गजेंद्रमोक्ष स्तोत्र: in Devanagari Script
Gajendra Moksha Stotram is popular for its intrinsic Vedantic connotation. In this Gajendra Moksha Stotram, nowhere the name of Lord Vishnu has been taken, but indirectly the Lord Vishnu has been mentioned as Sat- Chit- Ananda and Adi Purush. The theory of Vedanta presented here is very closer to Ramanuja.
गजेंद्र उवाच
ॐ नमो भगवते तस्मै यत: एतच्चिदात्मकं |
पुरुषायादि बीजाय परेशायाभिधीमहि || २ ||
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं |
योस्मापरस्माच्च परस्तं प्रपद्ये स्वयंभुवं || ३ ||
यः स्वात्मनीदं निजमाययार्पितं
क्वचिद्विभातं क्वच तत्तिरोहितं |
अविद्धदृक्साक्ष्यु भयं तदीक्षते
स आत्ममूलोवतु मां परात्परः || ४ ||
कालेन पंचत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु |
तमस्तदासीद्गहनं गभीरं
यस्तस्य पारेभिविराजिते विभु || ५ ||
न यस्य देवा ऋषयः
पदंर्विजंतुः कोर्हति गंतुमीरितुं |
यथा नटस्याभिकृतिर्विचेष्टतो
स आत्ममूलोवतु मां परात्परः || ६ ||
दिदृक्षवो यस्यपदं सुमंगळं
विमुक्तसंगा मुनयः सुसाधवः |
चरंत्य लोक व्रतमव्रणं वने
भूतात्मभूताः सहृदः स मे गतिः || ७ ||
न विद्यते यस्य च जन्मकर्मवा
न नामरूपे गुणदोष एव वा |
तथापि लोकाप्यय संभवाय यः
स्वमायया तान्यनुकालमृच्छति || ८ ||
तस्मै नमः परेशाय ब्रह्मणेनंतशक्तये |
अरूपायोरुरूपाय नम आश्चर्य कर्मणे || ९ ||
नम आत्मप्रदीपाय साक्षिणे परमात्मने |
नमो गिरां विदूराय मनश्चेतसामपि || १० ||
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता |
नमः कैवल्यनाथाय निर्वाणसुखसंविदे || ११ ||
नमः शांताय घोराय मूढाय गुणधर्मिणे |
निर्विशेषाय साम्याय नमो ज्ञानघनाय च || १२ ||
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्य्क्षाय साक्षिणे |
पुरुषायात्म मूलाय मूलप्रकृतये नमः || १३ ||
सर्वेंद्रिय गुणदृष्ट्रे सर्वप्रत्यय हेतवे |
असताच्छाययोक्ताय सदाभासाय ते नमः || १४ ||
नमो नमस्तेखिलकारणाय
निष्कारणायाद्भुत कारणाय |
सर्वागमाम्नाय महार्णवाय
नमोपवर्गाय परायणाय || १५ ||
गुणारणिच्छन्न चिदूष्मपाय
तत्क्षोभविस्फूर्जित मानसाय |
नैष्कर्म्य भावेन विवर्जितगम
स्वयंप्रकाशाय नमस्करोमि || १६ ||
मादृक्प्रपन्न पशुपाश विमोक्षणाय
मुक्ताय भूरिकारणाय नमोलयाय |
स्वांशेन सर्वतनुभृन्मनसि प्रतीत
प्रत्यग्दृशे भगवते बृहते नमस्ते || १७ ||
आत्मात्मजाप्त गृहवित्तजनेषु सक्तै
र्दुष्प्रापणाय गुणसंग विवर्जिताय |
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय || १८ ||
यं धर्मार्थ विमुक्तकामा
भजंत इष्टां गतिमाप्नुवंति |
किं त्वाशिषोरात्यपि देहमव्ययं
करोतुमेदभ्रदयो विमोक्षणं || १९ ||
एकांतिनो यस्य न कंचनार्थं
वांछंति ये वै भगवत्प्रपन्नाः |
अत्यद्भुतं तच्चरितं सुमंगळं
गायंत आनंदसमुद्रमग्नाः || २० ||
तमक्षरं ब्रह्म परं परेशमव्यक्त
माध्यात्मिक योगगम्यं |
अतींद्रियं सूक्ष्ममिवातिदूर
मनंतमाद्यं परिपूर्णमीडे || २१ ||
यस्य ब्रह्मादयोदेवा वेदा लोकाश्चराचराः |
नामरूप विभेदेन फ़ल्ग्व्या च कलया कृताः || २२ ||
यथार्चिषोग्नेः सवितुर्गर्भस्तयो
निर्यांति संयात्यसुकृत्स्वरोचिषः |
तथा यतोयं गुणसम्प्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः || २३ ||
स वै न देवासुरमर्त्यतिर्य
ङ्न स्त्री न षंडो न पुमान्नजंतुः |
नायं गुणः कर्म न सन्नचास
न्निशेधशेषो जयतादशेषः || २४ ||
जिजीविषे नाहमिहमुया
किमंतर्बहिश्चा वृत्तये भयोन्या |
इच्छामि कालेन न यस्य विप्लवः
तस्यात्मलोकावरणस्य मोक्षं || २५ ||
सोहं विश्वसृजं विश्वमविश्वं विश्ववेदसं |
विश्वात्मानजं ब्रह्म प्रणतोस्मि परंपदं || २६ ||
योगरंधितकर्मणो हृदि योगविभाविते |
योगिनो यं प्रपश्यंति योगेशं तं नतोस्म्यहं || २७ ||
नमो नमस्तुभ्यसह्यवेगाय
शक्तित्रया याखिलाधि गुणाय |
प्रपन्न पालाय दुरंतशक्तये
कदिंद्रियाणा मनवाप्यवर्त्मने || २८ ||
नायं वेद स्वमात्मानं यच्छक्त्या हंधिया हतं |
तं दुरत्यय माहात्म्यं भगवंतमितोस्म्यहं || २९ ||
Source: श्रीमद्भागवते अष्टम स्कंध
You must be logged in to post a comment.