Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » INDIA » PALI TEXT » धातुपाठ विलासिनिया-Dhatu Patha Bilasiniya

धातुपाठ विलासिनिया-Dhatu Patha Bilasiniya

बुद्धो हेस्सं यदा लोके निद्देसो हं तदा इति। पापुणिस्स महङ्कारं को वादो पनि हन्तरे- अप्पच्‍चयो परो होति भूवादि गणतो सति। सुद्धकत्तु किरयाख्याने सब्बधातुक निस्सितं- पयुत्तो कत्तुना योगे ठितो येवा प्पधानिये।

धातुपाठ विलासिनिया

॥नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

१. सम्मासम्बुद्ध सूरियो यो सम्बोधो दयो दितो।

जगु पङ्कज सङ्घाते बोधयी पणमामि तं॥

२. सद्धम्मभानु यो लोका लोकं कत्वान धी तमं।

धंसयी मुनिना सम्मा पातुभूतो नमामि तं॥

३. सिलगन्धसमाकिण्णो बुद्धो सद्धम्महाय यो।

सङ्घतोयरुहो पाण ली तोसेसि नमामि तं-

४. नत्वा मम गरुंवासि पदुमाराम नामकं।

पाळिं निस्साय कस्सा हं धातुपाठविलासिनि-

५. इमञ्हि गन्थकरणं सत्थागमनये रतो।

मूकलंगमु सङ्खाते गामे सज्‍जनकारिते-

६. सुविसुद्धारामनाम विहारम्हि निवासको।

तस्मिं पधान थेरो सि कतञ्‍ञू सन्तवुत्ति यो-

७. गुणालङ्कारनामो सो थेरो थेरन्वये रतो।

याचि मं अभिगन्त्वान मित्तो मे वङ्कमानसो॥

८. बुद्धो हेस्सं यदा लोके निद्देसो हं तदा इति।

पापुणिस्स महङ्कारं को वादो पनि हन्तरे-

अप्पच्‍चयो परो होति भूवादि गणतो सति।

सुद्धकत्तु किरयाख्याने सब्बधातुक निस्सितं-

पयुत्तो कत्तुना योगे ठितो येवा प्पधानिये।

किरयं साधेति एतस्स दीपकं सासने पदं-

करण वचनंयेव येभुय्येन पदिस्सति।

आख्याते कारितट्ठानं सन्धाय कथितं इदं।

न नामे कारतट्ठानं बोधेता इतिआदिकं-

सुनखेहिपि खादापेन्ति इच्‍चादिनि पदानितु।

आहरित्वान दीपेय्य पयोग कुसलो बुधो-यी॥

कथितो सच्‍च सङ्खेपे पच्‍चन्त वचनेन वे।

भुय्यते इति सद्दस्स सम्बन्धो भावदीपनो-

निद्देसपाळियं रूपं विहोति विहवीयति।

इति दस्सनतोवापि पच्‍चत्तवचनं थिरं-

तथा धजग्गसुत्तन्ते मुनिना हच्‍च भासिते।

सो पहीयिस्सति इति पाळिदस्सनतोपिच-

पारमितानु भावेन महेसीनंव देहतो।

सन्‍नि निप्फादना नेव सक्‍कटादि वचो विय-

पच्‍चत्त दस्सनेनेव पुरिसत्तय योजनं।

एकवचनिकञ्‍चापि बहुवचनिकम्पिच।

कातब्ब मिति नो खन्ती परस्सपदआदिके-

भावे किरयापदं नाम पाळिया अतिदुद्दसं।

तस्मा तग्गहणूपायो वुत्तो एत्तावता मया-यी॥

यं तिकालं तिपुरिसं किरयावाचि तिकारकं।

अत्तिलिङ्गं द्विवचनं त दाख्यातन्ति वुच्‍चति-यी॥

आख्यात सागर मथ ज्‍जतनि तरङ्गं,

धातुज्‍जलं विकरण गम कालमीनं।

लोपा नुबन्ध रय मत्थ विभागतीरं,

धीरा तरन्ति कविनो पुथु बुद्धि नावा-यी॥

चक्खक्खी नयनं नेत्तं लोचनं दिट्ठि दस्सनं।

पेक्खनं अच्छि पम्हन्तु पखुमन्ति पवुच्‍चति-यि॥

‘‘पब्बाजितो सका रट्ठा, अञ्‍ञं जनपदं गतो,

महन्तं कोट्ठं कयिराथ, दुरुत्तानं निवेतवे’’-

पोराण मेतं अतुल नेतं अज्‍जतनामिव,

निन्दन्ति तुण्हि मासीनं निन्दन्ति बहुभाणिनं।

मितभाणिनम्पि निन्दन्ति नत्थि लोके अनिन्दितो-

नगरं यथा पच्‍चन्तं ‘‘गुत्तं’’ सन्तरबाहियं,

एवं ‘गोपेथ’ अत्तानं, खणे वे मा उपच्‍चगा-

धिरत्थु तं विसवन्तं, यमहं जीवित कारणा,

वन्तं पच्छा वमिस्सामि, मतं मे जिवितं वरं-

विलुप्पतेव पुरिसो, यावस्स उपकप्पति,

यदा चञ्‍ञे विलुम्पन्ती, सो विलुत्तो विलुम्पती-

‘‘अप्पमादो अमतपदं, पमादो मच्‍चुनो पदं,

अप्पमत्ता न मीयन्ति, ये पमत्ता यथामता’’॥


१. ञाणविमल तिस्साख्यो, यो महासङ्घ नायको,

मरम्मवंसं आदोच, दीपे सण्ठापयी इध-

२. तस्स पधान सिस्सोसि, पाळि यट्ठकथा विदू,

धम्मधार समञ्‍ञातो, यो महा सङ्घसामिको-

३. यो तस्स मुख्यसिंस्सा सि, धम्मे सत्थेव कोविदो,

ञाणानन्द महाथेरो, खे मा विय सुपाकटो-

४. विमलसार तिस्साख्यो, महासंसाधिपो कवि,

सिस्सोसि दुतियो तस्स, परियत्ति विसारदो-

५. पदुमाराम नामो मे, आचेरो थेरपुङ्गवो,

ततियो तस्स सिस्सो सि सिक्खागारव सञ्‍ञुतो-

६. सङ्घाधिपोच विमल, साराख्यो थेरकुञ्‍जरो,

पदुमाराम विख्यात, महाथेरो चिमे दुवे-

७. धम्माधार महासङ्घ, सामिनोच उपन्तिके,

ञाणानन्द महाथेर, स्सन्तिकेव समुग्गहुं-

८. तेसु खो पदुमाराम महाथेरो अवं ममं,

सिक्खयि सद्द सत्थेच, पाळियट्ठकथासु च-

९. तस्मिं दिवङ्गते पच्छा, छन्दो व्याकरणादिकं,

विमलसार महाथेर, स्सन्तिकेच समुग्गहिं-

१०. तस्स खो पदुमाराम महाथेरस्स धीमतो,

सिस्सेन ञाणतिलक थेरेन संससामिना-

११. बुद्धस्स परिनिब्बाण वीसहस्से चतुस्सते,

स सत्तत्याधिके वस्से जेट्ठमासे मनोरमे-

१२. अट्ठमियं काळपक्खे, कतायं मतिसूदनी,

धातुपाठत्थ बोधाय धातुपाठ विलासिनी-

१३. आदि मुद्दापनं अस्सा, गुणालङ्कार नामिनो,

ओनोजितं, ममायत्तं ततोपरि तपस्सिनो-

१४. सिस्सो मय्हं गुनानन्दो उनाकुरुव गामजो,

ममु पत्थम्हितो आसि, गण्ठिट्ठानेसनादितो।

१५. बस्त्यं समञ्‍ञको राजा, मच्‍चो मम पिता अहु,

ओन्तीन्या वी सनामा मे माता सेनापतान्यनु–

१६. आचेरा चेव पाचेरा, जनको जननीव मे,

देवा चेत्यङ्गिनो सब्बे, नेनपप्पोन्तु निब्बुतिन्ति-

धातुपाठविलासिनिया समाप्तयि।