Nayeeka Veda Prkaranam:Ujjawal Neel Mani

Ujjawal Neel Mani Sanskrit

नायिकाभेदप्रकरणम्: Nayeeka Veda Prkaranam

रूपगोस्वामी

यूथेऽप्यवान्तरगणास्तेषु च कश्चिद्गणस्त्रिचतुराभिः ।
इह पञ्चषाभिरन्यः सप्ताष्टाभिस्तथेत्याद्याः ॥ ५.१ ॥
नासौ नाट्ये रसे मुख्ये यत्परोढा निगद्यते ।
तत्तु स्यात्प्राकृतक्षुद्रनायिकाद्यनुसारतः ॥ ५.२ ॥

तथा चोक्तम्
नेष्टा यदङ्गिनि रसे कविभिर्परोढा
तद्गोकुलाम्बुजदृशां कुलमन्तरेन ।
आशांसया रसविधेरवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ ५.३ ॥

व्रजेन्द्रनन्दनत्वेन सुष्ठु निष्ठामुपेययुः ।
यासां भावस्य सा मुद्रा सद्भक्तैरपि दुर्गमा ॥ ५.४ ॥

यथा ललितमाधवे (६.१४)
गोपीनां पशुपेन्द्रनन्दनजुषो भावस्य कस्तां क्र्ती
विज्ञातुं क्षमते दुरूहपदवीसञ्चारिणः प्रक्रियाम् ।
आविष्कुर्वति वैष्णवीमपि तनुं तस्मिन् भुजैर्जिष्णुभि
र्यासां हन्त चतुर्भिरद्भुतरुचिं रागोदयः कुञ्चति ॥ ५.५ ॥

भुजाचतुष्टयं क्वापि नर्मणा दर्शयन्नपि ।
वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ॥ ५.६ ॥

यथा
रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणैर्
दृष्टं गोपयितुं स्वमुद्धुरधिया या सुष्ठु सन्दर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच्चतुर्बाहुता ॥ ५.७ ॥

अपि च
सामान्याया रसाभासप्रसङ्गात्तादृगप्यसौ ।
भावयोगात्तु सैरिन्ध्री परकीयैव सम्मता ॥ ५.८ ॥

यथा च प्राञ्चः (शृङ्गारतिलके १.६२,६४)

सामान्या वनिता वेश्या सा द्रव्यं परमिच्छता ।
गुणहीने च न द्वेषो नानुरागो गुणिन्यपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥ ५.९ ॥ इति ।

स्वकीयाश्च परोढाश्च या द्विधा परिकीर्तिताः ।
मुग्धा मध्या प्रगल्भेति प्रत्येकं तास्त्रिधा मताः ॥ ५.१० ॥
भेदत्रयमिदं कैश्चित्स्वीयाया एव वर्णितम् ।
तथापि सत्कविग्रन्थे दृष्टत्वात्तदनादृतम् ॥ ५.११ ॥

तथा प्राचीनैश्चोक्तम्

उदाहृतिभिदां केचित्सर्वासामेव तन्वते ।
तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥ ५.१२ ॥
इति ।

तत्र मुग्धा
मुग्धा नववयःकामा रतौ वामा सखीवशा ।
रतिचेष्टासु सव्रीडचारुगूढप्रयत्नभाक् ॥ ५.१३ ॥
कृतापराधे दयिते बाष्परुद्धावलोकना ।
प्रियाप्रियोक्तौ चाशक्ता माने च विमुखी सदा ॥ ५.१४ ॥

तत्र नववयाः
विरमति शैशवशिशिरे, प्रविशति यौवनमधौ विशाखायाः ।
दीव्यति लोचनकमलं, वदनसुधांशुश्च विस्फुरति ॥ ५.१५ ॥

यथा वा
बाल्यध्वान्त सखे प्रयाहि तरसा राधावपुर्द्वीपत
स्तारुण्यद्युमणेर्यदेष विजयारम्भः पुरो जृम्भते ।
कृष्णव्योम्नि रुचिर्दरोत्तरलता ताराद्युतौ काप्युरः
पूर्वाद्रौ सुषमोन्नतिः स्मितकला पश्याद्य वक्त्राम्बुजे ॥ ५.१६ ॥

नवकामा, यथा
बाले कंसभिदः स्मरोत्सवरसे प्रस्तूयमाने छलात्
प्रौढाभीरवधूभिरानतमुखी त्वं कर्णमध्यस्यसि ।
सव्याजं वनमालिकाविरचनेऽप्युल्लासमालम्बसे
रङ्गः कोऽयमवातरद्वद सखि स्वान्ते नवीनस्तव ॥ ५.१७ ॥

रतौ वामा, यथा
नवबालिकास्मि कुरु नर्म नेदृशं
पदवीं विमुञ्च शिखिपिञ्छशेखर ।
विरचन्ति पश्य पटवस्तटीमिमा
मरविन्दबन्धुदुहितुर्नतभ्रुवः ॥ ५.१८ ॥

यथा वा
यमुनापुलिने विलोकनान्मे
चलितां स्मेरसखीगृहीतहस्ताम् ।
अयि मुञ्च करं ममेति कञ्जद्
वचनां खञ्जनलोचनां स्मरामि ॥ ५.१९ ॥

सखीवशा
व्रजराजकुमार कर्कशे
सुकुमारीं त्वयि नार्पयाम्यमुम् ।
कलभेन्द्रकरे नवोदयां
नलिनीं कः कुरुते जनः कृती ॥ ५.२० ॥

यथा वा
न स्वीकृता सखि मया स्रगिहास्ति कौन्दी
किं दीर्घरोषविकटां भ्रुकुटीं तनोषि ।
क्षिप्तेयमत्र मम मण्डनपेटिकायां
चेद्वृन्दया चटुलया किमहं करिष्ये ॥ ५.२१।

सव्रीडरतप्रयत्ना, यथा
द्वित्राण्येत्य पदानि कुञ्जवसतेर्द्वारे विलासोन्मुखी
सद्यः कम्पतरङ्गदङ्गलतिका तिर्यग्विवृत्ता ह्रिया ।
भूयः स्निग्धसखीगिरां परिमलैस्तल्पान्तमासेदुषी
स्वान्तं हन्त जहार हारिहरिणीनेत्रा मम श्यामला ॥ ५.२२ ॥

रोषकृतबाष्पमौना, यथा
सिद्धापराधमपि शुद्धमनाः सखी मे
त्वां वक्ष्यते कथमदक्षिणमक्षमेव ।
नेमां विडम्बय कदम्बवनीभुजङ्ग
वक्त्रं पिधाय कुरुतामियमश्रुमोक्षम् ॥ ५.२३ ॥

अथ माने विमुखी
मृद्वी तथाक्षमा चेति सा माने विमुखी द्विधा ॥ ५.२४ ॥

तत्र मृद्वी, यथा रससुधाकारे (१.४४)
व्यावृत्तिक्रमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽपि तदीक्षणव्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्धरसना रुक्षाक्ष्रेऽप्युद्यता
सख्यः किं करवाणि मानसमये सङ्घातभेदो मम ॥ ५.२५ ॥
अक्षमा, यथा
आभीरपङ्कजदृशां बत साहसिक्यं
या केशवे क्षणमपि प्रणयन्ति मानम् ।
मानेति वर्णयुगलेऽपि मम प्रयाते
कर्णाङ्गनं वहति वेपथुमन्तरात्मा ॥ ५.२६ ॥

अथ मध्या
समानलज्जामदना प्रोद्यत्तारुण्यशालिनी ।
किञ्चित्प्रगल्भवचना मोहान्तसुरतक्षमा ।
मध्या स्यात्कोमला क्वापि माने कुत्रापि कर्कशा ॥ ५.२७ ॥

तत्र समानलज्जामदना, यथा
विकिरति किल कृष्णे नेत्रपद्मं सतृष्णे
नमयति मुखमन्तःस्मेरमावृत्य राधा ।
निदधति दृशमस्मिन्नन्यतः प्रेक्षतेऽमुं
तदपि सरसिजाक्षी तस्य मोदं व्यतानीत् ॥ ५.२८ ॥

प्रोद्यत्तारुण्यशालिनी, यथा
भ्रुवोर्विक्षेपस्ते कवलयति मीनध्वजधनुः
प्रभारम्भं रम्भाश्रियमुपहसत्युरुयुगलम् ।
कुचद्वन्द्वं धत्ते रथचरणयूनोर्विलसितं
वरोरूणां राधे तरुणिमनि चूरामणिरसि ॥ ५.२९ ॥

किञ्चित्प्रगल्भोक्तिः, यथोद्धवसन्देशे (५४)
मद्वक्त्राम्भोरुहपरिमलोन्मत्तसेवानुबन्धे
पत्युः कृष्णभ्रमर कुरुषे किंतरामन्तरायम् ।
तृष्णाभिस्त्वं यदि कलरुतव्यग्रचित्तस्तदाग्रे
पुष्पैः पाण्डुच्छविमविरलैर्याहि पुंनागकुञ्जम् ॥ ५.३० ॥

मोहान्तसुरतक्षमा, यथा
श्रमजलनिविडां निमीलिताक्षीं
श्लथचिकुरामनधीनबाहुवल्लीम् ।
मुदितमनसमस्मृतान्यभावां
रतिशयने निशि गोपिकां स्मरामि ॥ ५.३१ ॥

माने कोमला, यथा
प्राणास्त्वमेव किमिव त्वयि गोपनीयं
मानाय केशिमथने सखि नास्मि शक्ता ।
एहि प्रयाव रविजातटनिष्कुटाय
कल्याणि फुल्लकुसुमावचयच्छलेन ॥ ५.३२ ॥

माने कर्कशा, यथा विदग्धमाधवे (५.३०)
मुधा मानोन्नाहाद्ग्लपयसि किमङ्गानि कठिने
रुषं धत्से किंवा प्रियपरिजनाभ्यर्थनविधौ ।
प्रकामं ते कुञ्जालयगृहपतिस्ताम्यति पुरः
कृपालक्ष्मीवन्तं चटुलय दृगन्तं क्षणमिह ॥ ५.३३ ॥

त्रिधासौ मानवृत्तेः स्याद्धीराधीरोभयात्मिका ॥ ५.३४ ॥
तत्र धीरमध्या
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥ ५.३५ ॥

यथा
स्वामिन् युक्तमिदं तवाञ्जननवालक्तद्रवैः सर्वतः
संक्रान्तैर्धृतनीललोहिततनोर्यच्चन्द्रलेखाधृतिः ।
एकं किन्त्ववलोचयाम्यनुचितं हंहो पशूनां पते
देहार्धे दयितां वहन् बहुमतामत्रासि यन्नागतः ॥ ५.३६ ॥

अथ अधीरमध्या
अधीरा परुषैर्वाक्यैर्निरस्येद्वल्लभं रुषा ॥ ५.३७ ॥

यथा
उत्तुङ्गस्तनमण्डलीसहचरः कण्ठे स्फुरन्नेष ते
हारः कंसरिपो क्षपाविलसितं निःसंशयं शंसति ।
धूर्ताभीरवधूप्रतारितमते मिथ्याकथाघर्घरी
झङ्कारोन्मुखर प्रयाहि तरसा युक्तात्र नावस्थितिः ॥ ५.३८ ॥

अथ धीराधीरमध्या
धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् ॥ ५.३९ ॥

यथा
गोपेन्द्रनन्दन न रोदय याहि याहि
सा ते विधास्यति रुषं हृदयाधिदेवी ।
त्वन्मौलिमाल्यहृतयावकपङ्कमस्याः
पादद्वयं पुनरनेन विभूषयाद्य ॥ ५.४० ॥

यथा वा
तामेव प्रतिपद्य कामवरदां सेवस्व देवीं सदा
यस्याः प्राप्य महाप्रसादमधुना दामोदरामोदसे ।
पादालक्तचितं शिरस्तव मुखं ताम्बूलशेषोज्ज्वलं
कण्ठश्चायमुरोजकुट्मलसुहृन्निर्माल्यमाल्याङ्कितः ॥ ५.४१ ॥

सर्व एव रसोत्कर्षो मध्यायामेव युज्यते ।
यदस्यां वर्तते व्यक्ता मौग्ध्यप्रागल्भ्ययोर्युतिः ॥ ५.४२ ॥

अथ प्रगल्भा
प्रगल्भा पूर्णतारुण्या मदान्धोरुरतोत्सुका ।
भूरिभावोद्गमाभिज्ञा रसेनाक्रान्तवल्लभा ।
अतिप्रौढोक्तिचेष्टासौ माने चात्यन्तकर्कशा ॥ ५.४३ ॥

तत्र पूर्णतारुण्या, यथा
मुष्णाति स्तनयुग्ममभ्रमुपतेः कुम्भस्थलीविभ्रमं
विस्फारं च नितम्बमण्डलमिदं रोधःश्रियं लुण्ठति ।
द्वन्द्वं लोचनयोश्च लोलशफरीविस्फूर्जितं स्पर्धते
तारुण्यामृतसम्पदा त्वमधिकं चन्द्रावलि क्षालिता ॥ ५.४४ ॥

अथ मदान्धा
निष्क्रान्ते रतिकुञ्जतः परिजने शय्यामवापय्य मां
स्वैरं गौरि रिरंसया मयि दृशं दीर्घां क्षिपत्यच्युते ।
सद्यःप्रोद्यदुरुप्रमोदलहरीविस्मारितात्मस्थिति
र्नाहं तत्र विदाम्बभूव किमभूत्कृत्यं किलातःपरम् ॥ ५.४५ ॥

उरुरतोत्सुका, यथा
उदञ्चद्वैयात्यां पृथुनखपदाकीर्णमिथुनां
स्खलद्बर्हाकल्पां दलदमलगुञ्जामणिसराम् ।
ममानङ्गक्रीडां सखि वलयरिक्तीकृतकरां
मनस्तामेवोच्चैर्मणितरमणीयां मृगयते ॥ ५.४६ ॥

भूरिभावोद्गमाभिज्ञा
साचिप्रेङ्खदपाङ्गशृङ्खलशिखा विस्फारितभ्रूलता
साकूतस्मितकुड्मलावृतमुखी प्रोत्क्षिप्तरोमाङ्कुरा ।
कुञ्जे गुञ्जदलौ विराजसि चिरात्कूजद्विपञ्चीस्वरा
बद्धुं बन्धुरगात्रि कृष्णहरिणं शङ्के त्वमाकाङ्क्षसि ॥ ५.४७ ॥

रसाक्रान्तवल्लभा, यथा
अवचिनु कुसुमानि प्रेक्ष्य चारुण्यरण्ये
विरचय पुनरेभिर्मण्डनान्युज्ज्वलानि ।
मधुमथन मदङ्गे कल्पयाकल्पमेतै
र्युवतिषु मम भीमं रौतु सौभाग्यभेरी ॥ ५.४८ ॥

अतिप्रौढोक्तिः, यथा पद्यावल्यां (२८०)
काकुं करोषि गृहकोणकरीषपुञ्ज
गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
कुत्राद्य जीर्णतरणिभ्रमणातिभीत
गोपाङ्गनागणविडम्बनचातुरी ते ॥ ५.४९ ॥

अतिप्रौढचेष्टा, यथा
सख्यास्तवानङ्गरणोत्सवेऽधुना
ननर्त मुक्तालतिका स्तनोपरि ।
उत्प्लुत्य यस्याः सखि नायकश्चलो
धीरं मुहुर्मे प्रजहार कौस्तुभम् ॥ ५.५० ॥

मानेऽत्यन्तकर्कशा, यथा उद्दवसन्देशे (५३)
मेदिन्यां ते लुठति दयिता मालती म्लानपुष्पा
तिष्ठन् द्वारे रमणि विमनाः खिद्यते पद्मनाभः ।
त्वं चोन्निद्रा क्षपयसि निशां रोदयन्ती वयस्या
माने कस्ते नवमधुरिमा तं तु नालोकयामि ॥ ५.५१ ॥

मानवृत्तेः प्रगल्भापि त्रिधा धीरादिभेदतः ॥ ५.५२ ॥

तत्र धीरप्रगल्भा
उदास्ते सुरते धीरा सावहित्था च सादरा ॥ ५.५३ ॥

यथा
देवी नाद्य मयार्चितेति न हरे ताम्बूलमास्वादितं
शिल्पं ते परिचित्य तप्स्यति गृहीत्यङ्गी कृता न स्रजः ।
आहूतास्मि गृहे व्रजेशितुरिति क्षिप्रं व्रजन्त्या वच
स्तस्याश्रावि न भद्रयेति विनयैर्मानः प्रमाणीकृतः ॥ ५.५४ ॥

यथा वा
कण्ठे नाद्य करोमि दुर्व्रतहता रम्यामिमां ते स्रजं
वक्तुं सुष्ठु न हि क्षमास्मि कठिनैर्मौनं द्विजैर्ग्राहिता ।
का त्वां प्रोज्झ्य चलेत्खलेयमचिरं श्वश्रूर्न चेदाह्वये
दित्थं पालिकया हरौ विनयतो मन्युर्गभीरीकृतः ॥ ५.५५ ॥

यथा वा
कुचालम्भे पाणिर्न हि मम भवत्या विघटितो
मुहुश्चुम्बारम्भे मुखमपि न साचीकृतमभूत् ।
परीरम्भे चन्द्रावलि न च वपुः कुञ्चितमिदं
क्व लब्धा मानस्य स्थितिरियमनालोकितचरी ॥ ५.५६ ॥

अथ अधीरप्रगल्भा
सन्तर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ॥ ५.५७ ॥

यथा
मुग्धाः कंसरिपो वयं रचयितुं जानीमहे नोचितं
तां नीतिक्रमकोविदां प्रियसखीं वन्देमहि श्यामलाम् ।
मल्लीदामभिरुच्छलन्मधुकरैः संयम्य कण्ठे यया
साक्षेपं चकितेक्षणस्त्वमसकृत्कर्णोत्पलैस्ताड्यसे ॥ ५.५८ ॥

अथ धीराधीरप्रगल्भा
धीराधीरगुणोप्तेआ धीराधीरेति कथ्यते ॥ ५.५९ ॥

यथा
स्फुरति न मम जातु क्रोधगन्धोऽपि चित्ते
व्रतमनु गहनाभूत्किन्तु मौने मनीषा ।
अघहर लघु याहि व्याज आस्तां यदेताः
कुसुमरसनया त्वां बन्धुमिच्छन्ति सख्यः ॥ ५.६० ॥

यथा वा
कृतागसि हरौ पुरः स्फुरति तं भ्रमद्भ्रूलता
तिताडयिषुरुद्धुरा श्रुतितटाद्विकृष्योत्पलम् ।
न तेन तमताडयत्किमपि याहि याहीति सा
ब्रुवत्यजनि मङ्गला सखि परं पराञ्चन्मुखी ॥ ५.६१ ॥

किशोरिकाणामप्यासामाकृतेः प्रकृतेरपि ।
प्रागल्भ्यादिव कासांचित्प्रगल्भात्वमुदीर्यते ॥ ५.६२ ॥
मध्या तथा प्रगल्भा च द्विधा सा परिभिद्यते ।
ज्येष्ठा चापि कनिष्ठा च नायकप्रणयं प्रति ॥ ५.६३ ॥

यथा
सुप्ते प्रेक्ष्य पृथक्पुरः प्रियतमे तत्रार्पयन् पुष्पजं
लीलाया नयनाञ्चले किल रजश्चक्रे प्रबोधोद्यमम् ।
कृष्णः शीतलतालवृन्तरचनोपायेन पश्याग्रत
स्तारायाः प्रणयादिव प्रणयते निद्राभिवृद्धिक्रमम् ॥ ५.६४ ॥

यथा वा
दीव्यन्त्यौ दयिते समीक्ष्य रभसादक्षैस्त्र्यहात्मग्लहै
र्गौरीं घूर्णितयोपदिश्य हितवद्दायप्रयोगं भ्रुवा ।
तस्यास्तूर्णमुपार्जयन्निव जयं शिक्षावशेनाच्युतः
श्यामामेव चकार धूर्तनगरीसङ्केतविज्जित्वराम् ॥ ५.६५ ॥

काचित्काञ्चिदपेक्ष्य स्याज्ज्येष्ठेत्यापेक्षिकी भिदा ।
अतो भेदद्वयमिदं न कृतं गणनान्तरे ॥ ५.६६ ॥
कन्या मुग्धैव सा किन्तु स्वीयान्योढे उभे बुधैः ।
मुग्धामध्यादिभेदेन षड्भेदे परिकीर्तिते ॥ ५.६७ ॥
मध्याप्रौढे द्विषड्भेदे प्रोक्ते धीरादिभेदतः ।
कन्या स्वीया परोढेति मुग्धा च त्रिविधा मता ।
इति ताः कीर्तिता पञ्चदश भेदा इहाखिलाः ॥ ५.६८ ॥
अथावस्थाष्टकं सर्वनायिकानां निगद्यते ।
तत्राभिसारिका वाससज्जा चोत्कण्ठिता तथा ॥ ५.६९ ॥
खण्डिता विप्रलब्धा च कलहान्तरितापि च ।
प्रोषितप्रेयसी चैव तथा स्वाधीनभर्तृका ॥ ५.७० ॥

तत्र अभिसारिका, यथा
याभिसारयते कान्तं स्वयं वाभिसरत्यपि ।
सा ज्योत्स्नी तामसी यानयोग्यवेषाभिसारिका ॥ ५.७१ ॥
लज्जया स्वाङ्गलीनेव निःशब्दाखिलमण्डना ।
कृतावगुष्ठा स्निग्धैकसखीयुक्ता प्रियं व्रजेत् ॥ ५.७२ ॥

तत्र अभिसारयित्री, यथा
जानीते न हरिर्यथा मम मनःकन्दर्पकण्डूमिमां
मां प्रीत्याभिसरत्ययं सखि यथा कृत्वा त्वयि प्रार्थनाम् ।
चातुर्यं तरसा प्रसारय तथा सस्नेहमासाद्य तं
यावत्प्राणहरो न चन्द्रहतकः प्राचीमुखं चुम्बति ॥ ५.७३ ॥

अथ ज्योत्स्न्यां स्वयमभिसारिका, यथा
इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिमुद्वीक्षते ।
त्वं चन्द्राञ्चितचन्दनेन खचिता क्षौमेण चालङ्कृता
किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ॥ ५.७४ ॥

तामस्यां, यथा विदग्धमाधवे (४.२२)
तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे
सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः ।
तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो
हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ ५.७५ ॥

अथ वासकसज्जा
स्ववासकवशात्कान्ते समेष्यति निजं वपुः ।
सज्जीकरोति गेहं च या सा वासकसज्जिका ॥ ५.७६ ॥
चेष्टा चास्याः स्मरक्रीडासङ्कल्पो वर्त्मवीक्षणम् ।
सखीविनोदवार्त्ता च मुहुर्दूतिक्षणादयः ॥ ५.७७ ॥

यथा
रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं
वपुः सालङ्कारं निजमपि विलोक्य स्मितमुखी ।
मुहुर्ध्यायं ध्यायं किमपि हरिणा सङ्गमविधिं
समृद्ध्यन्ती राधा मदनमदमाद्यन्मतिरभूत् ॥ ५.७८ ॥

अथ उत्कण्ठिता
अनागसि प्रियतमे चिरयत्युत्सुका तु या ।
विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥ ५.७९ ॥
अस्यास्तु चेष्टा हृत्तापो वेपथुर्हेतुतर्कणम् ।
अरतिर्वाष्पमोक्षण्च स्वावस्थाकथनादयः ॥ ५.८० ॥

यथा
सखि किमभवद्बद्धो राधाकटाक्षगुणैरयं
समरमथवा किं प्रारब्धं सुरारिभिरुद्धुरैः ।
अहह बहुलाष्टम्यां प्राचीमुखेऽप्युदिते विधौ
विधुमुखि! न यन्मां सस्मार व्रजेश्वरनन्दनः ॥ ५.८१ ॥

वाससज्जादशाशेषे मानस्य विरतावपि ।
पारतन्त्र्ये तथा यूनोरुत्कण्ठा स्यादसङ्गमात् ॥ ५.८२ ॥

अथ विप्रलब्धा
कृत्वा सङ्केतमप्राप्ते दैवाज्जीवितवल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसितादिभाक् ॥ ५.८३ ॥

यथा
विन्दति स्म दिवमिन्दुरिन्दिरा
नायकेन सखि वञ्चिता वयम् ।
कुर्महे किमिह शाधि सादरं
द्रागिति क्लममगान्मृगेक्षणा ॥ ५.८४ ॥

उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् ।
भोगलक्ष्माङ्कितः प्रातरागच्छेत्सा हि खण्डिता ।
एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेत् ॥ ५.८५ ॥

यथा
यावैर्धूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां
संक्रान्तस्तनकुङ्कुमोज्ज्वलमुरो मालां परिम्लापिताम् ।
घूर्णाकुड्मलिते दृशौ व्रजपतेर्दृष्ट्वा प्रगे श्यामला
चित्ते रुद्रगुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥ ५.८६ ॥

अथ कलहान्तरिता
या सखीनां पुरः पादपतितं वल्लभं रुषा ।
निरस्य पश्चात्तपति कलहान्तरिता हि सा ।
अस्याः प्रलापसन्तापग्लानिनिःश्वसितादयः ॥ ५.८७ ॥

यथा
स्रजः क्षिप्ता दूरे स्वयमुपहृताः केशिरिपुणा
प्रियवाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः ।
नमन्नेष क्षौणीविलुठितशिखं प्रैक्षि न मया
मनस्तेनेदं मे स्फुटति पुटपाकार्पितमिव ॥ ५.८८ ॥

अथ प्रोषितभर्तृका
दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका ।
प्रियसंकीर्तनं दैन्यमस्यास्तानवजागरौ ।
मालिन्यमनवस्थानं जाड्यचिन्तादयो मताः ॥ ५.८९ ॥

यथा
विलासी स्वच्छन्दं वसति मथुरायां मधुरिपु
र्वसन्तः सन्तापं प्रथयति समन्तादनुपदम् ।
दुराशेयं वैरिण्यहह मदभीष्टोद्यमविधौ
विधत्ते प्रत्यूहं किमिह भविता हन्त शरणम् ॥ ५.९० ॥

अथ स्वाधीनभर्तृका
स्वायत्तासन्नदयिता भवेत्स्वाधीनभर्तृका ।
सलिलारण्यविक्रीडाकुसुमावचयादिकृत् ॥ ५.९१ ॥

यथा
मुदा कुर्वन् पत्राङ्कुरमनुपमं पीनकुचयोः
श्रुतिद्वन्द्वे गन्धाहृतमधुपमिन्दीवरयुग्मम् ।
सखेलं धम्मिल्लोपरि च कमलं कोमलमसौ
निराबाधां राधां रमयति चिरं केशिदमनः ॥ ५.९२ ॥

यथा वा, श्रीगीतगोविन्दे (१२.२५)
रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयो
र्घटय जघने काञ्चीं मुग्धस्रजा कवरिभरम् ।
कलय वलयश्रेणीं पाणौ पदे मणिनूपुरा
विति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥ ५.९३ ॥

चेदियं प्रेयसा हातुं क्षणमप्यतिदुःशका ।
परमप्रेमवश्यत्वान्माधवीति तदोच्यते ॥ ५.९४ ॥
हृष्टाः स्वाधीनपतिकावाससज्जाभिसारिकाः ।
मण्डिताश्च पराः पञ्च खिन्ना मण्डनवर्जिताः ।
वामगण्डाश्रितकराश्चिन्तासन्तप्तमानसाः ॥ ५.९५ ॥
उत्तमा मध्यमा चात्र कनिष्ठा चेति तास्त्रिधा ।
व्रजेन्द्रनन्दने प्रेमतारतम्येन कीर्तिताः ॥ ५.९६ ॥
भावः स्यादुत्तमादीनां यस्या यावान् प्रिये हरौ ।
तस्यापि तस्यां तावान् स्यादिति सर्वत्र युज्यते ॥ ५.९७ ॥

तत्र उत्तमा, यथा
कर्तुं शर्म क्षणिकमपि मे साध्यमुज्झत्यशेषं
चित्तोत्सङ्गे न भजति मया दत्तखेदाप्यसूयाम् ।
श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे
राधा मूर्धन्यखिलसुदृशां राजते सद्गुणेन ॥ ५.९८ ॥

मध्यमा, यथा
दुर्मानमेव मनना बहु मानयन्ती
किं ज्ञातकृष्णहृदयार्तिरपि प्रयासि ।
रङ्गे तरङ्गमखिलाङ्गि वराङ्गनानां
नासौ प्रिये सखि भवत्यनुरागमुद्रा ॥ ५.९९ ॥

कनिष्ठा, यथा
दनुजभिदभिसारप्रस्तुतौ वृष्टिमुग्रां
जनगमनविरामादुच्चकैः स्तौषि तुष्टा ।
कथय कथमिदानीं जृम्भिते मेघडिम्भे
कुतुकिनि बत कुञ्जे प्रस्थितौ मन्थरासि ॥ ५.१०० ॥

पूर्वं याः पञ्चदशधा प्रोक्तास्तासां शतं तथा ।
विंशतिश्चाभिरत्र स्यादवस्थाभिः किलाष्टभिः ॥ ५.१०१ ॥
पुनश्च त्रिविधैरेभिः प्रभेदैरुत्तमादिभिः ।
त्रिशती स्पष्टमुक्तात्र षष्ट्या युक्ता मनीषिभिः ॥ ५.१०२ ॥
किं च
यथा स्युर्नायकावस्था निखिला एव माधवे ।
तथैता नायिकावस्था राधायां प्रायशो मताः ॥ ५.१०३ ॥

इति श्रीश्रीउज्ज्वलनीलमणौ नायिकाभेदप्रकरणम्


श्रीश्रीउज्ज्वलनीलमणौ नायिकाभेदप्रकरणम् : Nayeeka Veda Prkaranam

रूपगोस्वामी

Next Post

Hari Ballava Prakaranam:Ujjawal Neel Mani

Sun Nov 3 , 2019
Hari Ballava Prakaranam:Ujjawal Neel mani Sanskrit  हरिवल्लभाप्रकरणम् (९) रूपगोस्वामी आसां चतुर्विधो भेदः सर्वासां व्रजसुभ्रुवाम् । स्यात्स्वपक्षः सुहृत्पक्षस्तटस्थः प्रतिपक्षकः ॥ ९.१ ॥ सुहृत्पक्षतटस्थौ तु प्रासङ्गिकत्योदितौ । द्वौ स्वपक्षविपक्षाख्यौ भेदावेव रसप्रदौ ॥ ९.२ ॥ प्रोक्तस्तत्र स्वपक्षस्य विशेषः पूर्वमेव हि । सुहृत्पक्षादिभेदानां दिगेव किल दर्श्यते ॥ ९.३ ॥ तत्र सुहृत्पक्षः सुहृत्पक्षो भवेदिष्टसाधकोऽनिष्टबाधकः ॥ ९.४ ॥ तत्र इष्टसाधकत्वम्, यथा अद्याकर्णय मद्गिरं परिजनैरेभिः समं श्यामले […]

You May Like

Recent Updates

%d bloggers like this: