Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » भगवद्गीता » 2.2- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन-भगवद्गीता

2.2- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन-भगवद्गीता

श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥

श्रीधरः तदेव वाक्यमाह श्रीभगवानुवाच कुत इति । कुतो हेतोस्त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितमयं मोहः प्राप्तः, यत आर्यैरसेवितम् । अस्वर्ग्यमधर्म्यमयशस्करं च ॥२॥

मधुसूदनः तदेव भगवतो वाक्यमवतारयति कुतस्त्वेति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विড়् ६.७४]

समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्ययोगे मतुप् । तथा

उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ [विড়् ६.७८]

अत्र भूतानामिति प्रत्येकं सम्बध्यते । उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । आगतिगती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते ।

इदं स्वधर्मात्पराङ्मुखत्वं कृपाव्यामोहाश्रुपातादिपुरःसरं कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे सभये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किंशब्देनाक्षिप्यते । हेतुत्रयमपि निषेधति त्रिभिर्विशेसणैरुत्तरार्धेन । आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितम् । स्वधर्मैराशयशुद्धिद्वारा मोक्सिच्छद्भिरपक्वकषायैर्मुमुक्षुभिः कथं स्वधर्मस्त्याज्य इत्यर्थः । संन्यासाधिकारी
तु पक्वकषायोऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्गहेतुधर्मविरोधित्वान्न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्यभावकरमपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीयम् । तत्काम एव त्वं सेवस्व इत्यहो अनुचितं चेष्टितं तवेति भावः ॥२॥

विश्वनाथः कश्मलं मोहः । विषमेऽत्र सङ्ग्रामसङ्कटे । कुतो हेतोः । उपस्थितं त्वां प्राप्तमभूत् । अनार्यजुष्टं सुप्रतिष्ठितलोकैरसेवितम् । अस्वर्ग्यमकीर्तिकरमिति पारत्रिकैहिकसुखप्रतिकूलमित्यर्थः ॥२॥

बलदेवः तद्वाक्यमनुवदति श्रीभगवानिति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विড়् ६.७४]

इति पराशरोक्तैश्वर्यादिभिः षड्भिर्नित्यं विशिष्टः । समग्रस्येत्येतत्षट्सु योज्यम् । हे अर्जुन ! इदं स्वधर्मवैमुख्यं कश्मलं शिष्टनिन्द्यत्वान्मलिनं कुतो हेतोस्त्वां क्षत्रियचूडामणिं समुपस्थितमभूत्? विषमे युद्धसमये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्युद्धवैराग्यमित्याह अनार्येति । आर्यैर्मुमुक्षुभिर्न जुष्टं सेवितम् । आर्याः खलु हृद्विशुद्धये स्वधर्मानाचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भकधर्मविरुद्धम् । अकीर्तिकरं कीर्तिविप्लावकम् ॥२॥


भगवद्गीता -BHAGAVAD-GITA