महाभारत: शान्तिपर्वम्
राजधर्मपर्व
1
वैशम्पायन उवाच||
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः |
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ||1||
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः |
शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ||2||
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् |
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ||3||
द्वैपायनो नारदश्च देवलश्च महानृषिः |
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ||4||
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः |
गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ||5||
अभिगम्य महात्मानः पूजिताश्च यथाविधि |
आसनेषु महार्हेषु विविशुस्ते महर्षयः ||6||
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा |
पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ||7||
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् |
आश्वासयन्तो राजानं विप्राः शतसहस्रशः ||8||
नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् |
विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ||9||
भवतो बाहुवीर्येण प्रसादान्माधवस्य च |
जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ||10||
दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभयङ्करात् |
क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ||11||
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप |
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ||12||
युधिष्ठिर उवाच||
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् |
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ||13||
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा |
कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ||14||
सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् |
जयोऽयमजयाकारो भगवन्प्रतिभाति मे ||15||
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् |
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ||16||
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा |
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ||17||
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद |
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ||18||
योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे |
सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ||19||
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः |
अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ||20||
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः |
गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ||21||
तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् |
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ||22||
यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत |
स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ||23||
अजानता मया सङ्ख्ये राज्यलुब्धेन घातितः |
तन्मे दहति गात्राणि तूलराशिमिवानलः ||24||
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः |
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ||25||
गता किल पृथा तस्य सकाशमिति नः श्रुतम् |
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ||26||
पृथाया न कृतः कामस्तेन चापि महात्मना |
अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ||27||
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे |
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ||28||
युधिष्ठिरेण सन्धिं च यदि कुर्यां मते तव |
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ||29||
सोऽहं निर्जित्य समरे विजयं सहकेशवम् |
सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ||30||
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् |
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ||31||
सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः |
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ||32||
पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् |
सकर्णा वा हते पार्थे सार्जुना वा हते मयि ||33||
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् |
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ||34||
तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् |
सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ||35||
न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने |
अथ शूरो महेष्वासः पार्थेनासौ निपातितः ||36||
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम |
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ||37||
तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः |
कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ||38||
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः |
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ||39||
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः |
सभायां गदतो द्यूते दुर्योधनहितैषिणः ||40||
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह |
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ||41||
सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह |
कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन् ||42||
कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत् |
कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ||43||
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् |
भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ||44||
2
वैशम्पायन उवाच||
स एवमुक्तस्तु मुनिर्नारदो वदतां वरः |
कथयामास तत्सर्वं यथा शप्तः स सूतजः ||1||
एवमेतन्महाबाहो यथा वदसि भारत |
न कर्णार्जुनयोः किञ्चिदविषह्यं भवेद्रणे ||2||
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप |
तन्निबोध महाराज यथा वृत्तमिदं पुरा ||3||
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो |
सङ्घर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ||4||
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः |
चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ||5||
स बलं भीमसेनस्य फल्गुनस्य च लाघवम् |
बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ||6||
सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः |
प्रजानामनुरागं च चिन्तयानो व्यदह्यत ||7||
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै |
युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ||8||
विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् |
द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ||9||
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् |
अर्जुनेन समो युद्धे भवेयमिति मे मतिः ||10||
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् |
त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ||11||
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति |
दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ||12||
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः |
क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन ||13||
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च |
जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ||14||
स तु राममुपागम्य शिरसाभिप्रणम्य च |
ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ||15||
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः |
उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ||16||
तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे |
गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ||17||
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि |
प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ||18||
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके |
एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ||19||
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः |
जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ||20||
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् |
कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ||21||
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव |
मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ||22||
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव |
दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ||23||
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् |
युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ||24||
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः |
पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ||25||
यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम |
प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ||26||
ततः प्रसादयामास पुनस्तं द्विजसत्तमम् |
गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ||27||
नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा |
गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ||28||
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः |
राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ||29||
3
नारद उवाच||
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च |
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ||1||
तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् |
प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने ||2||
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः |
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ||3||
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् |
कर्णेन सहितो धीमानुपवासेन कर्शितः ||4||
सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः |
कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ||5||
अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः |
दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् ||6||
स तस्योरुमथासाद्य बिभेद रुधिराशनः |
न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ||7||
संदश्यमानोऽपि तथा कृमिणा तेन भारत |
गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः ||8||
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् |
अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् ||9||
यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः |
तदाबुध्यत तेजस्वी सन्तप्तश्चेदमब्रवीत् ||10||
अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया |
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ||11||
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् |
ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् ||12||
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् |
रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ||13||
स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् |
तस्मिन्नेवासृक्सङ्क्लिन्ने तदद्भुतमिवाभवत् ||14||
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् |
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ||15||
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः |
स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् ||16||
मोक्षितो नरकादस्मि भवता मुनिसत्तम |
भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् ||17||
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् |
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ||18||
सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः |
पुरा देवयुगे तात भृगोस्तुल्यवया इव ||19||
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् |
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ||20||
अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः |
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ||21||
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् |
भविता भार्गवे राम इति मामब्रवीद्भृगुः ||22||
सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा |
त्वया साधो समागम्य विमुक्तः पापयोनितः ||23||
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः |
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ||24||
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् |
क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् ||25||
तमुवाच ततः कर्णः शापभीतः प्रसादयन् |
ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ||26||
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि |
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ||27||
पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः |
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ||28||
तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव |
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ||29||
यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया |
तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ||30||
अन्यत्र वधकालात्ते सदृशेन समेयुषः |
अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ||31||
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते |
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ||32||
एवमुक्तस्तु रामेण न्यायेनोपजगाम सः |
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ||33||
4
नारद उवाच||
कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात् |
दुर्योधनेन सहितो मुमुदे भरतर्षभ ||1||
ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे |
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ||2||
श्रीमद्राजपुरं नाम नगरं तत्र भारत |
राजानः शतशस्तत्र कन्यार्थं समुपागमन् ||3||
श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् |
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ||4||
ततः स्वयंवरे तस्मिन्सम्प्रवृत्ते महोत्सवे |
समापेतुर्नृपतयः कन्यार्थे नृपसत्तम ||5||
शिशुपालो जरासन्धो भीष्मको वक्र एव च |
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ||6||
सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः |
अशोकः शतधन्वा च भोजो वीरश्च नामतः ||7||
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः |
म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत ||8||
काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः |
सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः ||9||
ततः समुपविष्टेषु तेषु राजसु भारत |
विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता ||10||
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत |
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ||11||
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् |
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ||12||
स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः |
रथमारोप्य तां कन्यामाजुहाव नराधिपान् ||13||
तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान् |
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ||14||
ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर |
संनह्यतां तनुत्राणि रथान्योजयतामपि ||15||
तेऽभ्यधावन्त सङ्क्रुद्धाः कर्णदुर्योधनावुभौ |
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ||16||
कर्णस्तेषामापततामेकैकेन क्षुरेण ह |
धनूंषि सशरावापान्यपातयत भूतले ||17||
ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् |
कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा ||18||
लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः |
हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ||19||
ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः |
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ||20||
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा |
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ||21||
5
नारद उवाच||
आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः |
आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ||1||
तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः |
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ||2||
क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ |
बाहुभिः समसज्जेतामुभावपि बलान्वितौ ||3||
बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः |
बिभेद सन्धिं देहस्य जरया श्लेषितस्य ह ||4||
स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः |
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत ||5||
प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ |
अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् ||6||
पालयामास चम्पां तु कर्णः परबलार्दनः |
दुर्योधनस्यानुमते तवापि विदितं तथा ||7||
एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ |
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ||8||
स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते |
सहजं कवचं चैव मोहितो देवमायया ||9||
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा |
निहतो विजयेनाजौ वासुदेवस्य पश्यतः ||10||
ब्राह्मणस्याभिशापेन रामस्य च महात्मनः |
कुन्त्याश्च वरदानेन मायया च शतक्रतोः ||11||
भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् |
शल्यात्तेजोवधाच्चापि वासुदेवनयेन च ||12||
रुद्रस्य देवराजस्य यमस्य वरुणस्य च |
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ||13||
अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना |
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ||14||
एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः |
न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः ||15||
6
वैशम्पायन उवाच||
एतावदुक्त्वा देवर्षिर्विरराम स नारदः |
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ||1||
तं दीनमनसं वीरमधोवदनमातुरम् |
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ||2||
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना |
अब्रवीन्मधुराभाषा काले वचनमर्थवत् ||3||
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि |
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ||4||
यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव |
भास्करेण च देवेन पित्रा धर्मभृतां वर ||5||
यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता |
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ||6||
न चैनमशकद्भानुरहं वा स्नेहकारणैः |
पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया ||7||
ततः कालपरीतः स वैरस्योद्धुक्षणे रतः |
प्रतीपकारी युष्माकमिति चोपेक्षितो मया ||8||
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः |
उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ||9||
भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् |
शशाप च महातेजाः सर्वलोकेषु च स्त्रियः ||10||
न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः ||10||
स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तथा |
स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः ||11||
ततः शोकपरीतात्मा सधूम इव पावकः |
निर्वेदमकरोद्धीमान्राजा सन्तापपीडितः ||12||
7
वैशम्पायन उवाच||
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः |
शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् ||1||
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः |
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ||2||
यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् |
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ||3||
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल |
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ||4||
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् |
धिगस्त्वमर्षं येनेमामापदं गमिता वयम् ||5||
साधु क्षमा दमः शौचमवैरोध्यममत्सरः |
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ||6||
वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः |
इमामवस्थामापन्ना राज्यलेशबुभुक्षया ||7||
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् |
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ||8||
ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् |
सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः ||9||
आमिषे गृध्यमानानामशुनां नः शुनामिव |
आमिषं चैव नो नष्टमामिषस्य च भोजिनः ||10||
न पृथिव्या सकलया न सुवर्णस्य राशिभिः |
न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ||11||
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः |
मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ||12||
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् |
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ||13||
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः |
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ||14||
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि |
सम्भाविता जातबलास्ते दद्युर्यदि नः सुखम् ||15||
इह चामुत्र चैवेति कृपणाः फलहेतुकाः ||15||
तासामयं समारम्भो निवृत्तः केवलोऽफलः |
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ||16||
अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च |
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् ||17||
यदैषामङ्ग पितरौ जातौ काममयाविव |
सञ्जातबलरूपेषु तदैव निहता नृपाः ||18||
संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः |
न ते जन्मफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ||19||
पाञ्चालानां कुरूणां च हता एव हि येऽहताः |
ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः ||20||
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः |
धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि ||21||
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः |
मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ||22||
अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् |
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् ||23||
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् |
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ||24||
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः |
धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ||25||
तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् |
अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ||26||
असंशयं धृतराष्ट्रो यथैवाहं तथा गतः ||26||
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् |
पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् ||27||
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः |
अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि ||28||
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने |
यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ ||29||
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः |
प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ||30||
सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः |
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ||31||
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ||31||
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् |
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ||32||
हताः शूराः कृतं पापं विषयः स्वो विनाशितः |
हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् ||33||
धनञ्जय कृतं पापं कल्याणेनोपहन्यते |
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ||34||
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा |
प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा ||35||
स धनञ्जय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः |
वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप ||36||
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः |
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ||37||
मया निसृष्टं पापं हि परिग्रहमभीप्सता |
जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः ||38||
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च |
गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ||39||
प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् |
न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ||40||
एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः |
व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ||41||
8
वैशम्पायन उवाच||
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी |
अभिनीततरं वाक्यं दृढवादपराक्रमः ||1||
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः |
स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः ||2||
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् |
यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ||3||
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् |
हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् ||4||
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः |
किमर्थं च महीपालानवधीः क्रोधमूर्छितः ||5||
यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् |
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः ||6||
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ||6||
कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः |
सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ||7||
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः |
कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ||8||
अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् |
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ||9||
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः |
भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ||10||
आकिञ्चन्यमनाशास्यमिति वै नहुषोऽब्रवीत् |
कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ||11||
अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् |
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ||12||
धर्मं संहरते तस्य धनं हरति यस्य यः |
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ||13||
अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् |
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ||14||
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते |
विशेषं नाधिगच्छामि पतितस्याधनस्य च ||15||
अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः |
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ||16||
अर्धाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप |
प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ||17||
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः |
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ||18||
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः |
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ||19||
अधनेनार्थकामेन नार्थः शक्यो विवित्सता |
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ||20||
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः |
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ||21||
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते |
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ||22||
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति |
धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ||23||
यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः |
स वै राजन्कृशो नाम न शरीरकृशः कृशः ||24||
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा |
राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ||25||
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् |
एतावानेव वेदेषु निश्चयः कविभिः कृतः ||26||
अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता |
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ||27||
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः |
इति देवा व्यवसिता वेदवादाश्च शाश्वताः ||28||
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च |
कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः ||29||
न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वयम् |
एवमेव हि राजानो जयन्ति पृथिवीमिमाम् ||30||
जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने |
राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते ||31||
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश |
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ||32||
आसीदियं दिलीपस्य नृगस्य नहुषस्य च |
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ||33||
स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः |
तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् ||34||
येषां राजाश्वमेधेन यजते दक्षिणावता |
उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ||35||
विश्वरूपो महादेवः सर्वमेधे महामखे |
जुहाव सर्वभूतानि तथैवात्मानमात्मना ||36||
शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम |
महान्दाशरथः पन्था मा राजन्कापथं गमः ||37||
9
युधिष्ठिर उवाच||
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि |
धारयित्वापि ते श्रुत्वा रोचतां वचनं मम ||1||
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः |
गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ||2||
क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् |
अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ||3||
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः |
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ||4||
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् |
कृशः परिमिताहारश्चर्मचीरजटाधरः ||5||
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः |
तपसा विधिदृष्टेन शरीरमुपशोषयन् ||6||
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः |
मुदितानामरण्येषु वसतां मृगपक्षिणाम् ||7||
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् |
नानारूपान्वने पश्यन्रमणीयान्वनौकसः ||8||
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः |
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ||9||
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् |
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||10||
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् |
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ||11||
अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ |
चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ||12||
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः |
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||13||
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः |
निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ||14||
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः |
अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित् ||15||
जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् |
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ||16||
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् |
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ||17||
अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् |
न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ||18||
गमने निरपेक्षश्च पश्चादनवलोकयन् |
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ||19||
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि |
द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ||20||
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् |
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ||21||
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |
अतीतपात्रसञ्चारे काले विगतभिक्षुके ||22||
एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च |
स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ||23||
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् |
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ||24||
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः |
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ||25||
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः |
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ||26||
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः |
सुपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः ||27||
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः |
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||28||
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् |
तृष्णया हि महत्पापमज्ञानादस्मि कारितः ||29||
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः |
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ||30||
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् |
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ||31||
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् |
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ||32||
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् |
असारमिममस्वन्तं संसारं त्यजतः सुखम् ||33||
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु |
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ||34||
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् |
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ||35||
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् |
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ||36||
एतया सततं वृत्त्या चरन्नेवम्प्रकारया |
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ||37||
10
भीम उवाच||
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः |
अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी ||1||
आलस्ये कृतचित्तस्य राजधर्मानसूयतः |
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ||2||
क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते |
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ||3||
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् |
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ||4||
भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् |
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ||5||
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः |
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ||6||
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः |
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ||7||
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः |
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ||8||
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् |
पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ||9||
यथारुह्य महावृक्षमपहृत्य ततो मधु |
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ||10||
यथा महान्तमध्वानमाशया पुरुषः पतन् |
स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ||11||
यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम |
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् ||12||
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया |
कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् ||13||
वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः |
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ||14||
वयं हि बाहुबलिनः कृतविद्या मनस्विनः |
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ||15||
अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये |
कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् ||16||
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते |
जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च ||17||
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते |
धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ||18||
कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः |
तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ||19||
श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम् |
वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ||20||
शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना |
धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् ||21||
शक्यं पुनररण्येषु सुखमेकेन जीवितुम् |
अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ||22||
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः |
अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ||23||
यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् |
पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ||24||
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः |
अपरिग्रहवन्तश्च सततं चात्मचारिणः ||25||
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते |
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||26||
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः |
येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ||27||
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् |
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||28||
ऋषिशकुनिसंवादः
11
अर्जुन उवाच||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
तापसैः सह संवादं शक्रस्य भरतर्षभ ||1||
केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः |
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ||2||
धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः |
त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ||3||
तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः |
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ||4||
पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् |
संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ||5||
ऋषय ऊचुः||
अहो बतायं शकुनिर्विघसाशान्प्रशंसति |
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ||6||
शकुनिरुवाच||
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् |
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ||7||
ऋषय ऊचुः||
इदं श्रेयः परमिति वयमेवाभ्युपास्महे |
शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ||8||
शकुनिरुवाच||
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना |
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ||9||
ऋषय ऊचुः||
शृणुमस्ते वचस्तात पन्थानो विदितास्तव |
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ||10||
शकुनिरुवाच||
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् |
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ||11||
मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते |
जीवतो यो यथाकालं श्मशाननिधनादिति ||12||
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः |
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ||13||
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते |
मासार्धमासा ऋतव आदित्यशशितारकम् ||14||
ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् |
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ||15||
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः |
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ||16||
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् |
सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ||17||
एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् |
तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ||18||
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् |
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ||19||
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः |
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ||20||
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः |
कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ||21||
एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः |
तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ||22||
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः |
सायम्प्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ||23||
दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च |
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ||24||
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः |
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ||25||
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः |
वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ||26||
ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् |
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ||27||
तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् |
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ||28||
12
वैशम्पायन उवाच||
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् |
राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ||1||
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः |
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ||2||
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः |
तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ||3||
अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये |
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ||4||
वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ||4||
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु |
देवयानेन नाकस्य पृष्ठमाप्नोति भारत ||5||
अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः |
ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध जनाधिप ||6||
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् |
कृतात्मसु महाराज स वै त्यागी स्मृतो नरः ||7||
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः |
आत्मत्यागी महाराज स त्यागी तामसः प्रभो ||8||
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः |
अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ||9||
क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते |
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ||10||
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः |
एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः ||11||
समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत |
अयं पन्था महर्षीणामियं लोकविदां गतिः ||12||
इति यः कुरुते भावं स त्यागी भरतर्षभ |
न यः परित्यज्य गृहान्वनमेति विमूढवत् ||13||
यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः |
अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ||14||
अभिमानकृतं कर्म नैतत्फलवदुच्यते |
त्यागयुक्तं महाराज सर्वमेव महाफलम् ||15||
शमो दमस्तपो दानं सत्यं शौचमथार्जवम् |
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ||16||
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते |
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ||17||
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते |
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ||18||
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः |
मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ||19||
वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः |
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ||20||
गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् |
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ||21||
तत्सम्प्राप्य गृहस्था ये पशुधान्यसमन्विताः |
न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ||22||
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे |
अथापरे महायज्ञान्मनसैव वितन्वते ||23||
एवं दानसमाधानं मार्गमातिष्ठतो नृप |
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ||24||
स रत्नानि विचित्राणि सम्भृतानि ततस्ततः |
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ||25||
कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ||25||
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः |
य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ||26||
तैर्यजस्व महाराज शक्रो देवपतिर्यथा ||26||
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् |
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ||27||
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः |
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ||28||
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः |
वयं ते राजकलयो भविष्यामो विशां पते ||29||
अदातारोऽशरण्याश्च राजकिल्बिषभागिनः |
दुःखानामेव भोक्तारो न सुखानां कदाचन ||30||
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् |
तीर्थेष्वनभिसन्त्यज्य प्रव्रजिष्यसि चेदथ ||31||
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् |
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ||32||
अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् |
परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ||33||
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते |
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ||34||
निहत्य शत्रूंस्तरसा समृद्धा; न्शक्रो यथा दैत्यबलानि सङ्ख्ये |
कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ||35||
क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय |
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ ||36||
13
सहदेव उवाच||
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत |
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ||1||
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः |
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः ||2||
शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः |
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः ||3||
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||4||
ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ |
अदृश्यमानौ भूतानि योधयेतामसंशयम् ||5||
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत |
भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ||6||
अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा |
नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः ||7||
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः |
पन्था निषेवितः सद्भिः स निषेव्यो विजानता ||8||
लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् |
न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् ||9||
अथ वा वसतो राजन्वने वन्येन जीवतः |
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ||10||
बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत |
ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् ||11||
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः |
दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि ||12||
तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् |
तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम ||13||
14
वैशम्पायन उवाच||
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे |
भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ||1||
महाभिजनसम्पन्ना श्रीमत्यायतलोचना |
अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा ||2||
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् |
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ||3||
अभिमानवती नित्यं विशेषेण युधिष्ठिरे |
लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी ||4||
आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना |
भर्तारमभिसम्प्रेक्ष्य ततो वचनमब्रवीत् ||5||
इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव |
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ||6||
नन्दयैतान्महाराज मत्तानिव महाद्विपान् |
उपपन्नेन वाक्येन सततं दुःखभागिनः ||7||
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः |
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ||8||
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् |
सम्पूर्णां सर्वकामानामाहवे विजयैषिणः ||9||
विरथांश्च रथान्कृत्वा निहत्य च महागजान् |
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ||10||
यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः |
वनवासकृतं दुःखं भविष्यति सुखाय नः ||11||
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर |
कथमद्य पुनर्वीर विनिहंसि मनांस्युत ||12||
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते |
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ||13||
नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते |
नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत ||14||
मित्रता सर्वभूतेषु दानमध्ययनं तपः |
ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम ||15||
असतां प्रतिषेधश्च सतां च परिपालनम् |
एष राज्ञां परो धर्मः समरे चापलायनम् ||16||
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये |
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ||17||
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया |
त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत ||18||
यत्तद्बलममित्राणां तथा वीरसमुद्यतम् |
हस्त्यश्वरथसम्पन्नं त्रिभिरङ्गैर्महत्तरम् ||19||
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च |
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुन्धराम् ||20||
जम्बूद्वीपो महाराज नानाजनपदायुतः |
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ||21||
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप |
अपरेण महामेरोर्दण्डेन मृदितस्त्वया ||22||
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप |
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ||23||
उत्तरेण महामेरोः शाकद्वीपेन संमितः |
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ||24||
द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः |
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ||25||
एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत |
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ||26||
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत |
ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव ||27||
अमरप्रतिमाः सर्वे शत्रुसाहाः परन्तपाः |
एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः ||28||
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः |
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ||29||
अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी |
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ||30||
हत्वा राजसहस्राणि बहून्याशुपराक्रमः |
तद्व्यर्थं सम्प्रपश्यामि मोहात्तव जनाधिप ||31||
येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः |
तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः ||32||
यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप |
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम् ||33||
कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति |
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ||34||
भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ||34||
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम |
तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् ||35||
एतेषां यतमानानामुत्पद्यन्ते तु सम्पदः |
त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम् ||36||
यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ |
मान्धाता चाम्बरीषश्च तथा राजन्विराजसे ||37||
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् |
सपर्वतवनद्वीपां मा राजन्विमना भव ||38||
यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च |
पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ||39||
15
वैशम्पायन उवाच||
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् |
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ||1||
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति |
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ||2||
धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप |
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ||3||
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते |
एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् ||4||
राजदण्डभयादेके पापाः पापं न कुर्वते |
यमदण्डभयादेके परलोकभयादपि ||5||
परस्परभयादेके पापाः पापं न कुर्वते |
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ||6||
दण्डस्यैव भयादेके न खादन्ति परस्परम् |
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ||7||
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि |
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ||8||
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् |
दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ||9||
असंमोहाय मर्त्यानामर्थसंरक्षणाय च |
मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशां पते ||10||
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः |
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ||11||
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः |
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ||12||
नाभीतो यजते राजन्नाभीतो दातुमिच्छति |
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ||13||
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् |
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ||14||
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः |
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ||15||
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् |
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ||16||
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः |
वसवो मरुतः साध्या विश्वेदेवाश्च भारत ||17||
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः |
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ||18||
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् |
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ||19||
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया |
सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ||20||
नकुलो मूषकानत्ति बिडालो नकुलं तथा |
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ||21||
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः |
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ||22||
विधानं देवविहितं तत्र विद्वान्न मुह्यति |
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ||23||
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः |
विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ||24||
उदके बहवः प्राणाः पृथिव्यां च फलेषु च |
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् ||25||
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् |
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ||26||
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः |
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ||27||
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् |
मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ||28||
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः |
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ||29||
दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः |
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ||30||
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः |
पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; सन्तर्जिता दण्डभयाज्ज्वलन्ति ||31||
अन्धं तम इवेदं स्यान्न प्रज्ञायेत किञ्चन |
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ||32||
येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः |
तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः ||33||
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः |
दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते ||34||
चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च |
दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् ||35||
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च |
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ||36||
न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते |
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ||37||
विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः |
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ||38||
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः |
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ||39||
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः |
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ||40||
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः |
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ||41||
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् |
तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् ||42||
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः |
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ||43||
न तत्र कूटं पापं वा वञ्चना वापि दृष्यते |
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ||44||
हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् |
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ||45||
यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः |
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ||46||
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः |
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ||47||
अर्थे सर्वे समारम्भाः समायत्ता न संशयः |
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ||48||
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् |
अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः ||49||
नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः |
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ||50||
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् |
कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च ||51||
एवं पर्याकुले लोके विपथे जर्जरीकृते |
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ||52||
यज देहि प्रजा रक्ष धर्मं समनुपालय |
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ||53||
मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत |
न तत्र किल्बिषं किञ्चित्कर्तुर्भवति भारत ||54||
आततायी हि यो हन्यादाततायिनमागतम् |
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ||55||
अवध्यः सर्वभूतानामन्तरात्मा न संशयः |
अवध्ये चात्मनि कथं वध्यो भवति केनचित् ||56||
यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम् |
एवं जीवः शरीराणि तानि तानि प्रपद्यते ||57||
देहान्पुराणानुत्सृज्य नवान्सम्प्रतिपद्यते |
एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः ||58||
16
वैशम्पायन उवाच||
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः |
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ||1||
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि |
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ||2||
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् |
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ||3||
भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् |
विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ||4||
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः |
मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ||5||
आगतिश्च गतिश्चैव लोकस्य विदिता तव |
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ||6||
एवं गते महाराज राज्यं प्रति जनाधिप |
हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ||7||
द्विविधो जायते व्याधिः शारीरो मानसस्तथा |
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ||8||
शारीराज्जायते व्याधिर्मानसो नात्र संशयः |
मानसाज्जायते व्याधिः शारीर इति निश्चयः ||9||
शारीरमानसे दुःखे योऽतीते अनुशोचति |
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||10||
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः |
तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ||11||
तेषामन्यतमोत्सेके विधानमुपदिष्यते |
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ||12||
सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः |
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ||13||
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति |
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ||14||
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च |
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ||15||
स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम् |
अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे ||16||
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् |
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ||17||
प्रव्राजनं च नगरादजिनैश्च निवासनम् |
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ||18||
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् |
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ||19||
पुनरज्ञातचर्यायां कीचकेन पदा वधम् ||19||
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम |
मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ||20||
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः |
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||21||
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे |
अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे ||22||
तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ |
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ||23||
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||24||
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि |
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ||25||
यजस्व वाजिमेधेन विधिवद्दक्षिणावता |
वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान् ||26||
17
युधिष्ठिर उवाच||
असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता |
बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ||1||
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि |
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ||2||
य इमामखिलां भूमिं शिष्यादेको महीपतिः |
तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ||3||
नाह्ना पूरयितुं शक्या न मासेन नरर्षभ |
अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ||4||
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति |
अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ||5||
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ||5||
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि |
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ||6||
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ |
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ||7||
एकोदरकृते व्याघ्रः करोति विघसं बहु |
तमन्येऽप्युपजीवन्ति मन्दवेगञ्चरा मृगाः ||8||
विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः |
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ||9||
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा |
अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ||10||
यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः |
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ||11||
सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव |
विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ||12||
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् |
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ||13||
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ |
ईजानाः पितृयानेन देवयानेन मोक्षिणः ||14||
तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः |
विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः ||15||
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् |
ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ||16||
अपि गाथामिमां गीतां जनकेन वदन्त्युत |
निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता ||17||
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन |
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ||18||
प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् |
जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते ||19||
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् |
अज्ञातानां च विज्ञानात्सम्बोधाद्बुद्धिरुच्यते ||20||
यस्तु वाचं विजानाति बहुमानमियात्स वै |
ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् ||21||
यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||22||
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः |
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ||23||
जनकोपाख्यानम्
18
वैशम्पायन उवाच||
तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् |
सन्तप्तः शोकदुःखाभ्यां राज्ञो वाक्षल्यपीडितः ||1||
कथयन्ति पुरावृत्तमितिहासमिमं जनाः |
विदेहराज्ञः संवादं भार्यया सह भारत ||2||
उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् |
विदेहराजं महिषी दुःखिता प्रत्यभाषत ||3||
धनान्यपत्यं मित्राणि रत्नानि विविधानि च |
पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः ||4||
तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिञ्चनम् |
धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ||5||
तमुवाच समागम्य भर्तारमकुतोभयम् |
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ||6||
कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् |
कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः ||7||
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव |
यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव ||8||
नैतेनातिथयो राजन्देवर्षिपितरस्तथा |
शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः ||9||
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव |
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ||10||
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः |
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि ||11||
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे |
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ||12||
अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते |
त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः ||13||
ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि |
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ||14||
नैव तेऽस्ति परो लोको नापरः पापकर्मणः |
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ||15||
स्रजो गन्धानलङ्कारान्वासांसि विविधानि च |
किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रियः ||16||
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् |
आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे ||17||
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत |
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ||18||
य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् |
वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् ||19||
यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः |
यदानेन समं सर्वं किमिदं मम दीयते ||20||
धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ||20||
का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः |
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ||21||
प्रासादं शयनं यानं वासांस्याभरणानि च ||21||
श्रिया निराशैरधनैस्त्यक्तमित्रैरकिञ्चनैः |
सौखिकैः सम्भृतानर्थान्यः सन्त्यजसि किं नु तत् ||22||
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि |
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ||23||
सदैव याचमानेषु सत्सु दम्भविवर्जिषु |
एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ||24||
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति |
सदैव याचमानो वै तथा शाम्यति न द्विजः ||25||
सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा |
न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ||26||
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च |
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ||27||
गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः |
प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते ||28||
त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् |
ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् ||29||
असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः |
समः शत्रौ च मित्रे च स वै मुक्तो महीपते ||30||
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः |
सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ||31||
त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये |
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ||32||
अनिष्कषाये काषायमीहार्थमिति विद्धि तत् |
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ||33||
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् |
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ||34||
अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् |
ददात्यहरहः पूर्वं को नु धर्मतरस्ततः ||35||
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते |
सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः ||36||
एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः |
आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः ||37||
पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः |
इष्टाँल्लोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ||38||
19
युधिष्ठिर उवाच||
वेदाहं तात शास्त्राणि अपराणि पराणि च |
उभयं वेदवचनं कुरु कर्म त्यजेति च ||1||
आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च |
निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि ||2||
त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः |
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ||3||
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः |
तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ||4||
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया |
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ||5||
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च |
न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते ||6||
धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया |
धनञ्जय न मे बुद्धिमभिशङ्कितुमर्हसि ||7||
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया |
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ||8||
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् |
परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ||9||
न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति |
अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ||10||
तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः |
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ||11||
अजातश्मश्रवो धीरास्तथान्ये वनवासिनः |
अनन्ता अधना एव स्वाध्यायेन दिवं गताः ||12||
उत्तरेण तु पन्थानमार्या विषयनिग्रहात् |
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ||13||
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि |
एते क्रियावतां लोका ये श्मशानानि भेजिरे ||14||
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः |
तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ||15||
अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः |
अपीह स्यादपीह स्यात्सारासारदिदृक्षया ||16||
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च |
विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ||17||
अथैकान्तव्युदासेन शरीरे पञ्चभौतिके |
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ||18||
अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा |
कर्महेतुपुरस्कारं भूतेषु परिवर्तते ||19||
कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च |
कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी ||20||
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते |
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ||21||
पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत |
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ||22||
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः |
दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ||23||
अमृतस्यावमन्तारो वक्तारो जनसंसदि |
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ||24||
यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति |
एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ||25||
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् |
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ||26||
देवस्थानवाक्यम्
20
वैशम्पायन उवाच||
तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः |
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ||1||
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति |
अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु ||2||
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता |
तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ||3||
चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता |
तां क्रमेण महाबाहो यथावज्जय पार्थिव ||4||
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः |
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ||5||
कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत |
वैखानसानां राजेन्द्र वचनं श्रूयते यथा ||6||
ईहते धनहेतोर्यस्तस्यानीहा गरीयसी |
भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् ||7||
कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् |
धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते ||8||
अनर्हते यद्ददाति न ददाति यदर्हते |
अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ||9||
यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च |
तस्मात्सर्वं यज्ञ एवोपयोज्यं; धनं ततोऽनन्तर एव कामः ||10||
यज्ञैरिन्द्रो विविधैरन्नवद्भि; र्देवान्सर्वानभ्ययान्महौजाः |
तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपयोज्यम् ||11||
महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः |
विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः ||12||
आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् |
यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ||13||
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः |
ऋद्ध्या शक्रं योऽजयन्मानुषः सं; स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ||14||
21
देवस्थान उवाच||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ||1||
सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् |
तुष्टेर्न किञ्चित्परतः सुसम्यक्परितिष्ठति ||2||
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः |
तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति ||3||
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति |
कामद्वेषौ च जयति तदात्मानं प्रपश्यति ||4||
यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति |
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||5||
एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा |
तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत ||6||
अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा |
नैकं न चापरं केचिदुभयं च तथापरे ||7||
यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः |
दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् ||8||
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ||8||
राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् |
हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः ||9||
एतत्सर्वं समालोक्य बुधानामेष निश्चयः |
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ||10||
अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा |
प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् ||11||
धनं धर्मप्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत् |
तस्मादेवं प्रयत्नेन कौन्तेय परिपालय ||12||
यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः |
क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् ||13||
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः |
धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् ||14||
पुत्रसङ्क्रामितश्रीस्तु वने वन्येन वर्तयन् |
विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः ||15||
य एवं वर्तते राजा राजधर्मविनिश्चितः |
तस्यायं च परश्चैव लोकः स्यात्सफलो नृप ||16||
निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् ||16||
एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः |
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ||17||
प्रजानां पालने युक्ता दममुत्तममास्थिताः |
गोब्राह्मणार्थं युद्धेन सम्प्राप्ता गतिमुत्तमाम् ||18||
एवं रुद्राः सवसवस्तथादित्याः परन्तप |
साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः ||19||
अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ||19||
22
वैशम्पायन उवाच||
तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् |
विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् ||1||
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम् |
जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् ||2||
क्षत्रियाणां महाराज सङ्ग्रामे निधनं स्मृतम् |
विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ||3||
ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः |
क्षत्रियाणां च विहितं सङ्ग्रामे निधनं विभो ||4||
क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः |
वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ||5||
ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः |
प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् ||6||
न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर |
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ||7||
स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ |
राजा मनीषी निपुणो लोके दृष्टपरावरः ||8||
त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि |
क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् ||9||
जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् |
विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ||10||
इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत् |
ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ||11||
तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते |
तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् ||12||
स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः |
यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ||13||
मा त्वमेवङ्गते किञ्चित्क्षत्रियर्षभ शोचिथाः |
गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ||14||
भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ |
दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ||15||
23
वैशम्पायन उवाच||
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत |
नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ||1||
बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर |
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ||2||
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि |
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ||3||
गृहस्थं हि सदा देवाः पितर ऋषयस्तथा |
भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते ||4||
वयांसि पशवश्चैव भूतानि च महीपते |
गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ||5||
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः |
तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः ||6||
वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् |
पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि ||7||
तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः |
ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ||8||
ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः |
क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः ||9||
यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति |
दण्डधारणमत्युग्रं प्रजानां परिपालनम् ||10||
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा |
द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् ||11||
एतानि राज्ञां कर्माणि सुकृतानि विशां पते |
इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् ||12||
तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते |
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ||13||
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः |
अपि गाथामिमां चापि बृहस्पतिरभाषत ||14||
भूमिरेतौ निगिरति सर्पो बिलशयानिव |
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||15||
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् |
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||16||
शङ्खलिखितोपाख्यानम्
24
युधिष्ठिर उवाच||
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः |
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ||1||
व्यास उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ ||2||
तयोरावसथावास्तां रमणीयौ पृथक्पृथक् |
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ||3||
ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् |
यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् ||4||
सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा |
फलानि शातयामास सम्यक्परिणतान्युत ||5||
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः |
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् ||6||
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् |
कुतः फलान्यवाप्तानि हेतुना केन खादसि ||7||
सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च |
इत एव गृहीतानि मयेति प्रहसन्निव ||8||
तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः |
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ||9||
गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै ||9||
अदत्तादानमेवेदं कृतं पार्थिवसत्तम |
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ||10||
शीघ्रं धारय चौरस्य मम दण्डं नराधिप ||10||
इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् |
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ||11||
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् |
अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः ||12||
तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् |
किमागमनमाचक्ष्व भगवन्कृतमेव तत् ||13||
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् |
प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि ||14||
अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ |
भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् ||15||
सुद्युम्न उवाच||
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे |
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ||16||
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः |
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ||17||
व्यास उवाच||
छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना |
नान्यं वै वरयामास तस्माद्दण्डादृते वरम् ||18||
ततः स पृथिवीपालो लिखितस्य महात्मनः |
करौ प्रच्छेदयामास धृतदण्डो जगाम सः ||19||
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् |
धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि ||20||
शङ्ख उवाच||
न कुप्ये तव धर्मज्ञ न च दूषयसे मम |
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ||21||
स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि |
देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः ||22||
व्यास उवाच||
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा |
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ||23||
प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ |
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ||24||
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया |
मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते ||25||
लिखित उवाच||
किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते |
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ||26||
शङ्ख उवाच||
एवमेतन्मया कार्यं नाहं दण्डधरस्तव |
स च पूतो नरपतिस्त्वं चापि पितृभिः सह ||27||
व्यास उवाच||
स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा |
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||28||
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् |
उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः ||29||
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम |
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ||30||
हयग्रीवोपाख्यानम्
25
वैशम्पायन उवाच||
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् |
अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् ||1||
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् |
मनोरथा महाराज ये तत्रासन्युधिष्ठिर ||2||
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः |
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ||3||
अरण्ये दुःखवसतिरनुभूता तपस्विभिः |
दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ||4||
धर्ममर्थं च कामं च भ्रातृभिः सह भारत |
अनुभूय ततः पश्चात्प्रस्थातासि विशां पते ||5||
अतिथीनां च पितॄणां देवतानां च भारत |
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ||6||
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन |
ततः पश्चान्महाराज गमिष्यसि परां गतिम् ||7||
भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः |
सम्प्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ||8||
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन |
शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ||9||
आददानस्य च धनं निग्रहं च युधिष्ठिर |
समानं धर्मकुशलाः स्थापयन्ति नरेश्वर ||10||
देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः |
शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते ||11||
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति |
प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः ||12||
निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः |
निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः ||13||
कामक्रोधावनादृत्य पितेव समदर्शनः ||13||
दैवेनोपहते राजा कर्मकाले महाद्युते |
प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् ||14||
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः |
पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् ||15||
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर |
गोमतो धनिनश्चैव परिपाल्या विशेषतः ||16||
व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः |
गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ||17||
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः |
एनसा युज्यते राजा दुर्दान्त इति चोच्यते ||18||
येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे |
तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् ||19||
सुमन्त्रिते सुनीते च विधिवच्चोपपादिते |
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ||20||
विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः |
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ||21||
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् |
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव ||22||
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः |
असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ||23||
यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम् |
कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके ||24||
सन्त्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः |
अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके ||25||
धनुर्यूपो रशना ज्या शरः स्रु; क्स्रुवः खड्गो रुधिरं यत्र चाज्यम् |
रथो वेदी कामगो युद्धमग्नि; श्चातुर्होत्रं चतुरो वाजिमुख्याः ||26||
हुत्वा तस्मिन्यज्ञवह्नावथारी; न्पापान्मुक्तो राजसिंहस्तरस्वी |
प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके ||27||
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा |
सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके ||28||
दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च |
तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके ||29||
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ; स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा |
मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा ||30||
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा महात्मा |
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके ||31||
जित्वा सङ्ग्रामान्पालयित्वा प्रजाश्च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् |
युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||32||
वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः |
स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ||33||
सेनजिद् वाक्यम्
26
वैशम्पायन उवाच||
द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये |
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ||1||
न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः |
प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ||2||
श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् |
परिदेवयमानानां शान्तिं नोपलभे मुने ||3||
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः |
युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ||4||
न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित् |
पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः ||5||
न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले |
मूर्खोऽपि प्राप्नोति कदाचिदर्था; न्कालो हि कार्यं प्रति निर्विशेषः ||6||
नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि |
तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले ||7||
कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति |
कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु ||8||
कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः |
नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति ||9||
नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च |
नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः ||10||
नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः |
नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम् ||11||
नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति |
नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली ||12||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ||13||
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः |
कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ||14||
घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा |
सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ||15||
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे |
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ||16||
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते |
अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ||17||
स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि |
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ||18||
आत्मापि चायं न मम सर्वापि पृथिवी मम |
यथा मम तथान्येषामिति पश्यन्न मुह्यति ||19||
शोकस्थानसहस्राणि हर्षस्थानशतानि च |
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||20||
एवमेतानि कालेन प्रियद्वेष्याणि भागशः |
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ||21||
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते |
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ||22||
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ||23||
सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च |
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ||24||
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः |
आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ||25||
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् |
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ||26||
ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् |
ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ||27||
ये च मूढतमा लोके ये च बुद्धेः परं गताः |
त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ||28||
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् |
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ||29||
सुखी परस्य यो दुःखे न जातु स सुखी भवेत् |
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ||30||
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च |
पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत् ||31||
दीक्षां यज्ञे पालनं युद्धमाहु; र्योगं राष्ट्रे दण्डनीत्या च सम्यक् |
वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात् ||32||
रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा |
सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा; प्यूर्ध्वं देहान्मोदते देवलोके ||33||
जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश्च |
युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||34||
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा च राजा |
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके ||35||
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः |
पौरजानपदामात्याः स राजा राजसत्तमः ||36||
27
युधिष्ठिर उवाच||
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च |
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ||1||
वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे |
तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ||2||
न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् |
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ||3||
यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् |
स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः ||4||
यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः |
कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ||5||
जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् |
कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः ||6||
प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः |
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ||7||
यः स बाणधनुष्पाणिर्योधयामास भार्गवम् |
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ||8||
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः |
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ||9||
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः |
दग्धः शस्त्रप्रतापेन स मया युधि घातितः ||10||
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् |
न बाणैः पातयामास सोऽर्जुनेन निपातितः ||11||
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् |
तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम ||12||
येन संवर्धिता बाला येन स्म परिरक्षिताः ||12||
स मया राज्यलुब्धेन पापेन गुरुघातिना |
अल्पकालस्य राज्यस्य कृते मूढेन घातितः ||13||
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः |
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ||14||
तन्मे दहति गात्राणि यन्मां गुरुरभाषत |
सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः ||15||
सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् ||15||
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया |
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ||16||
सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे |
अश्वत्थामा हत इति कुञ्जरे विनिपातिते ||17||
कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ||17||
अघातयं च यत्कर्णं समरेष्वपलायिनम् |
ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ||18||
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु |
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ||19||
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् |
कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ||20||
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् |
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ||21||
सोऽहमागस्करः पापः पृथिवीनाशकारकः |
आसीन एवमेवेदं शोषयिष्ये कलेवरम् ||22||
प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् |
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ||23||
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन |
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन ||24||
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः |
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ||25||
वैशम्पायन उवाच||
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् |
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ||26||
अतिवेलं महाराज न शोकं कर्तुमर्हसि |
पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो ||27||
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् |
बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ||28||
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||29||
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् |
भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ||30||
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः |
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ||31||
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु |
अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ||32||
अश्मजनकसंवादः
28
वैशम्पायन उवाच||
ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः |
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ||1||
व्यास उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ||2||
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः |
संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ||3||
जनक उवाच||
आगमे यदि वापाये ज्ञातीनां द्रविणस्य च |
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ||4||
अश्मोवाच||
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः |
तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ||5||
तेषामन्यतरापत्तौ यद्यदेवोपसेवते |
तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ||6||
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः |
इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ||7||
स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् |
परिक्षीणः परस्वानामादानं साधु मन्यते ||8||
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् |
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ||9||
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः |
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ||10||
तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् |
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ||11||
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः |
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ||12||
एवमेतानि दुःखानि तानि तानीह मानवम् |
विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ||13||
जरामृत्यू ह भूतानि खादितारौ वृकाविव |
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ||14||
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः |
अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ||15||
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् |
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ||16||
पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप |
अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ||17||
सुप्रियैर्विप्रयोगश्च सम्प्रयोगस्तथाप्रियैः |
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ||18||
प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च |
प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ||19||
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः |
तथैव सुखदुःखानि विधानमनुवर्तते ||20||
आसनं शयनं यानमुत्थानं पानभोजनम् |
नियतं सर्वभूतानां कालेनैव भवन्त्युत ||21||
वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः |
स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ||22||
कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च |
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ||23||
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् |
बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ||24||
व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् |
रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ||25||
निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना |
दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ||26||
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः |
दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ||27||
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः |
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ||28||
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते |
काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ||29||
अहमेतत्करोमीति मन्यते कालचोदितः |
यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरन् ||30||
स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः |
दृश्यन्ते चापि बहवः सम्प्रसक्ता बहुश्रुताः ||31||
इति कालेन सर्वार्थानीप्सितानीप्सितानि च |
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ||32||
वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे |
ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ||33||
शीतमुष्णं तथा वर्षं कालेन परिवर्तते |
एवमेव मनुष्याणां सुखदुःखे नरर्षभ ||34||
नौषधानि न शास्त्राणि न होमा न पुनर्जपाः |
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ||35||
यथा काष्ठं च काष्ठं च समेयातां महोदधौ |
समेत्य च व्यतीयातां तद्वद्भूतसमागमः ||36||
ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः |
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ||37||
मातृपितृसहस्राणि पुत्रदारशतानि च |
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ||38||
नैवास्य कश्चिद्भविता नायं भवति कस्यचित् |
पथि सङ्गतमेवेदं दारबन्धुसुहृद्गणैः ||39||
क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः |
कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः ||40||
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ||40||
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः |
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ||41||
कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् |
यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ||42||
संनिमज्जज्जगदिदं गम्भीरे कालसागरे |
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ||43||
आयुर्वेदमधीयानाः केवलं सपरिग्रहम् |
दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ||44||
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च |
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ||45||
रसायनविदश्चैव सुप्रयुक्तरसायनाः |
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ||46||
तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः |
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ||47||
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः |
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ||48||
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः |
नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ||49||
देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः |
पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ||50||
नायमत्यन्तसंवासो लभ्यते जातु केनचित् |
अपि स्वेन शरीरेण किमुतान्येन केनचित् ||51||
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः |
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ||52||
न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा |
आगमस्तु सतां चक्षुर्नृपते तमिहाचर ||53||
चरितब्रह्मचर्यो हि प्रजायेत यजेत च |
पितृदेवमहर्षीणामानृण्यायानसूयकः ||54||
स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षः |
आराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् ||55||
सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत् |
प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु ||56||
व्यास उवाच||
इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः |
अश्मानमामन्त्र्य विशुद्धबुद्धि; र्ययौ गृहं स्वं प्रति शान्तशोकः ||57||
तथा त्वमप्यच्युत मुञ्च शोक; मुत्तिष्ठ शक्रोपम हर्षमेहि |
क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ||58||
षोडशराजकीयोपाख्यानम्
29
वैशम्पायन उवाच||
अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे |
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ||1||
ज्ञातिशोकाभिसन्तप्तो धर्मराजः परन्तपः |
एष शोकार्णवे मग्नस्तमाश्वासय माधव ||2||
सर्वे स्म ते संशयिताः पुनरेव जनार्दन |
अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ||3||
एवमुक्तस्तु गोविन्दो विजयेन महात्मना |
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ||4||
अनतिक्रमणीयो हि धर्मराजस्य केशवः |
बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ||5||
सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् |
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ||6||
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् |
व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ||7||
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् |
न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे ||8||
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने |
एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ||9||
सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः |
नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ||10||
सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे |
शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि ||11||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ||12||
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय |
अविमुक्तं चरिष्यामस्तत्र का परिदेवना ||13||
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु |
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ||14||
मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् |
श्रुत्वापनय सन्तापं शृणु विस्तरशश्च मे ||15||
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि |
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ||16||
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ||16||
यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् |
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ||17||
संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ||17||
यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम |
अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ||18||
आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः |
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ||19||
मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते |
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ||20||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||21||
सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम |
यस्मै हिरण्यं ववृषे मगह्वान्परिवत्सरम् ||22||
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप |
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ||23||
कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि |
नदीष्वपातयद्राजन्मघवा लोकपूजितः ||24||
हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् |
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ||25||
तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले |
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ||26||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||27||
अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः ||27||
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय |
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ||28||
सहस्रं च सहस्राणां कन्या हेमविभूषिताः |
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ||29||
शतं शतसहस्राणां वृषाणां हेममालिनाम् |
गवां सहस्रानुचरं दक्षिणामत्यकालयत् ||30||
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ |
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||31||
यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुनः |
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ||32||
न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति |
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ||33||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||34||
शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय |
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ||35||
महता रथघोषेण पृथिवीमनुनादयन् |
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ||36||
यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह |
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ||37||
नोद्यन्तारं धुरं तस्य कञ्चिन्मेने प्रजापतिः |
न भूतं न भविष्यन्तं सर्वराजसु भारत ||38||
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ||38||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||39||
अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ||39||
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम |
शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ||40||
यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु |
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ||41||
अश्वमेधसहस्रेण राजसूयशतेन च |
इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ||42||
भरतस्य महत्कर्म सर्वराजसु पार्थिवाः |
खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ||43||
परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च |
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ||44||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||45||
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय |
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ||46||
विधवा यस्य विषये नानाथाः काश्चनाभवन् |
सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ||47||
कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च |
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ||48||
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् |
न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ||49||
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः |
अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति ||50||
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् |
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ||51||
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः |
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ||52||
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः |
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ||53||
श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः |
दश वर्षसहस्राणि रामो राज्यमकारयत् ||54||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||55||
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय |
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ||56||
असुराणां सहस्राणि बहूनि सुरसत्तमः |
अजयद्बाहुवीर्येण भगवान्पाकशासनः ||57||
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः |
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ||58||
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः |
रथे रथे शतं नागाः पद्मिनो हेममालिनः ||59||
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः |
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ||60||
उपह्वरे निवसतो यस्याङ्के निषसाद ह |
गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा ||61||
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् |
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ||62||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||63||
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय |
यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ||64||
इमां वै वसुसम्पन्नां वसुधां वसुधाधिपः |
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ||65||
तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः |
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ||66||
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः |
तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ||67||
चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये |
ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ||68||
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् |
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ||69||
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे |
यत्स्त्रियो हेमसम्पन्नाः पथि मत्ताः स्म शेरते ||70||
राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् |
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ||71||
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने |
स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि ||72||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||73||
मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय |
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ||74||
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः |
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ||75||
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् |
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ||76||
मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत |
मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ||77||
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः |
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ||78||
तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत |
स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ||79||
तमियं पृथिवी सर्वा एकाह्ना समपद्यत |
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ||80||
य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् |
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ||81||
यौवनाश्वो यदाङ्गारं समरे समयोधयत् |
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ||82||
यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति |
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ||83||
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च |
अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः ||84||
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् |
अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ||85||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||86||
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय |
य इमां पृथिवीं सर्वां विजित्य सहसागराम् ||87||
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप |
ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुन्धराम् ||88||
इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च |
तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ||89||
व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् |
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ||90||
अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् |
पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ||91||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||92||
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय |
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम ||93||
यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् |
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ||94||
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे |
इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः ||95||
शतं राजसहस्राणि शतं राजशतानि च |
सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ||96||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||97||
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय |
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ||98||
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः |
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ||99||
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः |
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ||100||
रथं रथं शतं चाश्वा देशजा हेममालिनः |
अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ||101||
एतद्धनमपर्यन्तमश्वमेधे महामखे |
शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् ||102||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||103||
गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय |
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ||104||
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः |
ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ||105||
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन |
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ||106||
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः |
अयजत्स महातेजाः सहस्रं परिवत्सरान् ||107||
शतं गवां सहस्राणि शतमश्वशतानि च |
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ||108||
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि |
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ||109||
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् |
दक्षिणामददद्राजा वाजिमेधमहामखे ||110||
यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ |
तावतीरेव गाः प्रादादामूर्तरयसो गयः ||111||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||112||
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय |
सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ||113||
अन्नं च नो बहु भवेदतिथींश्च लभेमहि |
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ||114||
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् |
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ||115||
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः |
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ||116||
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः |
तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ||117||
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ||117||
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् |
घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ||118||
न तत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ||118||
साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे |
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ||119||
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः |
सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ||120||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||121||
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय |
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ||122||
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः |
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ||123||
एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा |
योऽश्वमेधसहस्रेण तर्पयामास देवताः ||124||
यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् |
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ||125||
द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा |
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ||126||
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् |
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ||127||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||128||
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय |
यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः ||129||
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः |
क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ||130||
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् |
ततो राजेति नामास्य अनुरागादजायत ||131||
अकृष्टपच्या पृथिवी पुटके पुटके मधु |
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ||132||
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः |
यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ||133||
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः |
सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ||134||
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् |
ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ||135||
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||136||
किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन्वाचमिमां शृणोषि |
न चेन्मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम् ||137||
सृञ्जय उवाच||
शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम् |
राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् ||138||
न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः |
शुश्रूषे ते वचनं ब्रह्मवादि; न्न ते तृप्याम्यमृतस्येव पानात् ||139||
अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः |
मृतस्य सञ्जीवनमद्य मे स्या; त्तव प्रसादात्सुतसङ्गमश्च ||140||
नारद उवाच||
यस्ते पुत्रो दयितोऽयं वियातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते |
पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च ||141||
30
युधिष्ठिर उवाच||
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् |
पर्वतेन किमर्थं च दत्तः केन ममार च ||1||
यदा वर्षसहस्रायुस्तदा भवति मानवः |
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ||2||
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् |
तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ||3||
वासुदेव उवाच||
अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर |
नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ||4||
मातुलो भागिनेयश्च देवलोकादिहागतौ |
विहर्तुकामौ सम्प्रीत्या मानुष्येषु पुरा प्रभू ||5||
हविःपवित्रभोज्येन देव भोज्येन चैव ह |
नारदो मातुलश्चैव भागिनेयश्च पर्वतः ||6||
तावुभौ तपसोपेताववनीतलचारिणौ |
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ||7||
प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः |
यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||8||
अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् ||8||
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ |
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ||9||
आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते |
यथावत्पृथिवीपाल आवयोः प्रगुणीभव ||10||
तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ||10||
ततः कदाचित्तौ राजा महात्मानौ तथागतौ |
अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ||11||
एकैव मम कन्यैषा युवां परिचरिष्यति |
दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता ||12||
सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ||12||
परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् |
कन्ये विप्रावुपचर देववत्पितृवच्च ह ||13||
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी |
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ||14||
तस्यास्तथोपचारेण रूपेणाप्रतिमेन च |
नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत ||15||
ववृधे च ततस्तस्य हृदि कामो महात्मनः |
यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः ||16||
न च तं भागिनेयाय पर्वताय महात्मने |
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ||17||
तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् |
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ||18||
कृत्वा समयमव्यग्रो भवान्वै सहितो मया |
यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||19||
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् |
भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् ||20||
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा |
सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ||21||
ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् |
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ||22||
शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निबोध मे |
सुकुमारी च ते भार्या भविष्यति न संशयः ||23||
वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो |
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ||24||
स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा |
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ||25||
तपसा ब्रह्मचर्येण सत्येन च दमेन च |
युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ||26||
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ |
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ||27||
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः |
पूज्यमानो यथान्यायं तेजसा स्वेन भारत ||28||
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् |
धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ||29||
सा तु कन्या यथाशापं नारदं तं ददर्श ह |
पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् ||30||
सुकुमारी च देवर्षिं वानरप्रतिमाननम् |
नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ||31||
उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् |
देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ||32||
ततः कदाचिद्भगवान्पर्वतोऽनुससार ह |
वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ||33||
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा |
भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो ||34||
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा |
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ||35||
त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि |
इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ||36||
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ||36||
तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् |
निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी ||37||
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् |
सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ||38||
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् |
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ||39||
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः |
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ||40||
सानुनीता बहुविधं पर्वतेन महात्मना |
शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता ||41||
पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् ||41||
प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः |
एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ||42||
सुवर्णष्टीव्युपाख्यानम्
31
वैशम्पायन उवाच||
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत |
भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ||1||
एवमुक्तः स च मुनिर्धर्मराजेन नारदः |
आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ||2||
एवमेतन्महाराज यथायं केशवोऽब्रवीत् |
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ||3||
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः |
वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ||4||
तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा |
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ||5||
व्यतिक्रान्तासु वर्षासु समये गमनस्य च |
पर्वतो मामुवाचेदं काले वचनमर्थवत् ||6||
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ |
उषितौ समये ब्रह्मंश्चिन्त्यतामत्र साम्प्रतम् ||7||
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् |
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ||8||
वरेण छन्द्यतां राजा लभतां यद्यदिच्छति |
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ||9||
तत आहूय राजानं सृञ्जयं शुभदर्शनम् |
पर्वतोऽनुमतं वाक्यमुवाच मुनिपुङ्गवः ||10||
प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसम्भृतैः |
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ||11||
देवानामविहिंसायां यद्भवेन्मानुषक्षमम् |
तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ||12||
सृञ्जय उवाच||
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम |
एष एव परो लाभो निर्वृत्तो मे महाफलः ||13||
नारद उवाच||
तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत |
वृणीष्व राजन्सङ्कल्पो यस्ते हृदि चिरं स्थितः ||14||
सृञ्जय उवाच||
अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् |
आयुष्मन्तं महाभागं देवराजसमद्युतिम् ||15||
पर्वत उवाच||
भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति |
देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि ||16||
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति |
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ||17||
नारद उवाच||
तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः |
प्रसादयामास तदा नैतदेवं भवेदिति ||18||
आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने |
न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया ||19||
तमहं नृपतिं दीनमब्रुवं पुनरेव तु |
स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः ||20||
अहं ते दयितं पुत्रं प्रेतराजवशं गतम् |
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ||21||
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् |
सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ||22||
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये |
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ||23||
ववृधे स यथाकालं सरसीव महोत्पलम् |
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ||24||
तदद्भुततमं लोके पप्रथे कुरुसत्तम |
बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः ||25||
ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः |
कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ||26||
चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् |
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ||27||
विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति |
सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ ||28||
एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः |
कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत ||29||
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् |
हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा ||30||
ततो भागीरथीतीरे कदाचिद्वननिर्झरे |
धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ||31||
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः |
सहसोत्पतितं व्याघ्रमाससाद महाबलः ||32||
तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः |
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ||33||
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत |
शार्दूलो देवराजस्य माययान्तर्हितस्तदा ||34||
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् |
अभ्यधावत तं देशं स्वयमेव महीपतिः ||35||
स ददर्श गतासुं तं शयानं पीतशोणितम् |
कुमारं विगतानन्दं निशाकरमिव च्युतम् ||36||
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् |
पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ||37||
ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः |
अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ||38||
ततः स राजा सस्मार मामन्तर्गतमानसः |
तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् ||39||
स मयैतानि वाक्यानि श्रावितः शोकलालसः |
यानि ते यदुवीरेण कथितानि महीपते ||40||
सञ्जीवितश्चापि मया वासवानुमते तदा |
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ||41||
अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः |
चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ||42||
कारयामास राज्यं स पितरि स्वर्गते विभुः |
वर्षाणामेकशतवत्सहस्रं भीमविक्रमः ||43||
तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः |
तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ||44||
उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः |
कालेन महता राजन्कालधर्ममुपेयिवान् ||45||
स त्वं राजेन्द्र सञ्जातं शोकमेतन्निवर्तय |
यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ||46||
पितृपैतामहं राज्यमास्थाय दुरमुद्वह |
इष्ट्वा पुण्यैर्महायज्ञैरिष्टाँल्लोकानवाप्स्यसि ||47||
32
वैशम्पायन उवाच||
तूष्णीम्भूतं तु राजानं शोचमानं युधिष्ठिरम् |
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ||1||
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन |
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ||2||
अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् |
ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ||3||
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ |
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ||4||
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः |
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ||5||
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः |
भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन ||6||
पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ||6||
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् |
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ||7||
ते त्वया धर्महन्तारो निहताः सपदानुगाः |
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव ||8||
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ||8||
युधिष्ठिर उवाच||
न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन |
अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ||9||
मया ह्यवध्या बहवो घातिता राज्यकारणात् |
तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ||10||
व्यास उवाच||
ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत |
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ||11||
ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव |
कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ||12||
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने |
छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन ||13||
अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् |
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ||14||
न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् |
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ||15||
अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः |
न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ||16||
न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते |
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ||17||
यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् |
एवमप्यशुभं कर्म न भूतं न भविष्यति ||18||
अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः |
अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ||19||
अथापि लोके कर्माणि समावर्तन्त भारत |
शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ||20||
एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् |
त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ||21||
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत |
एवमात्मपरित्यागस्तव राजन्न शोभनः ||22||
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् |
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ||23||
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि |
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ||24||
33
युधिष्ठिर उवाच||
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा |
श्वशुरा गुरवश्चैव मातुलाः सपितामहाः ||1||
क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा |
वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह ||2||
बहवश्च मनुष्येन्द्रा नानादेशसमागताः |
घातिता राज्यलुब्धेन मयैकेन पितामह ||3||
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः |
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ||4||
दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः |
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ||5||
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् |
कोटिशश्च नरानन्यान्परितप्ये पितामह ||6||
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति |
विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा ||7||
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान् |
आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले ||8||
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः |
त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम् ||9||
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः |
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ||10||
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् |
नरके निपतिष्यामो ह्यधःशिरस एव च ||11||
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम |
आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह ||12||
34
वैशम्पायन उवाच||
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा |
समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ||1||
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर |
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ||2||
काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः |
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ||3||
न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि |
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ||4||
न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन |
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ||5||
हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ |
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ||6||
कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः |
सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ||7||
तेषामपि महाबाहो कर्माणि परिचिन्तय |
विनाशहेतुकारित्वे यैस्ते कालवशं गताः ||8||
आत्मनश्च विजानीहि नियमव्रतशीलताम् |
यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः ||9||
त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे |
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ||10||
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः |
यदृच्छया विनाशं च शोकहर्षावनर्थकौ ||11||
व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव |
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ||12||
इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा |
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ||13||
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः |
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ||14||
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् |
जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे ||15||
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः |
संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः ||16||
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत |
अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः ||17||
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः |
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ||18||
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् |
कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् ||19||
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप |
धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता ||20||
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव |
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ||21||
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ |
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप ||22||
यो हि पापसमारम्भे कार्ये तद्भावभावितः |
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ||23||
तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम् |
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ||24||
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः |
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ||25||
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् |
तमाहर महाराज विपाप्मैवं भविष्यसि ||26||
मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः |
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ||27||
पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् |
मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः ||28||
स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम् |
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ||29||
सोऽयं त्वमिह सङ्क्रान्तो विक्रमेण वसुन्धराम् |
निर्जिताश्च महीपाला विक्रमेण त्वयानघ ||30||
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः |
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय ||31||
बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन् |
रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ||32||
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय |
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति ||33||
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत |
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ||34||
अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ |
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ||35||
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् |
चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः ||36||
35
युधिष्ठिर उवाच||
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः |
किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह ||1||
व्यास उवाच||
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् |
प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् ||2||
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत |
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ||3||
परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः |
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ||4||
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा |
अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ||5||
ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी |
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ||6||
वृथापशुसमालम्भी वनदाहस्य कारकः |
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ||7||
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी |
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ||8||
अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे |
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ||9||
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया |
अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ||10||
शरणागतसन्त्यागो भृत्यस्याभरणं तथा |
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ||11||
आधानादीनि कर्माणि शक्तिमान्न करोति यः |
अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत ||12||
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् |
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ||13||
पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः |
अप्रजायन्नधर्मेण भवत्याधर्मिको जनः ||14||
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च |
यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः ||15||
एतान्येव तु कर्माणि क्रियमाणानि मानवान् |
येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु ||16||
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे |
जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ||17||
अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते |
वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते ||18||
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् |
न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ||19||
प्राणात्यये तथाज्ञानादाचरन्मदिरामपि |
अचोदितो धर्मपरः पुनः संस्कारमर्हति ||20||
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् |
प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति ||21||
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् |
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ||22||
स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते |
बहुशः कामकारेण न चेद्यः सम्प्रवर्तते ||23||
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति |
स्वयमप्राशिता यश्च न स पापेन लिप्यते ||24||
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा |
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ||25||
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन |
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ||26||
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा |
भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ||27||
वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् |
अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ||28||
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् |
सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् ||29||
स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका |
अपि सा पूयते तेन न तु भर्ता प्रदुष्यते ||30||
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः |
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ||31||
वनदाहो गवामर्थे क्रियमाणो न दूषकः ||31||
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति |
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ||32||
36
व्यास उवाच||
तपसा कर्मभिश्चैव प्रदानेन च भारत |
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ||1||
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् |
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ||2||
अनसूयुरधःशायी कर्म लोके प्रकाशयन् |
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ||3||
षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः |
मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ||4||
संवत्सरेण मासाशी पूयते नात्र संशयः |
तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते ||5||
क्रतुना चाश्वमेधेन पूयते नात्र संशयः |
य चास्यावभृथे स्नान्ति केचिदेवंविधा नराः ||6||
ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः |
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ||7||
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् |
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ||8||
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् |
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ||9||
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये |
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ||10||
शतं तै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति |
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ||11||
मनोरथं तु यो दद्यादेकस्मा अपि भारत |
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ||12||
सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः |
स पावयत्यथात्मानमिह लोके परत्र च ||13||
मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् |
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ||14||
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः |
समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः ||15||
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः |
पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः ||16||
गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत् |
पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः ||17||
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् |
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः ||18||
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु |
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ||19||
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा |
उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ||20||
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् |
खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् ||21||
परदारापहारी च परस्यापहरन्वसु |
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ||22||
स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु |
विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् ||23||
कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् |
परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत ||24||
निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन् |
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ||25||
भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते |
स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः ||26||
स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता |
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ||27||
चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते |
पादावकृष्टो राजन्ये तथा धर्मो विधीयते ||28||
तथा वैश्ये च शूद्रे च पादः पादो विधीयते |
विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ||29||
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून् |
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः ||30||
अगम्यागमने राजन्प्रायश्चित्तं विधीयते |
आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना ||31||
एष एव तु सर्वेषामकार्याणां विधिर्भवेत् |
ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ||32||
सावित्रीमप्यधीयानः शुचौ देशे मिताशनः |
अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः ||33||
अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् |
त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् ||34||
स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः |
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ||35||
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः |
अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् ||36||
तस्माद्दानेन तपसा कर्मणा च शुभं फलम् |
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ||37||
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् |
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ||38||
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् |
महापातकवर्जं तु प्रायश्चित्तं विधीयते ||39||
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च |
अज्ञानज्ञानयो राजन्विहितान्यनुजानते ||40||
जानता तु कृतं पापं गुरु सर्वं भवत्युत |
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ||41||
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् |
आस्तिके श्रद्दधाने तु विधिरेष विधीयते ||42||
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन |
दम्भदोषप्रधानेषु विधिरेष न दृश्यते ||43||
शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर |
सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना ||44||
स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना |
त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा ||45||
अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि |
मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः ||46||
37
वैशम्पायन उवाच||
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः |
चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ||1||
किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते |
किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ||2||
व्यास उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ||3||
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् |
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ||4||
कथमन्नं कथं दानं कथमध्ययनं तपः |
कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ||5||
तैरेवमुक्तो भगवान्मनुः स्वायम्भुवोऽब्रवीत् |
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ||6||
अदत्तस्यानुपादानं दानमध्ययनं तपः |
अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् ||7||
य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः |
आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ||8||
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् |
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ||9||
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् |
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ||10||
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा |
दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ||11||
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् |
ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा ||12||
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ||12||
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः |
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ||13||
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ||13||
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः |
वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ||14||
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः |
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ||15||
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः |
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ||16||
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः |
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ||17||
भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः |
कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ||18||
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः |
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ||19||
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि |
मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ||20||
प्रेतान्नं सूतिकान्नं च यच्च किञ्चिदनिर्दशम् |
अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् ||21||
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च |
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ||22||
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये |
परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ||23||
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् |
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ||24||
पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा |
सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ||25||
पायसं कृसरं मांसमपूपाश्च वृथा कृताः |
अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ||26||
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः |
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ||27||
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् |
एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ||28||
न दद्याद्यशसे दानं न भयान्नोपकारिणे |
न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ||29||
न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके |
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ||30||
न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः |
अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि ||31||
असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः |
उभयोः स्यादनर्थाय दातुरादातुरेव च ||32||
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् |
मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः ||33||
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते |
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ||34||
कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः |
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ||35||
निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः |
अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि ||36||
न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे |
आप्ताचरितमित्येव धर्म इत्येव वा पुनः ||37||
निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते |
भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा ||38||
यथा दारुमयो हस्ती यथा चर्ममयो मृगः |
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ||39||
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला |
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ||40||
ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः |
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ||41||
देवतानां पितॄणां च हव्यकव्यविनाशनः |
शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ||42||
एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर |
समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ||43||
38
युधिष्ठिर उवाच||
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने |
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ||1||
आपत्सु च यथा नीतिर्विधातव्या महीक्षिता |
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ||2||
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता |
कौतूहलानुप्रवणा हर्षं जनयतीव मे ||3||
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते |
येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ||4||
वैशम्पायन उवाच||
तमुवाच महातेजा व्यासो वेदविदां वरः |
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ||5||
श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर |
प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ||6||
स ते सर्वरहस्येषु संशयान्मनसि स्थितान् |
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ||7||
जनयामास यं देवी दिव्या त्रिपथगा नदी |
साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् ||8||
बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः |
तोषयित्वोपचारेण राजनीतिमधीतवान् ||9||
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः |
तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ||10||
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् |
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् ||11||
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् |
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ||12||
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् |
रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ ||13||
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि |
तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः ||14||
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः |
यस्य नाविदितं किञ्चिज्ज्ञानज्ञेयेषु विद्यते ||15||
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् |
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ||16||
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः |
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ||17||
वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् |
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ||18||
घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् |
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ||19||
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया |
पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः ||20||
नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि |
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ||21||
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः |
पर्जन्यमिव घर्मार्ता आशंसाना उपासते ||22||
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् |
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ||23||
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् |
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ||24||
सुहृदां चास्मदादीनां द्रौपद्याश्च परन्तप |
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ||25||
एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः |
हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः ||26||
सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् |
द्वैपायनेन च तथा देवस्थानेन जिष्णुना ||27||
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः |
व्यजहान्मानसं दुःखं सन्तापं च महामनाः ||28||
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः |
व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ||29||
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः |
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ||30||
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः |
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ||31||
ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् |
युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ||32||
मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः |
आरुरोह यथा देवः सोमोऽमृतमयं रथम् ||33||
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः |
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ||34||
ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि |
शुशुभे तारकाराजसितमभ्रमिवाम्बरे ||35||
चामरव्यजने चास्य वीरौ जगृहतुस्तदा |
चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलङ्कृते ||36||
ते पञ्च रथमास्थाय भ्रातरः समलङ्कृताः |
भूतानीव समस्तानि राजन्ददृशिरे तदा ||37||
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः |
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ||38||
रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् |
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ||39||
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत |
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ||40||
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी |
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ||41||
ततो रथाश्च बहुला नागाश्च समलङ्कृताः |
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ||42||
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः |
स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ||43||
तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि |
आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् ||44||
अभियाने तु पार्थस्य नरैर्नगरवासिभिः |
नगरं राजमार्गश्च यथावत्समलङ्कृतम् ||45||
पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः |
संवृतो राजमार्गश्च धूपनैश्च सुधूपितः ||46||
अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः |
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ||47||
कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः |
कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह ||48||
तथा स्वलङ्कृतद्वारं नगरं पाण्डुनन्दनः |
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ||49||
चार्वाकचरितकथनम्
39
वैशम्पायन उवाच||
प्रवेशने तु पार्थानां जनस्य पुरवासिनः |
दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ ||1||
स राजमार्गः शुशुभे समलङ्कृतचत्वरः |
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ||2||
गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च |
प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत ||3||
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् |
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ||4||
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् |
उपतिष्ठसि कल्याणि महर्षीनिव गौतमी ||5||
तव कर्माण्यमोघानि व्रतचर्या च भामिनि |
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ||6||
प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत |
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ||7||
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः |
अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह ||8||
ततः प्रकृतयः सर्वाः पौरजानपदास्तथा |
ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः ||9||
दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन |
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ||10||
भव नस्त्वं महाराज राजेह शरदां शतम् |
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप ||11||
एवं राजकुलद्वारि मङ्गलैरभिपूजितः |
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ||12||
प्रविश्य भवनं राजा देवराजगृहोपमम् |
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ||13||
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च |
पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः ||14||
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः |
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् ||15||
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः |
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ||16||
तान्स सम्पूजयामास कौन्तेयो विधिवद्द्विजान् |
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ||17||
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा |
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ||18||
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत |
सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः ||19||
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती |
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ||20||
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः |
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ||21||
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः |
राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् ||22||
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः |
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ||23||
वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः |
परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः ||24||
स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम् |
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ||25||
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि |
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ||26||
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसङ्क्षयम् |
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ||27||
इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः |
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ||28||
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः |
व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते ||29||
युधिष्ठिर उवाच||
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः |
प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ ||30||
वैशम्पायन उवाच||
ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते |
ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ||31||
जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा |
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ||32||
ब्राह्मणा ऊचुः||
एष दुर्योधनसखा चार्वाको नाम राक्षसः |
परिव्राजकरूपेण हितं तस्य चिकीर्षति ||33||
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् |
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ||34||
वैशम्पायन उवाच||
ततस्ते ब्राह्मणाः सर्वे हुङ्कारैः क्रोधमूर्छिताः |
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ||35||
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् |
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ||36||
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् |
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ||37||
वासुदेव उवाच||
ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम |
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ||38||
पुरा कृतयुगे तात चार्वाको नाम राक्षसः |
तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् ||39||
छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः |
अभयं सर्वभूतेभ्यो वरयामास भारत ||40||
द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् |
अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः ||41||
स तु लब्धवरः पापो देवानमितविक्रमः |
राक्षसस्तापयामास तीव्रकर्मा महाबलः ||42||
ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन् |
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ||43||
तानुवाचाव्ययो देवो विहितं तत्र वै मया |
यथास्य भविता मृत्युरचिरेणैव भारत ||44||
राजा दुर्योधनो नाम सखास्य भविता नृप |
तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ||45||
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः |
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ||46||
स एष निहतः शेते ब्रह्मदण्डेन राक्षसः |
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ||47||
हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव |
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः ||48||
स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत |
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय ||49||
40
वैशम्पायन उवाच||
ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः |
काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने ||1||
तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते |
सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ||2||
मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ |
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ||3||
दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते |
पृथापि सहदेवेन सहास्ते नकुलेन च ||4||
सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः |
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ||5||
युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी |
धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् ||6||
तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् |
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ||7||
ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् |
ददृशुर्धर्मराजानमादाय बहु मङ्गलम् ||8||
पृथिवीं च सुवर्णं च रत्नानि विविधानि च |
आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम् ||9||
काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः |
पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः ||10||
शमीपलाशपुंनागाः समिधो मधुसर्पिषी |
स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः ||11||
दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः |
प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह ||12||
व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने |
दृढपादप्रतिष्ठाने हुताशनसमत्विषि ||13||
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् |
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ||14||
अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् |
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ||15||
ततोऽनुवादयामासुः पणवानकदुन्दुभीः |
धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ||16||
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः |
ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत् ||17||
वेदाध्ययनसम्पन्नाञ्शीलवृत्तसमन्वितान् ||17||
ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च |
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ||18||
युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव |
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ||19||
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः |
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ||20||
मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः |
क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव ||21||
ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः |
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ||22||
41
वैशम्पायन उवाच||
प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम् |
श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत ||1||
धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुङ्गवाः |
तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः ||2||
अनुग्राह्या वयं नूनं भवतामिति मे मतिः |
यत्रैवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः ||3||
धृतराष्ट्रो महाराजः पिता नो दैवतं परम् |
साशनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ||4||
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् |
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ||5||
यदि चाहमनुग्राह्यो भवतां सुहृदां ततः |
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ ||6||
एष नाथो हि जगतो भवतां च मया सह |
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च ||7||
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ||7||
अनुगम्य च राजानं यथेष्टं गम्यतामिति |
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ||8||
यौवराज्येन कौरव्यो भीमसेनमयोजयत् ||8||
मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने |
विदुरं बुद्धिसम्पन्नं प्रीतिमान्वै समादिशत् ||9||
कृताकृतपरिज्ञाने तथायव्ययचिन्तने |
सञ्जयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम् ||10||
बलस्य परिमाणे च भक्तवेतनयोस्तथा |
नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे ||11||
परचक्रोपरोधे च दृप्तानां चावमर्दने |
युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह ||12||
द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि |
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परन्तपः ||13||
सहदेवं समीपस्थं नित्यमेव समादिशत् |
तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते ||14||
यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु |
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ||15||
विदुरं सञ्जयं चैव युयुत्सुं च महामतिम् |
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ||16||
उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम |
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् ||17||
पौरजानपदानां च यानि कार्याणि नित्यशः |
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ||18||
42
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे |
श्राद्धानि कारयामास तेषां पृथगुदारधीः ||1||
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् |
सर्वकामगुणोपेतमन्नं गाश्च धनानि च ||2||
रत्नानि च विचित्राणि महार्हाणि महायशाः ||2||
युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः |
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ||3||
विराटप्रभृतीनां च सुहृदामुपकारिणाम् |
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ||4||
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् |
धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् ||5||
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः |
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ||6||
सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः |
सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् ||7||
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् |
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ||8||
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा |
सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् ||9||
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः |
सर्वास्ताः कौरवो राजा सम्पूज्यापालयद्घृणी ||10||
दीनान्धकृपणानां च गृहाच्छादनभोजनैः |
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ||11||
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु |
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ||12||
कृष्णनामशतस्तुतिः
43
वैशम्पायन उवाच||
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः |
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ||1||
तव कृष्ण प्रसादेन नयेन च बलेन च |
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ||2||
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया |
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम ||3||
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् |
नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः ||4||
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ||5||
अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः |
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ||6||
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे |
त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ||7||
वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः |
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ||8||
वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः |
अच्युतश्च्यावनोऽरीणां सङ्कृतिर्विकृतिर्वृषः ||9||
कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः |
सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः ||10||
सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः |
विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ||11||
स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः |
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ||12||
शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः |
सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा ||13||
गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः |
ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे ||14||
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च |
हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव ||15||
योनिस्त्वमस्य प्रलयश्च कृष्ण; त्वमेवेदं सृजसि विश्वमग्रे |
विश्वं चेदं त्वद्वशे विश्वयोने; नमोऽस्तु ते शार्ङ्गचक्रासिपाणे ||16||
एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान्पुष्कराक्षः |
तमभ्यनन्दद्भारतं पुष्कलाभि; र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ||17||
44
वैशम्पायन उवाच||
ततो विसर्जयामास सर्वाः प्रकृतयो नृपः |
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च ||1||
ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् |
सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा ||2||
शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे |
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ||3||
अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः |
भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा ||4||
यथासुखं यथाजोषं जयोऽयमनुभूयताम् |
विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः ||5||
ततो दुर्योधनगृहं प्रासादैरुपशोभितम् |
बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ||6||
धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः |
प्रतिपेदे महाबाहुर्मन्दरं मघवानिव ||7||
यथा दुर्योधनगृहं तथा दुःशासनस्य च |
प्रासादमालासंयुक्तं हेमतोरणभूषितम् ||8||
दासीदाससुसम्पूर्णं प्रभूतधनधान्यवत् |
प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ||9||
दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् |
कुबेरभवनप्रख्यं मणिहेमविभूषितम् ||10||
नकुलाय वरार्हाय कर्शिताय महावने |
ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः ||11||
दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम् |
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ||12||
प्रददौ सहदेवाय सततं प्रियकारिणे |
मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा ||13||
युयुत्सुर्विदुरश्चैव सञ्जयश्च महाद्युतिः |
सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् ||14||
सह सात्यकिना शौरिरर्जुनस्य निवेशनम् |
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ||15||
तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः |
सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् ||16||
45
जनमेजय उवाच||
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः |
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ||1||
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः |
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ||2||
वैशम्पायन उवाच||
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ |
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ||3||
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः |
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ||4||
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् |
सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ||5||
तथानुजीविनो भृत्यान्संश्रितानतिथीनपि |
कामैः सन्तर्पयामास कृपणांस्तर्ककानपि ||6||
पुरोहिताय धौम्याय प्रादादयुतशः स गाः |
धनं सुवर्णं रजतं वासांसि विविधानि च ||7||
कृपाय च महाराज गुरुवृत्तिमवर्तत |
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ||8||
भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः |
सर्वान्सन्तोषयामास संश्रितान्ददतां वरः ||9||
लब्धप्रशमनं कृत्वा स राजा राजसत्तम |
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ||10||
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च |
निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ||11||
तथा सर्वं स नगरं प्रसाद्य जनमेजय |
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ||12||
ततो महति पर्यङ्के मणिकाञ्चनभूषिते |
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ||13||
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् |
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ||14||
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् |
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् ||15||
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किञ्चन ||15||
सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् |
उवाच मधुराभाषः स्मितपूर्वमिदं तदा ||16||
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर |
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ||17||
तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर |
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ||18||
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम |
जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ||19||
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् |
नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत ||20||
46
युधिष्ठिर उवाच||
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम |
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ||1||
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम |
अपक्रान्तो यतो देव तेन मे विस्मितं मनः ||2||
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः |
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते ||3||
इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते |
सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः ||4||
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः |
स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव ||5||
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत |
तथासि भगवन्देव निश्चलो दृढनिश्चयः ||6||
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि |
छिन्धि मे संशयं देव प्रपन्नायाभियाचते ||7||
त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि |
अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ||8||
त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च |
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर ||9||
वैशम्पायन उवाच||
ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च |
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ||10||
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः |
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ||11||
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
न सहेद्देवराजोऽपि तमस्मि मनसा गतः ||12||
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् |
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ||13||
त्रयोविंशतिरात्रं यो योधयामास भार्गवम् |
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ||14||
यं गङ्गा गर्भविधिना धारयामास पार्थिवम् |
वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप ||15||
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् |
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ||16||
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव |
आधारं सर्वविद्यानां तमस्मि मनसा गतः ||17||
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया |
शरणं मामुपागच्छत्ततो मे तद्गतं मनः ||18||
स हि भूतं च भव्यं च भवच्च पुरुषर्षभ |
वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः ||19||
तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते |
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ||20||
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् |
अभिगम्योपसङ्गृह्य पृच्छ यत्ते मनोगतम् ||21||
चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च |
चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ||22||
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरन्धरे |
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् ||23||
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् |
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ||24||
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव |
तथा तन्नात्र संदेहो विद्यते मम मानद ||25||
महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः |
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ||26||
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन |
तथा तदनभिध्येयं वाक्यं यादवनन्दन ||27||
यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव |
त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् ||28||
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति |
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ||29||
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च |
दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ||30||
श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः |
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ||31||
सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः |
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ||32||
स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम् |
मसारगल्वर्कमयैर्विभङ्गै; र्विभूषितं हेमपिनद्धचक्रम् ||33||
दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम् |
नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् ||34||
सुग्रीवसैन्यप्रमुखैर्वराश्वै; र्मनोजवैः काञ्चनभूषिताङ्गैः |
सुयुक्तमावेदयदच्युताय; कृताञ्जलिर्दारुको राजसिंह ||35||
भीष्मस्तवराजः
47
जनमेजय उवाच||
शरतल्पे शयानस्तु भरतानां पितामहः |
कथमुत्सृष्टवान्देहं कं च योगमधारयत् ||1||
वैशम्पायन उवाच||
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः |
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ||2||
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे |
समावेशयदात्मानमात्मन्येव समाहितः ||3||
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः |
शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ||4||
व्यासेन वेदश्रवसा नारदेन सुरर्षिणा |
देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना ||5||
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः |
श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ||6||
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा |
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः ||7||
स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् |
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ||8||
कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् |
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ||9||
आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् |
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ||10||
शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् |
युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ||11||
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च |
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ||12||
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति |
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ||13||
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् |
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ||14||
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् |
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ||15||
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च |
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ||16||
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् |
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ||17||
यं देवं देवकी देवी वसुदेवादजीजनत् |
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ||18||
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् |
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ||19||
पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु |
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ||20||
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् |
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ||21||
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् |
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ||22||
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् |
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ||23||
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः |
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ||24||
महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् |
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ||25||
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे |
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ||26||
ऋग्यजुःसामधामानं दशार्धहविराकृतिम् |
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ||27||
यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः |
रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ||28||
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः |
हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ||29||
पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनलक्षणम् |
यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ||30||
यश्चिनोति सतां सेतुमृतेनामृतयोनिना |
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ||31||
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः |
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ||32||
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः |
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ||33||
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः |
प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ||34||
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः |
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ||35||
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः |
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ||36||
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः |
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ||37||
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् |
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ||38||
सहस्रशिरसे तस्मै पुरुषायामितात्मने |
चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ||39||
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् |
पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ||40||
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु |
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ||41||
युगेष्वावर्तते योंऽशैर्दिनर्त्वनयहायनैः |
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ||42||
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः |
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ||43||
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः |
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ||44||
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः |
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ||45||
अन्नपानेन्धनमयो रसप्राणविवर्धनः |
यो धारयति भूतानि तस्मै प्राणात्मने नमः ||46||
परः कालात्परो यज्ञात्परः सदसतोश्च यः |
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ||47||
यो मोहयति भूतानि स्नेहरागानुबन्धनैः |
सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ||48||
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् |
यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ||49||
अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे |
अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ||50||
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे |
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ||51||
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने |
भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ||52||
पञ्चभूतात्मभूताय भूतादिनिधनात्मने |
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ||53||
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः |
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ||54||
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ||55||
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु |
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ||56||
नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय |
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ||57||
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु |
तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ||58||
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा |
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ||59||
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् |
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ||60||
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः |
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ||61||
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे |
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ||62||
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः |
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ||63||
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः |
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ||64||
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः |
त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः ||65||
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः |
भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ||66||
ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् |
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ||67||
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः |
सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ||68||
केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः |
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ||69||
भीमसेनो यमौ चोभौ रथमेकं समास्थितौ |
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ||70||
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः |
नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ||71||
ततो गिरः पुरुषवरस्तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे |
कृताञ्जलिं प्रणतमथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत ||72||
48
वैशम्पायन उवाच||
ततः स च हृषीकेशः स च राजा युधिष्ठिरः |
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह ||1||
रथैस्ते नगराकारैः पताकाध्वजशोभितैः |
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ||2||
तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसङ्कुलम् |
देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः ||3||
गजाश्वदेहास्थिचयैः पर्वतैरिव सञ्चितम् |
नरशीर्षकपालैश्च शङ्खैरिव समाचितम् ||4||
चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् |
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ||5||
भूतसङ्घानुचरितं रक्षोगणनिषेवितम् |
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ||6||
गच्छन्नेव महाबाहुः सर्वयादवनन्दनः |
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ||7||
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः |
येषु सन्तर्पयामास पूर्वान्क्षत्रियशोणितैः ||8||
त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः |
इहेदानीं ततो रामः कर्मणो विरराम ह ||9||
युधिष्ठिर उवाच||
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा |
रामेणेति यदात्थ त्वमत्र मे संशयो महान् ||10||
क्षत्रबीजं यदा दग्धं रामेण यदुपुङ्गव |
कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम ||11||
महात्मना भगवता रामेण यदुपुङ्गव |
कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम् ||12||
महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः |
तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ||13||
एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन |
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ||14||
वैशम्पायन उवाच||
ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः |
युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसङ्कुला मही ||15||
जामदग्न्योपाख्यानम्
49
वासुदेव उवाच||
शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम् |
महर्षीणां कथयतां कारणं तस्य जन्म च ||1||
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः |
उद्भूता राजवंशेषु ये भूयो भारते हताः ||2||
जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः |
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः ||3||
उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि |
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ||4||
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः |
समर्थः पुत्रजनने स्वयमेवैत्य भारत ||5||
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः |
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ||6||
तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो |
तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः ||7||
ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन |
पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च ||8||
आहूय चाह तां भार्यामृचीको भार्गवस्तदा |
उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव ||9||
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः |
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ||10||
तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् |
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ||11||
इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः |
तपस्यभिरतो धीमाञ्जगामारण्यमेव ह ||12||
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः |
गाधिः सदारः सम्प्राप्त ऋचीकस्याश्रमं प्रति ||13||
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा |
भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत् ||14||
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ |
तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह ||15||
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा |
धारयामास दीप्तेन वपुषा घोरदर्शनम् ||16||
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः |
अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम् ||17||
मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना |
जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः ||18||
जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः |
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ||19||
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा |
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ||20||
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः |
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने ||21||
ऋचीक उवाच||
नैष सङ्कल्पितः कामो मया भद्रे तथा त्वयि |
उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् ||22||
सत्यवत्युवाच||
इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम |
शमात्मकमृजुं पुत्रं लभेयं जपतां वर ||23||
ऋचीक उवाच||
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः |
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ||24||
सत्यवत्युवाच||
काममेवं भवेत्पौत्रो ममेह तव चैव ह |
शमात्मकमृजुं पुत्रं लभेयं जपतां वर ||25||
ऋचीक उवाच||
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि |
यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति ||26||
वासुदेव उवाच||
ततः सत्यवती पुत्रं जनयामास भार्गवम् |
तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् ||27||
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः |
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ||28||
आर्चीको जनयामास जमदग्निः सुदारुणम् |
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् ||29||
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ||29||
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली |
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः ||30||
ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् |
स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च ||31||
तृषितेन स कौरव्य भिक्षितश्चित्रभानुना |
सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ||32||
ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् |
जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया ||33||
स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः |
ददाह कार्तवीर्यस्य शैलानथ वनानि च ||34||
स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् |
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ||35||
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत |
दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् ||36||
त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम |
दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन ||37||
अर्जुनस्तु महाराज बली नित्यं शमात्मकः |
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ||38||
तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे |
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ||39||
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ |
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ||40||
ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः |
तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ||41||
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः ||41||
अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा |
गत्वाश्रममसम्बुद्धं जमदग्नेर्महात्मनः ||42||
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप |
समित्कुशार्थं रामस्य निर्गतस्य महात्मनः ||43||
ततः पितृवधामर्षाद्रामः परममन्युमान् |
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ||44||
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् |
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ||45||
स हैहयसहस्राणि हत्वा परममन्युमान् |
चकार भार्गवो राजन्महीं शोणितकर्दमाम् ||46||
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् |
कृपया परयाविष्टो वनमेव जगाम ह ||47||
ततो वर्षसहस्रेषु समतीतेषु केषुचित् |
क्षोभं सम्प्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः ||48||
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः |
परावसुर्महाराज क्षिप्त्वाह जनसंसदि ||49||
ये ते ययातिपतने यज्ञे सन्तः समागताः |
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ||50||
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि |
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ||51||
स पुनः क्षत्रियशतैः पृथिवीमनुसन्तताम् |
परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः ||52||
ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः |
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ||53||
स पुनस्ताञ्जघानाशु बालानपि नराधिप |
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ||54||
जातं जातं स गर्भं तु पुनरेव जघान ह |
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ||55||
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः |
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ||56||
क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः |
स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत् ||57||
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने |
न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ||58||
ततः शूर्पारकं देशं सागरस्तस्य निर्ममे |
सन्त्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् ||59||
कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम् |
कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् ||60||
ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः |
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ||61||
अराजके जीवलोके दुर्बला बलवत्तरैः |
बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ||62||
ततः कालेन पृथिवी प्रविवेश रसातलम् |
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः ||63||
ऊरुणा धारयामास कश्यपः पृथिवीं ततः |
निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता ||64||
रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा |
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ||65||
सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुङ्गवाः |
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ||66||
अस्ति पौरवदायादो विडूरथसुतः प्रभो |
ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते ||67||
तथानुकम्पमानेन यज्वनाथामितौजसा |
पराशरेण दायादः सौदासस्याभिरक्षितः ||68||
सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः |
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ||69||
शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः |
वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने ||70||
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः |
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ||71||
दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह |
अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः ||72||
बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः |
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ||73||
मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः |
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ||74||
एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः |
सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला ||75||
एतेषां पितरश्चैव तथैव च पितामहाः |
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ||76||
तेषामपचितिश्चैव मया कार्या न संशयः |
न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम् ||77||
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः |
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् ||78||
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः |
एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव ||79||
वैशम्पायन उवाच||
एवं ब्रुवन्नेव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम् |
रथेन तेनाशु ययौ यथार्को; विशन्प्रभाभिर्भगवांस्त्रिलोकम् ||80||
50
वैशम्पायन उवाच||
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः |
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ||1||
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः |
विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता ||2||
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः |
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ||3||
अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि |
यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत ||4||
तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ |
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ||5||
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् |
स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् ||6||
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् |
देशे परमधर्मिष्ठे नदीमोघवतीमनु ||7||
दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् |
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ||8||
अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः |
एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् ||9||
अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः |
व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे ||10||
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः |
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ||11||
ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम् |
किञ्चिद्दीनमना भीष्ममिति होवाच केशवः ||12||
कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा |
कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर ||13||
शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते |
मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ||14||
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो |
शन्तनोर्धर्मशीलस्य न त्वेतच्छमकारणम् ||15||
सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम् |
किं पुनः शरसङ्घातैश्चितस्य तव भारत ||16||
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ |
भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत ||17||
यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ |
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ||18||
संसारश्चैव भूतानां धर्मस्य च फलोदयः |
विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः ||19||
त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् |
स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् ||20||
ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव |
सत्यसन्धान्महावीर्याच्छूराद्धर्मैकतत्परात् ||21||
मृत्युमावार्य तरसा शरप्रस्तरशायिनः |
निसर्गप्रभवं किञ्चिन्न च तातानुशुश्रुम ||22||
सत्ये तपसि दाने च यज्ञाधिकरणे तथा |
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ||23||
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् |
महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ||24||
त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् |
शक्त एकरथेनैव विजेतुं नात्र संशयः ||25||
त्वं हि भीष्म महाबाहो वसूनां वासवोपमः |
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ||26||
अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम |
त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः ||27||
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः |
भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ||28||
त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे |
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ||29||
तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षयेण वै |
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ||30||
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत |
चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव ||31||
चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत |
साङ्ख्ये योगे च नियता ये च धर्माः सनातनाः ||32||
चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते |
सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव ||33||
इतिहासपुराणं च कार्त्स्न्येन विदितं तव |
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ||34||
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः |
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ||35||
स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया |
भवद्विधा ह्युत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये ||36||
51
वैशम्पायन उवाच||
श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः |
किञ्चिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् ||1||
नमस्ते भगवन्विष्णो लोकानां निधनोद्भव |
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ||2||
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ||3||
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु |
योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणम् ||4||
मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम |
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ||5||
तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् |
सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः ||6||
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा |
दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः ||7||
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् |
वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः ||8||
त्वत्प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे |
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ||9||
वासुदेव उवाच||
यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ |
ततो वपुर्मया दिव्यं तव राजन्प्रदर्शितम् ||10||
न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च |
दर्शयाम्यहमात्मानं न चादान्ताय भारत ||11||
भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः |
दमे तपसि सत्ये च दाने च निरतः शुचिः ||12||
अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव |
तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ||13||
पञ्चाशतं षट्च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य |
ततः शुभैः कर्मफलोदयैस्त्वं; समेष्यसे भीष्म विमुच्य देहम् ||14||
एते हि देवा वसवो विमाना; न्यास्थाय सर्वे ज्वलिताग्निकल्पाः |
अन्तर्हितास्त्वां प्रतिपालयन्ति; काष्ठां प्रपद्यन्तमुदक्पतङ्गम् ||15||
व्यावृत्तमात्रे भगवत्युदीचीं; सूर्ये दिशं कालवशात्प्रपन्ने |
गन्तासि लोकान्पुरुषप्रवीर; नावर्तते यानुपलभ्य विद्वान् ||16||
अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर |
अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय ||17||
तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसन्धाय युधिष्ठिराय |
प्रब्रूहि धर्मार्थसमाधियुक्त; मर्थ्यं वचोऽस्यापनुदास्य शोकम् ||18||
52
वैशम्पायन उवाच||
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् |
श्रुत्वा शान्तनवो भीष्मः प्रत्युवाच कृताञ्जलिः ||1||
लोकनाथ महाबाहो शिव नारायणाच्युत |
तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः ||2||
किं चाहमभिधास्यामि वाक्पते तव संनिधौ |
यदा वाचोगतं सर्वं तव वाचि समाहितम् ||3||
यद्धि किञ्चित्कृतं लोके कर्तव्यं क्रियते च यत् |
त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते ||4||
कथयेद्देवलोकं यो देवराजसमीपतः |
धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः ||5||
शराभिघाताद्व्यथितं मनो मे मधुसूदन |
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ||6||
न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम् |
पीड्यमानस्य गोविन्द विषानलसमैः शरैः ||7||
बलं मेधाः प्रजरति प्राणाः सन्त्वरयन्ति च |
मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च ||8||
दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे |
साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन ||9||
तत्क्षमस्व महाबाहो न ब्रूयां किञ्चिदच्युत |
त्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन् ||10||
न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम् |
केवलं तव वीर्येण तिष्ठामि मधुसूदन ||11||
स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम् |
तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः ||12||
कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि |
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ||13||
वासुदेव उवाच||
उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे |
महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि ||14||
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति |
गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो ||15||
न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा |
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ||16||
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ |
न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति ||17||
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति |
रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् ||18||
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा |
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ||19||
इमं च राजशार्दूल भूतग्रामं चतुर्विधम् |
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ||20||
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा |
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ||21||
वैशम्पायन उवाच||
ततस्ते व्याससहिताः सर्व एव महर्षयः |
ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ||22||
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् |
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ||23||
वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः |
न चाहितमनिष्टं वा किञ्चित्तत्र व्यदृश्यत ||24||
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः |
शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः ||25||
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः |
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ||26||
ततो महर्षयः सर्वे समुत्थाय जनार्दनम् |
भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम् ||27||
ततः प्रणाममकरोत्केशवः पाण्डवस्तथा |
सात्यकिः सञ्जयश्चैव स च शारद्वतः कृपः ||28||
ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः |
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ||29||
तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः |
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ||30||
ततो रथैः काञ्चनदन्तकूबरै; र्महीधराभैः समदैश्च दन्तिभिः |
हयैः सुपर्णैरिव चाशुगामिभिः; पदातिभिश्चात्तशरासनादिभिः ||31||
ययौ रथानां पुरतो हि सा चमू; स्तथैव पश्चादतिमात्रसारिणी |
पुरश्च पश्चाच्च यथा महानदी; पुरर्क्षवन्तं गिरिमेत्य नर्मदा ||32||
ततः पुरस्ताद्भगवान्निशाकरः; समुत्थितस्तामभिहर्षयंश्चमूम् |
दिवाकरापीतरसास्तथौषधीः; पुनः स्वकेनैव गुणेन योजयन् ||33||
ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास्तदा |
यथोचितान्भवनवरान्समाविश; ञ्श्रमान्विता मृगपतयो गुहा इव ||34||
53
वैशम्पायन उवाच||
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः |
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ||1||
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः |
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ||2||
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः |
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ||3||
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः |
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ||4||
वीणापणववेणूनां स्वनश्चातिमनोरमः |
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ||5||
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः |
उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ||6||
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः |
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ||7||
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा |
गवां सहस्रेणैकैकं वाचयामास माधवः ||8||
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च |
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ||9||
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् |
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ||10||
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ |
उपगम्य च राजानं युधिष्ठिरमुवाच ह ||11||
युक्तो रथवरो राजन्वासुदेवस्य धीमतः |
समीपमापगेयस्य प्रयास्यति जनार्दनः ||12||
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते |
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ||13||
युधिष्ठिर उवाच||
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते |
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ||14||
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः |
अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय ||15||
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति |
ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ||16||
वैशम्पायन उवाच||
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनञ्जयः |
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ||17||
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि |
भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ||18||
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु |
शैनेयसहितो धीमान्रथमेवान्वपद्यत ||19||
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् |
मेघघोषै रथवरैः प्रययुस्ते महारथाः ||20||
मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च |
दारुकश्चोदयामास वासुदेवस्य वाजिनः ||21||
ते हया वासुदेवस्य दारुकेण प्रचोदिताः |
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ||22||
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः |
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ||23||
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः |
आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ||24||
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः |
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ||25||
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ||25||
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः |
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ||26||
शरतल्पे शयानं तमादित्यं पतितं यथा |
ददर्श स महाबाहुर्भयादागतसाध्वसः ||27||
54
जनमेजय उवाच||
धर्मात्मनि महासत्त्वे सत्यसन्धे जितात्मनि |
देवव्रते महाभागे शरतल्पगतेऽच्युते ||1||
शयाने वीरशयने भीष्मे शन्तनुनन्दने |
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते ||2||
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे |
हतेषु सर्वसैन्येषु तन्मे शंस महामुने ||3||
वैशम्पायन उवाच||
शरतल्पगते भीष्मे कौरवाणां धुरन्धरे |
आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप ||4||
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः |
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा ||5||
तेऽभिगम्य महात्मानो भरतानां पितामहम् |
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा ||6||
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः |
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् ||7||
प्राप्तकालं च आचक्षे भीष्मोऽयमनुयुज्यताम् |
अस्तमेति हि गाङ्गेयो भानुमानिव भारत ||8||
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत |
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ||9||
एष वृद्धः पुरा लोकान्सम्प्राप्नोति तनुत्यजाम् |
तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान् ||10||
एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः |
प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् ||11||
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः |
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ||12||
प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन |
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ||13||
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा |
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः ||14||
वासुदेव उवाच||
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम |
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव ||15||
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ |
न ग्लायते च हृदयं न च ते व्याकुलं मनः ||16||
भीष्म उवाच||
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा |
तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ ||17||
यच्च भूतं भविष्यच्च भवच्च परमद्युते |
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ||18||
वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये |
तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत ||19||
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते |
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ||20||
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः |
राजधर्मांश्च सकलानवगच्छामि केशव ||21||
यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन |
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् ||22||
युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः |
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ||23||
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् |
किं ते विवक्षितं चात्र तदाशु वद माधव ||24||
वासुदेव उवाच||
यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव |
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ||25||
शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति |
तथैव यशसा पूर्णे मयि को विस्मयिष्यति ||26||
आधेयं तु मया भूयो यशस्तव महाद्युते |
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता ||27||
यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा |
तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति ||28||
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते |
वेदप्रवादा इव ते स्थास्यन्ति वसुधातले ||29||
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना |
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ||30||
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते |
दत्ता यशो विप्रथेत कथं भूयस्तवेति ह ||31||
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि |
तावत्तस्याक्षयं स्थानं भवतीति विनिश्चितम् ||32||
राजानो हतशिष्टास्त्वां राजन्नभित आसते |
धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत ||33||
भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः |
कुशलो राजधर्माणां पूर्वेषामपराश्च ये ||34||
जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह |
ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः ||35||
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् |
ऋषयश्च हि देवाश्च त्वया नित्यमुपासिताः ||36||
तस्माद्वक्तव्यमेवेह त्वया पश्याम्यशेषतः |
धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः ||37||
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः |
अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो ||38||
तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् |
विद्वाञ्जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ ||39||
55
वैशम्पायन उवाच||
अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः |
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम ||1||
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः ||1||
युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु |
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ ||2||
यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि |
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः ||3||
सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् |
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ||4||
धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा |
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ||5||
सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसम्भ्रमः |
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ||6||
यो न कामान्न संरम्भान्न भयान्नार्थकारणात् |
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ||7||
सम्बन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः |
संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः ||8||
सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः |
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ||9||
इज्याध्ययननित्यश्च धर्मे च निरतः सदा |
शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ||10||
वासुदेव उवाच||
लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः |
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ||11||
लोकस्य कदनं कृत्वा लोकनाथो विशां पते |
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ||12||
पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान् |
अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति ||13||
भीष्म उवाच||
ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः |
क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ||14||
पितॄन्पितामहान्पुत्रान्गुरून्सम्बन्धिबान्धवान् |
मिथ्याप्रवृत्तान्यः सङ्ख्ये निहन्याद्धर्म एव सः ||15||
समयत्यागिनो लुब्धान्गुरूनपि च केशव |
निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ||16||
आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना |
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ||17||
वैशम्पायन उवाच||
एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः |
विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः ||18||
अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम् |
मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ||19||
तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम् |
पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम ||20||
56
वैशम्पायन उवाच||
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् |
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ||1||
राज्यं वै परमो धर्म इति धर्मविदो विदुः |
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ||2||
राजधर्मान्विशेषेण कथयस्व पितामह |
सर्वस्य जीवलोकस्य राजधर्माः परायणम् ||3||
त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव |
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ||4||
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा |
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ||5||
अत्र वै सम्प्रमूढे तु धर्मे राजर्षिसेविते |
लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् ||6||
उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः |
राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम् ||7||
तदग्रे राजधर्माणामर्थतत्त्वं पितामह |
प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः ||8||
आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप |
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ||9||
भीष्म उवाच||
नमो धर्माय महते नमः कृष्णाय वेधसे |
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ||10||
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर |
निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि ||11||
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया |
देवतानां द्विजानां च वर्तितव्यं यथाविधि ||12||
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह |
आनृण्यं याति धर्मस्य लोकेन च स मान्यते ||13||
उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर |
न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये ||14||
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च |
पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते ||15||
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः |
घटते विनयस्तात राज्ञामेष नयः परः ||16||
न हि सत्यादृते किञ्चिद्राज्ञां वै सिद्धिकारणम् |
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ||17||
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् |
तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् ||18||
गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः |
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ||19||
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन |
पुनर्नयविचारेण त्रयीसंवरणेन च ||20||
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः |
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर ||21||
अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर |
भूतमेतत्परं लोके ब्राह्मणा नाम भारत ||22||
मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना |
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ||23||
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||24||
अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते |
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ||25||
एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः |
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ||26||
एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः |
निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः ||27||
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा |
तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप ||28||
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे |
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः ||29||
विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् |
न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति ||30||
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः |
स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् ||31||
अभिशस्तमपि ह्येषां कृपायीत विशां पते |
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ||32||
राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् |
विधीयते न शारीरं भयमेषां कदाचन ||33||
दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम |
न कोशः परमो ह्यन्यो राज्ञां पुरुषसञ्चयात् ||34||
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः |
सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् ||35||
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता |
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ||36||
न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम |
अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः ||37||
बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा |
अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु ||38||
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः |
हस्तियन्ता गजस्येव शिर एवारुरुक्षति ||39||
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः |
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ||40||
प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः |
परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा ||41||
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण |
न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् ||42||
नित्यं हि व्यसनी लोके परिभूतो भवत्युत |
उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः ||43||
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा |
कारणं च महाराज शृणु येनेदमिष्यते ||44||
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् |
गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् ||45||
वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना |
स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् ||46||
न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव |
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ||47||
परिहासश्च भृत्यैस्ते न नित्यं वदतां वर |
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ||48||
अवमन्यन्ति भर्तारं संहर्षादुपजीविनः |
स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः ||49||
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते |
अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च ||50||
क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च |
उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च ||51||
जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः |
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ||52||
वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ |
निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः ||53||
हयं वा दन्तिनं वापि रथं नृपतिसंमतम् |
अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ ||54||
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् |
इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः ||55||
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः |
सङ्घर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात् ||56||
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् |
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ||57||
अलङ्करणभोज्यं च तथा स्नानानुलेपनम् ||57||
हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते |
निन्दन्ति स्वानधीकारान्सन्त्यजन्ति च भारत ||58||
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च |
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ||59||
अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत ||59||
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत |
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ||60||
57
भीष्म उवाच||
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर |
प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः ||1||
भगवानुशना चाह श्लोकमत्र विशां पते |
तमिहैकमना राजन्गदतस्त्वं निबोध मे ||2||
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव |
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||3||
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि |
सन्धेयानपि सन्धत्स्व विरोध्यांश्च विरोधय ||4||
सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत् |
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ||5||
मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः |
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ||6||
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः |
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ||7||
बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता |
असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ||8||
असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप |
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ||9||
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः |
मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः ||10||
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः |
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ||11||
न हिंस्यात्परवित्तानि देयं काले च दापयेत् |
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ||12||
गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः |
धर्मे चार्थे च कामे च मोक्षे च सततं रतः ||13||
त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति |
वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् ||14||
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता |
धर्मसङ्कररक्षा हि राज्ञां धर्मः सनातनः ||15||
न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत् |
षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् ||16||
द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते |
त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः ||17||
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः |
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ||18||
अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः |
नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता ||19||
उपासिता च वृद्धानां जिततन्द्रीरलोलुपः |
सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः ||20||
न चाददीत वित्तानि सतां हस्तात्कदाचन |
असद्भ्यस्तु समादद्यात्सद्भ्यः सम्प्रतिपादयेत् ||21||
स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः |
काले दाता च भोक्ता च शुद्धाचारस्तथैव च ||22||
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः |
शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनो नावमानिनः ||23||
विद्याविदो लोकविदः परलोकान्ववेक्षकान् |
धर्मेषु निरतान्साधूनचलानचलानिव ||24||
सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः |
तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः ||25||
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा |
एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति ||26||
सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत् |
स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते ||27||
शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः |
न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते ||28||
अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः |
राजा भवति भूतानां विश्वास्यो हिमवानिव ||29||
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः |
सुदर्शः सर्ववर्णानां नयापनयवित्तथा ||30||
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः |
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ||31||
आरब्धान्येव कार्याणि न पर्यवसितानि च |
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ||32||
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः |
निर्भया विचरिष्यन्ति स राजा राजसत्तमः ||33||
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः |
नयापनयवेत्तारः स राजा राजसत्तमः ||34||
स्वकर्मनिरता यस्य जना विषयवासिनः |
असङ्घातरता दान्ताः पाल्यमाना यथाविधि ||35||
वश्या नेया विनीताश्च न च सङ्घर्षशीलिनः |
विषये दानरुचयो नरा यस्य स पार्थिवः ||36||
न यस्य कूटकपटं न माया न च मत्सरः |
विषये भूमिपालस्य तस्य धर्मः सनातनः ||37||
यः सत्करोति ज्ञानानि नेयः पौरहिते रतः |
सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति ||38||
यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते |
न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति ||39||
श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना |
आख्याते रामचरिते नृपतिं प्रति भारत ||40||
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् |
राजन्यसति लोकस्य कुतो भार्या कुतो धनम् ||41||
तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः |
ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् ||42||
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ |
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ||43||
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे |
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ||44||
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् |
ग्रामकामं च गोपालं वनकामं च नापितम् ||45||
58
भीष्म उवाच||
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर |
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ||1||
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः |
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ||2||
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः |
राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः ||3||
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर |
राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ||4||
चारश्च प्रणिधिश्चैव काले दानममत्सरः |
युक्त्यादानं न चादानमयोगेन युधिष्ठिर ||5||
सतां सङ्ग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् |
अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् ||6||
साधूनामपरित्यागः कुलीनानां च धारणम् |
निचयश्च निचेयानां सेवा बुद्धिमतामपि ||7||
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् |
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ||8||
पुरगुप्तिरविश्वासः पौरसङ्घातभेदनम् |
केतनानां च जीर्णानामवेक्षा चैव सीदताम् ||9||
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः |
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ||10||
उपजापश्च भृत्यानामात्मनः परदर्शनात् |
अविश्वासः स्वयं चैव परस्याश्वासनं तथा ||11||
नीतिधर्मानुसरणं नित्यमुत्थानमेव च |
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ||12||
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत |
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ||13||
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः |
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ||14||
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति |
उत्थानधीरं वाग्धीरा रमयन्त उपासते ||15||
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः |
धर्षणीयो रिपूणां स्याद्भुजङ्ग इव निर्विषः ||16||
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा |
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ||17||
एकाश्वेनापि सम्भूतः शत्रुर्दुर्गसमाश्रितः |
तं तं तापयते देशमपि राज्ञः समृद्धिनः ||18||
राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसङ्ग्रहः |
हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ||19||
यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते |
दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ||20||
राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः |
न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् ||21||
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते |
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ||22||
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः |
सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः ||23||
एष ते राजधर्माणां लेशः समनुवर्णितः |
भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर ||24||
वैशम्पायन उवाच||
ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह |
वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा ||25||
साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः |
अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् ||26||
ततो दीनमना भीष्ममुवाच कुरुसत्तमः |
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ||27||
श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वं पितामह |
उपैति सविताप्यस्तं रसमापीय पार्थिवम् ||28||
ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादयः |
प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः ||29||
दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः |
उपास्य सन्ध्यां विधिवत्परन्तपा; स्ततः पुरं ते विविशुर्गजाह्वयम् ||30||
59
वैशम्पायन उवाच||
ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः |
ययुस्ते नगराकारै रथैः पाण्डवयादवाः ||1||
प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् |
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ||2||
व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः |
निषेदुरभितो भीष्मं परिवार्य समन्ततः ||3||
ततो राजा महातेजा धर्मराजो युधिष्ठिरः |
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च ||4||
य एष राजा-राजेति शब्दश्चरति भारत |
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ||5||
तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः |
तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः ||6||
तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च |
निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ||7||
समानजन्ममरणः समः सर्वगुणैर्नृणाम् |
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ||8||
कथमेको महीं कृत्स्नां वीरशूरार्यसङ्कुलाम् |
रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति ||9||
एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति |
व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ||10||
एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ |
श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ||11||
नैतत्कारणमल्पं हि भविष्यति विशां पते |
यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम् ||12||
भीष्म उवाच||
नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः |
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ||13||
नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः |
धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् ||14||
पालयानास्तथान्योन्यं नरा धर्मेण भारत |
खेदं परममाजग्मुस्ततस्तान्मोह आविशत् ||15||
ते मोहवशमापन्ना मानवा मनुजर्षभ |
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ||16||
नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा |
लोभस्य वशमापन्नाः सर्वे भारतसत्तम ||17||
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः |
कामो नामापरस्तत्र समपद्यत वै प्रभो ||18||
तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत् |
रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर ||19||
अगम्यागमनं चैव वाच्यावाच्यं तथैव च |
भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ||20||
विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह |
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ||21||
नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् |
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ||22||
प्रपद्य भगवन्तं ते देवा लोकपितामहम् |
ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः ||23||
भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् |
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ||24||
ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर |
ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर ||25||
अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः |
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ||26||
अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह |
त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति ||27||
तानुवाच सुरान्सर्वान्स्वयम्भूर्भगवांस्ततः |
श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः ||28||
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् |
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ||29||
त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा |
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः ||30||
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः |
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ||31||
आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च |
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ||32||
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ |
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ||33||
अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् |
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ||34||
साम चोपप्रदानं च भेदो दण्डश्च पाण्डव |
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ||35||
मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च |
विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ||36||
सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः |
भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः ||37||
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः |
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ||38||
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः |
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ||39||
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः |
प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः ||40||
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव |
विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् ||41||
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु |
जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ||42||
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः |
अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ||43||
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह |
आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् ||44||
कल्पना विविधाश्चापि नृनागरथवाजिनाम् |
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ||45||
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् |
शस्त्राणां पायनज्ञानं तथैव भरतर्षभ ||46||
बलव्यसनमुक्तं च तथैव बलहर्षणम् |
पीडनास्कन्दकालश्च भयकालश्च पाण्डव ||47||
तथा खातविधानं च योगसञ्चार एव च |
चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् ||48||
अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः |
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ||49||
दूषणेन च नागानामाशङ्काजननेन च |
आरोधनेन भक्तस्य पथश्चोपार्जनेन च ||50||
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् |
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ||51||
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् |
अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ||52||
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् |
शमो व्यायामयोगश्च योगो द्रव्यस्य सञ्चयः ||53||
अभृतानां च भरणं भृतानां चान्ववेक्षणम् |
अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता ||54||
तथा राजगुणाश्चैव सेनापतिगुणाश्च ये |
कारणस्य च कर्तुश्च गुणदोषास्तथैव च ||55||
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् |
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ||56||
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् |
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ||57||
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना |
चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः ||58||
क्रोधजानि तथोग्राणि कामजानि तथैव च |
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ||59||
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ |
कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा ||60||
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च |
आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च ||61||
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः |
अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ||62||
चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् |
अपस्करोऽथ गमनं तथोपास्या च वर्णिता ||63||
पणवानकशङ्खानां भेरीणां च युधां वर |
उपार्जनं च द्रव्याणां परमर्म च तानि षट् ||64||
लब्धस्य च प्रशमनं सतां चैव हि पूजनम् |
विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता ||65||
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया |
आहारयोजनं चैव नित्यमास्तिक्यमेव च ||66||
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः |
उत्सवानां समाजानां क्रियाः केतनजास्तथा ||67||
प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च |
वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ||68||
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् |
अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् ||69||
रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् |
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ||70||
द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयम्भुवा |
देशजातिकुलानां च धर्माः समनुवर्णिताः ||71||
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः |
उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः ||72||
मूलकर्मक्रिया चात्र माया योगश्च वर्णितः |
दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् ||73||
यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः |
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् ||74||
एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः |
देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् ||75||
उपकाराय लोकस्य त्रिवर्गस्थापनाय च |
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ||76||
दण्डेन सहिता ह्येषा लोकरक्षणकारिका |
निग्रहानुग्रहरता लोकाननु चरिष्यति ||77||
दण्डेन नीयते चेयं दण्डं नयति चाप्युत |
दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते ||78||
षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु |
महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ||79||
नयचारश्च विपुलो येन सर्वमिदं ततम् |
आगमश्च पुराणानां महर्षीणां च सम्भवः ||80||
तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर |
सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ||81||
चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् |
इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ||82||
तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः |
वृद्धोपसेवा दानं च शौचमुत्थानमेव च ||83||
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् |
भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ||84||
तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् |
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ||85||
ततस्तां भगवान्नीतिं पूर्वं जग्राह शङ्करः |
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ||86||
युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः |
सञ्चिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् ||87||
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत |
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ||88||
भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरंदरः |
सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ||89||
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः |
सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते ||90||
अध्यायानां सहस्रेण काव्यः सङ्क्षेपमब्रवीत् |
तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः ||91||
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः |
सङ्क्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव ||92||
अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् |
एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश ||93||
ततः सञ्चिन्त्य भगवान्देवो नारायणः प्रभुः |
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ||94||
विरजास्तु महाभाग विभुत्वं भुवि नैच्छत |
न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव ||95||
कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् |
कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः ||96||
प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः |
प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः ||97||
अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै |
अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत् ||98||
मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी |
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ||99||
तं प्रजासु विधर्माणं रागद्वेषवशानुगम् |
मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः ||100||
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः |
ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि ||101||
दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः |
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ||102||
तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः |
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ||103||
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः |
ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः ||104||
कवची बद्धनिस्त्रिंशः सशरः सशरासनः |
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ||105||
तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् |
ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह ||106||
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी |
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ||107||
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् |
तदहं वै करिष्यामि नात्र कार्या विचारणा ||108||
तमूचुरथ देवास्ते ते चैव परमर्षयः |
नियतो यत्र धर्मो वै तमशङ्कः समाचर ||109||
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु |
कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः ||110||
यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः |
निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः ||111||
प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा |
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ||112||
यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः |
तमशङ्कः करिष्यामि स्ववशो न कदाचन ||113||
अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो |
लोकं च सङ्करात्कृत्स्नात्त्रातास्मीति परन्तप ||114||
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् |
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ||115||
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः |
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ||116||
मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् |
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ||117||
आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु |
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ||118||
समतां वसुधायाश्च स सम्यगुपपादयत् |
वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् ||119||
स विष्णुना च देवेन शक्रेण विबुधैः सह |
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ||120||
तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव |
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ||121||
शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर |
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ||122||
यक्षराक्षसभर्ता च भगवान्नरवाहनः |
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ||123||
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा |
प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव ||124||
न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा ||124||
सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन |
भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् ||125||
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च |
यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् ||126||
तेन धर्मोत्तरश्चायं कृतो लोको महात्मना |
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ||127||
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते |
प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता ||128||
स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः |
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव ||129||
तपसा भगवान्विष्णुराविवेश च भूमिपम् |
देववन्नरदेवानां नमते यज्जगन्नृप ||130||
दण्डनीत्या च सततं रक्षितं तं नरेश्वर |
नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् ||131||
आत्मना करणैश्चैव समस्येह महीक्षितः |
को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ||132||
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा |
श्रीः सम्भूता यतो देवी पत्नी धर्मस्य धीमतः ||133||
श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव |
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ||134||
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् |
पार्थिवो जायते तात दण्डनीतिवशानुगः ||135||
महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि |
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ||136||
स्थापनामथ देवानां न कश्चिदतिवर्तते |
तिष्ठत्येकस्य च वशे तं चेदनुविधीयते ||137||
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते |
तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति ||138||
यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः |
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ||139||
ततो जगति राजेन्द्र सततं शब्दितं बुधैः |
देवाश्च नरदेवाश्च तुल्या इति विशां पते ||140||
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु |
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम् ||141||
60
वैशम्पायन उवाच||
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् |
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ||1||
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् |
चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ||2||
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते |
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ||3||
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा |
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ||4||
केषु विश्वसितव्यं स्याद्राज्ञां कस्याञ्चिदापदि |
कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह ||5||
भीष्म उवाच||
नमो धर्माय महते नमः कृष्णाय वेधसे |
ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ||6||
अक्रोधः सत्यवचनं संविभागः क्षमा तथा |
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ||7||
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः |
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ||8||
दममेव महाराज धर्ममाहुः पुरातनम् |
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ||9||
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि |
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ||10||
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च |
संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ||11||
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः |
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ||12||
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत |
दद्याद्राजा न याचेत यजेत न तु याजयेत् ||13||
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् |
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ||14||
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः |
य एवाहवजेतारस्त एषां लोकजित्तमाः ||15||
अविक्षतेन देहेन समराद्यो निवर्तते |
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||16||
वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः |
नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात् ||17||
दानमध्ययनं यज्ञो योगः क्षेमो विधीयते |
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ||18||
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः |
धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् ||19||
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् |
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ||20||
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत |
दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ||21||
पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह |
विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् ||22||
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ||22||
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् |
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ||23||
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |
षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ||24||
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे |
सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः ||25||
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति |
वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ||26||
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत |
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ||27||
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते |
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ||28||
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः |
सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन ||29||
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः |
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ||30||
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |
अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ||31||
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च |
यातयामानि देयानि शूद्राय परिचारिणे ||32||
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः |
शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् ||33||
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् |
कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः ||34||
देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ||34||
शूद्रेण च न हातव्यो भर्ता कस्याञ्चिदापदि |
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ||35||
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ||35||
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत |
स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते ||36||
ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् |
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ||37||
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ |
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ||38||
अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते |
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ||39||
दैवतं परमं विप्राः स्वेन स्वेन परस्परम् |
अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः ||40||
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः |
देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् ||41||
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ||41||
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः |
अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ||42||
यज्ञो मनीषया तात सर्ववर्णेषु भारत |
नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः ||43||
तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ||43||
स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान्वर्णानयजन्नेवमासीत् |
आरोचिता नः सुमहान्स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः ||44||
तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः |
एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः ||45||
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः |
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ||46||
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः |
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ||47||
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् |
बहूनि यज्ञरूपाणि नानाकर्मफलानि च ||48||
तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः |
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ||49||
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः |
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ||50||
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् |
सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः ||51||
न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते ||51||
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता |
श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता ||52||
61
भीष्म उवाच||
आश्रमाणां महाबाहो शृणु सत्यपराक्रम |
चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर ||1||
वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् |
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ||2||
जटाकरणसंस्कारं द्विजातित्वमवाप्य च |
आधानादीनि कर्माणि प्राप्य वेदमधीत्य च ||3||
सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः |
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ||4||
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् |
ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् ||5||
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् |
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ||6||
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते |
भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः ||7||
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः |
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ||8||
निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् |
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ||9||
अधीत्य वेदान्कृतसर्वकृत्यः; सन्तानमुत्पाद्य सुखानि भुक्त्वा |
समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् ||10||
स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः |
मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान् ||11||
दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः |
अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात् ||12||
अथात्र नारायणगीतमाहु; र्महर्षयस्तात महानुभावाः |
महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध ||13||
सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे |
निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत् ||14||
भरणं पुत्रदाराणां वेदानां पारणं तथा |
सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः ||15||
एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत् |
गृहस्थवृत्तिं प्रविशोध्य सम्य; क्स्वर्गे विषुद्धं फलमाप्नुते सः ||16||
तस्य देहपरित्यागादिष्टाः कामाक्षया मताः |
आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः ||17||
खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर |
एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् ||18||
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी |
अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा ||19||
शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च |
षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः ||20||
न चरत्यधिकारेण सेवितं द्विषतो न च |
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ||21||
62
युधिष्ठिर उवाच||
शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान् |
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ||1||
भीष्म उवाच||
ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो |
वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम ||2||
उक्तानि कर्माणि बहूनि राज; न्स्वर्ग्याणि राजन्यपरायणानि |
नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् ||3||
क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन् |
अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति ||4||
या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ |
विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव ||5||
षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि |
सर्वधर्मोपपन्नस्य सम्भूतस्य कृतात्मनः ||6||
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च |
निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः ||7||
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च |
तादृशं तादृशेनैव स गुणं प्रतिपद्यते ||8||
वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च |
वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् ||9||
कालसञ्चोदितः कालः कालपर्यायनिश्चितः |
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ||10||
अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च |
स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः ||11||
63
भीष्म उवाच||
ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च |
शुश्रूषणं चापि तथार्थहेतो; रकार्यमेतत्परमं द्विजस्य ||1||
सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा |
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ||2||
राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया |
कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् ||3||
शूद्रो राजन्भवति ब्रह्मबन्धु; र्दुश्चारित्र्यो यश्च धर्मादपेतः |
वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा ||4||
जपन्वेदानजपंश्चापि राज; न्समः शूद्रैर्दासवच्चापि भोज्यः |
एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये ||5||
निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते |
हव्यं कव्यं यानि चान्यानि राज; न्देयान्यदेयानि भवन्ति तस्मिन् ||6||
तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन् |
तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः ||7||
यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः |
ऋजुर्मृदुरनृशंसः क्षमावा; न्स वै विप्रो नेतरः पापकर्मा ||8||
शूद्रं वैश्यं राजपुत्रं च राजँ; ल्लोकाः सर्वे संश्रिता धर्मकामाः |
तस्माद्वर्णाञ्जातिधर्मेषु सक्ता; न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र ||9||
लोके चेदं सर्वलोकस्य न स्या; च्चातुर्वर्ण्यं वेदवादाश्च न स्युः |
सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः ||10||
यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् |
कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव ||11||
शुश्रूषाकृतकृत्यस्य कृतसन्तानकर्मणः |
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ||12||
अल्पान्तरगतस्यापि दशधर्मगतस्य वा |
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ||13||
भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः |
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ||14||
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः |
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् ||15||
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ |
सन्तानादीनि कर्माणि कृत्वा सोमं निषेव्य च ||16||
पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर |
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ||17||
समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः |
सङ्ग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु ||18||
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव |
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ||19||
अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि |
देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः ||20||
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् |
आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ||21||
राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया |
अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया ||22||
न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ |
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ||23||
बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः |
सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि ||24||
यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि |
एवं धर्मान्राजधर्मेषु सर्वा; न्सर्वावस्थं सम्प्रलीनान्निबोध ||25||
अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः |
महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः ||26||
सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति |
सर्वत्यागो राजधर्मेषु राजं; स्त्यागे चाहुर्धर्ममग्र्यं पुराणम् ||27||
मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः |
सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे ||28||
सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः |
सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः ||29||
यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय |
एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् ||30||
इन्द्रमान्धातृसंवादः
64
भीष्म उवाच||
चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव |
लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ||1||
सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम |
निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः ||2||
अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् |
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ||3||
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् |
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ||4||
प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम् |
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ||5||
धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर |
यथा त्रयाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा ||6||
राजधर्मेष्वनुपमा लोक्या सुचरितैरिह ||6||
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् |
सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा ||7||
जग्मुः सुबहवः शूरा राजानो दण्डनीतये ||7||
एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा |
राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः ||8||
साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च |
सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ||9||
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् |
निर्मर्यादे वर्तमाने दानवैकायने कृते ||10||
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ||10||
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया |
अनादिमध्यनिधनं देवं नारायणं प्रति ||11||
स राजा राजशार्दूल मान्धाता परमेष्ठिनः |
जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः ||12||
दर्शयामास तं विष्णू रूपमास्थाय वासवम् |
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् ||13||
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः |
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते ||14||
इन्द्र उवाच||
किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेयम् |
अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्यादिदेवं पुराणम् ||15||
नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् |
येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा ||16||
सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम् |
बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस्तेऽहं दद्मि वरं यथेष्टम् ||17||
मान्धातोवाच||
असंशयं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य |
त्यक्त्वा भोगान्धर्मकामो ह्यरण्य; मिच्छे गन्तुं सत्पथं लोकजुष्टम् ||18||
क्षात्राद्धर्माद्विपुलादप्रमेया; ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च |
धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम् ||19||
इन्द्र उवाच||
असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः |
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः ||20||
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः |
अस्मिन्धर्मे सर्वधर्माः प्रविष्टा; स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ||21||
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः |
त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ||22||
यदि ह्यसौ भगवान्नाहनिष्य; द्रिपून्सर्वान्वसुमानप्रमेयः |
न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः ||23||
इमामुर्वीं न जयेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेयः |
चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्ब्रह्मणो वै विनाशात् ||24||
दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः |
युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति ||25||
आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च |
विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् ||26||
निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् |
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति ||27||
पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः |
लोके भूतानि सर्वाणि विचरन्ति न संशयः ||28||
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् |
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ||29||
65
इन्द्र उवाच||
एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः |
पाल्यो युष्माभिर्लोकसिंहैरुदारै; र्विपर्यये स्यादभावः प्रजानाम् ||1||
भुवः संस्कारं राजसंस्कारयोग; मभैक्षचर्यां पालनं च प्रजानाम् |
विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् ||2||
त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत |
नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते ||3||
बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्ति |
नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः ||4||
सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात् |
चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च ||5||
सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् |
स्वं स्वं धर्मं ये न चरन्ति वर्णा; स्तांस्तान्धर्मानयथावद्वदन्ति ||6||
निर्मर्यादे नित्यमर्थे विनष्टा; नाहुस्तान्वै पशुभूतान्मनुष्यान् |
यथा नीतिं गमयत्यर्थलोभा; च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ||7||
त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् |
एतत्कर्म ब्राह्मणस्याहुरग्र्य; मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ||8||
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव |
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन ||9||
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते |
कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ||10||
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति |
कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ||11||
एते धर्माः सर्ववर्णाश्च वीरै; रुत्क्रष्टव्याः क्षत्रियैरेष धर्मः |
तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे ||12||
मान्धातोवाच||
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः |
शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ||13||
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः |
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ||14||
कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः |
मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ||15||
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे |
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ||16||
इन्द्र उवाच||
मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः |
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ||17||
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः |
वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ||18||
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च |
दानानि च यथाकालं द्विजेषु दद्युरेव ते ||19||
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् |
भरणं पुत्रदाराणां शौचमद्रोह एव च ||20||
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता |
पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ||21||
एतान्येवम्प्रकाराणि विहितानि पुरानघ |
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ||22||
मान्धातोवाच||
दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः |
लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ||23||
इन्द्र उवाच||
विनष्टायां दण्डनीतौ राजधर्मे निराकृते |
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ||24||
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा |
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ||25||
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः |
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ||26||
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः |
तदा धर्मो न चलते सद्भूतः शाश्वतः परः ||27||
परलोकगुरुं चैव राजानं योऽवमन्यते |
न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ||28||
मानुषाणामधिपतिं देवभूतं सनातनम् |
देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ||29||
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् |
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ||30||
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् |
स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ||31||
भीष्म उवाच||
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः |
जगाम भवनं विष्णुरक्षरं परमं पदम् ||32||
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ |
कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ||33||
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च |
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ||34||
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे |
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ||35||
66
युधिष्ठिर उवाच||
श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः |
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ||1||
भीष्म उवाच||
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर |
यथा मम महाबाहो विदिताः साधुसंमताः ||2||
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर |
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप ||3||
सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ |
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ||4||
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर |
समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् ||5||
वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा |
यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् ||6||
ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर |
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ||7||
आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् |
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ||8||
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् |
दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् ||9||
वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् |
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ||10||
अजिह्ममशठं मार्गं सेवमानस्य भारत |
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ||11||
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत |
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ||12||
सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत |
आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् ||13||
बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर |
अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् ||14||
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह |
शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् ||15||
चराचराणां भूतानां रक्षामपि च सर्वशः |
यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् ||16||
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् |
निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः ||17||
साधूनामर्चनीयानां प्रजासु विदितात्मनाम् |
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ||18||
आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत |
आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर ||19||
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् |
आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् ||20||
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा |
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ||21||
स्थानमानं वयोमानं कुलमानं तथैव च |
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ||22||
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च |
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ||23||
काले विभूतिं भूतानामुपहारांस्तथैव च |
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ||24||
दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते |
सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी ||25||
ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः |
पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः ||26||
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् |
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ||27||
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर |
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ||28||
सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् |
पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे ||29||
आत्मोपमस्तु भूतेषु यो वै भवति मानवः |
न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् ||30||
धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा |
त्यागवाताध्वगा शीघ्रा नौस्त्वा सन्तारयिष्यति ||31||
यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः |
तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ||32||
सुप्रसन्नस्तु भावेन योगेन च नराधिप |
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ||33||
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् |
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ||34||
वने चरति यो धर्ममाश्रमेषु च भारत |
रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ||35||
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः |
अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् ||36||
चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव |
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ||37||
मनुराजकरणोपन्यासः
67
युधिष्ठिर उवाच||
चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च |
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् |
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ||2||
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते |
परस्परं च खादन्ति सर्वथा धिगराजकम् ||3||
इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः |
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ||4||
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् |
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि ||5||
अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः |
अराजकानि राष्ट्राणि हतराजानि वा पुनः ||6||
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् |
न हि पापात्पापतरमस्ति किञ्चिदराजकात् ||7||
स चेत्समनुपश्येत समग्रं कुशलं भवेत् |
बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ||8||
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा |
सुदुहा या तु भवति नैव तां क्लेशयन्त्युत ||9||
यदतप्तं प्रणमति न तत्सन्तापयन्त्युत |
यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ||10||
एतयोपमया धीरः संनमेत बलीयसे |
इन्द्राय स प्रणमते नमते यो बलीयसे ||11||
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता |
न धनार्थो न दारार्थस्तेषां येषामराजकम् ||12||
प्रीयते हि हरन्पापः परवित्तमराजके |
यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ||13||
पापा अपि तदा क्षेमं न लभन्ते कदाचन |
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ||14||
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः |
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ||15||
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः |
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ||16||
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् |
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ||17||
ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् |
वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः ||18||
यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ||18||
विश्वासनार्थं वर्णानां सर्वेषामविशेषतः |
तास्तथा समयं कृत्वा समये नावतस्थिरे ||19||
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् |
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ||20||
यं पूजयेम सम्भूय यश्च नः परिपालयेत् |
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ||21||
मनुरुवाच||
बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् |
विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ||22||
भीष्म उवाच||
तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति |
पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च ||23||
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ||23||
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः |
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ||24||
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् |
सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ||25||
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः |
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ||26||
तेन धर्मेण महता सुखलब्धेन भावितः |
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ||27||
विजयायाशु निर्याहि प्रतपन्रश्मिमानिव |
मानं विधम शत्रूणां धर्मो जयतु नः सदा ||28||
स निर्ययौ महातेजा बलेन महता वृतः |
महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव ||29||
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः |
अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः ||30||
ततो महीं परिययौ पर्जन्य इव वृष्टिमान् |
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ||31||
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् |
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ||32||
नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा |
देवा इव सहस्राक्षं प्रजा राजानमन्तिके ||33||
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते |
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ||34||
राज्ञः परैः परिभवः सर्वेषामसुखावहः |
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ||35||
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च |
आसनानि च शय्याश्च सर्वोपकरणानि च ||36||
गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता |
आभाषितश्च मधुरं प्रतिभाषेत मानवान् ||37||
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः |
ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च ||38||
बृहस्पतिकौसल्यसंवादः
68
युधिष्ठिर उवाच||
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ |
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतिं वसुमना यथा पप्रच्छ भारत ||2||
राजा वसुमना नाम कौसल्यो धीमतां वरः |
महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ||3||
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः |
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ||4||
विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः |
प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ||5||
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च |
कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ||6||
इति पृष्टो महाराज्ञा कौसल्येनामितौजसा |
राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ||7||
राजमूलो महाराज धर्मो लोकस्य लक्ष्यते |
प्रजा राजभयादेव न खादन्ति परस्परम् ||8||
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् |
प्रसादयति धर्मेण प्रसाद्य च विराजते ||9||
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः |
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ||10||
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः |
विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ||11||
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् |
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ||12||
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः |
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ||13||
हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् |
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ||14||
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च |
हरेयुः सहसा पापा यदि राजा न पालयेत् ||15||
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः |
विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ||16||
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् |
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ||17||
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु |
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ||18||
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् |
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ||19||
अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् |
पतेच्च नरकं घोरं यदि राजा न पालयेत् ||20||
न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः |
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ||21||
न यज्ञाः सम्प्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः |
न विवाहाः समाजा वा यदि राजा न पालयेत् ||22||
न वृषाः सम्प्रवर्तेरन्न मथ्येरंश्च गर्गराः |
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ||23||
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् |
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ||24||
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः |
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ||25||
ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः |
विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ||26||
हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः |
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ||27||
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः |
कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ||28||
अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसङ्करः |
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ||29||
विवृत्य हि यथाकामं गृहद्वाराणि शेरते |
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ||30||
नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् |
यदि राजा मनुष्येषु त्राता भवति धार्मिकः ||31||
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः |
निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ||32||
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् |
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ||33||
यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः |
युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ||34||
वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा |
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ||35||
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः |
महता बलयोगेन तदा लोकः प्रसीदति ||36||
यस्याभावे च भूतानामभावः स्यात्समन्ततः |
भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ||37||
तस्य यो वहते भारं सर्वलोकसुखावहम् |
तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ||38||
यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् |
असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ||39||
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः |
महती देवता ह्येषा नररूपेण तिष्ठति ||40||
कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा |
भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ||41||
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा |
मिथ्योपचरितो राजा तदा भवति पावकः ||42||
यदा पश्यति चारेण सर्वभूतानि भूमिपः |
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ||43||
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् |
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ||44||
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति |
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ||45||
यदा तु धनधाराभिस्तर्पयत्युपकारिणः |
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ||46||
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति |
तदा वैश्रवणो राजँल्लोके भवति भूमिपः ||47||
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा |
धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ||48||
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् |
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ||49||
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः |
न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ||50||
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् |
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ||51||
नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् |
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ||52||
महान्तं नरकं घोरमप्रतिष्ठमचेतसः |
पतन्ति चिररात्राय राजवित्तापहारिणः ||53||
राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः |
य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ||54||
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः |
मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ||55||
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् |
धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ||56||
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् |
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ||57||
राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम् |
राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति ||58||
राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च |
यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम् ||59||
नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन |
महद्भिरिष्ट्वा क्रतुभिर्महायशा; स्त्रिविष्टपे स्थानमुपैति सत्कृतम् ||60||
स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः |
प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् ||61||
69
युधिष्ठिर उवाच||
पार्थिवेन विशेषेण किं कार्यमवशिष्यते |
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ||1||
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् |
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ||2||
भीष्म उवाच||
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् |
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ||3||
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः |
अजितात्मा नरपतिर्विजयेत कथं रिपून् ||4||
एतावानात्मविजयः पञ्चवर्गविनिग्रहः |
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ||5||
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन |
नगरोपवने चैव पुरोद्यानेषु चैव ह ||6||
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च |
मध्ये च नरशार्दूल तथा राजनिवेशने ||7||
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् |
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ||8||
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च |
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ||9||
पुरे जनपदे चैव तथा सामन्तराजसु |
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ||10||
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ |
आपणेषु विहारेषु समवायेषु भिक्षुषु ||11||
आरामेषु तथोद्याने पण्डितानां समागमे |
वेशेषु चत्वरे चैव सभास्वावसथेषु च ||12||
एवं विहन्याच्चारेण परचारं विचक्षणः |
चारेण विहतं सर्वं हतं भवति पाण्डव ||13||
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना |
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा ||14||
अज्ञायमानो हीनत्वे कुर्यात्सन्धिं परेण वै |
लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ||15||
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये |
संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ||16||
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः |
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ||17||
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः |
अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ||18||
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् |
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ||19||
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी |
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ||20||
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् |
हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ||21||
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः |
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ||22||
वर्जनीयं सदा युद्धं राज्यकामेन धीमता ||22||
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः |
सान्त्वेनानुप्रदानेन भेदेन च नराधिप ||23||
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ||23||
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन |
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ||24||
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च |
तन्नाददीत सहसा पौराणां रक्षणाय वै ||25||
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः |
भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ||26||
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् |
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ||27||
आकरे लवणे शुल्के तरे नागवने तथा |
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ||28||
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् |
नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ||29||
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् |
दानशीलश्च सततं यज्ञशीलश्च भारत ||30||
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः |
क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ||31||
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा |
त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ||32||
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि |
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ||33||
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् |
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ||34||
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः |
असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ||35||
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् |
विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ||36||
नदीषु मार्गेषु सदा सङ्क्रमानवसादयेत् |
जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ||37||
तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् |
प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ||38||
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् |
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ||39||
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा |
चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ||40||
प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा |
आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ||41||
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह |
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ||42||
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा |
आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ||43||
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् |
संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ||44||
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् |
निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ||45||
नक्तमेव च भक्तानि पाचयेत नराधिपः |
न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ||46||
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः |
गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ||47||
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् |
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ||48||
भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् |
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ||49||
चत्वरेषु च तीर्थेषु सभास्वावसथेषु च |
यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ||50||
विशालान्राजमार्गांश्च कारयेत नराधिपः |
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ||51||
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः |
अश्वागारान्गजागारान्बलाधिकरणानि च ||52||
परिखाश्चैव कौरव्य प्रतोलीः सङ्कटानि च |
न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ||53||
अथ संनिचयं कुर्याद्राजा परबलार्दितः |
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ||54||
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् |
यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ||55||
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् |
सञ्चयानेवमादीनां कारयेत नराधिपः ||56||
औषधानि च सर्वाणि मूलानि च फलानि च |
चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः ||57||
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा |
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ||58||
यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः |
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ||59||
कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः |
मानेन च यथार्हेण सान्त्वेन विविधेन च ||60||
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन |
गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ||61||
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे |
आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ||62||
तथा जनपदश्चैव पुरं च कुरुनन्दन |
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ||63||
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा |
यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ||64||
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर |
सन्धायासनमित्येव यात्रासन्धानमेव च ||65||
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च |
द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ||66||
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु |
क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ||67||
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः |
धर्मेण हि महीपालश्चिरं पालयते महीम् ||68||
अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् |
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ||69||
कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम् |
पालयित्वा तथा पौरान्परत्र सुखमेधते ||70||
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि |
अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ||71||
70
युधिष्ठिर उवाच||
दण्डनीतिश्च राजा च समस्तौ तावुभावपि |
कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः |
शृणु मे शंसतो राजन्यथावदिह भारत ||2||
दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति |
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ||3||
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे |
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ||4||
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि |
तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् ||5||
कालो वा कारणं राज्ञो राजा वा कालकारणम् |
इति ते संशयो मा भूद्राजा कालस्य कारणम् ||6||
दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते |
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ||7||
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् |
सर्वेषामेव वर्णानां नाधर्मे रमते मनः ||8||
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः |
वैदिकानि च कर्माणि भवन्त्यविगुणान्युत ||9||
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः |
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ||10||
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः |
विधवा न भवन्त्यत्र नृशंसो नाभिजायते ||11||
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा |
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ||12||
नाधर्मो विद्यते तत्र धर्म एव तु केवलः |
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ||13||
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते |
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ||14||
अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते |
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ||15||
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते |
ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते ||16||
अशुभस्य तदा अर्धं द्वावंशावनुवर्तते |
कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा ||17||
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः |
प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः ||18||
कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् |
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ||19||
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया |
योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः ||20||
वैदिकानि च कर्माणि भवन्ति विगुणान्युत |
ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा ||21||
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत |
व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः ||22||
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा |
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ||23||
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः |
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ||24||
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च |
युगस्य च चतुर्थस्य राजा भवति कारणम् ||25||
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते |
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ||26||
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते |
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ||27||
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः |
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ||28||
दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा |
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् ||29||
लोकस्य सीमन्तकरी मर्यादा लोकभावनी |
सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता ||30||
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ |
एष एव परो धर्मो यद्राजा दण्डनीतिमान् ||31||
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् |
एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ||32||
71
युधिष्ठिर उवाच||
केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः |
सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् ||1||
भीष्म उवाच||
इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता |
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ||2||
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः |
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ||3||
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः |
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ||4||
संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः |
नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया ||5||
अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः |
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ||6||
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् |
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ||7||
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः |
स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ||8||
अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया |
अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् ||9||
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् |
सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् ||10||
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् |
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ||11||
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि |
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ||12||
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते |
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ||13||
वैशम्पायन उवाच||
इदं वचः शान्तनवस्य शुश्रुवा; न्युधिष्ठिरः पाण्डवमुख्यसंवृतः |
तदा ववन्दे च पितामहं नृपो; यथोक्तमेतच्च चकार बुद्धिमान् ||14||
72
युधिष्ठिर उवाच||
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते |
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् |
विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ||2||
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् |
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ||3||
प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च |
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ||4||
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च |
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ||5||
आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत |
अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ||6||
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति |
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ||7||
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः |
अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत् ||8||
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः |
प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ||9||
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् |
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ||10||
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि |
अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ||11||
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् |
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ||12||
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् |
धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ||13||
अपशास्त्रपरो राजा सञ्चयान्नाधिगच्छति |
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ||14||
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः |
करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन्प्रजाः ||15||
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः |
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ||16||
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः |
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ||17||
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् |
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ||18||
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता |
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ||19||
मालाकारोपमो राजन्भव माङ्गारिकोपमः |
तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ||20||
परचक्राभियानेन यदि ते स्याद्धनक्षयः |
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ||21||
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः |
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ||22||
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः |
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ||23||
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् |
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ||24||
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव |
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ||25||
एष एव परो धर्मो यद्राजा रक्षते प्रजाः |
भूतानां हि यथा धर्मे रक्षणं च परा दया ||26||
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः |
यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ||27||
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः |
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ||28||
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् |
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ||29||
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः |
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ||30||
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् |
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ||31||
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव |
असम्भवश्च धर्माणामीदृशानामराजसु ||32||
तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ||32||
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् |
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ||33||
पुरुरवःपवनसंवादः
73
भीष्म उवाच||
य एव तु सतो रक्षेदसतश्च निबर्हयेत् |
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ||1||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
पुरूरवस ऐलस्य संवादं मातरिश्वनः ||2||
ऐल उवाच||
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः |
कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ||3||
वायुरुवाच||
ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम |
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ||4||
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ |
वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ||5||
ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत |
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ||6||
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् |
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ||7||
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् |
शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ||8||
ऐल उवाच||
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् |
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ||9||
वायुरुवाच||
विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम् |
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ||10||
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ||11||
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् |
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ||12||
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः |
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ||13||
यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् |
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ||14||
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् |
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ||15||
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् |
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ||16||
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् |
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ||17||
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति |
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ||18||
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः |
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ||19||
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः |
चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ||20||
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः |
यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ||21||
इतो दत्तेन जीवन्ति देवताः पितरस्तथा |
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ||22||
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति |
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ||23||
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः |
तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ||24||
अभयस्यैव यो दाता तस्यैव सुमहत्फलम् |
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ||25||
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च |
राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ||26||
ऐलकश्यपसंवादः
74
भीष्म उवाच||
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः |
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ||1||
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः |
राजा चैवं गुणो येषां कुशलं तेषु सर्वशः ||2||
उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् |
यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ||3||
परस्परस्य सुहृदौ संमतौ समचेतसौ |
ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ||4||
विमाननात्तयोरेव प्रजा नश्येयुरेव ह |
ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ||5||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ||6||
ऐल उवाच||
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म |
अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति ||7||
कश्यप उवाच||
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह |
अन्वग्बलं दस्यवस्तद्भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः ||8||
नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते |
नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः सन्त्यजन्ति ||9||
नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते |
अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्सन्त्यजन्ति ||10||
एतौ हि नित्यसंयुक्तावितरेतरधारणे |
क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ||11||
उभावेतौ नित्यमभिप्रपन्नौ; सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम् |
तयोः सन्धिर्भिद्यते चेत्पुराण; स्ततः सर्वं भवति हि सम्प्रमूढम् ||12||
नात्र प्लवं लभते पारगामी; महागाधे नौरिव सम्प्रणुन्ना |
चातुर्वर्ण्यं भवति च सम्प्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति ||13||
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति |
अरक्ष्यमाणः सततमश्रु पापं च वर्षति ||14||
अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् |
आश्चर्यशो वर्षति तत्र देव; स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ||15||
स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम् |
राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य ||16||
पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः |
पापैः पापाः सञ्जनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ||17||
ऐल उवाच||
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् |
एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः ||18||
कश्यप उवाच||
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति |
वातोत्पातैः सदृशं रुद्रमाहु; र्दावैर्जीमूतैः सदृशं रूपमस्य ||19||
ऐल उवाच||
न वै वातं परिवृनोति कश्चि; न्न जीमूतो वर्षति नैव दावः |
तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च ||20||
कश्यप उवाच||
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् |
विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ||21||
ऐल उवाच||
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात् |
कस्य हेतोः सुकृतं नाम कुर्या; द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ||22||
कश्यप उवाच||
असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात् |
शुष्केणार्द्रं दह्यते मिश्रभावा; न्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ||23||
ऐल उवाच||
साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः |
साध्वसाधून्वातयतीह वायु; रापस्तथा साध्वसाधून्वहन्ति ||24||
कश्यप उवाच||
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र |
प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ||25||
पुण्यस्य लोको मधुमान्घृतार्चि; र्हिरण्यज्योतिरमृतस्य नाभिः |
तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ||26||
पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव |
तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः ||27||
मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति |
एवं ज्ञात्वा कार्य एवेह विद्वा; न्पुरोहितो नैकविद्यो नृपेण ||28||
तं चैवान्वभिषिच्येत तथा धर्मो विधीयते |
अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ||29||
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः |
ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ||30||
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् |
सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ||31||
अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि |
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ||32||
मुचकुन्दोपाख्यानम्
75
भीष्म उवाच||
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते |
योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ||1||
यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत |
दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ||2||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ||3||
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः |
जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् ||4||
ततो वैश्रवणो राजा रक्षांसि समवासृजत् |
ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ||5||
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः |
गर्हयामास विद्वांसं पुरोहितमरिंदमः ||6||
तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः |
रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ||7||
ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् |
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ||8||
त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः |
न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ||9||
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः |
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ||10||
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि |
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ||11||
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् |
न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः ||12||
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा |
पृथग्बलविधानं च तल्लोकं परिरक्षति ||13||
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् |
अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ||14||
ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम् |
तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप ||15||
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् |
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ||16||
नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव |
प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् ||17||
मुचुकुन्द उवाच||
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव |
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ||18||
भीष्म उवाच||
ततो वैश्रवणो राजा विस्मयं परमं ययौ |
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम् ||19||
ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुन्धराम् |
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ||20||
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते |
जयत्यविजितामुर्वीं यशश्च महदश्नुते ||21||
नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः |
तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम् ||22||
76
युधिष्ठिर उवाच||
यया वृत्त्या महीपालो विवर्धयति मानवान् |
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
दानशीलो भवेद्राजा यज्ञशीलश्च भारत |
उपवासतपःशीलः प्रजानां पालने रतः ||2||
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् |
उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् ||3||
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते |
यद्यदाचरते राजा तत्प्रजानां हि रोचते ||4||
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु |
निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् ||5||
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः |
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ||6||
यदधीते यद्यजते यद्ददाति यदर्चति |
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ||7||
यद्राष्ट्रेऽकुशलं किञ्चिद्राज्ञोऽरक्षयतः प्रजाः |
चतुर्थं तस्य पापस्य राजा भारत विन्दति ||8||
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः |
कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि ||9||
तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते ||9||
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि |
स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता ||10||
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा |
न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु ||11||
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् |
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ||12||
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः |
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ||13||
न हि कामात्मना राज्ञा सततं शठबुद्धिना |
नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः ||14||
युधिष्ठिर उवाच||
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् |
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ||15||
तदलं मम राज्येन यत्र धर्मो न विद्यते |
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ||16||
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः |
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ||17||
भीष्म उवाच||
वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा |
न च शुद्धानृशंस्येन शक्यं महदुपासितुम् ||18||
अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् |
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते ||19||
राजधर्मानवेक्षस्व पितृपैतामहोचितान् |
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ||20||
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः |
प्रजापालनसम्भूतं प्राप्ता धर्मफलं ह्यसि ||21||
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत |
न चैतां प्राज्ञतां तात यया चरसि मेधया ||22||
शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् |
माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत ||23||
नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते |
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ||24||
दानमध्ययनं यज्ञः प्रजानां परिपालनम् |
धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः ||25||
काले धुरि नियुक्तानां वहतां भार आहिते |
सीदतामपि कौन्तेय न कीर्तिरवसीदति ||26||
समन्ततो विनियतो वहत्यस्खलितो हि यः |
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ||27||
नैकान्तविनिपातेन विचचारेह कश्चन |
धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः ||28||
अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् |
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः ||29||
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् |
योगक्षेमस्तदा राजन्कुशलायैव कल्पते ||30||
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा |
सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ||31||
यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः |
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ||32||
युधिष्ठिर उवाच||
किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा |
किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे ||33||
भीष्म उवाच||
यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् |
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ||34||
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम |
भव राजा जय स्वर्गं सतो रक्षासतो जहि ||35||
अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह |
पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ||36||
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् |
वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः ||37||
77
युधिष्ठिर उवाच||
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि |
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ||1||
भीष्म उवाच||
विद्यालक्षणसम्पन्नाः सर्वत्राम्नायदर्शिनः |
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ||2||
ऋत्विगाचार्यसम्पन्नाः स्वेषु कर्मस्ववस्थिताः |
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ||3||
ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः |
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ||4||
अश्वारोहा गजारोहा रथिनोऽथ पदातयः |
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ||5||
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः |
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ||6||
अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः |
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ||7||
आह्वायका देवलका नक्षत्रग्रामयाजकाः |
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ||8||
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः |
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ||9||
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||10||
विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथञ्चन |
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ||11||
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः |
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ||12||
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा |
राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः ||13||
स चेन्नो परिवर्तेत कृतवृत्तिः परन्तप |
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ||14||
केकयराजराक्षससंवादः
78
युधिष्ठिर उवाच||
केषां राजा प्रभवति वित्तस्य भरतर्षभ |
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||2||
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन |
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ||3||
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः |
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ||4||
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा |
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ||5||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गीतं केकयराजेन ह्रियमाणेन रक्षसा ||6||
केकयानामधिपतिं रक्षो जग्राह दारुणम् |
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ||7||
राजोवाच||
न मे स्तेनो जनपदे न कदर्यो न मद्यपः |
नानाहिताग्निर्नायज्वा मामकान्तरमाविशः ||8||
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः |
नानाहिताग्निर्विषये मामकान्तरमाविशः ||9||
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम |
अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ||10||
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च |
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ||11||
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः |
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ||12||
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः |
नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ||13||
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः |
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ||14||
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया |
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ||15||
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः |
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ||16||
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः |
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ||17||
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् |
संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ||18||
कुलदेशादिधर्माणां प्रथितानां यथाविधि |
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ||19||
तपस्विनो मे विषये पूजिताः परिपालिताः |
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ||20||
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् |
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ||21||
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः |
अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ||22||
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः |
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ||23||
वेदाध्ययनसम्पन्नस्तपस्वी सर्वधर्मवित् |
स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ||24||
दानेन दिव्यानभिवाञ्छामि लोका; न्सत्येनाथो ब्राह्मणानां च गुप्त्या |
शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः ||25||
न मे राष्ट्रे विधवा ब्रह्मबन्धु; र्न ब्राह्मणः कृपणो नोत चोरः |
न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः ||26||
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् |
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ||27||
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम |
आशासते जना राष्ट्रे मामकान्तरमाविशः ||28||
राक्षस उवाच||
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे |
तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ||29||
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय |
न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ||30||
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् |
प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ||31||
भीष्म उवाच||
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः |
आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ||32||
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः |
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ||33||
य एवं वर्तते राजा पौरजानपदेष्विह |
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||34||
79
युधिष्ठिर उवाच||
व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत |
कथञ्चिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ||1||
भीष्म उवाच||
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् |
कृषिगोरक्षमास्थाय व्यसने वृत्तिसङ्क्षये ||2||
युधिष्ठिर उवाच||
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते |
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ||3||
भीष्म उवाच||
सुरा लवणमित्येव तिलान्केसरिणः पशून् |
ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ||4||
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् |
एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् ||5||
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् |
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथञ्चन ||6||
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः |
निमयेत्पक्वमामेन भोजनार्थाय भारत ||7||
वयं सिद्धमशिष्यामो भवान्साधयतामिदम् |
एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन ||8||
अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः |
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ||9||
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु |
रुचिते वर्तते धर्मो न बलात्सम्प्रवर्तते ||10||
इत्येवं सम्प्रवर्तन्त व्यवहाराः पुरातनाः |
ऋषीणामितरेषां च साधु चेदमसंशयम् ||11||
युधिष्ठिर उवाच||
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः |
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ||12||
राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम् |
एतन्मे संशयं ब्रूहि विस्तरेण पितामह ||13||
भीष्म उवाच||
दानेन तपसा यज्ञैरद्रोहेण दमेन च |
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ||14||
तेषां ये वेदबलिनस्त उत्थाय समन्ततः |
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ||15||
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् |
तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता ||16||
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् |
तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु ||17||
उन्मर्यादे प्रवृत्ते तु दस्युभिः सङ्करे कृते |
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ||18||
युधिष्ठिर उवाच||
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति |
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् ||19||
भीष्म उवाच||
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च |
अमायया मायया च नियन्तव्यं तदा भवेत् ||20||
क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः |
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसम्भवम् ||21||
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||22||
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते |
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ||23||
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर |
समुदीर्णान्यजेयानि तेजांसि च बलानि च ||24||
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले |
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः ||25||
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः |
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च ||26||
मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते |
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते ||27||
अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् |
अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् ||28||
एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः ||28||
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति |
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता ||29||
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् ||29||
यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत |
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ||30||
भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि |
कारणाद्देशकालस्य देशकालः स तादृशः ||31||
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् |
धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् ||32||
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति |
आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च ||33||
युधिष्ठिर उवाच||
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे |
सम्प्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली ||34||
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम |
दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन् ||35||
कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा |
न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः ||36||
भीष्म उवाच||
अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् |
शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति ||37||
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् |
अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः ||38||
तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् |
महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति ||39||
किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया |
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता ||40||
यथा दारुमयो हस्ती यथा चर्ममयो मृगः |
यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् ||41||
एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता |
न वर्षति च यो मेघः सर्व एते निरर्थकाः ||42||
नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् |
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ||43||
80
युधिष्ठिर उवाच||
क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह |
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ||1||
भीष्म उवाच||
प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते |
आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ||2||
ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः |
परस्परस्य सुहृदः संमताः समदर्शिनः ||3||
येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् |
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ||4||
ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः |
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ||5||
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति |
एते महर्त्विजस्तात सर्वे मान्या यथातथम् ||6||
युधिष्ठिर उवाच||
यदिदं वेदवचनं दक्षिणासु विधीयते |
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ||7||
नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः |
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ||8||
श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः |
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ||9||
भीष्म उवाच||
न वेदानां परिभवान्न शाठ्येन न मायया |
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ||10||
यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम् |
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन ||11||
शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत् |
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ||12||
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः |
तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते ||13||
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ||13||
इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः |
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् ||14||
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ||14||
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः |
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ||15||
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः |
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ||16||
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा |
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ||17||
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् |
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ||18||
निबोध दशहोतॄणां विधानं पार्थ यादृशम् |
चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ||19||
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् |
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ||20||
81
युधिष्ठिर उवाच||
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् |
पुरुषेणासहायेन किमु राज्यं पितामह ||1||
किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् |
कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ||2||
भीष्म उवाच||
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत |
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ||3||
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः |
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ||4||
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् |
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ||5||
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ |
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ||6||
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे |
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ||7||
असाधुः साधुतामेति साधुर्भवति दारुणः |
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ||8||
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् |
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ||9||
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः |
अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ||10||
अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते |
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ||11||
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् |
एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ||12||
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् |
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ||13||
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति |
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ||14||
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति |
यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ||15||
यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् |
एतदुत्तममित्रस्य निमित्तमभिचक्षते ||16||
यं मन्येत ममाभावादस्याभावो भवेदिति |
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ||17||
तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् |
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ||18||
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् |
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ||19||
व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते |
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ||20||
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः |
कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः ||21||
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् |
यो मानितोऽमानितो वा न संदूष्येत्कदाचन ||22||
ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः |
गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ||23||
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः |
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ||24||
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् |
एकार्थादेव भूतानां भेदो भवति सर्वदा ||25||
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः |
समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ||26||
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् |
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ||27||
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः |
कुलीनः शीलसम्पन्नस्तितिक्षुरनसूयकः ||28||
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः |
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ||29||
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु |
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ||30||
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा |
अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ||31||
ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा |
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ||32||
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः |
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ||33||
अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् |
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ||34||
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् |
नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ||35||
आत्मानमेव जानाति निकृतं बान्धवैरपि |
तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ||36||
नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति |
उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ||37||
तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा |
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत् ||38||
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा |
न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ||39||
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः |
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ||40||
य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले |
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ||41||
वासुदेवनारदसंवादः
82
युधिष्ठिर उवाच||
एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले |
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ||1||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
वासुदेवस्य संवादं सुरर्षेर्नारदस्य च ||2||
वासुदेव उवाच||
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् |
अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ||3||
स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद |
कृत्स्नां च बुद्धिं सम्प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ||4||
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् |
अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ||5||
अरणीमग्निकामो वा मथ्नाति हृदयं मम |
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ||6||
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे |
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ||7||
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः |
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः ||8||
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् |
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ||9||
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः |
यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ||10||
सोऽहं कितवमातेव द्वयोरपि महामुने |
एकस्य जयमाशंसे द्वितीयस्यापराजयम् ||11||
ममैवं क्लिश्यमानस्य नारदोभयतः सदा |
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ||12||
नारद उवाच||
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह |
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः ||13||
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा |
अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः ||14||
अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा |
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ||15||
कृतमूलमिदानीं तज्जातशब्दं सहायवत् |
न शक्यं पुनरादातुं वान्तमन्नमिव त्वया ||16||
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथञ्चन |
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ||17||
तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् |
महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् ||18||
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा |
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ||19||
वासुदेव उवाच||
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् |
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ||20||
नारद उवाच||
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् |
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ||21||
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च |
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ||22||
नामहापुरुषः कश्चिन्नानात्मा नासहायवान् |
महतीं धुरमादत्ते तामुद्यम्योरसा वह ||23||
सर्व एव गुरुं भारमनड्वान्वहते समे |
दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् ||24||
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव |
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ||25||
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् |
नान्यत्र धनसन्त्यागाद्गणः प्राज्ञेऽवतिष्ठते ||26||
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् |
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ||27||
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो |
षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा ||28||
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः |
त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये ||29||
उपासते हि त्वद्बुद्धिमृषयश्चापि माधव |
त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् ||30||
त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ||30||
कालकवृक्षीयोपाख्यानम्
83
भीष्म उवाच||
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत |
यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ||1||
ह्रियमाणममात्येन भृतो वा यदि वाभृतः |
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ||2||
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् |
अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ||3||
राजकोशस्य गोप्तारं राजकोशविलोपकाः |
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ||4||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ||5||
कोसलानामाधिपत्यं सम्प्राप्ते क्षेमदर्शिनि |
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ||6||
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः |
पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ||7||
अधीये वायसीं विद्यां शंसन्ति मम वायसाः |
अनागतमतीतं च यच्च सम्प्रति वर्तते ||8||
इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह |
सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ||9||
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः |
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ||10||
तमेव काकमादाय राजानं द्रष्टुमागमत् |
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ||11||
स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम् |
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ||12||
असौ चासौ च जानीते राजकोशस्त्वया हृतः |
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ||13||
तथान्यानपि स प्राह राजकोशहरान्सदा |
न चास्य वचनं किञ्चिदकृतं श्रूयते क्वचित् ||14||
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह |
तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ||15||
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे |
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ||16||
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् |
अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ||17||
मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मना गतः |
अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ||18||
सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः |
अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ||19||
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता |
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ||20||
तं राजा प्रत्युवाचेदं यन्मा किञ्चिद्भवान्वदेत् |
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ||21||
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि |
करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ||22||
मुनिरुवाच||
ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च |
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ||23||
प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् |
अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ||24||
आशीविषैश्च तस्याहुः सङ्गतं यस्य राजभिः |
बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ||25||
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् |
अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ||26||
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ |
न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ||27||
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् |
अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ||28||
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् |
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ||29||
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् |
दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ||30||
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः |
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ||31||
इति राजन्मयः प्राह वर्तते च तथैव तत् ||31||
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः |
ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ||32||
वायसश्चैव मे राजन्नन्तकायाभिसंहितः |
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ||33||
हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ||33||
ये त्वादानपरा एव वसन्ति भवतो गृहे |
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ||34||
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् |
अन्तरैरभिसन्धाय राजन्सिध्यन्ति नान्यथा ||35||
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् |
तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो ||36||
छद्मना मम काकश्च गमितो यमसादनम् |
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ||37||
बहुनक्रझषग्राहां तिमिङ्गिलगणायुताम् |
काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ||38||
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् |
दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ||39||
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते |
राजदुर्गावतरणे नोपायं पण्डिता विदुः ||40||
गहनं भवतो राज्यमन्धकारतमोवृतम् |
नेह विश्वसितुं शक्यं भवतापि कुतो मया ||41||
अतो नायं शुभो वासस्तुल्ये सदसती इह |
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ||42||
न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः |
नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ||43||
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति |
तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ||44||
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् |
असतामिव ते भावो वर्तते न सतामिव ||45||
आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ||45||
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता |
नदी मधुरपानीया यथा राजंस्तथा भवान् ||46||
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ||46||
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् |
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ||47||
तेनैवोपेन्धनो नूनं दावो दहति दारुणः |
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ||48||
भवतैव कृता राजन्भवता परिपालिताः |
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ||49||
उषितं शङ्कमानेन प्रमादं परिरक्षता |
अन्तःसर्प इवागारे वीरपत्न्या इवालये ||50||
शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ||50||
कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः |
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ||51||
जिज्ञासुरिह सम्प्राप्तस्तवाहं राजसत्तम |
तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ||52||
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् |
भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः ||53||
विद्यते कारणं नान्यदिति मे नात्र संशयः ||53||
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् |
अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ||54||
राजोवाच||
भूयसा परिबर्हेण सत्कारेण च भूयसा |
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ||55||
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे |
भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ||56||
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् |
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ||57||
मुनिरुवाच||
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु |
ततः कारणमाज्ञाय पुरुषं पुरुषं जहि ||58||
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् |
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ||59||
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः |
स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ||60||
राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम् |
मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः ||61||
पितुः सखा च भवतः संमतः सत्यसङ्गरः |
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ||62||
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया |
स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ||63||
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया |
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ||64||
भीष्म उवाच||
ततो राजकुले नान्दी सञ्जज्ञे भूयसी पुनः |
पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे ||65||
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने |
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ||66||
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् |
तथा च कृतवान्राजा यथोक्तं तेन भारत ||67||
84
भीष्म उवाच||
ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः |
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ||1||
अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् |
सुसन्तुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ||2||
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत |
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ||3||
प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा |
आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः ||4||
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः |
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ||5||
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः |
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ||6||
अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् |
यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ||7||
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः |
न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ||8||
अनार्या ये न जानन्ति समयं मन्दचेतसः |
तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ||9||
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः |
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ||10||
श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते |
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ||11||
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः |
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ||12||
अमानी सत्यवाक्षक्तो जितात्मा मान्यमानिता |
स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः ||13||
कुलीनः सत्यसम्पन्नस्तितिक्षुर्दक्ष आत्मवान् |
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ||14||
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः |
अमित्राः सम्प्रसीदन्ति ततो मित्रीभवन्त्यपि ||15||
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् |
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ||16||
सम्बद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः |
अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः ||17||
योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः |
कर्तव्या भूतिकामेन पुरुषेण बुभूषता ||18||
येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना |
तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः ||19||
परीक्षितगुणान्नित्यं प्रौढभावान्धुरन्धरान् |
पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः ||20||
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् |
कुलीनान्सत्यसम्पन्नानिङ्गितज्ञाननिष्ठुरान् ||21||
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः |
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ||22||
हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति |
अवश्यं जनयत्येव सर्वकर्मसु संशयान् ||23||
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत |
धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् ||24||
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः |
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ||25||
यो वा ह्यस्थिरसङ्कल्पो बुद्धिमानागतागमः |
उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् ||26||
केवलात्पुनराचारात्कर्मणो नोपपद्यते |
परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः ||27||
मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते |
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ||28||
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः |
मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ||29||
सङ्क्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति |
वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति ||30||
तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् |
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ||31||
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया |
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ||32||
अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः |
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ||33||
योऽमित्रैः सह सम्बद्धो न पौरान्बहु मन्यते |
स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति ||34||
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः |
स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ||35||
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः |
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ||36||
यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् |
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ||37||
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः |
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ||38||
ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः |
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ||39||
सत्यवाक्षीलसम्पन्नो गम्भीरः सत्रपो मृदुः |
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ||40||
सन्तुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः |
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ||41||
सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे |
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ||42||
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः |
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ||43||
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः |
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ||44||
स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च |
मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ||45||
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् |
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ||46||
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः |
मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ||47||
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते |
स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः ||48||
स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः |
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ||49||
तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र |
स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले ||50||
धर्मार्थकामज्ञमुपेत्य पृच्छे; द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् |
निष्ठा कृता तेन यदा सह स्या; त्तं तत्र मार्गं प्रणयेदसक्तम् ||51||
एवं सदा मन्त्रयितव्यमाहु; र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः |
तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासङ्ग्रहणे समर्थम् ||52||
न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च |
न चात्र तिर्यङ्न पुरो न पश्चा; न्नोर्ध्वं न चाधः प्रचरेत कश्चित् ||53||
आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् |
वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम् ||54||
शक्रबृहस्पतिसंवादः
85
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ||1||
शक्र उवाच||
किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् |
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ||2||
बृहस्पतिरुवाच||
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् |
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ||3||
एतदेकपदं शक्र सर्वलोकसुखावहम् |
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ||4||
यो हि नाभाषते किञ्चित्सततं भ्रुकुटीमुखः |
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ||5||
यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते |
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ||6||
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् |
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ||7||
अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् |
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ||8||
तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह |
फलं च जनयत्येवं न चास्योद्विजते जनः ||9||
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च |
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ||10||
भीष्म उवाच||
इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा |
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ||11||
86
युधिष्ठिर उवाच||
कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः |
प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ||1||
भीष्म उवाच||
व्यवहारेण शुद्धेन प्रजापालनतत्परः |
प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ||2||
युधिष्ठिर उवाच||
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः |
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ||3||
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति |
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ||4||
भीष्म उवाच||
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् |
दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ||5||
किं तु सङ्क्षेपतः शीलं प्रयत्ने नेह दुर्लभम् |
वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि ||6||
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् |
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ||7||
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् |
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ||8||
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् |
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ||9||
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् |
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ||10||
ततः सम्प्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् |
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ||11||
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् |
कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् ||12||
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव |
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ||13||
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः |
हार्दं भयं सम्भवति स्वर्गश्चास्य विरुध्यते ||14||
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः |
धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ ||15||
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः |
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ||16||
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् |
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ||17||
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् |
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ||18||
अपराधानुरूपं च दण्डं पापेषु पातयेत् |
उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ||19||
विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः |
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ||20||
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् |
आजीवकस्य स्तेनस्य वर्णसङ्करकस्य च ||21||
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते |
युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ||22||
कामकारेण दण्डं तु यः कुर्यादविचक्षणः |
स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् ||23||
न परस्य श्रवादेव परेषां दण्डमर्पयेत् |
आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा ||24||
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि |
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ||25||
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः |
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ||26||
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः |
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ||27||
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता |
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ||28||
धर्मार्थशास्त्रतत्त्वज्ञः सन्धिविग्रहको भवेत् |
मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ||29||
कुलीनः सत्यसम्पन्नः शक्तोऽमात्यः प्रशंसितः |
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ||30||
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः |
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ||31||
विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् |
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ||32||
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ |
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ||33||
87
युधिष्ठिर उवाच||
कथंविधं पुरं राजा स्वयमावस्तुमर्हति |
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना |
न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ||2||
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः |
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ||3||
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् |
सर्वसम्पत्प्रधानं यद्बाहुल्यं वापि सम्भवेत् ||4||
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च |
मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् ||5||
यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम् |
दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम् ||6||
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसञ्चिताः |
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ||7||
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् |
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ||8||
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् |
शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम् ||9||
समाजोत्सवसम्पन्नं सदापूजितदैवतम् |
वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् ||10||
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् |
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ||11||
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् |
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् ||12||
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् |
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ||13||
शणं सर्जरसं धान्यमायुधानि शरांस्तथा |
चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् ||14||
आशयाश्चोदपानाश्च प्रभूतसलिला वराः |
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ||15||
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः |
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ||16||
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः |
कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु ||17||
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् |
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ||18||
बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् |
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ||19||
चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः |
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ||20||
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् |
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ||21||
ततस्तथा विधातव्यं सर्वमेवाप्रमादतः |
भक्तान्पुजयता नित्यं द्विषतश्च निगृह्णता ||22||
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया |
प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ||23||
कृपणानाथवृद्धानां विधवानां च योषिताम् |
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ||24||
आश्रमेषु यथाकालं चेलभाजनभोजनम् |
सदैवोपहरेद्राजा सत्कृत्यानवमन्य च ||25||
आत्मानं सर्वकार्याणि तापसे राज्यमेव च |
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ||26||
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् |
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ||27||
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि |
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ||28||
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च |
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ||29||
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः |
अटवीष्वपरः कार्यः सामन्तनगरेषु च ||30||
तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत् |
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ||31||
ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने |
राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ||32||
एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्तितः |
यादृशं नगरं राजा स्वयमावस्तुमर्हति ||33||
88
युधिष्ठिर उवाच||
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च सङ्ग्रहम् |
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ||1||
भीष्म उवाच||
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च सङ्ग्रहम् |
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ||2||
ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः |
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् ||3||
ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत् |
तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै ||4||
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने |
ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ||5||
यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात् |
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ||6||
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः |
महान्तं भरतश्रेष्ठ सुस्फीतजनसङ्कुलम् ||7||
तत्र ह्यनेकमायत्तं राज्ञो भवति भारत ||7||
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम् |
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः ||8||
तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम् |
धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः ||9||
नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः |
उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः ||10||
भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् ||10||
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् |
योगक्षेमं च सम्प्रेक्ष्य वणिजः कारयेत्करान् ||11||
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत् |
शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् ||12||
उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर |
यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः ||13||
फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत् |
फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तयेत् ||14||
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ |
समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः ||15||
नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया |
ईहाद्वाराणि संरुध्य राजा सम्प्रीतिदर्शनः ||16||
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् |
प्रद्विष्टस्य कुतः श्रेयः सम्प्रियो लभते प्रियम् ||17||
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना |
भृतो वत्सो जातबलः पीडां सहति भारत ||18||
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर |
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ||19||
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः |
सञ्जातमुपजीवन्स लभते सुमहत्फलम् ||20||
आपदर्थं हि निचयान्राजान इह चिन्वते |
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ||21||
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा |
यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि ||22||
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् |
एवं न सम्प्रकुप्यन्ते जनाः सुखितदुःखिताः ||23||
प्रागेव तु करादानमनुभाष्य पुनः पुनः |
संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ||24||
इयमापत्समुत्पन्ना परचक्रभयं महत् |
अपि नान्ताय कल्पेत वेणोरिव फलागमः ||25||
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह |
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् ||26||
अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये |
परित्राणाय भवतां प्रार्थयिष्ये धनानि वः ||27||
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये |
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ||28||
कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि |
अपि चेत्पुत्रदारार्थमर्थसञ्चय इष्यते ||29||
नन्दामि वः प्रभावेन पुत्राणामिव चोदये |
यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः ||30||
आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव |
न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि ||31||
इति वाचा मधुरया श्लक्ष्णया सोपचारया |
स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित् ||32||
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् |
योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करान् ||33||
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः |
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ||34||
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः |
गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च ||35||
अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः |
प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा ||36||
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः |
दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून् ||37||
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः |
न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर ||38||
89
युधिष्ठिर उवाच||
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते |
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
यथादेशं यथाकालमपि चैव यथाबलम् |
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ||2||
यथा तासां च मन्येत श्रेय आत्मन एव च |
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ||3||
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् |
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ||4||
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप |
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ||5||
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् |
ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ||6||
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् |
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ||7||
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः |
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ||8||
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः |
यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ||9||
ततस्तान्भेदयित्वाथ परस्परविवक्षितान् |
भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ||10||
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् |
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ||11||
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता |
अनुपायेन दमयन्प्रकोपयति वाजिनः ||12||
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा |
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ||13||
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः |
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ||14||
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि |
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ||15||
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह |
सर्व एव त्रयो लोका न भवेयुरसंशयम् ||16||
प्रभुर्नियमने राजा य एतान्न नियच्छति |
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ||17||
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ||17||
स्थानान्येतानि सङ्गम्य प्रसङ्गे भूतिनाशनः |
कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ||18||
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः |
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ||19||
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः |
इष्टादातार एवैते नैते भूतस्य भावकाः ||20||
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः |
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ||21||
दण्ड्यास्ते च महाराज धनादानप्रयोजनाः |
प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ||22||
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम् |
पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ||23||
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः |
संशयं लभते किञ्चित्तेन राजा विगर्ह्यते ||24||
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः |
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ||25||
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत |
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ||26||
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च |
तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ||27||
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव |
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ||28||
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे |
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ||29||
90
भीष्म उवाच||
वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव |
ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः ||1||
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः |
न ब्राह्मणोपरोधेन हरेदन्यः कथञ्चन ||2||
विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः |
परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप ||3||
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि |
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ||4||
असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् |
पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् ||5||
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् |
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् ||6||
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् |
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ||7||
तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः |
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ||8||
शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप |
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ||9||
संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः |
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ||10||
सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर |
तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ||11||
अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् |
परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा ||12||
आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् |
आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः ||13||
किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् |
कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् ||14||
गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् |
सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः ||15||
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः ||15||
धर्मज्ञानां धृतिमतां सङ्ग्रामेष्वपलायिनाम् |
राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः ||16||
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः |
ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः ||17||
सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर ||17||
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् |
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ||18||
तुल्यबाहुबलानां च गुणैरपि निषेविनाम् |
कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् ||19||
ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा |
आशीविषा इव क्रुद्धा भुजगा भुजगानिव ||20||
एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर |
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ||21||
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः |
क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः ||22||
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः |
ये वहन्ति धुरं राज्ञां सम्भरन्तीतरानपि ||23||
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा |
मनुष्योरगरक्षांसि वयांसि पशवस्तथा ||24||
एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत |
एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव ||25||
उतथ्यगीता
91
भीष्म उवाच||
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः |
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ||1||
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः |
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ||2||
उतथ्य उवाच||
धर्माय राजा भवति न कामकरणाय तु |
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ||3||
राजा चरति वै धर्मं देवत्वायैव गच्छति |
न चेद्धर्मं स चरति नरकायैव गच्छति ||4||
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति |
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ||5||
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते |
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ||6||
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते |
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ||7||
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् |
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ||8||
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः |
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ||9||
वध्यानामिव सर्वेषां मनो भवति विह्वलम् |
मनुष्याणां महाराज यदा पापो न वार्यते ||10||
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् |
असृजन्सुमहद्भूतमयं धर्मो भविष्यति ||11||
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते |
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ||12||
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् |
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ||13||
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा |
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ||14||
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः |
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ||15||
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा |
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ||16||
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः |
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ||17||
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् |
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ||18||
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा |
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ||19||
तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् |
मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ||20||
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः |
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ||21||
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् |
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ||22||
एतत्फलमसूयाया अभिमानस्य चाभिभो |
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ||23||
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः |
तेन देवासुरा राजन्नीताः सुबहुशो वशम् ||24||
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव |
राजा भवति तं जित्वा दासस्तेन पराजितः ||25||
स यथा दर्पसहितमधर्मं नानुसेवसे |
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ||26||
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः |
तदभ्यासादुपावर्तादहितानां च सेवनात् ||27||
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः |
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ||28||
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् |
अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् ||29||
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च |
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ||30||
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् |
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ||31||
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति |
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ||32||
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् |
अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः ||33||
अशीते विद्यते शीतं शीते शीतं न विद्यते |
अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ||34||
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे |
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ||35||
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति |
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ||36||
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे |
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् ||37||
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते |
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ||38||
92
उतथ्य उवाच||
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः |
सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ||1||
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् |
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ||2||
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि |
शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः ||3||
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि |
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ||4||
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् |
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ||5||
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ |
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ||6||
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च |
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ||7||
राजैव कर्ता भूतानां राजैव च विनाशकः |
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ||8||
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा |
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ||9||
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः |
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ||10||
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते |
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ||11||
यच्च भूतं स भजते भूता ये च तदन्वयाः |
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ||12||
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च |
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ||13||
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् |
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ||14||
न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति |
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ||15||
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् |
बलस्याबलदग्धस्य न किञ्चिदवशिष्यते ||16||
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति |
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ||17||
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् |
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ||18||
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् |
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ||19||
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु |
न हि पापं कृतं कर्म सद्यः फलति गौरिव ||20||
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति |
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ||21||
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव |
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ||22||
राज्ञो यदा जनपदे बहवो राजपूरुषाः |
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ||23||
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा |
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ||24||
महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति |
यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति ||25||
यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः |
तैरेवाधर्मश्चरितो धर्ममोहा; त्तूर्णं जह्यात्सुकृतं दुष्कृतं च ||26||
यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः |
यदा राजा शास्ति नरान्नशिष्या; न्न तद्राज्यं वर्धते भूमिपाल ||27||
यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् |
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय ||28||
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् |
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ||29||
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते |
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ||30||
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा |
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ||31||
यदा शारणिकान्राजा पुत्रवत्परिरक्षति |
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ||32||
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः |
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ||33||
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै |
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ||34||
विवर्धयति मित्राणि तथारींश्चापकर्षति |
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ||35||
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति |
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ||36||
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ |
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ||37||
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः |
संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः ||38||
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च |
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ||39||
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः |
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ||40||
सहस्राक्षेण राजा हि सर्व एवोपमीयते |
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ||41||
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् |
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ||42||
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् |
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ||43||
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् |
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ||44||
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् |
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ||45||
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः |
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ||46||
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् |
स्वदेशे परदेशे वा न ते धर्मो विनश्यति ||47||
धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् |
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ||48||
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः |
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ||49||
अप्रमादश्च शौचं च तात भूतिकरं महत् |
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ||50||
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः |
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ||51||
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च |
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ||52||
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् |
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ||53||
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत |
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ||54||
भीष्म उवाच||
स एवमुक्तो मान्धाता तेनोतथ्येन भारत |
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ||55||
भवानपि तथा सम्यङ्मान्धातेव महीपतिः |
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ||56||
वामदेवगीता
93
युधिष्ठिर उवाच||
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः |
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ||2||
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः |
महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् ||3||
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् |
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ||4||
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः |
हेमवर्णमुपासीनं ययातिमिव नाहुषम् ||5||
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् |
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ||6||
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः |
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ||7||
अधर्मदर्शी यो राजा बलादेव प्रवर्तते |
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ||8||
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा |
सहैव परिवारेण क्षिप्रमेवावसीदति ||9||
अर्थानामननुष्ठाता कामचारी विकत्थनः |
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ||10||
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः |
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ||11||
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः |
बुद्धितो मित्रतश्चापि सततं वसुधाधिपः ||12||
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता |
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ||13||
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः |
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ||14||
अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः |
साहसप्रकृती राजा क्षिप्रमेव विनश्यति ||15||
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् |
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ||16||
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः |
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ||17||
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति |
सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते ||18||
गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता |
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ||19||
94
वामदेव उवाच||
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः |
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ||1||
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् |
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ||2||
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः |
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ||3||
साहसप्रकृतिर्यत्र कुरुते किञ्चिदुल्बणम् |
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ||4||
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते |
जितानामजितानां च क्षत्रधर्मादपैति सः ||5||
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे |
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ||6||
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि |
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ||7||
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् |
नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ||8||
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः |
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ||9||
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् |
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ||10||
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् |
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ||11||
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः |
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ||12||
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये |
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ||13||
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् |
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ||14||
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् |
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ||15||
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् |
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ||16||
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् |
कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ||17||
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति |
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ||18||
ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् |
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ||19||
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् |
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ||20||
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः |
अबलानभियुञ्जीत न तु ये बलवत्तराः ||21||
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् |
आहवे निधनं कुर्याद्राजा धर्मपरायणः ||22||
मरणान्तमिदं सर्वं नेह किञ्चिदनामयम् |
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ||23||
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् |
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ||24||
एतानि यस्य गुप्तानि स राजा राजसत्तम |
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ||25||
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् |
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ||26||
दातारं संविभक्तारं मार्दवोपगतं शुचिम् |
असन्त्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् ||27||
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते |
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ||28||
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते |
शृणोति प्रतिकूलानि विमना नचिरादिव ||29||
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते |
जितानामजितानां च क्षत्रधर्मादपैति सः ||30||
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् |
स वै व्यसनमासाद्य गाधमार्तो न विन्दति ||31||
यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते |
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ||32||
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि |
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ||33||
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् |
प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि ||34||
के मानुरक्ता राजानः के भयात्समुपाश्रिताः |
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ||35||
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् |
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ||36||
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् |
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ||37||
एतां राजोपनिषदं ययातिः स्माह नाहुषः |
मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ||38||
95
वामदेव उवाच||
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः |
जघन्यमाहुर्विजयं यो युद्धेन नराधिप ||1||
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति |
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ||2||
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः |
सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ||3||
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः |
अल्पेनापि स दण्डेन महीं जयति भूमिपः ||4||
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः |
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ||5||
प्रभावकालावधिकौ यदा मन्येत चात्मनः |
तदा लिप्सेत मेधावी परभूमिं धनान्युत ||6||
भोगेष्वदयमानस्य भूतेषु च दयावतः |
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ||7||
तक्षत्यात्मानमेवैष वनं परशुना यथा |
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ||8||
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः |
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ||9||
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः |
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ||10||
नैनमन्येऽवजानन्ति नात्मना परितप्यते |
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ||11||
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः |
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ||12||
भीष्म उवाच||
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः |
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ||13||
96
युधिष्ठिर उवाच||
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि |
कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे ||1||
भीष्म उवाच||
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः |
ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा ||2||
मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ |
ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् ||3||
ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथञ्चन |
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ||4||
अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः |
त्राणायाप्यसमर्थं तं मन्यमानमतीव च ||5||
युधिष्ठिर उवाच||
अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् |
कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ||6||
भीष्म उवाच||
नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे |
एक एकेन वाच्यश्च विसृजस्व क्षिपामि च ||7||
स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत् |
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ||8||
स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत् |
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ||9||
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी |
व्यसने न प्रहर्तव्यं न भीताय जिताय च ||10||
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् |
जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः ||11||
साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत् |
सव्रणो नाभिहन्तव्यो नानपत्यः कथञ्चन ||12||
भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः |
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् ||13||
निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः ||13||
तस्माद्धर्मेण योद्धव्यं मनुः स्वायम्भुवोऽब्रवीत् |
सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् ||14||
यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः |
आत्मानमात्मना हन्ति पापो निकृतिजीवनः ||15||
कर्म चैतदसाधूनामसाधुं साधुना जयेत् |
धर्मेण निधनं श्रेयो न जयः पापकर्मणा ||16||
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव |
मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति ||17||
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति |
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति ||18||
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव |
अश्रद्दधानभावाच्च विनाशमुपगच्छति ||19||
स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते |
महादृतिरिवाध्मातः स्वकृतेन विवर्धते ||20||
ततः समूलो ह्रियते नदीकूलादिव द्रुमः |
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि ||21||
तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः ||21||
97
भीष्म उवाच||
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः |
अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः ||1||
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च |
सादयत्येष राजानं महीं च भरतर्षभ ||2||
विशीर्णकवचं चैव तवास्मीति च वादिनम् |
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ||3||
बलेनावजितो यश्च न तं युध्येत भूमिपः |
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ||4||
नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता |
एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् ||5||
न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः |
युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् ||6||
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते |
नान्यो राजानमभ्यसेदराजन्यः कथञ्चन ||7||
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा |
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ||8||
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ||8||
अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः |
अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि ||9||
या तु धर्मविलोपेन मर्यादाभेदनेन च |
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ||10||
धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् ||10||
सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् |
सान्त्वेन भोगदानेन स राज्ञां परमो नयः ||11||
भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः |
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ||12||
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि |
संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ||13||
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन |
जीवितं ह्यप्यतिच्छिन्नः सन्त्यजत्येकदा नरः ||14||
अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः |
शुद्धं जीवितमेवापि तादृशो बहु मन्यते ||15||
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः |
सन्तुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ||16||
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः |
पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते ||17||
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः |
अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः ||18||
भूमिवर्जं पुरं राजा जित्वा राजानमाहवे |
अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः ||19||
अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च |
आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ||20||
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ |
अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत ||21||
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर |
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ||22||
सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः |
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ||23||
98
युधिष्ठिर उवाच||
क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ |
अभियाने च युद्धे च राजा हन्ति महाजनम् ||1||
अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः |
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ||2||
भीष्म उवाच||
निग्रहेण च पापानां साधूनां प्रग्रहेण च |
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ||3||
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः |
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ||4||
अपविध्यन्ति पापानि दानयज्ञतपोबलैः |
अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ||5||
यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा |
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ||6||
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा |
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ||7||
यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति |
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ||8||
स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः |
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||9||
ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते |
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ||10||
अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा |
न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन ||11||
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे |
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ||12||
न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते |
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ||13||
यानि दुःखानि सहते व्रणानामभितापने |
न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ||14||
पृष्ठतो भीरवः सङ्ख्ये वर्तन्तेऽधमपूरुषाः |
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ||15||
यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये |
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ||16||
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् |
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ||17||
पुरुषाणां समानानां दृश्यते महदन्तरम् |
सङ्ग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च ||18||
पतत्यभिमुखः शूरः परान्भीरुः पलायते |
आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ||19||
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् |
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ||20||
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः |
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ||21||
तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना |
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ||22||
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् |
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ||23||
अविक्षतेन देहेन प्रलयं योऽधिगच्छति |
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||24||
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते |
शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ||25||
इदं दुःखमहो कष्टं पापीय इति निष्टनन् |
प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् ||26||
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति |
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ||27||
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः |
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ||28||
शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् |
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ||29||
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् |
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ||30||
सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः |
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ||31||
इन्द्राम्बरीषसंवादः
99
युधिष्ठिर उवाच||
के लोका युध्यमानानां शूराणामनिवर्तिनाम् |
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ||2||
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् |
ददर्श सुरलोकस्थं शक्रेण सचिवं सह ||3||
सर्वतेजोमयं दिव्यं विमानवरमास्थितम् |
उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ||4||
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः |
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ||5||
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि |
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ||6||
ब्रह्मचर्येण घोरेण आचार्यकुलसेवया |
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ||7||
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा |
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ||8||
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि |
उदीक्षमाणः पृतनां जयामि युधि वासव ||9||
देवराज सुदेवोऽयं मम सेनापतिः पुरा |
आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ||10||
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः |
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् ||11||
इन्द्र उवाच||
एतस्य विततस्तात सुदेवस्य बभूव ह |
सङ्ग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ||12||
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् |
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ||13||
अम्बरीष उवाच||
कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा |
ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ||14||
इन्द्र उवाच||
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा |
हवींषि परमांसानि रुधिरं त्वाज्यमेव च ||15||
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः |
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ||16||
प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वधाः |
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ||17||
चापवेगायतस्तीक्ष्णः परकायावदारणः |
ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् ||18||
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः |
हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे ||19||
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः |
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ||20||
आवेगाद्यत्तु रुधिरं सङ्ग्रामे स्यन्दते भुवि |
सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ||21||
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे |
सामानि सामगास्तस्य गायन्ति यमसादने ||22||
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् |
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः ||23||
अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते ||23||
उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः |
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ||24||
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः |
व्याघुष्टतलनादेन वषट्कारेण पार्थिव ||25||
उद्गाता तत्र सङ्ग्रामे त्रिसामा दुन्दुभिः स्मृतः ||25||
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् |
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ||26||
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे |
भयान्न च निवर्तेत तस्य लोका यथा मम ||27||
नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः |
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ||28||
यस्तु नावेक्षते कञ्चित्सहायं विजये स्थितः |
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ||29||
यस्य तोमरसङ्घाटा भेरीमण्डूककच्छपा |
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ||30||
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला |
अश्वनागरथैश्चैव सम्भिन्नैः कृतसङ्क्रमा ||31||
पताकाध्वजवानीरा हतवाहनवाहिनी |
शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः ||32||
हतनागमहानक्रा परलोकवहाशिवा |
ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा ||33||
पुरुषादानुचरिता भीरूणां कश्मलावहा |
नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् ||34||
वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते |
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ||35||
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् |
हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ||36||
सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम् |
शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ||37||
यदा तूभयतो व्यूहो भवत्याकाशमग्रतः |
सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः ||38||
यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः |
अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः ||39||
यस्य शोणितवेगेन नदी स्यात्समभिप्लुता |
केशमांसास्थिसङ्कीर्णा स गच्छेत्परमां गतिम् ||40||
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति |
स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः ||41||
नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः |
जीवग्राहं निगृह्णाति तस्य लोका यथा मम ||42||
आहवे निहतं शूरं न शोचेत कदाचन |
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ||43||
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् |
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ||44||
वराप्सरःसहस्राणि शूरमायोधने हतम् |
त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ||45||
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः |
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ||46||
वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः |
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ||47||
अहं वृत्रं बलं पाकं शतमायं विरोचनम् |
दुरावार्यं च नमुचिं नैकमायं च शम्बरम् ||48||
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः |
प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ||49||
भीष्म उवाच||
इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च |
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ||50||
100
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रतर्दनो मैथिलश्च सङ्ग्रामं यत्र चक्रतुः ||1||
यज्ञोपवीती सङ्ग्रामे जनको मैथिलो यथा |
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ||2||
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् |
योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च ||3||
अभीतानामिमे लोका भास्वन्तो हन्त पश्यत |
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ||4||
इमे पलायमानानां नरकाः प्रत्युपस्थिताः |
अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम् ||5||
तान्दृष्ट्वारीन्विजयतो भूत्वा सन्त्यागबुद्धयः |
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ||6||
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् |
इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय ||7||
व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम् |
तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि ||8||
गजानां रथिनो मध्ये रथानामनु सादिनः |
सादिनामन्तरा स्थाप्यं पादातमिह दंशितम् ||9||
य एवं व्यूहते राजा स नित्यं जयते द्विषः |
तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर ||10||
सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः |
क्षोभयेयुरनीकानि सागरं मकरा इव ||11||
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् |
जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत् ||12||
पुनरावर्तमानानां निराशानां च जीविते |
न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत् ||13||
न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात् |
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ||14||
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि |
अपाणयः पाणिमतामन्नं शूरस्य कातराः ||15||
समानपृष्ठोदरपाणिपादाः; पश्चाच्छूरं भीरवोऽनुव्रजन्ति |
अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ||16||
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा |
तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति ||17||
न हि शौर्यात्परं किञ्चित्त्रिषु लोकेषु विद्यते |
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ||18||
101
युधिष्ठिर उवाच||
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ |
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे |
साध्वाचारतया केचित्तथैवौपयिका अपि ||2||
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ||2||
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः |
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ||3||
कार्याणां सम्प्रसिद्ध्यर्थं तानुपायान्निबोध मे ||3||
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत |
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ||4||
अमित्रा एव राजानं भेदेनोपचरन्त्युत |
तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ||5||
गजानां पार्श्वचर्माणि गोवृषाजगराणि च |
शल्यकङ्कटलोहानि तनुत्राणि मतानि च ||6||
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः |
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ||7||
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः |
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ||8||
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ||8||
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते |
पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ||9||
नैवातिशीतो नात्युष्णः कालो भवति भारत |
तस्मात्तदा योजयेत परेषां व्यसनेषु वा ||10||
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ||10||
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते |
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ||11||
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव |
तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ||12||
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते |
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ||13||
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् |
बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ||14||
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् |
अथ शत्रुप्रतीघातमापदर्थं परायणम् ||15||
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव |
अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ||16||
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः |
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ||17||
अकर्दमामनुदकाममर्यादामलोष्टकाम् |
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ||18||
समा निरुदकाकाशा रथभूमिः प्रशस्यते |
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ||19||
बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता |
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ||20||
पदातिबहुला सेना दृढा भवति भारत |
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ||21||
पदातिनागबहुला प्रावृट्काले प्रशस्यते |
गुणानेतान्प्रसङ्ख्याय देशकालौ प्रयोजयेत् ||22||
एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः |
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ||23||
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् |
मोक्षे प्रयाणे चलने पानभोजनकालयोः ||24||
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् |
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् ||25||
बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ||25||
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः |
परिचर्यावरोद्धारो ये च केचन वल्गिनः ||26||
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च |
समानाशनपानास्ते कार्या द्विगुणवेतनाः ||27||
दशाधिपतयः कार्याः शताधिपतयस्तथा |
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ||28||
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे |
यथा जयार्थं सङ्ग्रामे न जह्याम परस्परम् ||29||
इहैव ते निवर्तन्तां ये नः केचन भीरवः |
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ||30||
आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे |
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ||31||
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः |
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ||32||
हित्वा पलायमानस्य सहायान्प्राणसंशये |
अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ||33||
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः |
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ||34||
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् |
जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च ||35||
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः |
तदसह्यतरं दुःखमहं मन्ये वधादपि ||36||
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च |
सा भीरूणां परान्याति शूरस्तामधिगच्छति ||37||
ते वयं स्वर्गमिच्छन्तः सङ्ग्रामे त्यक्तजीविताः |
जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ||38||
एवं संशप्तशपथाः समभित्यक्तजीविताः |
अमित्रवाहिनीं वीराः सम्प्रगाहन्त्यभीरवः ||39||
अग्रतः पुरुषानीकमसिचर्मवतां भवेत् |
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ||40||
परेषां प्रतिघातार्थं पदातीनां च गूहनम् |
अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ||41||
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः |
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ||42||
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः |
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः ||43||
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् |
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ||44||
सम्प्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् |
प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति ||45||
आगतं नो मित्रबलं प्रहरध्वमभीतवत् |
शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ||46||
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् |
भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ||47||
102
युधिष्ठिर उवाच||
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत |
किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप ||1||
भीष्म उवाच||
यथाचरितमेवात्र शस्त्रपत्रं विधीयते |
आचारादेव पुरुषस्तथा कर्मसु वर्तते ||2||
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः |
आभीरवः सुबलिनस्तद्बलं सर्वपारगम् ||3||
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः |
प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः ||4||
तथा यवनकाम्बोजा मथुरामभितश्च ये |
एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः ||5||
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः |
प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु ||6||
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः |
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ||7||
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे |
प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः ||8||
मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः |
जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः ||9||
बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः |
शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः ||10||
गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च |
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ||11||
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः |
प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च ||12||
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः |
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ||13||
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च |
वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसन्तताः ||14||
प्रविशन्त्यतिवेगेन सम्परायेऽभ्युपस्थिते |
वारणा इव संमत्तास्ते भवन्ति दुरासदाः ||15||
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः |
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ||16||
उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव |
पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव ||17||
उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः |
अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः ||18||
त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः |
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ||19||
अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः |
एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः ||20||
103
युधिष्ठिर उवाच||
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ |
पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् ||1||
भीष्म उवाच||
जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ |
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ||2||
दैवं पूर्वं विकुरुते मानुषे कालचोदिते |
तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा ||3||
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः |
मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि ||4||
उदीर्णमनसो योधा वाहनानि च भारत |
यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् ||5||
अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च |
अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः ||6||
गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः |
आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ||7||
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः |
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ||8||
गम्भीरशब्दाश्च महास्वनाश्च; शङ्खाश्च भेर्यश्च नदन्ति यत्र |
युयुत्सवश्चाप्रतीपा भवन्ति; जयस्यैतद्भाविनो रूपमाहुः ||9||
इष्टा मृगाः पृष्ठतो वामतश्च; सम्प्रस्थितानां च गमिष्यतां च |
जिघांसतां दक्षिणाः सिद्धिमाहु; र्ये त्वग्रतस्ते प्रतिषेधयन्ति ||10||
मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश्च चाषाः |
हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः ||11||
शस्त्रैः पत्रैः कवचैः केतुभिश्च; सुभानुभिर्मुखवर्णैश्च यूनाम् |
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्तेऽभिभवन्ति शत्रून् ||12||
शुश्रूषवश्चानभिमानिनश्च; परस्परं सौहृदमास्थिताश्च |
येषां योधाः शौचमनुष्ठिताश्च; जयस्यैतद्भाविनो रूपमाहुः ||13||
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः |
धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् ||14||
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः |
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ||15||
सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर |
साम्नैवावर्तने पूर्वं प्रयतेथास्तथो युधि ||16||
जघन्य एष विजयो यद्युद्धं नाम भारत |
यादृच्छिको युधि जयो दैवो वेति विचारणम् ||17||
अपामिव महावेगस्त्रस्ता मृगगणा इव |
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ||18||
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम् |
उदारसारा महती रुरुसङ्घोपमा चमूः ||19||
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः |
अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् ||20||
अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः |
कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ||21||
संनिपातो न गन्तव्यः शक्ये सति कथञ्चन |
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ||22||
संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते |
वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति ||23||
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ |
तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च ||24||
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः |
शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् ||25||
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः |
सम्पीड्यमाना हि परे योगमायान्ति सर्वशः ||26||
अन्तराणां च भेदार्थं चारानभ्यवचारयेत् |
यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते ||27||
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा |
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ||28||
क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा |
क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम् ||29||
विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते |
महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः ||30||
मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः |
असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ||31||
नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम् |
अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ||32||
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर |
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ||33||
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत |
प्रहृत्य च कृपायेत शोचन्निव रुदन्निव ||34||
न मे प्रियं यत्स हतः सम्प्राहैवं पुरो वचः |
न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः ||35||
अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति |
सुदुर्लभाः सुपुरुषाः सङ्ग्रामेष्वपलायिनः ||36||
कृतं ममाप्रियं तेन येनायं निहतो मृधे |
इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः ||37||
हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः |
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसङ्ग्रहम् ||38||
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन् |
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ||39||
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत |
विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः ||40||
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया |
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ||41||
इन्द्रबृहस्पतिसंवादः
104
युधिष्ठिर उवाच||
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव |
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ||1||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ||2||
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः |
उपसङ्गम्य पप्रच्छ वासवः परवीरहा ||3||
अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः |
असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः ||4||
सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत् |
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ||5||
ततो धर्मार्थकामानां कुशलः प्रतिभानवान् |
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ||6||
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः |
बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा ||7||
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ||7||
क्रोधं बलममर्षं च नियम्यात्मजमात्मनि |
अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ||8||
प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत् |
विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् ||9||
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः |
तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः ||10||
वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर ||10||
न नित्यं परिभूयारीन्सुखं स्वपिति वासव |
जागर्त्येव च दुष्टात्मा सङ्करेऽग्निरिवोत्थितः ||11||
न संनिपातः कर्तव्यः सामान्ये विजये सति |
विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो ||12||
सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः |
उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः ||13||
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे |
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ||14||
आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् |
बलानि दूषयेदस्य जानंश्चैव प्रमाणतः ||15||
भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा |
न त्वेव चेलसंसर्गं रचयेदरिभिः सह ||16||
दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् |
कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः ||17||
न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः |
न यः शल्यं घट्टयति नवं च कुरुते व्रणम् ||18||
प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः |
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति ||19||
यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् |
दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा ||20||
और्जस्थ्यं विजयेदेवं सङ्गृह्णन्साधुसंमतान् |
कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत् ||21||
विहाय कामं क्रोधं च तथाहङ्कारमेव च |
युक्तो विवरमन्विच्छेदहितानां पुरंदर ||22||
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम |
मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् ||23||
निहत्यैतानि चत्वारि मायां प्रतिविधाय च |
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ||24||
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् |
यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि ||25||
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् |
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ||26||
भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च |
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा ||27||
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः |
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ||28||
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् |
अमित्रमुपसेवेत न तु जातु विशङ्कयेत् ||29||
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् |
न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः ||30||
न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम |
यथा विविधवृत्तानामैश्वर्यममराधिप ||31||
तथा विविधशीलानामपि सम्भव उच्यते |
यतेत योगमास्थाय मित्रामित्रानवारयन् ||32||
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः |
मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ||33||
यथा वप्रे वेगवति सर्वतःसम्प्लुतोदके |
नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः ||34||
न बनूनभियुञ्जीत यौगपद्येन शात्रवान् |
साम्ना दानेन भेदेन दण्डेन च पुरंदर ||35||
एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत् |
न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः ||36||
यदा स्यान्महती सेना हयनागरथाकुला |
पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी ||37||
यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः |
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ||38||
न साम दण्डोपनिषत्प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा |
न सस्यघातो न च सङ्करक्रिया; न चापि भूयः प्रकृतेर्विचारणा ||39||
मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसम्प्रयोगात् |
आप्तैर्मनुष्यैरुपचारयेत; पुरेषु राष्ट्रेषु च सम्प्रयुक्तः ||40||
पुराणि चैषामनुसृत्य भूमिपाः; पुरेषु भोगान्निखिलानिहाजयन् |
पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन ||41||
प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगानवधाय च स्वान् |
दुष्टाः स्वदोषैरिति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति ||42||
तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलङ्कृतैः शास्त्रविधानदृष्टिभिः |
सुशिक्षितैर्भाष्यकथाविशारदैः; परेषु कृत्यानुपधारयस्व ||43||
इन्द्र उवाच||
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम |
कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे ||44||
बृहस्पतिरुवाच||
परोक्षमगुणानाह सद्गुणानभ्यसूयति |
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ||45||
तूष्णीम्भावेऽपि हि ज्ञानं न चेद्भवति कारणम् |
विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् ||46||
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते |
अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते ||47||
पृथगेत्य समश्नाति नेदमद्य यथाविधि |
आसने शयने याने भावा लक्ष्या विशेषतः ||48||
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् |
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ||49||
एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप |
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ||50||
इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम |
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर ||51||
भीष्म उवाच||
स तद्वचः शत्रुनिबर्हणे रत; स्तथा चकारावितथं बृहस्पतेः |
चचार काले विजयाय चारिहा; वशं च शत्रूननयत्पुरंदरः ||52||
कालकवृक्षीयम्
105
युधिष्ठिर उवाच||
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः |
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ||1||
भीष्म उवाच||
अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते |
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ||2||
क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा |
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ||3||
तं पप्रच्छोपसङ्गृह्य कृच्छ्रामापदमास्थितः ||3||
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः |
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ||4||
अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात् |
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ||5||
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा |
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ||6||
निर्विद्य हि नरः कामान्नियम्य सुखमेधते |
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु ||7||
सुखमर्थाश्रयं येषामनुशोचामि तानहम् |
मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः ||8||
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये |
वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ||9||
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रियश्च्युतम् |
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ||10||
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता |
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ||11||
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः |
अनित्यं सर्वमेवेदमहं च मम चास्ति यत् ||12||
यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् |
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ||13||
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति |
एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे ||14||
यच्च पूर्वे समाहारे यच्च पूर्वतरे परे |
सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसञ्ज्वरेत् ||15||
भूत्वा च न भवत्येतदभूत्वा च भवत्यपि |
शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः ||16||
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः |
न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च ||17||
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि |
बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि ||18||
अहं च त्वं च नृपते शत्रवः सुहृदश्च ते |
अवश्यं न भविष्यामः सर्वं च न भविष्यति ||19||
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः |
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ||20||
अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः |
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ||21||
अनागतं यन्न ममेति विद्या; दतिक्रान्तं यन्न ममेति विद्यात् |
दिष्टं बलीय इति मन्यमाना; स्ते पण्डितास्तत्सतां स्थानमाहुः ||22||
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते |
बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः ||23||
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः |
किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ||24||
राजपुत्र उवाच||
यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये |
ह्रियते सर्वमेवेदं कालेन महता द्विज ||25||
तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन |
फलमेतत्प्रपश्यामि यथालब्धेन वर्तये ||26||
मुनिरुवाच||
अनागतमतीतं च यथा तथ्यविनिश्चयात् |
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव ||27||
अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन |
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ||28||
यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे |
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ||29||
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः |
धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते ||30||
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् |
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ||31||
ईर्ष्यातिच्छेदसम्पन्ना राजन्पुरुषमानिनः |
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ||32||
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा |
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः ||33||
अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् ||33||
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः |
त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत ||34||
बहु सङ्कसुकं दृष्ट्वा विवित्सासाधनेन च |
तथान्ये सन्त्यजन्त्येनं मत्वा परमदुर्लभम् ||35||
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे |
अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् ||36||
तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज |
अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः ||37||
अर्थायैव हि केषाञ्चिद्धननाशो भवत्युत |
अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते ||38||
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते |
तथा तस्येहमानस्य समारम्भो विनश्यति ||39||
कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति |
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ||40||
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः |
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ||41||
जीवितं सन्त्यजन्त्येके धनलोभपरा नराः |
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ||42||
पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम् |
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ||43||
सञ्चये च विनाशान्ते मरणान्ते च जीविते |
संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ||44||
धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् |
अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसञ्ज्वरेत् ||45||
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च |
पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ||46||
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् ||46||
प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च |
प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसम्भवे ||47||
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ||47||
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः |
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ||48||
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि |
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ||49||
अपि मूलफलाजीवो रमस्वैको महावने |
वाग्यतः सङ्गृहीतात्मा सर्वभूतदयान्वितः ||50||
सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना |
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ||51||
महाह्रदः सङ्क्षुभित आत्मनैव प्रसीदति |
एतदेवङ्गतस्याहं सुखं पश्यामि केवलम् ||52||
असम्भवे श्रियो राजन्हीनस्य सचिवादिभिः |
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ||53||
106
मुनिरुवाच||
अथ चेत्पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि |
ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये ||1||
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि |
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः ||2||
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि |
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् ||3||
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ||3||
राजपुत्र उवाच||
ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो |
अमोघमिदमद्यास्तु त्वया सह समागतम् ||4||
मुनिरुवाच||
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा |
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः ||5||
तमुत्तमेन शौचेन कर्मणा चाभिराधय |
दातुमर्हति ते वृत्तिं वैदेहः सत्यसङ्गरः ||6||
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि |
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ||7||
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः |
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ||8||
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः |
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् ||9||
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् |
अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय ||10||
परैर्वा संविदं कृत्वा बलमप्यस्य घातय ||10||
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च |
शय्यासनानि यानानि महार्हाणि गृहाणि च ||11||
पक्षिणो मृगजातानि रसा गन्धाः फलानि च |
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ||12||
यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति |
न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता ||13||
वसस्व परमामित्रविषये प्राज्ञसंमते |
भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः ||14||
आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय |
नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम् ||15||
उद्यानानि महार्हाणि शयनान्यासनानि च |
प्रतिभोगसुखेनैव कोशमस्य विरेचय ||16||
यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम् |
ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव ||17||
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् |
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः ||18||
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ||18||
उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च |
बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः ||19||
निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय |
असंशयं दैवपरः क्षिप्रमेव विनश्यति ||20||
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् |
ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् ||21||
त्यागधर्मविदं मुण्डं कञ्चिदस्योपवर्णय |
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ||22||
सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना |
नागानश्वान्मनुष्यांश्च कृतकैरुपघातय ||23||
एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः |
शक्या विषहता कर्तुं नक्लीबेन नृपात्मज ||24||
107
राजपुत्र उवाच||
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् |
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ||1||
पुरस्तादेव भगवन्मयैतदपवर्जितम् |
येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् ||2||
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः |
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ||3||
मुनिरुवाच||
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे |
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन ||4||
उभयोरेव वामर्थे यतिष्ये तव तस्य च |
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ||5||
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् |
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ||6||
यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः |
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ||7||
आगन्ता मद्गृहं तात वैदेहः सत्यसङ्गरः |
यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ||8||
भीष्म उवाच||
तत आहूय वैदेहं मुनिर्वचनमब्रवीत् |
अयं राजकुले जातो विदिताभ्यन्तरो मम ||9||
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव |
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ||10||
तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मयि |
न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ||11||
अमात्यः शूर एव स्याद्बुद्धिसम्पन्न एव च |
ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् ||12||
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ||12||
कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः |
सुसङ्गृहीतस्त्वेवैष त्वया धर्मपुरोगमः ||13||
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ||13||
यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् |
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ||14||
त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः |
अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः ||15||
स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसाम्प्रतम् |
न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ||16||
नैव नित्यं जयस्तात नैव नित्यं पराजयः |
तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः ||17||
आत्मन्येव हि संदृश्यावुभौ जयपराजयौ |
निःशेषकारिणां तात निःशेषकरणाद्भयम् ||18||
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् |
अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ||19||
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः |
श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् ||20||
तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा |
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ||21||
ततः कौशल्यमाहूय वैदेहो वाक्यमब्रवीत् |
धर्मतो नीतितश्चैव बलेन च जितो मया ||22||
सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम |
आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ||23||
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् |
नावमन्ये जयामीति जितवद्वर्ततां भवान् ||24||
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् |
ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ||25||
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा |
पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ||26||
ददौ दुहितरं चास्मै रत्नानि विविधानि च |
एष राज्ञां परो धर्मः सह्यौ जयपराजयौ ||27||
108
युधिष्ठिर उवाच||
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च ||1||
राज्ञां वृत्तं च कोशश्च कोशसञ्जननं महत् |
अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् ||2||
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च |
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ||3||
समहीनाधिकानां च यथावल्लक्षणोच्चयः |
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ||4||
क्षीणसङ्ग्रहवृत्तिश्च यथावत्सम्प्रकीर्तिता |
लघुनादेशरूपेण ग्रन्थयोगेन भारत ||5||
विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते |
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ||6||
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत |
अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ||7||
भेदमूलो विनाशो हि गणानामुपलभ्यते |
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ||8||
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप |
यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव ||9||
भीष्म उवाच||
गणानां च कुलानां च राज्ञां च भरतर्षभ |
वैरसंदीपनावेतौ लोभामर्षौ जनाधिप ||10||
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् |
तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ ||11||
चारमन्त्रबलादानैः सामदानविभेदनैः |
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् ||12||
तत्र दानेन भिद्यन्ते गणाः सङ्घातवृत्तयः |
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ||13||
भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः |
तस्मात्सङ्घातयोगेषु प्रयतेरन्गणाः सदा ||14||
अर्था ह्येवाधिगम्यन्ते सङ्घातबलपौरुषात् |
बाह्याश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु ||15||
ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् |
विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ||16||
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः |
यथावत्सम्प्रवर्तन्तो विवर्धन्ते गणोत्तमाः ||17||
पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः |
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ||18||
चारमन्त्रविधानेषु कोशसंनिचयेषु च |
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ||19||
प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् |
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ||20||
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः |
कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते ||21||
क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः |
नयन्त्यरिवशं सद्यो गणान्भरतसत्तम ||22||
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः |
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ||23||
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन |
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ||24||
गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः |
पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा ||25||
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ||25||
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् |
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ||26||
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः |
गोत्रस्य राजन्कुर्वन्ति गणसम्भेदकारिकाम् ||27||
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् |
अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ||28||
अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् |
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ||29||
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा |
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः ||30||
भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः |
तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत् ||31||
109
युधिष्ठिर उवाच||
महानयं धर्मपथो बहुशाखश्च भारत |
किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ||1||
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् |
यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् ||2||
भीष्म उवाच||
मातापित्रोर्गुरूणां च पूजा बहुमता मम |
अत्र युक्तो नरो लोकान्यशश्च महदश्नुते ||3||
यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः |
धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ||4||
न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् |
यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः ||5||
एत एव त्रयो लोका एत एवाश्रमास्त्रयः |
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ||6||
पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः |
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ||7||
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि |
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् ||8||
ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि ||8||
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत |
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ||9||
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् |
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् ||10||
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप ||10||
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः |
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ||11||
नैवायं न परो लोकस्तस्य चैव परन्तप |
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ||12||
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते |
न चान्यदपि कल्याणं पारत्रं समुदाहृतम् ||13||
तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् |
तदासीन्मे शतगुणं सहस्रगुणमेव च ||14||
तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर ||14||
दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते |
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ||15||
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि |
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ||16||
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ||16||
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः |
शरीरमेतौ सृजतः पिता माता च भारत ||17||
आचार्यशिष्टा या जातिः सा दिव्या साजरामरा ||17||
अवध्या हि सदा माता पिता चाप्यपकारिणौ |
न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ||18||
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ||18||
य आवृणोत्यवितथेन कर्णा; वृतं ब्रुवन्नमृतं सम्प्रयच्छन् |
तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् ||19||
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा |
यथैव ते गुरुभिर्भावनीया; स्तथा तेषां गुरवोऽप्यर्चनीयाः ||20||
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः |
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ||21||
येन प्रीताश्च पितरस्तेन प्रीतः पितामहः |
प्रीणाति मातरं येन पृथिवी तेन पूजिता ||22||
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् |
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ||23||
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ||23||
न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् |
न च माता न च पिता तादृशो यादृशो गुरुः ||24||
न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् |
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ||25||
उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा |
तेषां प