय केशिघ्न ! यथा तत्त्वेन माधव ! ॥ १.९३.१ ॥
हरिरुवाच
याज्ञवल्क्यं नमस्कृत्य मिथिलायां समास्थितम्
अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः
तेभ्यः स कथयामास विष्णुं ध्यात्वा जितेन्द्रियः ॥ १.९३.२ ॥
याज्ञवल्क्य उवाच
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ १.९३.३ ॥
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश
वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमोऽङ्गिराः ॥ १.९३.४ ॥
वसिष्ठदक्षसंवर्तशातातपपराशराः
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ॥ १.९३.५ ॥
गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा
एते विष्णुं समाराध्य जाता धर्मोपदेशकाः ॥ १.९३.६ ॥
देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम्
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ १.९३.७ ॥
इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च
अयं च परमो धर्मो यद्योगेनात्मदर्शनम् ॥ १.९३.८ ॥
चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा
सा ब्रूते यत्स्वधर्मः स्यादेको वाध्यात्मवित्तमः ॥ १.९३.९ ॥
ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥ १.९३.१० ॥
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च ॥ १.९३.११ ॥
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः
षष्ठेऽन्नप्राशनं मासि चूडां कुर्याद्यथाकुलम् ॥ १.९३.१२ ॥
एवमेनः शमं याति बीजगर्भसमुद्भवम्
तूष्ण ईमेताः क्रियाः स्त्रीणां विवाहश्च समन्त्रकः ॥ १.९३.१३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्ंमनिरूपणं नाम त्रिनवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९४
याज्ञवल्क्य उवाच
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्
रज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १.९४.१ ॥
उपनीय कुरुः शिष्यं महाव्याहृतिपूर्वकम्
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १.९४.२ ॥
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥ १.९४.३ ॥
गृहीतशिश्रश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः
गन्धलेपक्षयकरं शौचं कुर्यान्महाव्रतः ॥ १.९४.४ ॥
अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १.९४.५ ॥
कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ १.९४.६ ॥
त्रिः प्राश्यापो द्विरुन्मृज्य खान्याद्भिः समुपस्पृशेत्
अद्भिस्तु प्रकृतिस्थाभिर्हेनाभिः फेनबुहुदैः ॥ १.९४.७ ॥
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः
शुध्येरंस्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ १.९४.८ ॥
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः
सूर्यस्य चाप्युपस्थानं गायत्त्रयाः प्रत्ययं जपः ॥ १.९४.९ ॥
गायत्त्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम्
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ १.९४.१० ॥
प्राणानायम्य सम्प्रोक्ष्य त्र्यृचेनाब्दैवतेन तु
जपन्नासीत सावित्त्रीं प्रत्यगातारकोदयात् ॥ १.९४.११ ॥
सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्
अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि ॥ १.९४.१२ ॥
ततोऽभिवादयेद्वृद्वानसावहमिति ब्रुवन्
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ १.९४.१३ ॥
साहूतश्चाप्यधीयीत सर्वं चास्मै निवेदयेत्
हितं तस्याचरेन्नित्यं मनोवाक्रायकर्मभिः ॥ १.९४.१४ ॥
दण्डाजिनोपवीतानि मेखलां चैव धारयेत्
ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये ॥ १.९४.१५ ॥
आदिमध्यावसानेषु भवेच्छन्दोपलक्षिता
ब्राह्मणक्षत्त्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.९४.१६ ॥
कृताग्निकार्यो भुञ्जीत विनीतो गुर्वनुज्ञया
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ १.९४.१७ ॥
ब्रह्मचार्यास्थितो नैकमन्नमद्यादनापदि
ब्राह्मणः काममश्रीयाच्छ्राद्धे व्रतमपडियन् ॥ १.९४.१८ ॥
मधु मांसं तथा स्विन्नमित्यादि परिवर्जयेत्
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ॥ १.९४.१९ ॥
उपनीय ददात्येनामाचार्यः स प्रकीर्तितः
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ॥ १.९४.२० ॥
एते मान्या यथापूर्वमेभ्यो माता गरीयसी
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ॥ १.९४.२१ ॥
ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे
आषोडशाऽद्वाविंशाच्चाचतुर्विंशाच्च वत्सरात् ॥ १.९४.२२ ॥
ब्रह्मक्षत्त्रविशां काल औपनायनिकः परः
अत ऊर्ध्वं पतन्त्येते सर्वधर्मविवर्जिताः ॥ १.९४.२३ ॥
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जबन्धनम् ॥ १.९४.२४ ॥
ब्राह्मणक्षत्त्रिय विशस्तस्मादेते द्विजातयः
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ॥ १.९४.२५ ॥
वेद एव द्विजातीनां निः श्रेयसकरः परः
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ॥ १.९४.२६ ॥
पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि सोऽन्वहम्
यजुः साम पठेत्तद्वदथर्वाङ्गिरसं द्विजः ॥ १.९४.२७ ॥
सन्तर्पयेत्पितॄन्देवान्सोऽन्वहं हि घृतामृतैः
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ॥ १.९४.२८ ॥
इतिहासांस्तथा विद्या योऽधीते शक्तितोऽन्वहम्
सन्तर्पयेत्पितॄन्देवान्मांसक्षीरोदनादिभिः ॥ १.९४.२९ ॥
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः
यंयं क्रतुमधीतेसौ तस्यस्याप्नुयात्फलम् ॥ १.९४.३० ॥
भूमिदानस्य तपसः स्वाध्यायफलभाग्द्विजः
नेष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ ॥ १.९४.३१ ॥
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा
अनेन विधिना देहे साधयेद्विजितेन्द्रियः
ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥ १.९४.३२ ॥
इत श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्मनिरूपणं नाम चतुर्नवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९५
याज्ञवल्क्य उवाच
शृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः
गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया ॥ १.९५.१ ॥
समापितब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ १.९५.२ ॥
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ १.९५.३ ॥
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात्
सवर्णः श्रोत्रियो विद्वान्वरो दोषान्वितो न च ॥ १.९५.४ ॥
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ १.९५.५ ॥
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम्
ब्राह्मणक्षत्त्रियविशां भार्याः स्वा शूद्रजन्मनः ॥ १.९५.६ ॥
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता
तज्जः पुनात्युभयतः पुरुषोनेकविंशतिम् ॥ १.९५.७ ॥
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम्
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षटू ॥ १.९५.८ ॥
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने
स कायः पावयेत्तज्जः षड्वंश्यानात्मना सह ॥ १.९५.९ ॥
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥ १.९५.१० ॥
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥ १.९५.११ ॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम्
वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः ॥ १.९५.१२ ॥
पिता पितामहो भ्राता सकुल्यो जननी तथा
कन्याप्रदः पूर्वनाशे प्रकृतीस्थः परः परः ॥ १.९५.१३ ॥
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ
एषामभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ १.९५.१४ ॥
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक्
अदुष्टां हि त्यजन्दण्ड्यः सुदुष्टां तु परित्यजेत् ॥ १.९५.१५ ॥
अपुत्रा गुबपुज्ञातो देवरः पुत्रकान्यगा
सपिण्डो वा समोत्रो वा घृताभ्यक्त ऋतावियात् ॥ १.९५.१६ ॥
आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत्
अनेन विधिना जात क्षेत्रपस्य भवेत्सुतः ॥ १.९५.१७ ॥
हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम्
परिभूतामधः शय्यां वासयेद्य्वभिचारिणीम् ॥ १.९५.१८ ॥
सोमः शौचं ददौ तासां गन्धर्वश्च सुभां गिरम्
पावकः सर्वमेध्यत्वं मेध्या वै योषितो यतः ॥ १.९५.१९ ॥
व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च
गर्भभर्तृवधे तासां तथा महति पातके ॥ १.९५.२० ॥
सुरापि व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा
अधिविन्ना च भर्तव्या महदेनोन्यथा भवेत् ॥ १.९५.२१ ॥
यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्धते
मृते जीवति या पत्यौ या नान्यमुपगच्छति ॥ १.९५.२२ ॥
सेह कीर्तिमवाप्नोति मोदते चोमया सह
शुद्धां त्यजंस्तृतीयांशं दद्यादामरणं स्त्रियाः ॥ १.९५.२३ ॥
स्त्रीभिर्भर्तुर्वचः कार्यमेष धर्मः परः स्त्रियाः
षोडशर्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत् ॥ १.९५.२४ ॥
ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत्
एवं गच्छं स्त्रियं क्षामां मघां मूलां च वर्जयेत् ॥ १.९५.२५ ॥
लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम्
यथा कामी भवेद्वापि स्त्रीणां (स्म) वलमनुस्मरन् ॥ १.९५.२६ ॥
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥ १.९५.२७ ॥
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः
संयतो पस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥ १.९५.२८ ॥
श्वश्रूश्वशुरयोः कुर्यात्पादयोर्वन्दनं सदा
क्रीडाशरीरसंस्कारसमाजोत्सवदशनम् ॥ १.९५.२९ ॥
हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका
रक्षेत्कन्यां पिता बाल्ये यौवने पतिरेव ताम् ॥ १.९५.३० ॥
वार्धक्ये रक्षते पुत्रो ह्यन्यथा ज्ञातयस्तथा
पतिं विना न तिष्ठेत्तु दिवा वा यदि वा निशि ॥ १.९५.३१ ॥
ज्येष्ठां धर्मविधौ कुर्यान्न कनिष्ठां कदाचन
दाहयेदग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ॥ १.९५.३२ ॥
आहरेद्विधिवद्दारानग्निं चैवाविलम्बितः
हिता भर्तुर्दिवं गच्छेदिह कीर्तीरवाप्य च ॥ १.९५.३३ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगृहल्थधर्मनिर्णयो नाम पञ्चनवतितमोऽध्यायः
श्रागरुडमहापुराणम् ९६
याज्ञवल्क्य उवाच
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम्
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम् ॥ १.९६.१ ॥
जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा
माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः ॥ १.९६.२ ॥
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः
ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा ॥ १.९६.३ ॥
शूद्राज्जातस्तु चाण्डालः सर्ववर्णविगर्हितः
क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षत्तारमेव च ॥ १.९६.४ ॥
शूद्रादयोगवं वैश्या जनयामास वै सुतम्
माहिष्येण करण्यां तु रथकारः प्रजायते ॥ १.९६.५ ॥
असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा ॥ १.९६.६ ॥
व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम्
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ॥ १.९६.७ ॥
दायकालादृते वापि श्रौतं वैतानिकाग्निषु
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ॥ १.९६.८ ॥
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम्
हुत्वाग्नौ सर्यदेवत्याञ्जपेन्मन्त्रान्समाहितः ॥ १.९६.९ ॥
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च
योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही ॥ १.९६.१० ॥
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा
वेदानथ पुराणानि सेतिहासानि शक्तितः ॥ १.९६.११ ॥
जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत्
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः ॥ १.९६.१२ ॥
भूतपित्रमरब्रह्ममनुष्याणां महामखाः
देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत् ॥ १.९६.१३ ॥
अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत्
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ॥ १.९६.१४ ॥
स्वाध्यायमन्वहं कुर्यान्न पचेच्चान्नमात्मने
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ॥ १.९६.१५ ॥
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम्
प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन् ॥ १.९६.१६ ॥
मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम्
आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते ॥ १.९६.१७ ॥
अनग्नममृतं चैव कार्यमन्नं द्विजन्मना
अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्यानुपूर्वशः ॥ १.९६.१८ ॥
अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ॥ १.९६.१९ ॥
आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च
प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्यपार्थिवाः ॥ १.९६.२० ॥
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः
अध्वनीनोऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः ॥ १.९६.२१ ॥
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ॥ १.९६.२२ ॥
वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम्
श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत् ॥ १.९६.२३ ॥
अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः
उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः ॥ १.९६.२४ ॥
कुर्याद्भत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम्
ब्राह्मे मुहूर्ते चोत्थाय मान्यो विप्रो धनादिभिः ॥ १.९६.२५ ॥
वृद्धार्तानां समादेयः पन्था वै भारवाहिनाम्
इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च ॥ १.९६.२६ ॥
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा
प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम् ॥ १.९६.२७ ॥
कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम्
शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत् ॥ १.९६.२८ ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥ १.९६.२९ ॥
आचरेत्सदृशीं वृत्तिमजिह्मामशठान्तथा
त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति ॥ १.९६.३० ॥
स्यादन्नं वार्षिकं यस्य कुर्यात्प्रकसौमिकीं क्रियाम्
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ॥ १.९६.३१ ॥
कर्तव्याऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः
एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः ॥ १.९६.३२ ॥
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम्
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात ॥ १.९६.३३ ॥
यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत्
कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनोऽपि वा ॥ १.९६.३४ ॥
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ॥ १.९६.३५ ॥
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा
दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत् ॥ १.९६.३६ ॥
शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः
न भार्यादर्शनेऽश्रीयान्नैकवासा न संस्थितः ॥ १.९६.३७ ॥
अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान्
देवप्रदक्षिणाङ्कुर्याद्यष्टिमान्सकमण्डलुः ॥ १.९६.३८ ॥
न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु
न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम् ॥ १.९६.३९ ॥
नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम्
न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च ॥ १.९६.४० ॥
ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत्
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १.९६.४१ ॥
पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत्
नाक्षैः क्रीजेच्च कितवैर्व्याधितैश्च न संविशेत् ॥ १.९६.४२ ॥
विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतरम्
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १.९६.४३ ॥
नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्रचित्
न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १.९६.४४ ॥
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च ॥ १.९६.४५ ॥
पौषमासस्य रोहिण्यामष्टकायामथापि वा
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्वहिः ॥ १.९६.४६ ॥
अनध्यायस्त्र्यहं प्रेते शिष्यर्त्विग्गुरुबन्धुषु
उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते ॥ १.९६.४७ ॥
सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १.९६.४८ ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.९६.४९ ॥
पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.९६.५० ॥
श्वक्रोष्टुगर्दभोलूकसामबाणार्तनिः स्वने
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १.९६.५१ ॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते ॥ १.९६.५२ ॥
दिग्दाहे पांसुवर्षेषु सन्ध्यानी हारभीतिषु
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १.९६.५३ ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १.९६.५४ ॥
वेददिष्टं तथाचार्यं राजच्छायां परस्त्रियम्
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च ॥ १.९६.५५ ॥
विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ॥ १.९६.५६ ॥
श्रुतिस्मृत्युक्तमाचारं कुर्यान्मर्मणि न स्पृशेत्
न निन्दाताडने कुर्यात्सुतं शिष्यं च ताडयेत् ॥ १.९६.५७ ॥
आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत्
मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही ॥ १.९६.५८ ॥
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु
स्नायान्नदीप्रस्त्रवणदेवखातह्रदेषु च ॥ १.९६.५९ ॥
वर्जयेत्परशय्यादि न चाश्रीयादनापदि
कदर्यबद्धचो (वै) राणां तथा चानम्निकस्य च ॥ १.९६.६० ॥
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम्
चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम् ॥ १.९६.६१ ॥
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम्
शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम् ॥ १.९६.६२ ॥
नृशंसराजरजककृतघ्नवधजीविनाम्
पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा ॥ १.९६.६३ ॥
बन्दिनां स्वर्णकाराणामन्नमेषां कदाचन
न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम् ॥ १.९६.६४ ॥
भक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम्
उदक्यास्पृष्टसंघुष्टमपर्याप्तं च वर्जयेत् ॥ १.९६.६५ ॥
घोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ॥ १.९६.६६ ॥
भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत्
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंभृ (स्थि) तम् ॥ १.९६.६७ ॥
अस्नेहा अपि घोधूमयवगोरसविक्रियाः
औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत् ॥ १.९६.६८ ॥
क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत्
सारसैकशफान्हंसान्बलाकबकटिट्टिभान् ॥ १.९६.६९ ॥
वृथा कृसरसंयाव पायसापूपशष्कुलीः
कुररं जालपादं च खञ्जरीटमृगद्विजान् ॥ १.९६.७० ॥
चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः
बल्लूरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत् ॥ १.९६.७१ ॥
पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत्
श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक् ॥ १.९६.७२ ॥
वसेत्स नरके घोर दिनानि पशुरोमतः
संमितानि दुराचारो यो हन्त्यविधिना पशून्
मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ १.९६.७३ ॥
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९७
याज्ञवल्क्य उवाच
द्रव्यशुद्धिंप्रवक्ष्यामि तन्निबोधत सत्तमाः
सौवर्णराजताब्जानां शङ्खरज्ज्वादिचर्मणाम् ॥ १.९७.१ ॥
पात्राणां चासनानां च वारिणा शुद्धिरिष्यते
उष्णवाभः स्त्रुक्स्त्रुवयोर्धान्यादेः प्रोक्षणेन च ॥ १.९७.२ ॥
तक्षणाद्दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनात्
सोष्णैरुदकगोमूत्रैः शुध्यत्याविककौशिकम् ॥ १.९७.३ ॥
भैक्ष्यं योषिन्मुखं पश्यन्पुनः पाकान्महीमयम्
गाघ्नातेऽन्ने तथा केशमक्षिकाकीटदूषिते ॥ १.९७.४ ॥
भस्मक्षेपाद्विशुद्धिः स्याद्भूशुद्धिर्माजनादिना
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ॥ १.९७.५ ॥
भस्माद्भिर्लोहकांस्यानामज्ञातं च सदा शुचि
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात् ॥ १.९७.६ ॥
शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम्
तथा मांसं श्वचाण्डालक्रव्यादादिनिपातितम् ॥ १.९७.७ ॥
रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलाः
अश्वाजविप्रुषो मेध्या स्तथाचमनबिन्दवः ॥ १.९७.८ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्याप्रसर्पणे
आचान्तः पुनराचामेद्वासोऽन्यत्परिधाय च ॥ १.९७.९ ॥
क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने
पञ्चस्वेतेषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्
तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥ १.९७.१० ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तद्रव्यशुद्धिनिरूपणं नाम सप्तनवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९८
याज्ञवल्क्य उवाच
अथ दानिविधिं वक्ष्ये तन्मे शृणुत सुव्रताः
अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः ॥ १.९८.१ ॥
ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यात्तपोऽन्विताः (तम्)
गोभूधान्यहिरण्यादि पात्रे दातव्यमर्चितम् ॥ १.९८.२ ॥
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ १.९८.३ ॥
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥ १.९८.४ ॥
हेमशृङ्गी शफैः रौप्यैः शुशीला वस्त्रसंयुता
सकांस्यापात्रा दातव्य क्षीरिणी गौः सदक्षिणा ॥ १.९८.५ ॥
दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम्
पञ्चाशत्पलिकं पात्रं कांस्यं वत्सस्य कीर्त्यते ॥ १.९८.६ ॥
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा
अस्या अपि च दातव्यमपत्यं रोगवर्जितम् ॥ १.९८.७ ॥
दाता स्वर्गमवाप्नोति वत्सरान्रोमसंमितान्
कषिला चेतारयेत्भूयश्चासप्तमं कुलम् ॥ १.९८.८ ॥
यावद्वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ १.९८.९ ॥
यथा कथञ्चिद्दत्त्वा गान्धेनुं वाधेनुमेव वा
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.९८.१० ॥
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम्
पादशौचं द्विजोच्छिष्टमार्जनं गाप्रदानवत् ॥ १.९८.११ ॥
द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात्
भूदीपांश्चान्नवस्त्राणि सर्पिर्दत्त्वा व्रजेच्छियम् ॥ १.९८.१२ ॥
गृहधान्यच्छत्रमाल्यवृक्षया नघृतं जलम्
शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते ॥ १.९८.१३ ॥
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम्
वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि चैव हि ॥ १.९८.१४ ॥
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात्
एतन्मूलं जगद्यस्मादसृजत्पूर्वमीश्वरः ॥ १.९८.१५ ॥
तस्मात्सर्वप्रयत्नेन कार्यो वेदार्थसंग्रहः
इतिहासपुराणं वा लिखित्वा यः प्रयच्छति ॥ १.९८.१६ ॥
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम्
लोकायतं कुतर्कश्च प्राकृतम्लेच्छभाषितम् ॥ १.९८.१७ ॥
न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम्
समर्थो यो न गृह्णीयाद्दातृलोकानवाप्नुयात् ॥ १.९८.१८ ॥
कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च
अयचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ॥ १.९८.१९ ॥
अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा
देवातिथ्यर्चनकृते पितृतृप्त्यर्थमेव च
सर्वतः प्रतिगृह्णीयादात्मतृप्सर्थमेव च ॥ १.९८.२० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९९
याज्ञवल्क्य उवाच
अथ श्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम्
अमावस्याष्टकावृद्धिकृष्णपक्षायनद्वयम् ॥ १.९९.१ ॥
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ॥ १.९९.२ ॥
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः
अग्नियः सर्वदेवेषु श्रोत्रियो वेदविद्युवा ॥ १.९९.३ ॥
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः
स्वस्त्रीय ऋत्विगजामातायज्यश्वशुरमातुलाः ॥ १.९९.४ ॥
त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः ॥ १.९९.५ ॥
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥ १.९९.६ ॥
अवकीर्ण्याद यो ये च ये चाचारविवर्जिताः
अवैष्णवाश्च ते सर्वे न श्राद्धार्हाः कदाचन ॥ १.९९.७ ॥
निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः
आजान्तांश्चैव पूर्वाह्नेह्यासनेषूपवेशयेत् ॥ १.९९.८ ॥
युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः
द्वौ दैव प्रागुदक्पित्र्ये त्रीण्येकं चोभयोः पृथक् ॥ १.९९.९ ॥
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्
हस्तप्रक्षालनं दत्त्वा विष्टरार्थे कुशानपि ॥ १.९९.१० ॥
आवाह्य तदनुज्ञातो विश्वदेवासैत्यृचा
यवैरन्नं विकीर्याथ भाजने सपवित्रके ॥ १.९९.११ ॥
शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा
यादिव्या इति मन्त्रेण हस्तेष्वेव विनिः क्षिपेत् ॥ १.९९.१२ ॥
गन्धोदके तथा दीपमाल्यदामप्रदीपकम्
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ १.९९.१३ ॥
द्विगुणांस्तु कुशान्दत्त्वा उशन्तस्त्वेत्यृचा पितॄन्
आवाह्य तदनु ज्ञातो जपेदायन्तुनस्ततः ॥ १.९९.१४ ॥
यवार्थस्तु तिलैः कार्यः कुर्यादर्घ्यादि पूर्ववत्
दत्त्वार्घ्यं संस्त्रवांस्तेषां पात्रे कृत्वा विधानतः ॥ १.९९.१५ ॥
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृप्लुतम् ॥ १.९९.१६ ॥
कुरुष्वेति तथोक्तोसौ हुत्वाग्नौ पितृयज्ञवत्
हुतशेषं प्रदद्याच्च भाजनेषु समाहितः ॥ १.९९.१७ ॥
यथालाभोपपन्नेषु रौप्येषु च विशेषतः
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ॥ १.९९.१८ ॥
कृत्वे दंविष्णुरित्येवं द्विजाङ्गुष्ठं निवेशयेत्
सव्याहृतिं च गायत्त्रीं मधुवातेत्यृचस्तथा ॥ १.९९.१९ ॥
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोत्वरः ॥ १.९९.२० ॥
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा
अन्नमादाय तृप्ताः स्थः शेषं चैवानुमन्त्र्य च ॥ १.९९.२१ ॥
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत्
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥ १.९९.२२ ॥
उच्छिष्टसन्निधौ पिण्डान्प्रदद्यात्पितृयज्ञवत्
मातामहानामप्यवं दद्यादाचमनं ततः ॥ १.९९.२३ ॥
स्वस्ति वाच्यं ततो दद्यादक्षय्योदकमेव च
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ॥ १.९९.२४ ॥
वाच्यतामिन्यनुज्ञातः पितृभ्यश्च स्वधोच्यताम्
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम् ॥ १.९९.२५ ॥
प्रीयन्तामिति चाहैवं विश्वेदेव्यं जलं ददत्
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥ १.९९.२६ ॥
श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्त्विति
इत्युत्क्रोत्क्रा प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥ १.९९.२७ ॥
वाजेवाजे इति प्रीत्या पितृपूर्वं विसर्जनम्
यस्मिंस्ते संस्त्रवाः पूर्वमर्घ्यपात्रे निपातिताः ॥ १.९९.२८ ॥
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत्
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥ १.९९.२९ ॥
ब्रह्मचारी भवेत्तां तु रजनीं भार्यया मह
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखानपि ॥ १.९९.३० ॥
यजेत्तदधिकर्कन्धूमिश्राः पिण्डा यैवः श्रिताः
एकोद्दिष्टं दैवहीनं एकान्नैकपवित्रकम् ॥ १.९९.३१ ॥
आवाहनाग्नौकरणरहितं त्वपसव्यवत्
उपतिष्ठतामित्यक्षय्यस्थाने विप्रान्विसर्जयेत् ॥ १.९९.३२ ॥
अभिरण्यतां प्रबूयाद्ब्रुयुस्तेभिरताः स्म ह
गन्धो दकतिलैर्मिश्रं कुर्यात्पात्रचतुष्टयम् ॥ १.९९.३३ ॥
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
येसमाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥ १.९९.३४ ॥
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥ १.९९.३५ ॥
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः
पिण्डांश्च गोज विप्रेभ्यो दद्याद्ग्नौ जलेऽपि वा ॥ १.९९.३६ ॥
हविष्यान्नेन वै मासं पायसेन तु वत्सरम्
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ १.९९.३७ ॥
ऐणरौरववा राहशाशमांसैर्यथाक्रमम्
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ॥ १.९९.३८ ॥
दद्याद्वर्षात्रयोदश्यां मघासु च न संशयः
प्रतिपत्प्रभृतिष्वेवं कन्या दीञ्छ्राद्धदो लभेत् ॥ १.९९.३९ ॥
शस्त्रेण निहतानां तु चतुर्दश्यां प्रदीयते
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ॥ १.९९.४० ॥
पुत्रश्रैष्ट्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम्
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस्तथा ॥ १.९९.४१ ॥
अरोगित्वं यशो वीतशोकतां परमां गतिम्
धनं विद्यां च वाक्सिद्धिं कुप्यं गोजाविकं तथा ॥ १.९९.४२ ॥
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति
कृत्तिकादिभरण्यन्तं स कामान्प्राप्नुयादिमान् ॥ १.९९.४३ ॥
वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः
आयुः प्रजा धनं विद्यां स्वर्गमोक्षसुखानि च ॥ १.९९.४४ ॥
प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः ॥ १.९९.४५ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमोऽध्यायः
श्रागरुडमहापुराणम् १००
याज्ञवल्क्य उवाच
विनायकोपसृष्टस्य लक्षणानि निबोधत
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ १.१००.१ ॥
विमना विफलारम्भः संसदित्यनिमित्ततः
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी ॥ १.१००.२ ॥
नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम्
गौरसर्षपकल्केन साज्येनोत्सारितस्य तु ॥ १.१००.३ ॥
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान् ॥ १.१००.४ ॥
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत्
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ॥ १.१००.५ ॥
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा
सहस्राक्षं शतधारमृषिभिः पावनं स्मृतम् ॥ १.१००.६ ॥
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते
भगं तु वरुणो राजा भगं सूर्यो बृहस्पतिः ॥ १.१००.७ ॥
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥ १.१००.८ ॥
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुन्तु ते सदा
स्नातस्य सार्षपं तैलं स्नुवेणौदुम्बरेण तु ॥ १.१००.९ ॥
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च
मितश्चसमितश्चैव तथा शालकटङ्कटौ ॥ १.१००.१० ॥
कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य सर्वशः ॥ १.१००.११ ॥
कृताकृतांस्तण्डुलांश्च पललौदनमेव च
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ॥ १.१००.१२ ॥
मूलकं पूरिकापूपं तथैवौण्डेरकस्त्रजः
दधि पायसमन्नं च गुडपिष्टं समोदकम् ॥ १.१००.१३ ॥
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ॥ १.१००.१४ ॥
दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ॥ १.१००.१५ ॥
रूपं देहि यशोदेहि भगं भगवति ! देहि मे
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे ॥ १.१००.१६ ॥
ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः
वस्त्रयुग्मङ्गुरोर्दद्यासंपूज्य च ग्रहांस्तथा
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥ १.१००.१७ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०१
याज्ञवल्क्य उवाच
श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान्
ग्रहयञ्ज्ञं समं कुर्याद्गहाश्चैते बुधैः स्मृताः ॥ १.१०१.१ ॥
सूर्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः
शुक्रः शनैश्चरो राहुः केतुर्ग्रहगणाः स्मृताः ॥ १.१०१.२ ॥
ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ
रजतादयसः सीसात्कांस्याद्वर्णान्निबोधत ॥ १.१०१.३ ॥
रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः
कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः ॥ १.१०१.४ ॥
स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे
स्नापयेद्धोमयेच्चैव ग्रहद्रव्यैर्विधानतः
सुवर्णानि प्रदेयानि वासांसि सुसुमानि च ॥ १.१०१.५ ॥
गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः
कर्तव्यास्तत्र मन्त्रैश्च चरवः प्रतिदैवतम् ॥ १.१०१.६ ॥
आकृष्णेन इमन्देवा अग्निर्मूर्धादिवः ककुत्
उब्दुध्यस्वेति जुहुयादेभिरेव यथाक्रमम् ॥ १.१०१.७ ॥
बृहस्पतेपरिदीयेति सर्वे अन्नात्परिसुतम्
शन्नोदेवी कयानश्च केतुङ्क्रण्वन्निति क्रमात् ॥ १.१०१.८ ॥
अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ १.१०१.९ ॥
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्वितः
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ॥ १.१०१.१० ॥
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च
दद्याद्गहक्रमादेतान् ग्रहेभ्यो भाजनं ततः ॥ १.१०१.११ ॥
धेनुः शङ्खस्तथानड्वान्हेम वासो हयस्तथा
कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात्
ग्रहाः पूज्याः सदा यस्माद्रज्यादि प्राप्यते फलम् ॥ १.१०१.१२ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०२
याज्ञवल्क्य उवाच
वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तु महर्षयः
पुत्रेषु भार्यां निः क्षिप्य वनं गच्छेत्सहैव वा ॥ १.१०२.१ ॥
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा ॥ १.१०२.२ ॥
भृत्यांस्तु तर्पयेच्छ्मश्रुजटालोमभृदात्मवान्
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ॥ १.१०२.३ ॥
स्वाध्यायवान्ध्यानशीलः सर्वभूतहित रतः (तिः)
अह्नो मासस्य मध्ये वा कुर्याद्वार्थपरिग्रहम् ॥ १.१०२.४ ॥
कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना
पक्षे मासे थवाश्नीयाद्दन्तोलूखलिको भवेत् ॥ १.१०२.५ ॥
चान्द्रायणी स्वपेद्भूमौ कर्म कुर्यात्फलादिना
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ १.१०२.६ ॥
आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत्
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति
अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ॥ १.१०२.७ ॥
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्व्युत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०३
याज्ञवल्क्य उवाच
भिक्षोर्धर्मं प्रवक्ष्यामितं निबोधत सत्तमाः
वनाद्गृहाद्वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् ॥ १.१०३.१ ॥
प्राजापत्यन्तदन्तेऽपि अग्निमारोप्य चात्मनि
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥ १.१०३.२ ॥
सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत्
अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नाभिलक्षितः ॥ १.१०३.३ ॥
रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः
भवेत्परमहंसो वा एकदण्डी यमादितः ॥ १.१०३.४ ॥
सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात्
दातातिथिप्रियो ज्ञानी गृही श्राद्धेऽपिमुच्यते ॥ १.१०३.५ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्र्युत्तरशततमोऽध्यायः
श्रागरुडमहापुराणम् १०४
याज्ञवल्क्य उवाच
नरकात्पताकोद्भूतात्क्षयात्पापस्य कमणः
ब्रह्महा श्वा खरोष्ट्रः स्याद्भेको यकः सुराप्यपि ॥ १.१०४.१ ॥
स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः
क्षयरोगी श्यावदन्तः कुनखी शिपिविष्टकः ॥ १.१०४.२ ॥
ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशेर्भवेत्
अन्नहर्ता मयावी स्यान्मूको वागपहारकः ॥ १.१०४.३ ॥
धान्यहार्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः
तैलाहारी तैलपायी पूतिवक्त्रस्तु सूचकः ॥ १.१०४.४ ॥
ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः
रत्नहृद्धीनजातः स्यात्पत्रशाकहरः शिखी ॥ १.१०४.५ ॥
गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत्
फलं कपिः पशून्हृत्वा त्वजा काकः पयस्तथा ॥ १.१०४.६ ॥
मांसं गृध्रः पटं श्वित्री चीरी लवणहारकः
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ॥ १.१०४.७ ॥
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः
ततो निष्कलुषीभूता कुले महति योगिनः ॥ १.१०४.८ ॥
जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥ १.१०४.९ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०५
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ १.१०५.१ ॥
तस्माद्यत्नेन कर्तव्यं प्रायश्चित्तं विशुद्धये
एवमस्यान्तरात्मा च लोकश्चैव प्रसदिति ॥ १.१०५.२ ॥
लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः
प्रायश्चित्तमकुर्वाणाः पश्चात्तापविवर्जिताः ॥ १.१०५.३ ॥
नरकान्यान्ति पापा वै महारौरवरौरवान्
तामिस्त्रं लोहशङ्कुं च पूतिगन्धसमाकुलम् ॥ १.१०५.४ ॥
हंसाभं लोहितोदं च सञ्जीवननदीपथम्
महानिलयकाकोलमन्धतामिस्त्रवापनम् ॥ १.१०५.५ ॥
अवीचिं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः
ब्रह्महा मद्यपः स्तेयी संयोगी गुरुतल्पगः ॥ १.१०५.६ ॥
गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे
निषिद्धभक्षणं जिह्मक्रियाचरणमेव च ॥ १.१०५.७ ॥
रजस्वलामुखास्वादः सुरापानसमानि तु
अश्वरत्नादिहरणं सुवर्णस्तेयसंमितम् ॥ १.१०५.८ ॥
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च
सगोत्रासु तथा स्त्रीषु गुरुतल्पसमं स्मृतम् ॥ १.१०५.९ ॥
पितुः स्वसारं मातुश्च मातुलानीं स्नुषाम पि
मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ १.१०५.१० ॥
आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः
छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा ॥ १.१०५.११ ॥
गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया
अनाहिताग्नितापण्यविक्रयः परिवेदनम् ॥ १.१०५.१२ ॥
भृत्याचाध्ययनादानं भृतकाध्या पनन्तथा
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥ १.१०५.१३ ॥
सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता
नास्तिक्यं व्रतलोपश्च शूल्यं गोश्वेव विक्रयः ॥ १.१०५.१४ ॥
पितृमातृसुहृत्त्यागस्तडागारामविक्रयः
कन्यायादूषण चैव परिविन्दकयाजनम् ॥ १.१०५.१५ ॥
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्
आत्मनोर्ऽथे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ॥ १.१०५.१६ ॥
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च
असच्छास्त्राभिगमनं भार्यात्मपरिवि क्रयः ॥ १.१०५.१७ ॥
उपपापानि चोक्तानि प्रायश्चित्तं निबोधत
शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन् ॥ १.१०५.१८ ॥
ब्रह्महा द्वादश समा मितभुक्शुद्धिमाप्नुयात्
लोमभ्यः स्वाहेति च वा लोमप्रभृति वै तनुम् ॥ १.१०५.१९ ॥
मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम्
शुद्धिः स्याद्ब्राह्मणत्राणात्कृत्वैवं शुद्धिरेव च ॥ १.१०५.२० ॥
निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतोऽपि वा
अरण्ये नियतो जुप्त्वा त्रिः कृत्वो वेदसंहिताम् ॥ १.१०५.२१ ॥
सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत्
यागस्थक्षत्त्रविड्घात्चरेद्ब्रह्महणो व्रतम् ॥ १.१०५.२२ ॥
गर्भहा वा यथावर्णं तथात्रेयीनिषू (सू) दनम्
चरेद्ब्रतमहत्वापि घातनार्थमुपागतः ॥ १.१०५.२३ ॥
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत्
सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः ॥ १.१०५.२४ ॥
अग्निवर्णं घृतं वापि चीरवास जटी भवेत्
व्रतं ब्रह्महणः कुर्यात्पुनः संस्कारमर्हति ॥ १.१०५.२५ ॥
रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा
पतिलोकपरिभ्रष्टा गृध्री स्यात्सूकरी शुनी ॥ १.१०५.२६ ॥
स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा
कर्मणः ख्यापनं कृत्वा हतस्तेन भवेच्छुचिः ॥ १.१०५.२७ ॥
आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः
शयने सार्धमायस्या योषिता निभृतं स्वपेत् ॥ १.१०५.२८ ॥
उच्छेद्य लिङ्गं वृषणं नैरृत्यामुत्सृजोद्दिशि
प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः ॥ १.१०५.२९ ॥
चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम्
पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः ॥ १.१०५.३० ॥
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति
उपपातकशुद्धिः स्याच्चान्द्रायणव्रतेन च ॥ १.१०५.३१ ॥
पयसा वापि मासेन पराकेणापि वा पुनः
ऋषभैकं सहस्रं गा दद्यात्क्षत्त्रवधे पुमान् ॥ १.१०५.३२ ॥
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत्
वैश्यहाब्दं च (ब्दांश्च) रेदेतद्दद्याद्वैकशतं गवाम् ॥ १.१०५.३३ ॥
षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ॥ १.१०५.३४ ॥
मार्जारगोधानकुलपशुमण्डूकघातनात्
पिबेत्क्षीरं त्र्यहं पापी कृच्छ्रं वाप्यधिकं चरेत् ॥ १.१०५.३५ ॥
गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम्
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः ॥ १.१०५.३६ ॥
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम्
अवकीर्णो भवेद्गत्त्वा ब्रह्मचारी च योषितम् ॥ १.१०५.३७ ॥
गर्दभं पशुमालभ्य नैरृतं च विशुध्यति
मधुमांसाशने कार्यं कृच्छ्रं शेषव्रतानि च ॥ १.१०५.३८ ॥
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियेत्प्रहितो यदि
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ॥ १.१०५.३९ ॥
रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत्
क्रियमाणोपकारे च मृते विप्रे न पातकम् ॥ १.१०५.४० ॥
महापापोपपापाभ्यां योभिशस्तो मृषा परम्
अब्भक्षो मासमासीत स जापी नियतन्द्रियः ॥ १.१०५.४१ ॥
अनियुक्तो भ्रातृभार्यां गच्छंश्चान्द्रायणं चरेत्
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भवेत् ॥ १.१०५.४२ ॥
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती
गायत्त्रीजप्यनिरतो मुच्यतेऽसत्प्रतिग्रहात् ॥ १.१०५.४३ ॥
त्रिः कृच्छ्रमाचरेद्व्रात्ययाजकोऽपि चरन्नपि
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतान् ॥ १.१०५.४४ ॥
प्राणायामत्रयं कुर्यात्खरयानोष्ट्रयानगः
नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ १.१०५.४५ ॥
गुरुन्त्वं कृत्य हुङ्कृत्य विप्रं निर्जित्य वाद तः
प्रसाद्य तं च मुनयस्ततो ह्युपवसेद्दिनम् ॥ १.१०५.४६ ॥
विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ॥ १.१०५.४७ ॥
प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः
गर्भत्यागो भर्तृनिन्दा स्त्रीणां पतनकारणम् ॥ १.१०५.४८ ॥
एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत्
विख्यातदोषः कुर्वीत गुरोरनुमतं व्रतम् ॥ १.१०५.४९ ॥
असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत्
त्रिरात्रोपोषणो जप्त्वा ब्रह्महा त्वघमर्षणम् ॥ १.१०५.५० ॥
अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम्
लोमभ्यः स्वाहेति ऋचा दिवसं मारुताशनः ॥ १.१०५.५१ ॥
जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः
त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ॥ १.१०५.५२ ॥
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः
सहस्रशीर्षाजप्येन मुच्यते गुरुतल्पगः ॥ १.१०५.५३ ॥
प्राणायामशतं कुर्यात्सर्वपापापनुक्त्ये
ओङ्काराभियुतं सोमसलिलप्रशनाच्छुचिः ॥ १.१०५.५४ ॥
कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः
अज्ञानकृतपापस्य नाशः सन्ध्यात्रये कृते ॥ १.१०५.५५ ॥
रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः
वेदाभ्यासरतं शान्तं पञ्चयज्ञक्रियापरम् ॥ १.१०५.५६ ॥
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः
जप्त्वा सहस्रगायत्त्रीं शुचिर्ब्रह्महणादृते ॥ १.१०५.५७ ॥
ब्रह्मचर्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता
अहिंसा स्तेयमाधुर्ये दमश्चैते यमाः स्मृताः ॥ १.१०५.५८ ॥
स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः
तपोऽक्रोधो गुरोर्भक्तिः शौचं च नियमाः स्मृताः ॥ १.१०५.५९ ॥
पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम्
जग्ध्वा परेह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् ॥ १.१०५.६० ॥
पृथक्सान्तपनैर्द्रव्यैः षडहः सोपवासकः
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ १.१०५.६१ ॥
पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः
प्रत्येकं प्रत्यहाभ्यस्तैः पर्ण कृच्छ्र उदाहृतः ॥ १.१०५.६२ ॥
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत्
एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः ॥ १.१०५.६३ ॥
एकभक्तेन नक्तेन तथैवायाचितेन च
उपवासेन चकन पादकृच्छ्र उदाहृतः ॥ १.१०५.६४ ॥
यथा कथञ्चित्त्रिगुणः प्रजापत्योऽयमुच्यते
अयमेवातिकृच्छ्रः स्यात्पाणिपूर्णाम्बुभोजनात् ॥ १.१०५.६५ ॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम्
द्वादशाहोपवासैश्च पराकः समुदाहृतः ॥ १.१०५.६६ ॥
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्
एकैकमुपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ १.१०५.६७ ॥
एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात्
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ १.१०५.६८ ॥
तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसंमितान्
एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ १.१०५.६९ ॥
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम्
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ १.१०५.७० ॥
कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत्
पवित्राणि जपेत्पिण्डान् गायत्त्र्या चाभिमन्त्रयेत् ॥ १.१०५.७१ ॥
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु
धर्मार्थो यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥ १.१०५.७२ ॥
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते ॥ १.१०५.७३ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तप्रायश्चित्तविवेको नाम पञ्चोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०६
याज्ञवल्क्य उवाच
प्रेता (त) शौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः
ऊनद्विवर्षं निखनेन्न कुर्यादु दकं ततः ॥ १.१०६.१ ॥
आ श्मशानादनुव्रज्य इतरैर्ज्ञातिभिर्युतः
यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥ १.१०६.२ ॥
स दग्धव्य उपेतश्चैदाहिताग्न्यावृतार्थवत्
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयान्त्यपः ॥ १.१०६.३ ॥
अपनः शोशुचदघमनेन पितृदिङ्मुखाः
एवं मातामहाचार्यपत्नीनां चोदकक्रियाः ॥ १.१०६.४ ॥
कामोदकाः पुत्रसखिस्वस्त्रीयश्वशुरर्त्विजः
नामगोत्रेण ह्युदकं सकृत्सिञ्चन्ति वाग्यताः ॥ १.१०६.५ ॥
पाषण्डपतितानां तु न कुर्युरुदकक्रियाः
नब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥ १.१०६.६ ॥
सुराप्यस्त्वात्मघातिन्यो नाशौचोदकभाजनाः
ततो न रोदितव्यं हि त्वनित्या जीवसं स्थितिः ॥ १.१०६.७ ॥
क्रिया कार्या यथाशक्ति ततो गच्छेद्गृहान्प्रति
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १.१०६.८ ॥
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १.१०६.९ ॥
प्रवेशनादिकं कर्म प्रेतसंस्पर्शनादपि
ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ १.१०६.१० ॥
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्पृथक्
पिण्डयज्ञकृता देयं प्रेतायान्नं दिनत्रयम् ॥ १.१०६.११ ॥
जलमेकाहमाकाशे स्थाप्यं क्षीरं तु मृन्मये
वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः ॥ १.१०६.१२ ॥
आदन्तजन्मनः सद्यः आचूडं नैशिकी स्मृता
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ १.१०६.१३ ॥
त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १.१०६.१४ ॥
अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति
दश द्वादश वर्णानां तथा पञ्चदशैव च ॥ १.१०६.१५ ॥
त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम्
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ॥ १.१०६.१६ ॥
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १.१०६.१७ ॥
निवासराजनि तथा तदहः शुद्धिकार(ण)म्
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ॥ १.१०६.१८ ॥
विषाद्यैश्च हतानां च नाशौचं पृथिवीपतेः
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ १.१०६.१९ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे
आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥ १.१०६.२० ॥
कालोऽग्निः कर्ममृद्वायुर्मनो ज्ञानं तपो जपः (लम्)
पश्चात्ताषो निराहारः सर्वेषां शुद्धिहेतवः ॥ १.१०६.२१ ॥
अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत्
क्षात्त्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ॥ १.१०६.२२ ॥
फलसोमक्षौमवीरुद्दधि क्षीरं घृतं जलम्
तिलोदनरसक्षारमधु लाक्षा शृतं हविः ॥ १.१०६.२३ ॥
वस्त्रोपलासवं पुष्पं शाकमृच्चर्मपादुकम्
एणत्वचं च कौशेयं लवणं मासमेव च ॥ १.१०६.२४ ॥
पिण्याकमूलगन्धांश्च वैश्यवृत्तो न विक्रयेत्
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ १.१०६.२५ ॥
लवणादि न विक्रीयात्तथा चापद्गतो द्विजः
हीनाद्विप्रो विगृह्णंश्च लिप्यते नार्कवद्द्विजः ॥ १.१०६.२६ ॥
कुर्यात्कृष्यादिकं तद्वदविक्रेया हयास्तथा
बुभुक्षितस्त्र्यं स्थित्वा दृष्ट्वा वृत्तिविवर्जितम्
राजा धर्म्यां प्रकुर्वीत वृत्तिं विप्रादिकस्य च ॥ १.१०६.२७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्ताशौचापद्वृत्त्योर्निरूपणं नाम पडुत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०७
सूत उवाच [SUTA SAID]
पराशरोऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम्
कल्पेकल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः ॥ १.१०७.१ ॥
श्रुतिः स्मृतिः सदाचरो यः कश्चिद्वे दकर्तृकः
वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा ॥ १.१०७.२ ॥
दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत्
पापकृत्यं तु तत्रैव शापं फलति वर्षतः ॥ १.१०७.३ ॥
आचारात्प्राप्नुयात्सर्वं षट्कर्माणि दिनेदिने
सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम् ॥ १.१०७.४ ॥
अपूर्वः सुव्रती विप्रो ह्यपूर्वा यतयस्तदा
क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत् ॥ १.१०७.५ ॥
वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके
अभक्ष्यभक्षणाच्चौर्यादगम्या गमनात्पतेत् ॥ १.१०७.६ ॥
कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत्
दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत् ॥ १.१०७.७ ॥
निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत्
तिलाज्यं न विक्रीणित सूनायज्ञमघान्वितः ॥ १.१०७.८ ॥
राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम्
त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते ॥ १.१०७.९ ॥
कर्षकाः क्षत्त्रविट्छूद्राः खलेऽदत्त्वा तु चौरकः
दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके ॥ १.१०७.१० ॥
क्षत्त्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः
याति विप्रो दशाहात्तु क्षत्त्रो द्वादशकाद्दिनात् ॥ १.१०७.११ ॥
पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति
एकपिण्डास्तु दायादाः पृथग्द्वारनिकेतनाः ॥ १.१०७.१२ ॥
जन्मना च विपत्तौ च भवेत्तेषां च सूतकम्
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे ॥ १.१०७.१३ ॥
षष्ठे चतुर हाच्छुद्धिः सप्तमे च दिनत्रयम्
देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते ॥ १.१०७.१४ ॥
अजातदन्ता ये बाला ये च गर्भाद्विनिः सृताः
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ १.१०७.१५ ॥
यदि गर्भो विपद्यत स्त्रवते वापि योषितः
यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ १.१०७.१६ ॥
आनामकरणात्सद्य आचूडान्तादहर्निशम्
आव्रतात्तु त्रिरात्रेण तदूर्ध्वन्दशभिर्दिनैः ॥ १.१०७.१७ ॥
आचतुर्थाद्भवेत्स्त्रवः पातः पञ्चमषष्ठयोः
ब्रह्मचर्या दग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात् ॥ १.१०७.१८ ॥
शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः
अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः ॥ १.१०७.१९ ॥
दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः
सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः ॥ १.१०७.२० ॥
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके
पूर्वसंकल्पितादन्यवर्जनं च विधीयते ॥ १.१०७.२१ ॥
मृतेन शुध्यते सूतिः मृतवज्जातकं जनौ
गोग्रहादौ विपन्नानामेकरात्रं तु सूतकम् ॥ १.१०७.२२ ॥
अनाथप्रेतवहनात्प्राणायामेन शुध्यति
प्रेतशूद्रस्य वहनान्त्रिरात्रमशुचिर्भवेत् ॥ १.१०७.२३ ॥
आत्मघातिविषोद्वन्धकृमिदष्टे न संस्कृतिः
गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति ॥ १.१०७.२४ ॥
अदुष्टापतितं भार्या यौवने या परित्यजेत्
सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः ॥ १.१०७.२५ ॥
बालहत्या त्वगमनादृतौ च स्त्री तु सूकरि
अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः ॥ १.१०७.२६ ॥
औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः
परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च ॥ १.१०७.२७ ॥
अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणञ्चरेत्
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च ॥ १.१०७.२८ ॥
जात्यन्धबधिरे मूके न दोषः परिवेदने
नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ ॥ १.१०७.२९ ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते
भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि ॥ १.१०७.३० ॥
श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः
दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतोऽग्निमान् ॥ १.१०७.३१ ॥
क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत्
प्रवासे तु मृते भूयः कृत्वा कुशमयं दहेत् ॥ १.१०७.३२ ॥
कृष्णाजिने समास्तीर्य षट्शतानि पलाशजान्
शमीं शिश्रे विनिः क्षिप्य अरणिं वृषणे क्षिपेत् ॥ १.१०७.३३ ॥
कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत्
पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत् ॥ १.१०७.३४ ॥
उरे निः क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे
श्रोत्र च प्रोक्षणीं दाद्यदाज्यस्थालीं च चक्षुषोः ॥ १.१०७.३५ ॥
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत्
अग्निहोत्रोपकरणाद्ब्रह्मलोकगतिर्भवेत् ॥ १.१०७.३६ ॥
असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत्
हंससारसक्रौञ्चानां चक्रवाकं च कुक्रुटम् ॥ १.१०७.३७ ॥
मयरमेषघाती च अहोरात्रेण शुध्यति
पक्षिणः सकलान्हत्वा अहोरात्रेण शुध्यति ॥ १.१०७.३८ ॥
सर्वांश्चतुष्पदान्हत्वा अहोरात्रो षितो जपेत्
शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा
क्षत्त्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशमाहरे (वहे) त् ॥ १.१०७.३९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०८
सूत उवाच [SUTA SAID]
नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम्
राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥ १.१०८.१ ॥
सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः
नासद्भिरिहलोकाय परलोकाय वा हितम् ॥ १.१०८.२ ॥
वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम्
विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ॥ १.१०८.३ ॥
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च
दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति ॥ १.१०८.४ ॥
ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम्
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ १.१०८.५ ॥
कालेन रिपुणासन्धिः काले मित्रेण विग्रहः
कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ १.१०८.६ ॥
कालः पचति भूतानि कालः संहरते प्रजाः
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ १.१०८.७ ॥
कालेषु हरते वीर्यं काले गर्भे च वर्तते
कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत् ॥ १.१०८.८ ॥
कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते
स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च ॥ १.१०८.९ ॥
नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः
सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम् ॥ १.१०८.१० ॥
राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम्
अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥ १.१०८.११ ॥
उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ १.१०८.१२ ॥
परीवादं परार्थं च परिहासं परस्त्रियम्
परवेश्मनि वासं च न कुर्वीत कदाचन ॥ १.१०८.१३ ॥
परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १.१०८.१४ ॥
स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ १.१०८.१५ ॥
स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति
सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥ १.१०८.१६ ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति
गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥ १.१०८.१७ ॥
सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ १.१०८.१८ ॥
नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी
अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥ १.१०८.१९ ॥
सततं धर्मबहुला सततं च पतिप्रिया
सततं प्रियवक्री च सततं त्वृतुकामिनी ॥ १.१०८.२० ॥
एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी
यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः ॥ १.१०८.२१ ॥
यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया
उत्तरोत्तरवादा स्या सा जरा न जरा जरा ॥ १.१०८.२२ ॥
यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी
कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥ १.१०८.२३ ॥
यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ १.१०८.२४ ॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः
ससर्पे च गृहे वासोमृत्युरेव न संशयः ॥ १.१०८.२५ ॥
त्यज दुर्जनसंसर्गं भज साधुसमागमम्
कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम् ॥ १.१०८.२६ ॥
व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा
क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त ॥ १.१०८.२७ ॥
सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)?हैमे
उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥ १.१०८.२८ ॥
भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च
देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥ १.१०८.२९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०९
सूत उवाच [SUTA SAID]
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.१०९.१ ॥
त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १.१०९.२ ॥
वरं हि नरके वासो न तु दुश्चरिते गृहे
नरकात्क्षीयते पाप कुगृहान्न निवर्तते ॥ १.१०९.३ ॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १.१०९.४ ॥
त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत्
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥ १.१०९.५ ॥
अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन
रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १.१०९.६ ॥
अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः
अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥ १.१०९.७ ॥
आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम्
मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ १.१०९.८ ॥
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसानिर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः
पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ १.१०९.९ ॥
लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम् ॥ १.१०९.१० ॥
सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः
इतरेः खाद्यपानेन मानदानेन पण्डिताः ॥ १.१०९.११ ॥
उत्तमं प्रणिपातेन शठं भेदेन योजयेत्
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥ १.१०९.१२ ॥
यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन्
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ १.१०९.१३ ॥
नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम्
विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥ १.१०९.१४ ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च
वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥ १.१०९.१५ ॥
हीनदुर्जनसंसर्ग अत्यन्तविरहादरः
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १.१०९.१६ ॥
कस्य दोषः कुले नास्ति व्याधिना को पीडितः
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १.१०९.१७ ॥
कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः
कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ १.१०९.१८ ॥
सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः
विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥ १.१०९.१९ ॥
यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १.१०९.२० ॥
धनस्य यस्य राजतो भयं न चास्ति चौरतः
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ १.१०९.२१ ॥
यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः
कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ १.१०९.२२ ॥
सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः
आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥ १.१०९.२३ ॥
नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः
दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥ १.१०९.२४ ॥
शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ १.१०९.२५ ॥
सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते
तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥ १.१०९.२६ ॥
न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १.१०९.२७ ॥
अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च
अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥ १.१०९.२८ ॥
विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥ १.१०९.२९ ॥
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम्
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ १.१०९.३० ॥
दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ १.१०९.३१ ॥
जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ १.१०९.३२ ॥
स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १.१०९.३३ ॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत्
न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥ १.१०९.३४ ॥
समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः
वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥ १.१०९.३५ ॥
ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम्
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ १.१०९.३६ ॥
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्
योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥ १.१०९.३७ ॥
नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥ १.१०९.३८ ॥
नदी पातयते कूलं नारी पातयते कुलम्
नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥ १.१०९.३९ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १.१०९.४० ॥
न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम्
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ १.१०९.४१ ॥
राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन
न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥ १.१०९.४२ ॥
स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम्
जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥ १.१०९.४३ ॥
मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः
वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥ १.१०९.४४ ॥
न दानेन न मानेन नार्जवेन न सवया
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥ १.१०९.४५ ॥
शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत्
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥ १.१०९.४६ ॥
शाश्वतं देवपूजादि विप्रदानं च शाश्वतम्
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ १.१०९.४७ ॥
ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥ १.१०९.४८ ॥
पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः
सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान् ॥ १.१०९.४९ ॥
ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः
ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥ १.१०९.५० ॥
तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम्
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १.१०९.५१ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च
नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १.१०९.५२ ॥
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः
उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १.१०९.५३ ॥
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च
योगाद्भ्रष्टः सत्यघृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १.१०९.५४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे नवोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११०
सूत उवाच [SUTA SAID]
योध्रुवाणि परित्यज्य ह्यधुवाणि निषेवते
ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥ १.११०.१ ॥
वाग्यन्त्रहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते
न तुष्टिमुत्पादयते शरीरे ह्यन्धस्य दारा इव दर्शनीयाः ॥ १.११०.२ ॥
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः
विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ १.११०.३ ॥
अग्निहोत्रफला वेदाः शीलवृत्तिफलं शुभम्
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १.११०.४ ॥
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम्
सुरूपां सुनितम्बाञ्च नाकुलीनां कदाचन ॥ १.११०.५ ॥
अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः
को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥ १.११०.६ ॥
हविर्दुष्टकुलद्वाह्यं बालादपि सुभाषितम्
अमेध्यात्काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि ॥ १.११०.७ ॥
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ १.११०.८ ॥
न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्रचित्
न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥ १.११०.९ ॥
कुले नियोजयेद्भक्तं पुत्रं विद्यासु योजयेत्
व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोज्येत् ॥ १.११०.१० ॥
स्थानेष्वेव प्रयोक्ताव्या भृत्याश्चाभरणानि च
न हि चूडामणिः पादे शोभते वै कदाचन ॥ १.११०.११ ॥
चूडामणिः समुद्रोऽग्निर्घण्टा चाखण्डमम्बरम्
अथवा पृथिवीपालो मूर्ध्नि पादे प्रमादतः ॥ १.११०.१२ ॥
कुसुमस्तबकस्येव द्वे गती तु मनस्विनः
मूर्ध्नि वा सर्वलोकानां शीर्षतः पतितो वने ॥ १.११०.१३ ॥
कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते
न च विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ १.११०.१४ ॥
वाजिवारणलौहानां काष्ठपाषाणवाससाम्
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ १.११०.१५ ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते सर्वगुणप्रमाथः
अधः खलेनापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ॥ १.११०.१६ ॥
न सदश्वः कशाघातं सिंहो न गजगर्जितम्
वीरो वा परनिर्दिष्टं न सहेद्भीमनिः स्वनम् ॥ १.११०.१७ ॥
यदि विभवविहीनः प्रच्युतो वाशु दैवान्न तु खलजनसेवां काङ्क्षयेन्नैव नीचाम्
न तृणमदनकार्ये सुक्षुधार्तोऽत्ति सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्चराणाम् ॥ १.११०.१८ ॥
सकृद्दुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति
स मृत्युमेव गृह्णीयाद्गर्भमश्वतरी यथा ॥ १.११०.१९ ॥
शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः
तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥ १.११०.२० ॥
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत्
पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ १.११०.२१ ॥
अपकारपरान्नित्यं चिन्त येन्न कदाचन
स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥ १.११०.२२ ॥
अनर्था ह्यर्थरूषाश्च अर्थाश्चानर्थरूपिणः
भवन्ति ते विनाशाय दैवायत्तस्य वै सदा ॥ १.११०.२३ ॥
कार्यकालोचितापापा मतिः सञ्जायते हि वै
सानुकूले तु दैवे शं पुंसः सर्वत्र जायते ॥ १.११०.२४ ॥
धनप्रयोगकार्येषुः तथा विद्या गमेषु च
आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥ १.११०.२५ ॥
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्रत्र संस्थितिम् ॥ १.११०.२६ ॥
लोकयात्रा भयं लज्जा दाक्षिण्यं दानशीलता
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ १.११०.२७ ॥
कालविच्छोत्रियो राजा नदी साधुश्च पञ्चमः
एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १.११०.२८ ॥
नैकत्र परिनिष्ठास्ति ज्ञानस्य किल शौनक
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचित् ॥ १.११०.२९ ॥
न सर्ववित्कश्चिदिहास्ति लोके नात्यन्तमूर्खो भुवि चापि कश्चित्
ज्ञानेन नीचोत्तममध्यमेन योऽयं विजानाति स तेन विद्वान् ॥ १.११०.३० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे दशोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १११
सूत उवाच [SUTA SAID]
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम्
सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत् ॥ १.१११.१ ॥
राज्यं पालयते नित्यं सत्यधर्मपरायणः
निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत् ॥ १.१११.२ ॥
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
मालाकार इवारण्ये न यथाङ्गारकारकः ॥ १.१११.३ ॥
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते
परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत् ॥ १.१११.४ ॥
नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः
एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते ॥ १.१११.५ ॥
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन्
पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम् ॥ १.१११.६ ॥
आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः
प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥ १.१११.७ ॥
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत्
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥ १.१११.८ ॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः
किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम् ॥ १.१११.९ ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे
आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित् ॥ १.१११.१० ॥
निः शङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन ॥ १.१११.११ ॥
मातृवत्परदारेषु परद्रव्येषु लोष्टवत्
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १.१११.१२ ॥
एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः
यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ १.१११.१३ ॥
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम्
रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥ १.१११.१४ ॥
ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते
स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते ॥ १.१११.१५ ॥
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम्
किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥ १.१११.१६ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः ॥ १.१११.१७ ॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च
ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १.१११.१८ ॥
अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १.१११.१९ ॥
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥ १.१११.२० ॥
येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः
जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा ॥ १.१११.२१ ॥
लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च
सहि नश्यति वै राजा इह लोके परत्र च ॥ १.१११.२२ ॥
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः
समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत् ॥ १.१११.२३ ॥
धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः
प्रविश्य वदनं राहोः किं नोदति पुनः शशी ॥ १.१११.२४ ॥
धिग्धिक्शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥ १.१११.२५ ॥
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान्
धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥ १.१११.२६ ॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः
स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥ १.१११.२७ ॥
चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत्
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ १.१११.२८ ॥
लीलां करोति यो राजा भृत्यस्वजनगर्वितः
शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥ १.१११.२९ ॥
हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः
विना दोषेण यो भृत्यान्राजाधमण शास्ति च
लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥ १.१११.३० ॥
सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः ॥ १.१११.३१ ॥
उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः
षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते ॥ १.१११.३२ ॥
उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते
दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ १.१११.३३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे एकादशोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११२
सूत उवाच [SUTA SAID]
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः
नियोक्तव्या यथार्हेषु त्रिविधेष्वेव कर्मसु ॥ १.११२.१ ॥
भृत्ये परिक्षणं वक्ष्ये यस्ययस्य हि यो गुणः
तमिमं संप्रवक्ष्यामि ये यथाकथितं किल ॥ १.११२.२ ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः
तथा चतुर्भिर्भृतकं परीक्षयेद्वतेन शीलेन कलेन कर्मणा ॥ १.११२.३ ॥
कुलशीलगुणोपेतः सत्यधर्मपरायणः
रूपवान्सुप्रसन्नश्च कोशाध्यक्षो विधीयते ॥ १.११२.४ ॥
मूल्यरूपपरीक्षाकृद्भवे द्रत्नपरीक्षकः
बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ १.११२.५ ॥
इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ १.११२.६ ॥
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः
सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ १.११२.७ ॥
बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः
क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ १.११२.८ ॥
समस्तस्मृतिशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः
शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ १.११२.९ ॥
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः
शुचिश्च कठिनश्चैव सूपकारः स उच्यते ॥ १.११२.१० ॥
आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः
आयुः शीलगुणोपेतो वैद्य एव विधीयते ॥ १.११२.११ ॥
वेदवेदाङ्गतत्त्वज्ञो जपहमपरायणः
आशीर्वादपरो नित्यमेष राजपुरोहित ॥ १.११२.१२ ॥
लेखकः पाठकश्चैव गणकः प्रतिरोधकः
आलस्ययुक्तश्चैद्राजा कर्म संवर्जयेत्सदा ॥ १.११२.१३ ॥
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम्
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १.११२.१४ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपिसन्
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १.११२.१५ ॥
अकारणविष्कृतकोपधारिणः खलाद्भयं कस्य न नाम जायते
विषं महाहेर्विषमस्य दुर्वचः सदुः सहं सन्निपतेत्सदा मुखे ॥ १.११२.१६ ॥
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम्
अर्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥ १.११२.१७ ॥
शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च
प्रागेव पश्चाद्विपरी तरुपा ये ते तु भृत्या न हिता भवन्ति ॥ १.११२.१८ ॥
निरालस्याः सुसन्तुष्टाः प्रतिबोधकाः
सुखदुः खसमा धीरा भृत्या लोकेषु दुर्लभाः ॥ १.११२.१९ ॥
क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः
दाम्भिकः कपटी चैव शठश्च स्पृहयान्वितः
अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ १.११२.२० ॥
सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च
दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥ १.११२.२१ ॥
षण्मासमथ वर्षं वा सन्धिं कुर्यान्नराधिपः
पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥ १.११२.२२ ॥
मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः
अयशश्चार्थनाशश्च नरके चैव पातनम् ॥ १.११२.२३ ॥
यत्किञ्चित्कुरुते कर्म शुभं वा यादि वाशुभम्
तेन स्म वर्धते राजा सूक्ष्मतो भृत्यकार्यतः ॥ १.११२.२४ ॥
तस्माद्भूमीश्वरः प्राज्ञं धर्मकामार्थसाधने
नियोज येद्धिसततं गोब्राह्मणहिताय वै ॥ १.११२.२५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पत्युक्त नीतिप्तारे द्वादशोत्तरकशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११३
सूत उवाच [SUTA SAID]
गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत्
पण्डितस्य गुणाः सर्वे मूर्वे दोषाश्च केवलाः ॥ १.११३.१ ॥
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम्
सद्भिर्विवादं मैत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥ १.११३.२ ॥
पण्डितैश्च विर्नातैश्च धर्मशैः सत्यवादिभिः
बन्ध्स्थोऽपि तिष्ठेच्च न तु राज्ये खलैः सह ॥ १.११३.३ ॥
सावशेषाणि कार्याणि कुवत्रर्थे युज्यते
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १.११३.४ ॥
मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत्
वत्सापेक्षी दुहेत्क्षीरं भूमिं गाञ्चैव पार्थिपः ॥ १.११३.५ ॥
यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः
तथा वित्तमु पादाय राजा कुर्वीत सञ्चयम् ॥ १.११३.६ ॥
वल्मीकं मधुजालञ्च शुक्लण्क्षे तु चन्द्रमाः
राजद्रव्यञ्च भैक्ष्यञ्च स्तोकंस्तोकं प्रवर्धते ॥ १.११३.७ ॥
अर्जितस्य क्षयं दृष्टा संप्रदत्तस्य सञ्चयम्
अवन्ध्यं दिवसं कुर्याद्दानध्ययनकर्मसु ॥ १.११३.८ ॥
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ १.११३.९ ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥ १.११३.१० ॥
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम्
वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ १.११३.११ ॥
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः
पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥ १.११३.१२ ॥
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः
नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १.११३.१३ ॥
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः
ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥ १.११३.१४ ॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे
रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥ १.११३.१५ ॥
दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये
दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १.११३.१६ ॥
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः
कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥ १.११३.१७ ॥
येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम्
तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥ १.११३.१८ ॥
आत्मना विहितं दुः खमात्मना विहितं सखम्
गर्भशय्यामुपादाय भुङ्क्ते वै पौर्वदैहिकम् ॥ १.११३.१९ ॥
न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे
न मातृमूर्ध्नि प्रधृतस्तथाङ्के त्यक्तुं क्षमः कर्म कृतं नरो हि ॥ १.११३.२० ॥
दुगस्त्रिकूटः परिखा समुद्रो रक्षांसि योधाः परमा च वृत्तिः
शास्त्रञ्च वै तूशनसा प्रदिष्टं स रावणः कालवशाद्विनष्टः ॥ १.११३.२१ ॥
यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि
यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १.११३.२२ ॥
गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले
धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥ १.११३.२३ ॥
पुराधीता च या विद्या पुरा दत्तञ्च यद्धनम्
पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥ १.११३.२४ ॥
कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे
वसिष्ठकृतलग्नापि जानकी दुः खभाजनम् ॥ १.११३.२५ ॥
स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः
घनकेशी यदा सीता त्रयस्ते दुः खभाजनम् ॥ १.११३.२६ ॥
न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा
स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥ १.११३.२७ ॥
कर्मजन्यशरीरेषु रोगाः शरीरमानसाः
शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ १.११३.२८ ॥
अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ऽथमीहते
स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ १.११३.२९ ॥
बालो युवा च वृद्धश्च यः करोति शुभाशुभम्
तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १.११३.३० ॥
अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः
स्वकर्मपातवातेन नीयते यत्र तत्फलम् ॥ १.११३.३१ ॥
प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः
अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति (यदस्मदीयं न तु तत्परेषाम् ॥ १.११३.३२ ॥
सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति
नरः शीघ्रतरादेव कर्मणः कः पलायते ॥ १.११३.३३ ॥
नाल्पा भवति सद्विद्या दीयमानापि वर्धते
कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥ १.११३.३४ ॥
येर्ऽथा धर्मेण ते सत्या येऽधर्मेण गताः श्रियः
धर्मार्थो च महांल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥ १.११३.३५ ॥
अन्नार्थो यानि दुः खानि करोति कृपणो जनः
तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥ १.११३.३६ ॥
सर्वेषामेव शौचानामन्नशौचं विशिष्यते
योऽन्नार्थैः शुचिः शौचान्न मृदा वारिणा शुचिः ॥ १.११३.३७ ॥
सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः
सर्वभूते दया शौचं जलशौचञ्च पञ्चमम् ॥ १.११३.३८ ॥
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः
सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥ १.११३.३९ ॥
मृत्तिकानां सहस्रेण चोदकानां शतेन हि
न शुध्यति दुराचारो भावोपहतचेतनः ॥ १.११३.४० ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १.११३.४१ ॥
न प्रहृष्यति संमानैर्नावमानैः प्रकुप्यति
न क्रुद्धः परुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥ १.११३.४२ ॥
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च
काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥ १.११३.४३ ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च
अलभ्यं लभ्यते मर्त्यैस्तत्र का परिवेदना ॥ १.११३.४४ ॥
अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः
यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ १.११३.४५ ॥
एकवृक्षे सदा रात्रौ नानापक्षिसमागमः
प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥ १.११३.४६ ॥
एकसार्थप्रयाताना सर्वेषान्तत्र गामिनाम्
यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥ १.११३.४७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक
अव्यक्तनिधनान्येनव का तत्र परिवेदना ॥ १.११३.४८ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि
कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥ १.११३.४९ ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति
प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥ १.११३.५० ॥
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति
आचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १.११३.५१ ॥
शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः
भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥ १.११३.५२ ॥
तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः
तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ १.११३.५३ ॥
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति
यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥ १.११३.५४ ॥
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति
सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥ १.११३.५५ ॥
यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम्
तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥ १.११३.५६ ॥
नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति
आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥ १.११३.५७ ॥
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १.११३.५८ ॥
यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम्
स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥ १.११३.५९ ॥
शरीरमेवायतनं दुः खस्य च सुखस्य च
जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥ १.११३.६० ॥
सर्वं परवशं दुः खं सर्व मात्मवशं सुखम्
एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥ १.११३.६१ ॥
सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम्
शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥ १.११३.६२ ॥
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः
वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥ १.११३.६३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे त्रयोशोत्तरशततमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११४
सूत उवाच [SUTA SAID]
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १.११४.१ ॥
शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम्
केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १.११४.२ ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १.११४.३ ॥
न मातरि न दारेषु न सोदर्ये न चात्मजे
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १.११४.४ ॥
यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत्
द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥ १.११४.५ ॥
मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो वसेत्
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १.११४.६ ॥
विपरीतरतिः कामः स्वायतेषु न विद्यते
यथोपायो वधो दण्डस्तथैव ह्यनु वर्तते ॥ १.११४.७ ॥
अपि कल्पानिलस्यैव तुरगस्य महोदधेः
शक्यते प्रसरो बोद्धुं न ह्यरक्तस्ये चतसः ॥ १.११४.८ ॥
क्षणो नास्ति रहो नास्ति न स्ति प्रार्थयिता जनः
तेन शौनक नारीणां सतीत्वमुपजायते ॥ १.११४.९ ॥
एक वै सेवते नित्यमन्यश्चेतपि रोचते
पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ १.११४.१० ॥
जननी यानि कुरुते रहस्यं मदनातुरा
सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः ॥ १.११४.११ ॥
पराधीना निद्रा परदृदयकृत्यानुसरणं सदा हेला हास्यं नियतम