Every urban body should have a heritage cell, which should work for the conservation of the city’s heritage, natural structures and legacy. The Director-General of Atal Bihari Vajpayee Institute of Good Governance and Policy Analysis Shri R. Parshuram said this during the signing of a MoU, between the institute and the Indian National Trust for Art and Cultural Heritage (Intach) New Delhi. In the MoU, the agreement has been reached to work on several points including agenda for Heritage Policy of Madhya Pradesh, Documentation of Ancient Heritage, Capacity Building, Training and Culture.
प्रत्येकं नगरीयं निकाये एकं हेरिटेज सेल भवेत्, यद् नगरस्य न्यासा:, प्राकृतिकी संरचना: च विरासतस्य संरक्षणं च संवर्धनाय कार्यं कुर्यात्। अटल बिहारी वाजपेयी सुशासनम् एवं नीति: विश्लेषणं संस्थानस्य महानिदेशक: श्री आर. परशुराम: संस्थानं च इंडियन नेशनल ट्रस्ट फॉर आर्ट एण्ड कल्चरल हेरिटेज इंटेक नव देहिल्या सह एमओयू इत्यस्य काले एषा वार्ता अकथयत्। एमओयू इत्यस्मिन् मध्य प्रदेशस्य हेरिटेज पॉलिसी, प्राचीना: न्यासानां डाक्यूमेंटेशन केपासिटी बिल्डिंग, प्रशिक्षणं च कल्चर एकविंशति: इत्यस्य एजेंडा निर्माणेन सहितम् अनेकेषु बिन्दुषु कार्यं करणाय सामंजस्यं कृतम्।
Shri Parshuram said that in the vision document issued by the government, the development of cities like Chanderi, Bhopal, and Mandu has been given priority. He said that in the first phase, work should be started in some cities only. Shri Parasuram said that the conservation of natural and ancient heritage is a challenging task. There is a need to work fast using scientific methods for their protection and conservation.
श्री परशुराम: उक्तवान् यत् सर्वकारेण विजन डाक्यूमेंट चंदेरी, भोपालं, माण्डू सदृशं नगराणां विकासं प्राथमिकता दत्ता। स: उक्तवान् यत् प्रथमे चरणे केषुचित् नगरेषु कार्यं प्रारंभं कुर्यात्। श्री परशुराम: उक्तवान् यत् प्राकृतिकं विरासतं च प्राचीना: न्यासानां संरक्षणं चेतावनीपूर्णं कार्यम् अस्ति। एतस्मै वैज्ञानिकी विधीनाम् उपयोगं कृत्वा तीव्रेण कार्यं करणस्य आवश्यकता अस्ति।
The Principal Director of Intach Shri Naveen Piplani said that there is a need to open an academy for heritage development related training in Bhopal. He informed that including Gauhar Mahal, he has done the conservation work of heritages of other areas. The Chief Advisor of the institute Shri Madanmohan Upadhyaya said that this MoU will prove to be a milestone in conserving ancient heritages and structures of the state. The Chief Advisor(प्रमुख: मंत्रणाकार:) of the institute Shri Mangesh Tyagi and other officers were present on this occasion.
इन्टेक इत्यस्य प्रिंसिपल डायरेक्टर श्री नवीन पिपलानी उक्तवान् यत् भोपाले हेरिटेज विकासं संबंधितं प्रशिक्षणाय एकेडमी उद्घाटनस्य आवश्यकता वर्तते। स: उक्तवान् यत् गौहर महल सहितम् अन्येषां क्षेत्राणां हेरिटेज इत्यस्य संरक्षणं कृतवन्त:। संस्थानस्य प्रमुख: मंत्रणाकार: श्री मदन मोहन उपाध्याय: उक्तवान् यत् एतद् एमओयू प्रदेशस्य प्राचीना: न्यासा: च संरचनानां संरक्षणाय मील पाषाणम् इव सिद्धम् भविष्यति। अस्मिन् काले संस्थानस्य प्रमुख: मंत्रणाकार: श्री मंगेश त्यागी च अन्या: अधिकारिण: उपस्थिता: आसन्।