Yudhishthira accepted a job under King Virata

Print Friendly, PDF & Email

Vaisampayana said, “Then tying up in his cloth dice made of gold and set with lapis lazuli, and holding them below his arm-pit, king Yudhishthira,–that illustrious lord of men–that high-souled perpetuator of the Kuru race, regarded by kings, irrepressible in might, and like unto a snake of virulent poison,–that bull among men, endued with strength and beauty and prowess, and possessed of greatness, and resembling in form a celestial though now like unto the sun enveloped in dense clouds, or fire covered with ashes, first made his appearance when the famous king Virata was seated in his court.

And beholding with his followers that son of Pandu in his court, looking like the moon hid in clouds and possessed of a face beautiful as the full moon, king Virata addressed his counsellors and the twice-born ones and the charioteers and the Vaisyas and others, saying, “Enquire ye who it is, so like a king that looketh on my court for the first time. He cannot be a Brahmana. Methinks he is a man of men, and a lord of earth. He hath neither slaves, nor cars, nor elephants with him, yet he shineth like the very Indra. The marks on his person indicate him to be one whose coronal locks have undergone the sacred investiture. Even this is my belief. He approacheth me without any hesitation, even as an elephant in rut approacheth an assemblage of lotuses!’

“And as the king was indulging in these thoughts, that bull among men, Yudhishthira, came before Virata and addressed him, saying, ‘O great king, know me for a Brahmana who, having lost his all hath come to thee for the means of subsistence. I desire, O sinless one, to live here beside thee acting under thy commands, O lord. The king then, well-pleased, replied unto him saying, ‘Thou art welcome. Do thou then accept the  appointment thou seekest!’ And having appointed the lion among kings in the post he had prayed for, king Virata addressed him with a glad heart, saying, ‘O child, I ask thee from affection, from the dominions of what king dost thou come hither? Tell me also truly what is thy name and family, and what thou hast knowledge of.’”

Yudhishthira said, “My name is Kanka, and I am a Brahmana belonging to the family known by the name of Vaiyaghra. I am skilled in casting dice, and formerly I was a friend of Yudhishthira.”

Virata replied, “I will grant thee whatever boon thou mayst desire. Do  thou rule the Matsyas.–I shall remain in submission to thee. Even cunning gamblers are liked by me. Thou, on the other hand, art like a god, and deservest a kingdom.”

Yudhishthira said, “My first prayer, O lord of earth, is that I may not be involved in any dispute (on account of dice) with low people. Further, a person defeated by me (at dice) shall not be permitted to retain the wealth (won by me). Let this boon be granted to me through thy grace.”

Virata replied, “I shall certainly slay him who may happen to displease thee, and should be one of the twice-born ones, I shall banish him from my dominions. Let the assembled subjects listen! Kanka is as much lord of this realm as I myself, Thou (Kanka) shalt be my friend and shalt ride the same vehicles as I. And there shall also be at thy disposal apparel in plenty, and various kinds of viands and drinks. And thou shalt look into my affairs, both internal and external. And for thee, all my doors shall be open. When men out of employ or of strained circumstances will apply to thee, do thou at all hours bring their words unto me, and I will surely give them whatever they desire. No fear shall be thine as long as thou residest with me.”

Vaisampayana said, “Having thus obtained an interview with Virata’s king, and received from him boons, that heroic bull among men, began to live happily, highly regarded by all. Nor could anyone discover him as he lived there.”


वैशंपायन उवाच।

इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्।
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ।। 8 ।।

स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत।
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ।। 9 ।।

तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः।
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ।। 10 ।।

नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान्।
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ।। 11 ।।

ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम्।
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ।। 12 ।।

सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः ।
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ।। 13 ।।

गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् ।
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् ।
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ।। 14 ।।

तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा ।
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ।। 15 ।।

विराट उवाच ।

को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम्।
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ।। 16 ।।

मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा।
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ।। 17 ।।

न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् ।
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः ।। 38 ।।

क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः ।
अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ।। 19 ।।

विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति।
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ।। 20 ।।

नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति ।
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ।। 21 ।।

यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् ।
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ।। 22 ।।

धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ।। 23 ।।

वैशंपायन उवाच ।

एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः।
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ।। 24 ।।

समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका ।
सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ।। 25 ।।

स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः ।
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ।। 26 ।।

तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः।
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ।। 27 ।।

श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते।
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ।। 28 ।।

यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् ।
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ।। 29 ।।

सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् ।
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ।। 30 ।।

वैशंपायन उवाच।

एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् ।
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ।। 31 ।।

श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च ।
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ।। 32 ।।

द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् ।
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ।। 33 ।।

ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः ।
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः ।। 34 ।।

कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा।
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ।। 35 ।।

युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च।
गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा ।। 36 ।।

ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः ।
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा ।। 37 ।।

सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः ।
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ।। 38 ।।

वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम्।
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् ।। 39 ।।

इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि ।
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः ।। 40 ।।

सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते।
मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः ।। 41 ।।

संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः।
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः ।। 42 ।।

अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् ।
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः ।। 43 ।।

वैशंपायन उवाच ।

तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च ।
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ।। 44 ।।

ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान्।
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ।। 45 ।।

समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम्।
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ।। 46 ।।

ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः।
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ।। 47 ।।

ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् ।
यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ।। 48 ।।

युधिष्ठिर उवाच।

अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम्।
न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ।। 49 ।।

व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित्।
एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ।। 50 ।।

एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ ।। 51 ।।

वैशंपायन उवाच।

एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च।
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ।। 52 ।।

तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः।
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ।। 53 ।।

एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा।
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ।। 54 ।।

श्रीमन्महाभारते विराटपर्वणि -पाण्डवप्रवेशपर्वणि नवमोऽध्यायः


 Source: The Mahabharata of Krishna-Dwaipayana Vyasa – BOOK 4-VIRATA PARV-  महाभारतम्-०४-विराटपर्व


 

Next Post

Purshottam Vishandas Raheja and Another Vs Shrichand Vishandas Raheja (D) through L.Rs. and Others- 6/05/2011

Mon Jan 13 , 2020
An interim mandatory injunction is not a remedy that is easily granted-The relief of interlocutory mandatory injunctions are thus granted generally to preserve or restore the status quo of the last non-contested status which preceded the pending controversy until the final hearing when full relief may be granted or to compel the undoing of those acts that have been illegally done or the restoration of that which was wrongfully taken from the party complaining.

You May Like

Recent Updates

%d bloggers like this: