Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » INDIA » PALI TEXT » पदमञ्‍जरी – Pali Pada Manjari

पदमञ्‍जरी – Pali Pada Manjari

बुद्धो देवमनुस्सानं धम्मं देसेसि बुद्धा देवमनुस्सानं धम्मं अदेसिंसु भो बुद्ध त्वम्पिखो मं पालय

पदमञ्‍जरी- Pada Manjari

॥नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

निरुत्तिकायोदधिपारगं जिनं, विसुद्धधम्मञ्‍च गणं अनुत्तरं।

तिधा नमित्वा पदमञ्‍जरी मया,करीयतो बालकबुद्धिवुद्धियाति॥

अथ अकारन्तपुल्‍लिङ्गो बुद्धसद्दो वुच्‍चते।

  1. बुद्धो देवमनुस्सानं धम्मं देसेसि
  2. बुद्धा देवमनुस्सानं धम्मं अदेसिंसु
  3. भो बुद्ध त्वम्पिखो मं पालय
  4. भो बुद्धा तुम्हेपि खो मं पालेथ।
  5. बुद्धं भगवन्तं सक्‍कच्‍चं वन्दामहं
  6. बुद्धे भगवन्ते सक्‍कच्‍चं वन्दाम मयं
  7. बुद्धेन भगवता धम्मो देसीयते
  8. बुद्धेहि भगवन्तेहि धम्मो देसितो
  9. बुद्धेन भगवता महाजनो सुचरति
  10. बुद्धेहि भगवन्तेहि सिवपदं यन्ति
  11. बुद्धस्स भगवतो पुप्फं यजति
  12. बुद्धानं भगवतं पुप्फानि यजति
  13. बुद्धा भगवता सिवपदं लभेय्य
  14. बुद्धेहि भगवन्तेहि पभा निच्छरति
  15. बुद्धस्स भगवतो इद्धि किं न करे
  16. बुद्धानं भगवन्तानं इद्धिपाटिहारियानि
  17. बुद्धे भगवन्ते महाजनो पसीदति।
  18. बुद्धेसु भगवन्तेसु मनं पतिट्ठितं।

इति पठमो पाठो।

अकारन्तपुल्‍लिङ्गो अत्तसद्दो वुच्‍चते।

अत्ता संसारदुक्खं पापुणाति

अत्तानो सुखदुक्खं पापुणन्ति

भो अत्त सुखदुक्खं अनुभोसि

भो अत्तनो सुखदुक्खं अनुभोथ

अत्तानं पस्सति बुद्धो भगवा

अत्तानो पस्सति सम्मा सम्बुद्धो

अत्तना सुखदुक्खं अनुभुत्तं

अत्तनेहि कम्मफलं अनुभुत्तं

अत्तना संसारसुखं नाम नत्थि

अत्तनेहि भवसुखं नाम नत्थि

अत्तनो अत्ताव पतिट्ठा सिया

अत्तानं कम्ममेव पतिट्ठा सिया

अत्तनापि महब्भयं उप्पज्‍जति

अत्तनेहि महब्भयानि जायन्ति

अत्तनो मातापितरो होन्ति

अत्तानं पञ्‍चगतियो होन्ति

अत्तनि सब्बं बलं हरति रोगो

अत्तनेसु सब्बं बलं हरन्ति रोगा।

इति दुतियो पाठो।

अकारन्त पुल्‍लिङ्गो राजसद्दो वुच्‍चते।

राजापि महाजनं तोसेति

राजानो महाजनं तोसेन्ति

भो राजा महाजनं पालय

भो राजानो महाजनं पालेथ

राजानं पस्सति महाजनो

राजानो पस्सन्ति महाजना

रञ्‍ञा कारीयते महापासादो

राजूहि कारापिता महाविहारा

रञ्‍ञा महाजनो सुखं चरति

राजूही महाजना सुखं चरन्ति

रञ्‍ञो पण्णाकारं देति महाजनो

राजूनं पण्णाकारं देन्ति महाजना

रञ्‍ञा महब्भयं उप्पज्‍जति

राजूहि महब्भयानि उप्पज्‍जन्ति

रञ्‍ञो वप्पमङ्गलं होति

राजूनं सब्बाभरणानि होन्ति

रञ्‍ञे महाजनो पन पसीदति

राजुसु महाजना पन पसीदन्ति।

इति ततियो पाठो।

अकारन्तपुल्‍लिङ्गो गुणवत्तुसद्दो वुच्‍चते।

गुणवा पुरिसो सुन्दरं निब्बाणं गतो

गुणवन्तो पुरिसा सुन्दरं निब्बाणं गता

भो गुणवं पुरिस त्वम्पि दानं देहि

भो गुणवन्तो पुरिसा तुम्हे दानं देथ

गुणवन्तं पुरिसं धम्मं बोधेति आचरियो

गुणवन्ते पुरिसे धम्मं पाठयति आचरियो

गुणवन्तेन पुरिसेन कारितो विहारो

गुणवन्तेहि पुरिसेहि कारिता विहारा

गुणवन्तेन पुरिसेन लोको सुचरति

गुणवन्तेहि पुरिसेहि लोका सुचरन्ति

गुणवतो पुरिसस्स सक्‍कारं करोति

गुणवतं पुरिसानं सक्‍कारं करोन्ति

गुणवता पुरिसस्मा भयं नूप्पज्‍जति

गुणवन्तेहि पुरिसेहि भयानि नूप्पज्‍जन्ति

गुणवतो पुरिसस्स कित्तिसद्दो अङ्गुग्गच्छति

गुणवतं पुरिसानं गुणघोसो होति

गुणवन्ते पुरिसे मे रमति मतो

गुणवन्तेसु पुरिसेसु सप्पुरिसो पसीदति।

इति चतुत्थो पाठो।

अकारन्तपुल्‍लिङ्गो गच्छन्तसद्दो वुच्‍चते।

गच्छं यञ्‍ञदत्तो पुरिसं भारं हारयति

गच्छन्ता यञ्‍ञदत्ता पुरिसं कम्मं कारयन्ति

भो गच्छं यञ्‍ञदत्त त्वं मं पालय

भो गच्छन्ता यञ्‍ञदत्ता मं पालेथ

गच्छन्तं यञ्‍ञदत्तं कम्बलंयाचयति द्विजो

गच्छन्ते यञ्‍ञदत्ते कम्बलं याचयति द्विजो

गच्छता यञ्‍ञदत्तेन रुक्खो पुप्फानि अवचीयते

गच्छन्तेहि यञ्‍ञदत्तेहि रुक्खो पुप्फानि अवचितो

गच्छता यञ्‍ञदत्तेन कोचि मग्गं जानाति

गच्छन्तेहि यञ्‍ञदत्तेहि केचिमग्गं जानन्ति

गच्छतो यञ्‍ञदत्तस्स छत्तं धारयते

गच्छतं यञ्‍ञदत्तानं छत्तानि धारयन्ते

गच्छता यञ्‍ञदत्तस्मा भयं नूप्पज्‍जति

गच्छन्तेहि यञ्‍ञदत्तेहि भयानि नूप्पज्‍जन्ति

गच्छतो यञ्‍ञदत्तस्स छत्तो होति

गच्छतं यञ्‍ञदत्तानं आभरणानि होन्ति

गच्छन्ते यञ्‍ञदत्ते कोचि पसीदति

गच्छन्तेसु यञ्‍ञदत्तेसु केचि पसीदन्ति।

इति पञ्‍चमो पाठो।

इकारन्तपुल्‍लिङ्गो अग्गिसद्दो वुच्‍चते।

अग्गि पन कट्ठमङ्गारं करोति

अग्गयो कट्ठमङ्गारं करोन्ति

भो अग्गि त्वं सीतं विनोदेहि

भो अग्गी तुम्हे सीतं विनोदेथ

अग्गिं निब्बापेति यो कोचि

अग्गयो निब्बापेन्ति ये केचि

अग्गिना कोचि अकारो दड्ढो

अग्गीहि केचि अगारा दड्ढा

अग्गिना किञ्‍चि आगारं झापेति

अग्गीहि केचि अगारे झापेति

अग्गिनो उपादानं ददाति ब्राह्मणो

अग्गीनं उपादानं ददन्ति ब्राह्मणा

अग्गिना धूमो अपेति निच्‍चं

अग्गीहि’धूमापि अपेन्ति निच्‍चं

अग्गिनो आलोको च होति

अग्गीनं आलोकापि होन्ति

अग्गिम्हि यो कोचि पसीदति

अग्गीसु ये केचि पसीदन्ति।

इति छट्ठो पाठो।

इकारन्तपुल्‍लिङ्गो आदिसद्दो वुच्‍चते।

आदि बन्धीयते समग्गेन सङ्घेन

आदयो बन्धीयन्ते समग्गेहि भिक्खुहि

भो आदि त्वं दीघकालं पवत्तेहि

भो आदी तुम्हे दीघकालं पवत्तेथ

आदिं पस्सति समग्गो सङ्घो च

आदयो पस्सति भिक्खु सङ्घो च

आदिना परिसुद्धेन पन भूयते

आदीहि परिसुद्धेहि पन भूयते

आदिना समग्गो सङ्घो सुचरति

आदीहि भिक्खु सङ्घो सुचरति

आदिनो कोचि उपकरणं देति

आदीनं केचि उपकरणं देन्ति

आदिना समग्गो सङ्घो अपेति

आदीहि भिक्खु’सङ्घो अपेति

आदिस्स उपकारिका खो पन होति

आदीनं उपकारिकायोपि होन्ति

आदिम्हि समग्गो सङ्घो निसीदति

आदीसू भिक्खु सङ्घोपि निसीदति।

इति सत्तमो पाठो।

ईकारन्तपुल्‍लिङ्गो दण्डीसद्दो वुच्‍चते।

दण्डी पुरिसोपि दण्डं छड्डेतु

दण्डिनो पुरिसा दण्डं छड्डेन्तु

भो दण्डी पुरिस दण्डं छड्डेहि

भो दण्डिनो पुरिसा दण्डं छड्डेथ

दण्डिं पुरिसं कम्मं कारयति पुरिसो

दण्डी पुरिसे कम्मे कारेन्ति पुरिसा

दण्डिना पुरिसेन दण्डो छड्डीयतु

दण्डीहि पुरिसेहि दण्डा छड्डीयन्तु

दण्डिना पुरिसेन पुरिसो तिट्ठति

दण्डीहि पुरिसेहि पुरिसा तिट्ठन्ति

दण्डिनो पुरिसस्स चित्तं न रुच्‍चति

दण्डीनं पुरिसानं चित्तं न रुच्‍चति

दण्डिना पुरिसस्मा भयं उप्पज्‍जति

दण्डीहि पुरिसेहि भयानि उप्पज्‍जन्ति

दण्डिनो पुरिसस्स परिग्गहो होति

दण्डीनं पुरिसानं परिग्गहा होन्ति

दण्डिस्मिं पुरिसे चित्तं न रमति

दण्डीसु पुरिसेसु एकच्‍चो नप्पसीदति।

इति अट्ठमो पाठो।

उकारन्तपुल्‍लिङ्गो भिक्खुसद्दो वुच्‍चते।

भिक्खु महाराजानं धम्मं भणति

भिक्खू महाराजानं धम्मं भणन्ति

भो भिक्खु पणीतं धम्मं देसेहि

भो भिक्खू पणीतं धम्मं देसेथ

भिक्खुं सक्‍कच्‍चं पणमामहं

भिक्खू सक्‍कच्‍चं पणमाम मयं

भिक्खुना सद्धम्मो देसीयते

भिक्खूहि सद्धम्मो सुदेसितो

भिक्खुना लोको सग्गं गच्छति

भिक्खूहि महाजना सग्गं तच्छन्ति

भिक्खुस्स दानं देति सप्पुरिसो

भिक्खूनं दानं देन्ति सप्पुरिसा

भिक्खुना सग्गं लभेय्य सङो

भिक्खूहि सग्गं लभेय्युं सप्पुरिसा

भिक्खुनो पत्तचीवरम्पि भवति

भिक्खूनं पत्तचीवरानि भवन्ति

भिक्खुस्मिं मे रमति मनो

भिक्खूसु सद्धो सप्पुरिसो पसीदति।

इति नवमो पाठो।

उकारन्तपुल्‍लिङ्गो जन्तुसद्दो वुच्‍चते।

जन्तु देवदत्तं कटं कारापेति

जन्तुनो देवदत्ते कटे कारापेन्ति

भोजन्तु त्वम्पि देवदत्तं कटं कारेसि

भो जन्तुनो देवदत्ते कटे कारेथ।

जन्तुम्पेतं कटं कारेमि तेनेव कटे वा

जन्तुपेते कटं कारेम तेनेव कटे वा

जन्तुना पुरिसो विहारं विहारेवा कारापीयते

जन्तूहि पुरिसो विहारं विहारेवा कारितो

जन्तुना रियेन यो कोचि सुखं पापुणति

जन्तूहि अरियेहि ये केचि सुखं पापुणन्ति

जन्तुनो अरियस्स धनं ददाति धनवन्तो

जन्तुनमरियानं धनं ददन्ति धनवन्ता

जन्तुनारियम्हा अन्तरधायति यो कोचि

जन्तूहि अरियेहि अन्तरधायन्ति ये केचि

जन्तुनो सकलस्स फलंविपाको होति

जन्तूनं सकलानं पञ्‍चगतियो होन्ति

जन्तुम्हि अरिये यो कोचि पसीदति

जन्तुसु अरियेसु ये केचि पसीदन्ति।

इति दसमो पाठो।

उकारन्तपुल्‍लिङ्गो सत्थुसद्दो वुच्‍चते।

सत्था देवमनुस्सानं धम्मदेसनं अकासि

सत्थारो देवमनुस्सानं धम्मदेसनं अकासुं

भो सत्था त्वं सदेवकं लोकं पालय

भो सत्थारो सदेवकं लोकं पालेथ

सत्थारं धम्मराजानं सक्‍कच्‍चं पणमा महं

सत्थारे धम्मराजे सक्‍कच्‍चं पणमाम मयं

सत्थारा धम्मराजेन सीवं बोधीयते लोको

सत्थारेहि धम्मराजेहि सिवं बोधितो लोको

सत्थारा धम्मराजेन अच्‍चुतं पदं गच्छति

सत्थारेहि धम्मराजेहि अच्‍चुतं पदं लभेय्य

सत्थु धम्मराजस्स पुप्फानि यजति लोको

सत्थानं धम्मराजानं पुप्फानि यजति लोको

सत्थारा धम्मराजस्मा पराजेन्ति अञ्‍ञतित्थिया

सत्थारेहि धम्मराजेहि छरंसियो निच्छरन्ति

सत्थुनो धम्मराजस्स चरणं पणमाम्यहं

सत्थानं धम्मराजानं पादे सिरसा पणाम

सत्थरि धम्मराजे को भत्तिं न घटीयति

सत्थारेसु धम्मराजेसु भत्ति भवभवे अत्थु।

इति एकादसमो पाठो।

उकारन्तपुल्‍लिङ्गो नन्तुसद्दो वुच्‍चते।

तत्ता पितामहं भोजनं भोजयति

नत्तारो पितामहं भोजनं भोजयन्ति

भो नत्ता त्वम्पि सिप्पं उग्गण्हाहि

भो नत्तारो तुम्हे सिप्पानि उग्गण्हाथ

नत्तारं सिप्पं पाठेति आचरियो

नत्तारे सिप्पानि पाठेन्ति आचरिया

नत्तारा रुक्खो पुप्फानि अवचीयते

नत्तारेहि रुक्खो पुप्फानि अवचितो

नत्तारा पितामहो सुखी जातो

नत्तारेहि पित्तामहा सुखीजाता

नत्तुस्स खेत्तवत्थुं ददाति पितामहो

नत्तारानं खेत्तवत्थुं ददन्ति पितामहा

नत्तारा पितामहो अपेतो होति

नत्तारेहि पितामहो अपेतो होति

नन्तुनो वत्थाभरनं पन होति

नत्तारानं खो पन वत्थाभरनानि होन्ति

नत्तरि यो कोचि पितामहो नप्पसीदति

नत्तारेसु ये केचि पितामहा नप्पसीदन्ति।

इति द्वादसमो पाठो।

उकारन्त पुल्‍लिङ्गो पितुसद्दो वुच्‍चते।

पितापि पुत्तं भोजनं भोजयति

पितरो पुत्ते भोजनं भोजयन्ति

भोपिता त्वम्पि भोजनं भोजेहि

भो पितरो तुम्हे भोजनं भोजेथ

पितरं सक्‍कच्‍चं पोसेति पुत्तो

पितरे सक्‍कच्‍चं पोसेन्ति पुत्ता

पितरा पुत्तो कुसलं कारापीयते

पितरेहि पुत्तो कुसलं कारापीयते

पितरा पुत्तोपि सुखं पापुणाति

पितरेहि भगिनियो सुखं पापुणन्ति

पितुस्स अन्‍नपानंदेति पुत्तो

पितरानं अन्‍नपानं देन्ति पुत्ता

पितरा अन्तरधायाति पुत्तो

पितुनो पादे अभिवन्दति पुत्तो

पितरानं पादे अभिवन्दति पुत्ता

पितरि पुत्तो त्रजो पसीदति

पितरेसु पुत्तोरसो पसीदति।

इति तेरसमो पाठो।

उकारन्त पुल्‍लिङ्गो भातुसद्दो वुच्‍चते।

भाता भगिनिं कुसलं कारापयति

भातरो भगिनी कुसलानि कारापयन्ति

भो भाता त्वम्पि कुसलं करोहि

भो भातरो तुम्हे कुसलानि करोथ

भातरं कम्मं कारयति पुब्बजो

भातरे कम्मे कारयन्ति पुब्बजा

भातरा सङ्घो भत्तं भोजापीयते

भातरेहि सङ्घो भत्तं भोजापितो

भातरा भगिनीपि सुखं पापुणाति

भातरेहि भगिनियो सुखं पापुणन्ति

भातुस्स वत्थञ्‍च ददाति पुब्बजो

भातरानं वत्थानि ददन्ति पुब्बजा

भातरा अन्तरधायति भगिनिपि

भातरेहि अन्तरधायन्ति भगिनियो

भातुनो खेत्तवत्थूनि पन विज्‍जन्ति

भातरानं खेत्तवत्थूनि पन विज्‍जन्ति

भातरि जेट्ठो सम्मा पसीदति

भातरेसु जेट्ठा सम्मा पसीदन्ति।

इति चुद्दसमो पाठो।

ऊकारन्त पुल्‍लिङ्गो अभिभूसद्दो वुच्‍चते।

अभिभू तथागतो धम्मदेसनं अकासि

अभिभू तथागता धम्मदेसनं अकासुं

भो अभिभू तथागत धम्मं देसेहि

भो अभिभू तथागता धम्मं देसेथ

अभिभुं तथागतं सिरसा नमाम्यहं

अभिभुवो तथागते सिरसा नमाम मयं

अभिभुना तथागतेन धम्मो देसितो

अभिभूहि तथागतेहि धम्मा देसिता

अभिभुना तथागतेन मुनयो सुखीजाता

अभिभूहि तथागतेहि लोका सुखीजाता

अभिभूनो तथागतस्स पुप्फानि यजति

अभिभूनं तथागतानं पुप्फानि यजन्ति

अभिभुना तथागतम्हा पभा निच्छरति

अभिभूहि तथागतेहि पभायो निच्छरन्ति

अभिभुनो तथागतस्स पादे पणमामि

अभिभूनं तथागतानं चरणं पणमाम

अभिभुम्हि तथागते मे रमति मनो

अभिभूसु तथागतेसु मनं पतिट्ठितं।

इति पञ्‍चदसमो पाठो।

ऊकारन्त पुल्‍लिङ्गो सब्बञ्‍ञुसद्दो वुच्‍चते।

सब्बञ्‍ञु लोकनाथो धम्मं देसेति

सब्बञ्‍ञु लोकनाथा धम्मं देसेन्ति

भो सब्बञ्‍ञु लोकनाथ धम्मं देसेहि

भो सब्बञ्‍ञु लोकनाथा धम्मं देसेथ

सब्बञ्‍ञुं लोकनाथं पस्सति महाजनो

सब्बञ्‍ञुनो लोकनाथे पस्सति महाजनो

सब्बञ्‍ञुना लोकनाथेन धम्मो देसीयते

सब्बञ्‍ञूहि लोकनाथेहि धम्मो देसितो

सब्बञ्‍ञुना लोकनाथेन सिवपदं यन्ति

सब्बञ्‍ञूहि लोकनाथेहि लोका सुखीजाता

सब्बञ्‍ञुनो लोकनाथस्स जीवितं परिच्‍चजामि

सब्बञ्‍ञूनं लोकनाथानं जीवितं परिच्‍चजामि

सब्बञ्‍ञुना लोकनाथस्मा सिवपदं लभेय्य

सब्बञ्‍ञूहि लोकनाथेहि सिवपदि लभेय्युं

सब्बञ्‍ञुनो लोकनाथस्स चरणं वन्दामि

सब्बञुञूनं लोकनाथानं पादे वन्दाम

सब्बञ्‍ञुस्मिं लोकनाथे लोको पसीदति

सब्बञ्‍ञूसु लोकनाथेसु लोका पसीदन्ति।

इति सोलसमो पाठो।

ओकारन्त पुल्‍लिङ्गो गोसद्दो वुच्‍चते।

गो उसभो उजुं गच्छति

गावो उसभा उजुं गच्छन्ति

भो गो उसभा उजुं गच्छाहि

गावुं वजं रुन्धति गोपालो

गावो वजे रुन्धति गोपाला

गावेन सकटो आनीयते

गोहि सकटा आनीयन्ते

गावेन गोमिको जीविकं कप्पेति

गोहि गोमिका जीविकं कप्पेन्ति

गावस्स तिणं ददाति गोपालो

गोनं तिणं ददन्ति गोपाला

गावा उसभस्मा भयं उप्जज्‍जति

गोहि उसभेहि भयानि जायन्ति

गावस्स उसभस्स धवलो गुणो

गवं उसभानं गुणा पमाणं

भावे उसभे गोमिको पसीदति

गोसु उसभेसु गोमिका पसीदन्ति।

इति सत्तदसमो पाठो।

इति पदमञ्‍जरिया पुल्‍लिङ्गनामानं।

पठमो परिच्छेदो।

अथ अकारन्तेत्थिलिङ्गो कञ्‍ञासद्दो वुच्‍चते।

कञ्‍ञा दासिं कम्मं कारापयति

कञ्‍ञायो दासी कम्मे कारापयन्ति

भो कञ्‍ञे त्वम्पि कुसलं करोहि

भो कञ्‍ञायो तुम्हे कुसलं करोथ

कञ्‍ञं कुसलं कारापेति माता

कञ्‍ञायो कुसलानि कारेन्ति मातापितरो

कञ्‍ञाय तिलानिपि भज्‍जीयन्ते

कञ्‍ञाहि धञ्‍ञानिपि भज्‍जीयन्ते

कञ्‍ञाय कोचि पुरिसो सुचरति

कञ्‍ञाहि केचि पुरिसा सुचरन्ति

कञ्‍ञाय आभरणानि ददाति पुरिसो

कञ्‍ञानं आभरणानि ददाति पुरिसो

कञ्‍ञाय अपेति कोचि पुरिसो

कञ्‍ञाहि अपेन्ति केचि पुरिसा

कञ्‍ञाय वत्थाभरणानिपि होन्ति

कञ्‍ञानं वत्थाभरणानिपि होन्ति

कञ्‍ञायं कोचि पुरिसो पसीदति

कञ्‍ञासु केचि पुरिसा पसीदन्ति।

इति पठमो पाठो।

इकारन्त इत्थिलिङ्गो रत्तिसद्दो वुच्‍चते।

रत्ति जुण्हा सम्मा विरोचति

रत्तियो जुण्हायो विरोचन्ति

भो रत्ति जुण्हा सम्मा विरोच

भो रत्तियो जुण्हायो विरोचथ

रत्तिं न ओलोकेत्वा धम्मं सुणोमि

रत्तियो न ओलोकेत्वा धम्मं सुणोम

रत्तिया यो कोचि मग्गो रुन्धीयति

रत्तीहि ये केचि मग्गा रुन्धीयन्ति

रत्तिया चोरजेट्ठो चोरयति

रत्तीहि चोरजेट्ठा चोरयन्ति

रत्तिया दीपं ददाति दीपकाले

रत्तीनं दीपं ददन्ति दीपकाले

रत्तिया भोजना अप्पटिविरतो

रत्तीहि भोजनेहि अप्पटिविरतो

रत्तिया घनान्धकारोपि होति

रत्तीनं घनान्धकारापि होन्ति

रत्तियं सूरियो न पातुभवति

रत्तीसु उहुङ्कारा गोचरं गण्हन्ति।

इति दुतियो पाठो।

ईकारन्त इत्थिलिङ्गो नदीसद्दो वुच्‍चते।

नदी अविच्छेदप्पवत्ति सन्दति

नदियो अविच्छेदप्पवत्ती सन्दन्ती

भो नदी अविच्छेदप्पवत्ति जलं दद

भो नदी अविच्छेदप्पवत्ती जलं ददथ

नदिं अविच्छेदप्पवत्तिं पस्सति

नदियो अविच्छेदप्पवत्तियो पस्सति

नदिया आपो निच्‍चं वुय्हते

नदीहि आपो निच्‍चं वुय्हते

नदिया खेत्तं वपति कस्सको

नदीहि खेत्तानि वपन्ति कस्सका

नदिया विसं ददाति कोचि बालो

नदीनं विसं ददन्ति केचि बाला

नदिया पभवन्ति कुन्‍नदियो

नदिया खो पन महोघो भवति

नदीनं खो पन महोघो भवति

नदियं मच्छसमूहो पन विचरति

नदीसु मच्छकच्छपादयो विचरन्ति।

इति ततियो पाठो।

उकारन्त इत्थिलिङ्गो यागुसद्दो वुच्‍चते।

यागु पच्‍चते यञ्‍ञदत्तेन

यागुयो पच्‍चन्ते यञ्‍ञदत्तेहि

भो यागु त्वं पन खुदं भन

भो यागुयो तुम्हे खुदं भनथ

यागुं पिबति यो कोचि जनो

यागुयो पिबन्ति ये केचि जना

यागुया पन उदरग्गि हञ्‍ञति

यागूहि पन उदरग्गी हञ्‍ञन्ति

यागुया कोचि रोगो वुपसम्मति

यागूहि केचि रोगा वुपसम्मन्ति

यागुया पन लवणं ददाति सूदो

यागूनं लवणानि ददन्ति सूदा

यागुया खो पन धूमो अपेति

यागूहि खो पन धूमा अपेन्ति

यागुया खो पन उण्हो विज्‍जति

यागूनं खो पन उण्हा विज्‍जन्ति।

यागुयं पन सित्थानि होन्ति

यागूसु पन सित्थानि होन्ति।

इति चतुत्थो पाठो।

उकारन्त इत्थिलिङ्गो मातुसद्दो वुच्‍चते।

माता पुत्तं भोजनं भोजयति

मातरो पुत्ते भोजनं भोजयन्ति

भो माता त्वं पन चिरं जीव

भो मातरो तुम्हे चिरं जीवथ

मातरं पोसेति पुत्तोत्रजोपि

मातरे पोसेन्ति पुत्तोत्रजापि

मातरा पुत्तो भत्तं भोजापीयते

मातरेहि पुत्तो भत्तं भोजापितो

मातरा पुत्तोपि सुखं पापुणाति

मातरेहि पुत्तापि सुखं पापुणन्ति

मातुया अन्‍नं ददाति पुत्तोपि

मातरानं वत्थानि ददन्ति पुत्तापि

मातरा पन अन्तरधायति पुत्तो

मातरेहि अन्तरधायन्ति पुत्ता

मातुया पन पुत्तापि बहवो होन्ति

मातरानं पुत्तापि बहवो होन्ति

मातरि पन ओरसो पुत्तो पसीदति

मातरेसु ये केचि पुत्ता पसीदन्ति।

इति पञ्‍चमो पाठो।

ऊकारन्त इत्थिलिङ्गो जम्बुसद्दो वुच्‍चते।

जम्बू पन अनुभुत्ता तथागतेन

जम्बुयो अनुभुत्तायो तथागतेहि

भो जम्बू जम्बोनदम्पि देहि

भो जम्बुयो जम्बोनदम्पि देथ

जम्बुं पन पस्सति यो कोचि

जम्बुयो पस्सन्ति ये केचि

जम्बुया उदरग्गि पन पटिहञ्‍ञते

जम्बूहि उदरग्गी पन पटिहञ्‍ञन्ते

जम्बुया खो पन यो कोचि जीवति

जम्बूहि खो पन ये केचि जीवन्ति

जम्बुया पन सिलाघते यो कोचि

जम्बूनं पन सिलाघते महाजनो

जम्बुया खो पन जम्बोनदं जायति

जम्बूहि खो पन जम्बोनदं उप्पज्‍जति

जम्बुया पन मधुररसोजा होति

जम्बूनं मधुररसोजायो होन्ति

जम्बुयं खो पन जम्बोनदं अत्थि

जम्बुसु पन जम्बोनदानि विज्‍जन्ति।

इति छट्ठो पाठो।

इति पदमञ्‍जरिया इत्थिलिङ्गनामानं।

दुतियो परिच्छेदो।

अथ अकारन्तपुंसकलिङ्गो चित्तसद्दो वुच्‍चते।

चित्तं अत्तनो सन्तानं विजानाति

चित्तानि अत्तनो सत्तानं विजानन्ति

भो चित्त अत्तनो सन्तानं विजानाहि

भो चित्तानि अत्तनो सन्तानं विजानाथ

चित्तं सञ्‍ञमेस्सन्ति ये केचि जना

चित्तानि सञ्‍ञमेस्सन्ति ये केचि

चित्तेन सब्बोपि जनो नीय्यते

चित्तेहि सब्बोपि जनो नीय्यते

चित्तेन संकिलिस्सति मानवो

चित्तेहि विसुज्झति कोचिमानवो

चित्तस्स ओवादं देति कोचि जनो

चित्तानं ओवादं देन्ति केचि जना

चित्तस्मा आरम्मणं उप्पज्‍जति

चित्तेहि आरम्मणानि उप्पज्‍जन्ति

चित्तस्स अनिच्‍चधम्मस्स वसमन्वगू

चित्तानं परिवितक्‍को उदपादि

चित्ते अरक्खिते कायकम्मं अरक्खितं

चित्तेसु गुत्तेसु कायकम्मं रक्खितं।

इति पठमो पाठो।

अकारन्तनपुंसकलिङ्गो मनसद्दो वुच्‍चते।

मनं अत्तनो सन्तानं मञ्‍ञति

मनानि अत्तनो सत्तानं मञ्‍ञन्ति

भो मन अत्तनो सन्तानं मञ्‍ञाहि

भो मनानि अत्तनो सन्तानं मञ्‍ञथ

मनं पसादेत्वा सग्गं गमिस्सामि

मने पसादेत्वा सग्गं गमिस्साम

मनेन कुसलाकुसलकम्मं कतं

मनेहि कुसलाकुसलकम्मानि कतानि

मनसा धम्मं विजानाति योगावचरो

मनेहि धम्मं विजानन्ति योगावचरा

मनसो पदुट्ठस्स ओवादं ददाति

मनानं पदूट्ठानं ओवादं ददन्ति

मनसापन आरम्मनं उप्पज्‍जति

मनेहि आरम्मणानि उप्पज्‍जन्ति

मनसो अनिच्‍चधम्मस्स वसमन्वगू

मनानं पन परिवितक्‍को उदपादि

मने अरक्खिते कायकम्मं अरक्खितं

मनेसु गुत्तेसु कायकम्मं रक्खितं।

इति दुतियो पाठो।

अकारन्तनपुंसकलिङ्गो गुणवन्तुसद्दो वुच्‍चते।

गुणवं कुलं पन पुञ्‍ञं करोति

गुणवन्ता कुलानि पुञ्‍ञं करोन्ति

भो गुणवं कुलं पुञ्‍ञं करोहि

भो गुणवन्ता कुलानि पुञ्‍ञं करोथ

गुणवन्तं कुलं पस्सति यो कोचि

गुणवन्ते कुले पस्सन्ति ये केचि

गुणवन्तेन कुलेन विहारो कारितो

गुणवन्तेहि कुलेहि विहारा कारिता

गुणवन्तेन कुलेन लोको सुचरति

गुणवन्तेहि कुलेहि लोका सुचरन्ति

गुणवतो कुलस्स धनं ददाति धनवा

गुणवतं कुलानं धनं ददन्ति धनवन्ता

गुणवता कुलम्हा न अपेति यो कोचि

गुणवन्तेहि कुलेहि न अपेन्ति ये केचि

गुणवतो कुलस्स गुणघोसो होति

गुणवन्तानं कुलानं गुणघोसा होन्ति

गुणवन्ते कुलेपि मे रमति मनो

गुणवन्तेसु कुलेसु मनं पतिट्ठितं।

इति ततियो पाठो।

अकारन्तनपुंसकलिङ्गो गच्‍चन्तसद्दो वुच्‍चते।

गच्छं गुणवं सुन्दरं निब्बाणं गच्छति

गच्छन्ता गुणवन्ता निब्बाणं गच्छन्ति

भो गच्छं गुणवं त्वं पन सुगतिं गच्छाहि

भो गच्छन्ता गुणवन्ता सुगतिं गच्छथ

गच्छन्तं गुणवन्तं पस्सति एकच्‍चो

गव्छन्ते गुणवन्ते पस्सति एकच्‍चो

गच्छता गुणवन्तेन सत्थं सूयते

गच्छन्तेहि गुणवन्तेहि पुप्फं गय्हते

गच्छता गुणवन्तेन लोको सुचरति

गच्छन्तेहि गुणवन्तेहि सुखं पापुणाति

गच्छतो गुणवन्तस्स अनुगिणाति जनो

गच्छतं गुणवन्तानं पतिगिणाति जनो

गच्छता गुणवन्तम्हा अपेति एकच्‍चो

गच्‍चन्तेहि गुणवन्तेहि अपेन्ति एकच्‍चे

गच्छतो गुणवन्तस्स मातापितरो

गच्छतं गुणवन्तानं नामगोत्तादि

गच्छन्ते गुणवन्ते मे रमनि मनो

गच्छन्तेसु गुणवन्तेसु मनं पतिठितं।

इति चतुत्थो पाठो।

इकारन्तनपुंसकलिङ्गो अट्ठिसद्दो वुच्‍चते।

अट्ठि सङ्खलिकं सरीरं पटिक्‍कूलं होति

अट्ठिनि पुञ्‍जकितानि पटिक्‍कूलानि होन्ति

भो अट्ठि सङ्खलिकं त्वं अनिच्‍चतो पस्स

भो अट्ठिनि सेतानि अनिच्‍चतो पस्सथ

अट्ठिं समंसलोहितं असुभतो पस्सति

अट्ठिनि पुञ्‍जकितानि अनिच्‍चतो पस्सति

अट्ठिना कायेन यं किञ्‍चि रूपं निम्मितं

अट्ठीहि कायेहि यं किञ्‍चि रूपं निम्मितं

अट्ठिना निमित्तेन भिक्खू मग्गं भावेति

अट्ठीहि निमित्तेहि भिक्खू मग्गं भावेन्ति

अट्ठिनो कायस्स ओवादं देति एकच्‍चो

अट्ठीनं कायानं ओवादि देन्ति एकच्‍चे

अट्ठिम्हा कायस्मा अपेति योगावचरो

अट्ठीहि कायेहि अपेन्ति योगावचरा

अट्ठिनो कायस्स परिग्गहो होति

अट्ठीनं कायानं परिग्गहो होति

अट्ठिनी काये योगावचरो नप्पसीदति

अट्ठीसु कायेसु योगावचरा नप्पसीदन्ति।

इति पञ्‍चमो पाठो।

ईकारन्तनपुंसकलिङ्गो दण्डिसद्दो वुच्‍चते।

दण्डी पन पुरिसं कम्मं कारापयति

दण्डीनि पुरिसं कम्मं कारापयन्ति

भो दण्डी त्वं पन कम्मं करोहि

भो दण्डीनि तुम्हे कम्मं करोथ

दण्डिं दण्डकम्मं कारयति अमच्‍चो

दण्डीनि दण्डकम्मे कारयन्ति अमच्‍चा

दण्डिना जनो दण्डकम्मं वेदीयते

दण्डीहि जनो दण्डकम्मं वेदितो

दण्डिना यो कोचि पन सन्तज्‍जेति

दण्डीहि ये केचि पन सन्तज्‍जेन्ति

दण्डिनो दण्डकम्मं देति अमच्‍चो

दण्डीनं दण्डकम्मं देन्ति अमच्‍चा

दण्डिना अपेति यो कोचि पुरिसो

दण्डीहि अपेन्ति ये केचि पुरिसा

दण्डिनो यो कोचि परिग्गहो होति

दण्डीनं ये केचि परिग्गहा होन्ति

दण्डिनि पन मे मनो न रमति

दण्डीसु खो पन मे मना न रमन्ति।

इति छट्ठो पाठो।

उकारन्त नपुंसकलिङ्गो आयुसद्दो वुच्‍चते।

आयु चस्सा पन परिक्खिणो अहोसि

आयूनि पन तेसं परिक्खीणा अहेसुं

भो आयु त्वं पन जीवितं पालेहि

भो आयूनि तुम्हे जीवितं पालथे

आयुं अरूपधम्मं पस्सति सम्मा सम्बुद्धो

आयूनि अरूपधम्मे पस्सति लोकनाथो

आयुना अरूपधम्मेन जीवितं पवत्तितं

आयूहि अरूपधम्मेहि जीवितं पवत्तितं

आयुना अरूपधम्मेन लोको जीवति

आयूहि अरूपधम्मेहि लोको जीवन्ति

आयुनो रुच्‍चति सब्बोपि जनो

आयूनं रुच्‍चन्ति सब्बेपि जना

आयूना खो पन अपेति जीवितम्पि

आयूहि खो पन अपेन्ति जीवितानि

आयूनो पन परिहारो होति सब्बदा

आयूनं पन परिहारो होति सब्बदा

आयूम्हि खो पन मनं पतिठितं सब्बदा

आयूसु खो पन मनं पतिट्ठितं सब्बदा।

इति सत्तमो पाठो।

इति पदमञ्‍जरिया नपुंसकलिङ्गनामानं।

ततियो परिच्छेदो।

इतो परं पवक्खामि सब्बनामंच तस्समं।

नामंच योजितं नाना नामेहेव विसेसतो॥

यानि होन्ति तिलिङ्गानि अनुकूलानि यानि च।

तिलिङ्गानं विसेसेन पदानेतानि नामतो॥

सब्बसाधारणा कानि नामानिच्‍चेव अत्थतो।

सब्बनामानि वुच्‍चन्ति सत्तवीसति सङ्खतो॥

तेसु कानिचि रूपेहि सेसाञ्‍ञेहिच युज्‍जरे।

कानिचि पन सहेव एतेसं लक्खणं इदं॥

एतस्मा लक्खणा मुत्तं नपदं सब्बनामिकं।

तस्मातीतादयो सद्दा गुणनामानि वुच्‍चरेति॥

अथ पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

सब्बो सोतरि नावाहि महातित्थे महाजनो।

सब्बे अन्तरधायन्ति सतमायुगते सति॥

भो सब्बा भुत कल्याणं करोहि कुसला सदा।

भो सब्बे पुरिसा भद्दं करोथ कुसलं सदा॥

सब्बं भण्डं समोधाय तुट्ठचित्तो महीपति।

सब्बे भोजापयी ते तु सा नखीयित्थ भोजनं॥

सब्बेन साधुलोकेन अनुभुत्तं सुभं फलं।

सब्बेहि साधुजन्तुहि अनुभुत्तं कम्मफलं॥

सब्बेन पुञ्‍ञकम्मेन पप्पोति विपुलं सुखं।

सब्बेहि गुणवन्तेहि पप्पोन्ति विपुलं सुखं॥

सब्बस्स भिक्खुसङ्घस्स महादानं ददन्ति च।

सब्बेसं सीलवन्तानं दानं देन्ति महाजना॥

सब्बस्मा साधुलोकस्मा अपेन्तीति दुबुद्धिनो।

सब्बेहि भगवन्तेहि निच्छरन्ति छरंसियो॥

सब्बस्स पुञ्‍ञकम्मस्स विपाको होति सब्बदा।

सब्बेसं सिलवन्तानं सीलगन्धो अनुत्तरो॥

सब्बस्मिं बुद्धधम्मे च सदा रमति मे मनो।

सब्बेसु च विहारेसु थूपे कारेसि खत्तियोति॥

इति पठमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

सब्बा अलङ्कता लङ्का थेरस्स विय आसि च।

सब्बा ते फासुका भग्गा गहकूटं विसं खितं॥

भो सब्बे च पजे त्वम्पि दानं ददाहि सब्बदा।

भो सब्बायो पजा तुम्हे सीलं रक्खथ सब्बदा॥

सब्बं दिट्ठिं जहित्वान सम्मादिट्ठिंच भावये।

सब्बायो दिट्ठियो हन्त्वा खेमं गच्छन्ति पण्डिता॥

सब्बस्सा अस्सु कञ्‍ञाय निच्‍चं कम्मं करीय्यते।

सब्बाहि चापि इत्थीहि पापकम्मं करीय्यते॥

सब्बस्सा पन विज्‍जाय जीवन्तीति महाजना।

सब्बाहि च नदीहेव खेत्तं वपति कस्सको॥

सब्बस्सा अस्सु कञ्‍ञाय चित्तं नदेति पण्डितो।

सब्बासानं नदीनंच विसं नदेति पण्डितो॥

सब्बस्सा पन तण्हाय विमुत्तस्स नत्थि भयं।

सब्बाहि पन कञ्‍ञाहि अभिरूपाङ्गना अयं॥

सब्बस्सा अस्सु कञ्‍ञाय आभरणं मनोरमं।

सब्बासं पन गङ्गानं महोघो होति सब्बदा॥

सब्बस्सा नेव कञ्‍ञाय चित्तं रमति पण्डितो।

सब्बासु चेव गङ्गासु मच्छा चरन्ति सब्बदाति॥

इति दुतियो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

सब्बं पुञ्‍ञञ्हि निस्सेसं मनुस्सत्ते समिज्झति।

सब्बानि अस्सु चित्तानि सयमेवपि भिज्‍जरे॥

भो सब्बा भूत कल्याणं पुञ्‍ञं करोहि सब्बदा।

भो सब्बानिच भूतानि पुञ्‍ञं करोथ सब्बदा॥

सब्बं भण्डं समादाय पारं तिण्णोसि ब्राह्मणो।

सब्बानि अस्सु पुञ्‍ञानि कत्वान तिदिवं गतो॥

सब्बेन पन भूतेन अनुभुत्तं कम्मफलं।

सब्बेहि गुणवन्तेहि पुञ्‍ञकम्मं करीय्यते॥

सब्बेन पुञ्‍ञकम्मेन पप्पोति विपुलं सुखं।

सब्बेहि गुणवन्तेहि सुचरन्ति बहुज्‍जना॥

सब्बस्स गुणवन्तस्स दानं ददेय्य पण्डितो।

सब्बेसं सीलवन्तानं दानं ददेय्य पण्डितो॥

सब्बस्मा पापकम्मस्मा चित्तं पन निवारये।

सब्बेहि बलवन्तेहि अपेन्तीति केचि जना॥

सब्बस्स पापकम्मस्स विपाको होति किब्बिसं।

सब्बेसं पुञ्‍ञकम्मानं विपाको होति सोभनो॥

सब्बस्मिं पुञ्‍ञकम्मेच सदा रमति मे मनो।

सब्बेसु सीलवन्तेसु पसीदति महाजनो॥

इति ततियो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

पुब्बो कालो अतिक्‍कन्तो अहोसि

पुब्बे काला च अतिक्‍कन्ता अहेसुं

भो पुब्ब काल अतिक्‍कन्तो अभवि

भो पुब्बे काला अतिक्‍कन्ता अभवित्थ

पुब्बं कालं पस्सति लोकनाथो

पुब्बे काले पस्सति लोकविदू

पुब्बेनाचरियेन सिस्सो बोधीयी।

पुब्बेहि आचरियेहि सिस्सा बोधीयिंसु

पुब्बेनाचरियेन सिस्सो सुखीजातो

पुब्बेहि आचरियेहि सिस्सा सुखीजाति

पुब्बस्साचरियस्स सक्‍कारं अकरी

पुब्बेसं आचरियानं सक्‍कारं अकरुं

पुब्बाचरियस्मा अन्तरधायी अन्तेवासिको

पुब्बेहि आचरियेहि अन्तरधायिंसु अन्तेवासिका

पुब्बस्साचरियस्स अन्तेवासिका बहवो

पुब्बेसं आचरियानं गुणघोसा अहेसुं

पुब्बे दीपङ्करो नाम सत्था उदपादि

पुब्बेसु अट्ठवीसति चक्‍कवत्तिराजानो अहेसुं।

इति चतुत्थो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

पुब्बा या काचि कञ्‍ञा बहुं पुञ्‍ञं अकरी

पुब्बा या काचि कञ्‍ञायो बहुं पुञ्‍ञं अकरुं

भो पुब्बे कञ्‍ञे बहुं पुञ्‍ञं अकरो

भो पुब्बा कञ्‍ञायो बहुं पुञ्‍ञं अकरित्थ

पुब्बं यं किंचि कञ्‍ञं पुञ्‍ञं कारापयी

पुब्बा या काचि कञ्‍ञायो पुञ्‍ञे कारापयी

पुब्बाय याय कायचि कञ्‍ञाय पुञ्‍ञं कतं

पुब्बाहि याहि काहिचि कञ्‍ञाहि पुञ्‍ञानि कतानि

पुब्बाय याय कायचि कञ्‍ञाय कोचि अनुचरी

पुब्बाहि याहि काहिचि कञ्‍ञाहि केचि अनुचरिंसु

पुब्बाय याय कायचि कञ्‍ञाय आभरणं अददी

पुब्बासं यासंचि कञ्‍ञानं आभरणाति अददिंसु

पुब्बाय याय कायचि कञ्‍ञाय कोचि पुरिसो अपेतो।

पुब्बाहि याय काहिचि कञ्‍ञाहि केचि पुरिसा अपेता

पुब्बाय याय कायचि कञ्‍ञाय मातापितरो अहेसुं

पुब्बासं यासं कासंचि कञ्‍ञानं वत्थाभरणानि

पुब्बायं याय कायचि कञ्‍ञायं चित्तं पतिट्ठितं

पुब्बासु यासु कासुचि कञ्‍ञासु चित्तं पतिट्ठितं।

इति पञ्‍चमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

पुब्बं यं किंचि पन बहुं पुच्‍चं अकरी

पुब्बानि यानि कानिचि बहुं पुञ्‍ञं अकरुं

भो पुब्ब भूत त्वं बहुं पुञ्‍ञं अकरो

भो पुब्बानि भूतानि बहुं पुञ्‍ञं अकरित्थ

पुब्बं यं किंचि पुञ्‍ञं कारापयी एकच्‍चो

पुब्बानि यानि कानिचि पुञ्‍ञे कारापयिंसु एकच्‍चे

पुब्बेन येन केनचि विहारो कारापितो

पुब्बेहि येहि केहिचि विहारा कारापिता

पुब्बेन येन केनचि पुरिसो सुखीजातो

पुब्बेहि येहि केहिचि पुरिसा सुखीजाता

पुब्बस्स यस्स कस्सचि सिलाघते एकच्‍चो

पुब्बेसं येसं केसंचि सिलाघते एकच्‍चो

पुब्बा यस्मा कस्माच एकच्‍चो अपेतो

पुब्बेहि येहि केहिचि एकच्‍चे अपेता

पुब्बस्स यस्स कस्सचि परिग्गहो अहोसि

पुब्बेसं येसं केसंचि परिग्गहा अहेसुं

पुब्बे यस्मिं कस्मिंचि चित्तं पतिट्ठितं

पुब्बेसु येसु केसुचि चित्तं पतिट्ठितं।

इति छट्ठो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

एको पुरिसो देवदत्तं ओदनं पाचेति

एके पुरिसा देवदत्तं ओदनं पाचेन्ति

एकं सिस्सं धम्मं पाठेति आचरियो

एके सिस्से धम्मं पाठेन्ति आचरिया

एकेन गरुना सिस्सो धम्मं बोधापीयते

एकेहि गरूहि सिस्सो धम्मं बोधापितो

एकेन गरुना अन्तेवासिको सुखीजातो

एकेहि गरूहि अन्तेवासिका सुखीजाता

एकस्स गरुनो सक्‍कारं करोति सिस्सो

एकेसं गरूनं सक्‍कारं करोन्ति सिस्सा

एकम्हा गरुना सिक्खं गण्हाति सिस्सो

एकेहि गरूहि सिक्खं गण्हन्ति सिस्सा

एकस्स गरुनो खो पन परिक्खारो होति

एकेसं गरूनं खो पन गुणघोसो होति

एकम्हि गरुस्मिं पन सिस्सो पसीदति

एकेसु गरूसु पन सिस्सा पसीदन्ति।

इति सत्तमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

एका कञ्‍ञा पन देवदत्तं कम्बलं याचते

एका कञ्‍ञायो देवदत्तं कम्बलं याचन्ते

एकं कञ्‍ञं ओदनं पाचापयति पुरिसो

एका कञ्‍ञायो ओदनं पाचापयन्ति पुरिसा

एकाय कञ्‍ञाय ओदनो पचित्वा भुज्‍जते

एकाहि कञ्‍ञाहि ओदनो पचित्वा भुत्तो

एकाय कञ्‍ञाय सुखं पापुणाति एकच्‍चो

एकाहि कञ्‍ञाहि सुखं पापुणन्ति एकच्‍चे

एकाय कञ्‍ञाय आभरणं देति पुरिसो

एकासं कञ्‍ञानं आभरणानि देन्ति पुरिसा

एकाय कञ्‍ञाय भयं उप्पज्‍जति सिलवतं

एकाहि कञ्‍ञाहि भयानि उप्पज्‍जन्ति सीलवतं

एकाय कञ्‍ञाय पन वत्थाभरणं होति

एकासं कञ्‍ञानं पन वत्थाभरणानि होन्ति

एकायं कञ्‍ञायं यो कोचिपसीदति

एकासु कञ्‍ञासु ये केचि पसीदन्ति।

इति अट्ठमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

एकं कुलं पन बहुं पुञ्‍ञं पसवति

एकानि कुलानि बहुं पुञ्‍ञं पसवन्ति

एकं कुलं पुञ्‍ञं कारापेति गुणवा

एकानि कुलानि पुञ्‍ञं कारापेति गुणवा

एकेन कुलेन भिक्खु भत्तं भोजापितो

एकेहि कुलेहि भिक्खू भत्तं भोजापिता

एकेन कुलेन सुखं पापुणाति भिक्खु

एकेहि कुलेहि सुखं पापुणन्ति भिक्खू

एकस्स कुलस्स पन उसूयति दुज्‍जनो

एकेसं कुलानं पन उसूयन्ति दुज्‍जना

एकस्मा कुलम्हा यो कोचि पब्बजितो

एकेहि कुलेहि ये केचि पब्बजिता

एकस्स कुलस्स पन नाम गोत्तादि

एकेसं कुलानं पन नाम गोत्तादयो

एकस्मिं कुलम्हि यो कोचि पसीदति

एकेसु कुलेसु ये केचि पसीदन्ति।

इति नवमो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

यो कोचि तं पुरिसं ओदनं पाचापेति

ये केचि तं पुरिसं ओदनं पाचापेन्ति

यं किंचि दासं गामं गमयति सामिको

ये केचि दासे गामं गमयति सामिको

येन केनचि सूदेन ओदनो पाचापीयते

येहि केहिचि सूदेहि ओदनो पाचापितो

येन केनचि सुखं पापुणाति भिक्खुसङ्घो

येहि केहिचि सुखं पापुणाति भिक्खुसङ्घो

यस्स कस्सचि दानं देति सद्धो सप्पुरिसो

येसं केसंचि दानं देन्ति सप्पुरिसा

यस्मा कस्माचि गरुणा अन्तरधायति सिस्सो

येहि केहिचि गरूहि अन्तरधायन्ति सिस्सा

यस्स कस्सचि भिक्खुनो पादे वन्दामि

येसं केसंचि भिक्खूनं पादे वन्दाम

यस्मिं कस्मिंचि आसने निसीदति कोचि

येसु केसुचि आसनेसु निसीदन्ति केचि।

इति दसमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

या काचि वनिता पन दासिं कम्मं कारापेति

या काचि वनितायो दासी कम्मे कारापेन्ति

यं किंचि वनितं पुञ्‍ञं कारापेति पुरिसो

या काचि वनितायो पुञ्‍ञं कारेन्ति पुरिसा

याय कायचि वनिताय सामि भत्तं भोजापीयते

याहि काहिचि वनिताहि सामि भत्तं भोजापितो

याय कायचि वनिताय सुखं पापुणाति सामिको

याहि काहिचि वनिताहि सुखं पापुणन्ति सामिका

याय कायचि वनिताय आभरणं देति सामिको

यासं कासंचि वनितानं आभरणं देति सामिको

याय कायचि वनिताय अपेति यो कोचि

याहि काहिचि वनिताहि अपेति यो कोचि

याय कायचि वनिताय पुत्तापि बहवो

यासं कासंचि वनितानं आभरणानि होन्ति

यायं कायंचि वनितायं मे चित्तं न रमति

यासु कासुचि वनितासु मे चित्तानि न रमन्ति।

इति एकादसमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

यं किंचि कुलं पन बहुं पुञ्‍ञं पसवति

यानि कानिचि कुलानि बहुं पुञ्‍ञं पसवन्ति

यं किंचि बहुं पुञ्‍ञं कारापेति कोचि

यानि कानिचि बहुं पुञ्‍ञं कारेन्ति केचि

येन केनचि कुलेन सक्‍कारो कतो

येहि केहिचि कुलेहि सक्‍कारा कता

येन केनचि कुलेन एकच्‍चो जीवति

येहि केहिचि कुलेहि एकच्‍चे जीवन्ति

यस्स कस्सचि कुलस्स उपकारं अकासि

येसं केसंचि कुलानं उपकारं अकासुं

यस्मा कस्माचि कुलम्हा अपेति एकच्‍चो

येहि केहिचि कुलेहि अपेन्ति एकच्‍चे

यस्स कस्सचि कुलस्स नाम गोत्तादि

येसं केसंचि कुलानं नाम गोत्तादयो

यस्मिं कस्मिंचि कुले एकच्‍चो पसीदति

येसु केसुचि कुलेसु एकच्‍चे पसीदन्ति।

इति द्वादसमो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

सो सूदजेट्ठो सूदेन ओदनं पाचेति

ते सूदजेट्ठा सूदेहि ओदनं पाचेन्ति

तं यञ्‍ञदत्तं कम्बलं याचते ब्राह्मणो

ते यञ्‍ञदत्तेन कम्बलं याचन्ते ब्राह्मणा

तेन ब्राह्मणेन गहपति धनं याचीयते

तेहि सिस्सेहि गरु सत्थं पुच्छीयते

तेन पुप्फेन बुद्धं यजति सप्पुरिसो

तेहि पुप्फेहि बुद्धं यजन्ति सप्पुरिसा

तस्स भिक्खुस्स दानं देति सप्पुरिसो

तेसं याचकानं धनं ददाति धनवा

तम्हा हिमवता पभवन्ति पञ्‍चमहा नदियो

तेहि लोभनीयेहि धम्मेहि सुद्धो असंसट्ठो

तस्स बुद्धस्स पच्छतो पच्छतो अनुबन्धिंसु

तेसं भिक्खूनंयेव पत्तचीवरानि होन्ति

तस्मिं आसनेयेव निसीदति भिक्खु

तेसु भिक्खूसु पन मे मनो रमति।

इति तेरसमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

सा खत्तियकञ्‍ञा पन बहुं पुञ्‍ञं पसवति

ता खत्तियकञ्‍ञायो बहुं पुञ्‍ञं पसवन्ति

तं खत्तीयकञ्‍ञं पुञ्‍ञं कारापेति राजा

ता खत्तियकञ्‍ञायो पुञ्‍ञं कारापेति राजा

ताय खत्तियकञ्‍ञाय पुञ्‍ञं कारापीयते

ताहि खत्तियकञ्‍ञाहि पुञ्‍ञं कारापितो

ताय खत्तियकञ्‍ञाय महाजनो सुचरति

ताहि खत्तियकञ्‍ञाहि महाजना सुचरन्ति

ताय खत्तियकञ्‍ञाय उपतिट्ठेय्य अमच्‍चो

तासं खत्तियकञ्‍ञानं उपतिट्ठेय्युं अमच्‍चा

ताय खत्तियकञ्‍ञाय पन भयं उप्पज्‍जति

ताहि खत्तियकञ्‍ञाहि पन भयानि उप्पज्‍जन्ति

ताय खत्तियकञ्‍ञाय पन वत्थाभरणानि

तासं खत्तियकञ्‍ञानं वत्थाभरणानि होन्ति

तायं खत्तिय कञ्‍ञायं पसीदति यो कोचि

तासु खत्तियकञ्‍ञासु पसीदन्ति ये केचि।

इति चुद्दसमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

तं कुलं निच्‍चं बहुं पुञ्‍ञं पसवति

तानि कुलानि पन बहुं पुञ्‍ञं पसवन्ति

तं कुलं उद्दिस्स पुञ्‍ञं करोति कोचि

तानि कुलानि उद्दिस्स पुञ्‍ञानि करोन्ति केचि

तेन कुलेन पुञ्‍ञकम्मं कारापीयते

तेहि कुलेहि पुञ्‍ञकम्मं कारापितो

तेन कुलेन बहुज्‍जनो सुचरति

तेहि कुलेहि बहुज्‍जना सुचरन्ति

तस्स कुलस्स उपकारञ्‍च अकासि

तेसं कुलानं उपकारञ्‍च अकंसु

तस्मा कुलम्हा यो कोचि अपेति

तेहि कुलेहि ये केचि अपेन्ति

तस्स कुलस्स महाभोगो होति

तेसं कुलानं महद्धनो च होति

तम्हि कुलस्मिं पसीदति यो कोचि

तेसु कुलेसु पसीदन्ति ये केचि।

इति पञ्‍चदसमो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

एसो सिस्सो च गरुं धम्मं पुच्छति

एते सिस्सा च गरुं धम्मं पुच्छन्ति

एतं सिस्सं धम्मं बोधयति गरु

एते सिस्से धम्मं बोधयन्ति गरू

एतेन गरुना सिस्सो धम्मं बोधापीयते

एतेहि गरूहि सिस्सो धम्मं बोधापितो

एतेन गरुनं सुखं पापुणाति सिस्सो

एतेहि गरूहि सुखं पापुणन्ति सिस्सा

एतस्स गरुनो सक्‍कारं करोति सिस्सो

एतेसं गरूनं सक्‍कारं करोन्ति सिस्सा

एतस्मा गरुना पन अन्तरधायति सिस्सो

एतेहि गरूहि पन अन्तरधायन्ति सिस्सा

एतस्स गरुनो अन्तेवासिका बहवो

एतेसं गरूनं अन्तेवासिका बहवो

एतस्मिं गरुम्हि पसीदति अन्तेवासिको

एतेसु गरूसु पसीदन्ति अन्तेवासिका।

इति सोळसमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

एसा वनिता पन दासिं कम्मं कारापेति।

एता वनितायो दासिं कम्मं कारापेन्ति

एतं वनितं पुञ्‍ञं कारयति पुरिसो

एता वनितायो पुञ्‍ञं कारयन्ति पुरिसा

एताय वनिताय ओदनो पचित्वा भुज्‍जते

एताहि वनिताहि ओदनो पचित्वा भुत्तो

एताय वनिताय कोचि जीविकं कप्पेति

एताहि वनिताहि केचि जीविकं कप्पेन्ति

एतिस्सा वनिताय पिलन्धनं देति पुरिसो

एतासं वनितानं पिलन्धनं देन्ति पुरिसा

एताय वनिताय पन यो कोचि अपेति

एताहि वनिताहि पन ये केचि अपेन्ति

एतिस्सा वनिताय पन वत्थाभरणानि होन्ति

एतासानं वनितानं नाम गोत्तादयो

एतिस्सं वनितायं अभिरमति एकच्‍चो

एतासु वनितासु अभिरमन्ति एकच्‍चे।

इति सत्तदसमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

एतं कुलं पन बहुं पुञ्‍ञं पसवति

एतानि कुलानि बहुं पुञ्‍ञं पसवन्ति

एतं कुलं पन पस्सति यो कोचि

एतानि कुलानि पन पस्सन्ति ये केचि

एतेन कुलेन सङ्घो भत्तं भोजापीयते

एतेहि कुलेहि सङ्घो भत्तं भोजापीतो

एतेन कुलेन पन जनो सुखं पापुणाति

एतेहि कुलेहि पन जना सुखं पापुणन्ति

एतस्स कुलस्स खो पन धनं ददाति धनवा

एतेसं कुलानं पन धनं ददन्ति धनवन्ता

एतस्मा कुलम्हा खो पन एकच्‍चो न अपेति

एतेहि कुलेहि खो पन एकच्‍चे न अपेन्ति

एतस्स कुलस्स पन महाभोगो होति

एतेसं कुलानं पन महाभोगा होन्ति

एतस्मिं कुलम्हि पन मे मनो रमति

एतेसु कुलेसु मे मनानि न रमन्ति।

इति अट्ठादसमो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

अयं जनो पन तं पुरिसं पुञ्‍ञं कारापेति

इमे जना ते पुरिसे पुञ्‍ञं कारापेन्ति

इमं जना पुञ्‍ञं कारापेति सप्पुरिसो

इमे जने पुञ्‍ञं कारापेन्ति सप्पुरिसा

इमिना जनेन कम्मफलं अनुभूयते

इमेहि जनेहि कम्मफलानि अनुभुत्तानि

इमिना जनेन यो कोचि सुचरति

इमेहि जनेहि ये केचि सुचरन्ति

इमस्स जनस्स सक्‍कारञ्‍च करोति

इमेसं जनानं सक्‍कारं करोन्ति

इमम्हा जनम्हा विञ्‍ञुतं पत्तोस्मि

इमेहि जनेहि भयानि उप्पज्‍जन्ति

इमस्स जनस्स खेत्तवत्थूनि होन्ति

इमेसं जनानञ्‍च पहूतधनधञ्‍ञानि

इमम्हि जनस्मिं पसीदति यो कोचि

इमेसु जनेसु पसीदन्ति ये केचि।

इति एकूनवीसतिमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

अयं कञ्‍ञा पन बहुं पुञ्‍ञं पसवति

इमा कञ्‍ञायो बहुं पुञ्‍ञं पसवन्ति

इमं कञ्‍ञं पुञ्‍ञं कारापेति माता

इमा कञ्‍ञायो पुञ्‍ञं कारापेति माता

इमाय कञ्‍ञाय पन तिलानि भज्‍जीयन्ते

इमाहि कञ्‍ञाहि पन धञ्‍ञानि भज्‍जीयन्ते

इमाय कञ्‍ञाय सुखं पापुणाति माता

इमाहि कञ्‍ञाहि सुखं पापुणाति माता

इमिस्सा कञ्‍ञाय आभरणं देति सामि

इमासं कञ्‍ञानं आभरणं देति सामि

इमाय कञ्‍ञाय पन अपेति यो कोचि

इमाहि कञ्‍ञाहि पन अपेति यो कोचि

इमिस्सा कञ्‍ञाय पन आभरणानि होन्ति

इमासं कञ्‍ञानं पन आभरणानि होन्ति

इमिस्सं कञ्‍ञायं पन चित्तं पतिट्ठितं

इमासु कञ्‍ञासु चित्तं पन नपतिट्ठितं।

इति वीसतिमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

इमं चित्तं पन अत्तनो सन्तानं विजानाति

इमानि चित्तानि अत्तनो सन्तानं विजानन्ति

इमं चित्तं सञ्‍ञमेस्सन्ति ये केचि

इमे चित्ते सञ्‍ञमेस्सन्ति ये केचि

इमिना चित्तेन सब्बोपि जनो नीय्यति

इमेहि चित्तेहि सब्बे जना नीय्यन्ति

इमिना चित्तेन यो कोचि संकिलिस्सति

इमेहि चित्तेहि यो कोचि विसुज्झति

इमस्स चित्तस्स ओवादं देति यो कोचि

इमेसं चित्तानं ओवादं देन्ति ये केचि

इमस्मा चित्तम्हा आरम्मणं उप्पज्‍जति

इमेहि चित्तेहि आरम्मणानि उप्पज्‍जन्ति

इमस्स चित्तस्स अनिच्‍चधम्मस्स वसं अन्वगू

इमेसानं चित्तानं परिवितक्‍को उदपादि

अस्मिं चित्ते अरक्खिते कायकम्मं अरक्खितं

इमेसु चित्तेसु गुत्तेसु कायकम्मं रक्खितं।

इति एकवीसतिमो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

असु महाराजा चतुहि सङ्गहवत्थूहि जनं तोसेति

अमू महाराजा चतूहिसङ्गहवत्थूहि जनं तोसेन्ति

अमुं महाराजानं सक्‍कच्‍चं उपसङ्कमति महाजनो

अमूयो महाराजे सक्‍कच्‍चं उपसङ्कमति महाजनो

अमुना महाराजेनपि महापासादो कारापीयते

अमूहि महाराजेहि महाविहारोपि कारापितो

अमुना महाराजेन खो पन महाजनो सुचरति

अमूहि महाराजेहि खो पन महाजनो सुचरति

अमुस्स महाराजस्स पण्णाकारं देति महाजनो

अमूसानं महाराजानं पण्णाकारं देन्ति महाजना

अमुस्मा महाराजम्हा पन महब्भयं उप्पज्‍जति

अमूहि महाराजेहि महब्भयानि उप्पज्‍जन्ति

अमूस्स महाराजस्स वप्पमङ्गलञ्‍च होति

अमूसानं महाराजानं वप्पमङ्गलानि होन्ति

अमुस्मिं महाराजे खो पन महाजनो पसीदति

अमूसु महाराजेसु खो पन महाजना पसीदन्ति।

इति द्वेवीसतिमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

असु उपासिका पन सक्‍कच्‍चं धम्मं सुणाति

अमुयो उपासिकायो सक्‍कच्‍चं धम्मं सुणन्ति

अमुं उपासिकं पुञ्‍ञं कारापेति सद्धो

अमुयो उपासिकायो पुञ्‍ञं कारापेति सद्धो

अमुया उपासिकाय भिक्खु भत्तं भोजापीयते

अमूहि उपासिकाहि सङ्घो भत्तं भोजापितो

अमुया उपासिकाय यो कोचि पन सुचरति

अमूहि उपासिकाहि ये केचि पन सुचरन्ति

अमुस्सा उपासिकाय दानं देति सप्पुरिसो

अमूसं उपासिकानं दानं देन्ति सप्पुरिसा

अमुया उपासिकायपि यो कोचि अपेति

अमूहि उपासिकाहि ये केचि पन अपेन्ति

अमुस्सा उपासिकाय पुत्तापि बहवो होन्ति

अमूसानं उपासिकानं परिसापि बहवो

अमुस्सं उपासिकायं यो कोचि पसीदति

अमूसु उपासिकासु पन ये केचि पसीदन्ति।

इति तेवीसतिमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

अदुं धनवं निच्‍चं बहुं पुञ्‍ञं पसवति

अमूनि धनवन्तानि बहुं पुञ्‍ञं पसवन्ति

अदुं धनवन्तं पुञ्‍ञं कारापेति सद्धो

अमूनि धनवन्तानि पुञ्‍ञं कारापेति सद्धो

अमुना धनवन्तेन भिक्खु भत्तं भोजापीयते

अमूहि धनवन्तेहि भिक्खु भत्तं भोजापितो

अमुना धनवन्तेन महाजनोपि सुखीजातो

अमूहि धनवत्तेहि महाजनोपि सुखीजातो

अमुनो धनवन्तस्स सुवण्णछत्तं धारयते

अमूसं धनवन्तानं उपतिट्ठेय्य एकच्‍चो

अमुस्मा धनवन्तम्हा लाभसक्‍कारं लभेय्य

अमूहि धनवन्तेहि लाभसक्‍कारानि लभेय्युं

अमुनो धनवन्तस्स महापरिवारो अत्थि

अमूसानं धनवन्तानं महापरिवारा विज्‍जन्ति

अमुम्हि धनवन्तस्मिं यो कोचि पसीदति

अमूसु धनवन्तेसु ये केचि पसीदन्ति।

इति चतुवीसतिमो पाठो।

पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

कोहि नाम बुधो लोके वसं कोधस्स गच्छति।

के हित्वा मानुसं देहं दिब्बं योगं उपच्‍चगुं॥

कंसि त्वं अस्सु उद्दिस्स पब्बजितो च आवुसो।

केचि पुञ्‍ञानि कत्वान कित्तका तिदिवं गता॥

केनायं पकतो सत्तो कुवं सत्तस्स कारको।

केहिदं पकतं बिम्बं क्‍वन्‍नु बिब्बस्स कारको॥

केन ते तादिसो वण्णो केन ते इध मिज्झति।

केहि मे पुञ्‍ञकम्मेहि ममं रक्खन्ति देवता॥

कस्स चाभिरतो सत्तो सब्बदुक्खा पमुच्‍चति।

केसं दिवाच रत्तोच सदा पुञ्‍ञं पवड्ढति॥

कस्मा नपरिदेवेसि एवरूपे महब्भये।

केहि नाम अरियेहि पुथगेव जनो अयं॥

कस्स त्वं धम्ममञ्‍ञाय वाचं भसयि ईदिसं।

केसं ते धम्ममञ्‍ञाय अच्छिदुं भवभन्धनं॥

कम्हि काले तया वीर पत्थिता बोधिमुत्तमा।

केसुद्धानेसु मुनिन्द सावको परितिब्बुतोति॥

इति पञ्‍चवीसतिमो पाठो।

इत्थिलिङ्गरूपानि वुच्‍चन्ते।

का च सुफस्सयं दानं मञ्‍चपीठादिकं अदा।

कायो नानाविधं पुञ्‍ञं कत्वान तिदिवं गता॥

कं भावनञ्‍च भावेति कं सीलं परिपालयी।

का नाम दासियो कम्मे कारापयति सामिको॥

काय उपासिकायस्सु धम्मो च सूयते सदा।

काहि च सीलवतीहि धम्मो च सूयते सदा॥

काय विज्‍जाय मे पुत्तो पापुणाति इदं सुखं।

काहि सिक्खाहि मे पुत्ता पापुणन्ति इदं सुखं॥

कस्सा उपासिकायस्सु दानं ददेय्य धनवा।

कासं उपासिकानञ्‍च दानं ददेय्य गुणवा॥

काय गङ्गाय सब्बाच पभवन्तीति कुन्‍नदी।

काहि च पन नदीहि पभवन्ति महानदी॥

कस्सा खो पन गङ्गाय महोघो होति सब्बदा।

कासं खो पन कञ्‍ञानं आभरणा भवन्ति च॥

कस्सं नदिं पन मच्छा निच्‍चं विचरन्ति सदा।

कासु गङ्गासु खो मच्छा निच्‍चं विचरन्ति सदा॥

इति छब्बीसतिमो पाठो।

नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

किं ते जटाहि दुम्मेध किं ते अजिनसाटिया।

कानि चित्तानि जायन्ति कथं जानेम तं मयं॥

किं त्वं अत्तवसं दिस्वा मम दज्‍जासिमं धनं।

कानि पुञ्‍ञानि कत्वान कित्तका तिदिवं गता॥

केनस्सु नीयति लोको केनस्सु परिकस्सति।

केहि मे पुञ्‍ञकम्मस्स नान्तमेवञ्‍च दिस्सति॥

केनासि दुम्मनो तात पुरिसं कन्‍नु योचसि।

केहि पुप्फेहि सक्‍कच्‍चं सद्धो यजति गोतमं॥

कस्स सो कयिरा मेत्तिं तमाहु चरियं बुधा।

केसं दानवरं एतं दातब्बञ्‍च सदादरा॥

कस्मा चोरो अहु मे त्वं इति राजा अपुच्छितं।

केहि नामपि हेतूहि जायन्तीति इमे जना॥

कस्स ते धम्ममञ्‍ञाय अच्छिदुं भवभन्धनं।

केसं मज्झगतो भाति चन्दोव नभमज्झगो॥

कस्मिं मे सिवयो कुद्धा नाहं पस्सामि दुक्‍कटं।

केसु पुञ्‍ञेसु योजेति सखीनं सो सखाहितोति॥

इति सत्तवीसतिमो पाठो।

इति पदमञ्‍जरिया सब्बनामानं।

चतुत्थो परिच्छेदो।

अथ अलिङ्गतुम्हाम्हसद्दा वुच्‍चन्ते।

त्वं पन पुरिसो पुञ्‍ञं करोहि

तुम्हे पुरिसा पुञ्‍ञं करोथ

तुवं पन पुरिसं पुञ्‍ञं कारापेति

तुम्हे पुरिसे पुञ्‍ञानि कारापेति

तया पुरिसेन ओदनो पच्‍चते

तुम्हेहि पुरिसेहि ओदना पच्‍चन्ते

तया पुरिसेन एकच्‍चो जीवति

तुम्हेहि पुरिसेहि एकच्‍चे जीवन्ति

तुय्हं पुरिसस्स धनं देति धनी

तुम्हाकं पुरिसानं धनं देति धनी

तया पुरिसम्हा अपेति यो कोचि

तुम्हेहि पुरिसेहि अपेन्ति ये केचि

तुय्हं पुरिसस्स नाम गोत्तादयो

तुम्हाकं पुरिसानं परिग्गहो

तयि पुरिसस्मिं कोचि पसीदति

तुम्हेसु पुरिसेसु केचि पसीदन्ति।

इति पठमो पाठो।

त्वं इत्थीपि ओदनं भुत्वा गच्छाहि

तुम्हे इत्थियो ओदनं भुत्वा गच्छथ

तुवं इत्थिं पुञ्‍ञं कारयति पुरिसो

तुम्हे इत्थियो पुञ्‍ञानि कारेन्ति पुरिसा

तया इत्थियापि धञ्‍ञं भज्‍जते

तुम्हेहि इत्थीहि धञ्‍ञानि भज्‍जन्ते

तया इत्थिया दुक्खं पापुणाति कोचि

तुम्हेहि इत्थीहि सुखं पापुणाति सामि

तुय्हं इत्थिया आभरणं देति सामि

तुम्हाकं इत्थीनं आभरणं देति सामि

तया इत्थिया अपेति यो कोचि

तुम्हेहि इत्थीहि अपेन्ति ये केचि

तुय्हं इत्थिया पुत्तापि बहवो होन्ति

तुम्हाकं इत्थीनं वत्थाभरणानि होन्ति

त्वयि इत्थिया पन मनं पतिट्ठितं

तुम्हेसु इत्थीसु पन मनानि पतिट्ठितानि।

इति दुतियो पाठो।

त्वं चित्तं पन आरम्मणं चिन्तेसि

तुम्हे चित्तानि आरम्मणं चिन्तेथ

त्वं चित्तं सञ्‍ञमेस्सन्ति ये केचि

तुम्हे चित्तानि सञ्‍ञमेस्सन्ति ये केचि

तया चित्तेन कम्मफलं अनुभुत्तं

तुम्हेहि चित्तेहि कम्मफलं अनुभुत्तं

तया चित्तेन बुद्धं सरति सप्पुरिसो

तुम्हेहि चित्तेहि बुद्धं सरन्ति सप्पुरिसा

तुय्हं चित्तस्स ओवादं देति कोचि

तुम्हाकं चित्तानं ओवादं देन्ति केचि

तया चित्तम्हा खो पन भयं उप्पज्‍जति

तुम्हेहि चित्तेहि पन भयानि उप्पज्‍जन्ति

तुय्हं चित्तस्स परिवितक्‍को उदपादि

तुम्हाकं चित्तानं परिवितक्‍को उदपादि

तयि चित्ते खो पन कुसलचित्तं पतिठितं

तुम्हेसु चित्तेसु कुसलचित्तानि पतिट्ठितानि।

इति ततियो पाठो।

अहं पुरिसोपि पुञ्‍ञं करोमि

मयं पुरिसा पन पुञ्‍ञं करोम

ममं पुरिसं पुञ्‍ञं कारापेति

अम्हे पुरिसे पुञ्‍ञानि कारापेति

मया पुरिसेन कम्मफलं अनुभुत्तं

अम्हेहि पुरिसेहि कम्मफलं अनुभुत्तं

मया पुरिसेन एकच्‍चो सुचरति

अम्हेहि पुरिसेहि एकच्‍चे सुचरन्ति

अम्हं पुरिसस्स धनं ददाति धनवा

अम्हाकं पुरिसानं फलं ददाति फलवा

मया पुरिसस्मा अपेति एकच्‍चो

अम्हेहि पुरिसेहि भयानि उप्पज्‍जन्ति

अम्हं पुरिसस्स नाम गोत्तादि

अम्हाकं पुरिसानं परिग्गहो होति

मयि पुरिसस्मिं पसीदति यो कोचि

अम्हेसु पुरिसेसु एकच्‍चो सूरतमो।

इति चतुत्थो पाठो।

अहं कञ्‍ञा पन पुञ्‍ञं करोमि

मयं कञ्‍ञायो पुञ्‍ञानि करोम

ममं कञ्‍ञं पुञ्‍ञं कारापेति

अम्हे कञ्‍ञायो पुञ्‍ञं कारापेति

मया कञ्‍ञाय ओदनो पच्‍चते

अम्हेहि कञ्‍ञाहि ओदनो पच्‍चते

मया कञ्‍ञाय सुखदुक्खा पापुणाति

अम्हेहि कञ्‍ञाहि सुखदुक्खं पापुणाति

अम्हं कञ्‍ञाय आभरणं देति

अम्हाकं कञ्‍ञानं आभरणं देति

मया कञ्‍ञाय अयं कञ्‍ञा हीणा

अम्हेहि कञ्‍ञाहि अयं कञ्‍ञा अधिका

अम्हं कञ्‍ञाय वत्थाभरणानि होन्ति

अम्हाकं कञ्‍ञानं परिग्गहो होति

मयि कञ्‍ञायं मे मनं नपतिट्ठितं

अम्हेसु कञ्‍ञासु मे मनं पतिट्ठितं।

इति पञ्‍चमो पाठो।

अहं चित्तं पन आरम्मणं विजानाहि

मयं चित्तानि आरम्मणं विजानाथ

ममं चित्तं सञ्‍ञमेस्सन्ति एकच्‍चे

अम्हे चित्तानि सञ्‍ञमेस्सन्ति केचि

मया चित्तेन कम्मफलं अनुभुत्तं

अम्हेहि चित्तेहि कम्मफलं अनुभुत्तं

मया चित्तेन बुद्धं सरति सप्पुरिसो

अम्हेहि चित्तेहि बुद्धं सरति सद्धो

ममं चित्तस्स ओवादं देति कोचि

अम्हाकं चित्तानं ओवादं देन्ति केचि

मया चित्तस्मा पन भयं उप्पज्‍जति

अम्हेहि चित्तेहि भयानि उप्पज्‍जन्ति

ममं चित्तस्स परिवितक्‍को उदपादि

अम्हाकं चित्तानं परिवितक्‍को होति

मयि चित्ते पन कुसलचित्तं पतिट्ठितं

अम्हेसु चित्तेसु कुसलचित्तानि पतिट्ठितानि।

इति छट्ठो पाठो।

गामं वो पन गच्छेय्याथ

गामं नो पन गच्छेय्याम

पहाय वो भिक्खवे गमिस्सामि

मा नो अज्‍ज पन विकन्तिसु

कतमेव ते पन तं कम्मं

कतमेव मे पन तं कम्मं

कतमेव वो पन कुसलकम्मं

कतमेव नो पन कुसलकम्मं

ददामि ते पन गामवरानि पञ्‍च

ददाहि मे गामवरं त्वम्पि

धम्मं वो भिक्खवे देसिस्सामि

संविभाजेथ नो रज्‍जेन

मनुस्सस्सेव ते सीसं पन

पहूतं मे पन धनं सक्‍क

तुट्ठोस्मिया वो पन पकतिया

सत्था नो भगवा अनुप्पत्तो।

वो नो ते मेति रूपानि पदानि पदतो यतो।

ततो नामिकपन्तीसु नतू वुत्तानि तानि मे॥

पच्‍चत्ते उपयोगे च करणे सम्पदानिये।

सामिस्स वचने चेव वो नो सद्दो पवत्तति॥

करणे सम्पदाने च सामिअत्थे च आगतो।

ते मे सद्दोति विञ्‍ञेय्यो विञ्‍ञुना नयदस्सिनाति॥

इति सत्तमो पाठो।

इति पदमञ्‍जरिया अलिङ्गसब्बनामानं।

पञ्‍चमो परिच्छेदो।

इमानि पुल्‍लिङ्गरूपानि वुच्‍चन्ते

द्वे महाराजानो रज्‍जं कारेन्ति

द्वेपि महाराजानो उपसङ्कमति

द्वीहि महाराजेहि सङ्गामो कतो

द्वीहि महाराजेहि रट्ठवासिनो जीवन्ति

द्विन्‍नं महाराजानं पन्‍नाकारं देति

द्वीहि महाराजेहि भयानि उप्पज्‍जन्ति

द्विन्‍नं महाराजानं परिग्गहो होति

द्वीसु महाराजेसु मनानि पतिट्ठितानि।

इमानि इत्थिलिङ्गरूपानि वुच्‍चन्ते।

द्वे कञ्‍ञायो पुञ्‍ञानि करोन्ति

द्वे कञ्‍ञायो पुञ्‍ञानि कारापेति

द्वीहि कञ्‍ञाहि पुञ्‍ञानि कतानि

द्वीहि कञ्‍ञाहि सुखदुक्खं पापुणाति

द्विन्‍नं कञ्‍ञानं आभरणानि देति

द्वीहि कञ्‍ञाहि अयं कञ्‍ञा अधिका

द्विन्‍नं कञ्‍ञानं वत्थाभरणं होति

द्वीसु कञ्‍ञासु मनानि पतिट्ठितानि

इमानि नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

द्वे कुलानि दानादिकुसलं करोन्ति

द्वे कुलानि दानादिकुसलं कारापेति

द्वीहि कुलेहि सङ्घो भत्तं भोजापितो

द्वीहि कुलेहि सुखं पापुणाति सङ्घो

द्विन्‍नं कुलानं सक्‍कारं करोन्ति केचि

द्वीहि कुलेहि अपेति एकच्‍चो पुग्गलो

द्विन्‍नं कुलानं नाम गोत्तादयो

द्वीसु कुलेसु मे चित्तं पतिट्ठितं।

इति पठमो पाठो।

इमानि पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

तयो पुरिसा पन विहारं करोन्ति

तयो पुरिसे उपगच्छति एकच्‍चो

तीहि पुरिसेहि विहारो कारापितो

तीहि पुरिसेहि जीवन्ति ये केचि

तिण्णन्‍नं पुरिसानं धनं देति धनवा

तीहि पुरिसेहि भयानि उप्पज्‍जन्ति

तिण्णन्‍नं पुरिसानं परिग्गहो होति

तीसु पुरिसेसु पसीदति यो कोचि।

इमानि इत्थिलिङ्गरूपानि वुच्‍चन्ते।

तिस्सो इत्थियो पुञ्‍ञानि करोन्ति

तिस्सो इत्थियो पुञ्‍ञानि कारापेति

तीहि इत्थीहि सङ्घो भत्तं भोजापितो

तीहि इत्थीहि जीवन्ति एकच्‍चो पुरिसो

तिस्सन्‍नं इत्थीनं आभरणानि देति

तीहि इत्थीहि अपेति एकच्‍चो पुरिसो

तिस्सन्‍नं इत्थीनं आभरणानि होन्ति

तीसु इत्थीसु पसीदति एकच्‍चो पुरिसो।

इमानि नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

तीनि कुलानि पुञ्‍ञानि करोन्ति

तीनि कुलानि पुञ्‍ञानि कारापेति

तीहि कुलेहि पुञ्‍ञानि करिय्यन्ते

तीहि कुलेहि जीवन्ति ये केचि

तिण्णन्‍नं कुलानं धनं देति धनवा

तीहि कुलेहि भयानि न उप्पज्‍जन्ति

तिण्णन्‍नं कुलानं महाभोगो होति

तीसु कुलेसु पसीदति एकच्‍चो पुरिसो।

इति दुतियो पाठो।

इमानि पुल्‍लिङ्गरूपानि वुच्‍चन्ते।

चत्तारो महाराजा रज्‍जं करोन्ति

चत्तारो महाराजे उपगच्छति एकच्‍चो

चतूहि महाराजेहि पुञ्‍ञानि करिय्यन्ते

चतूहि महाराजेहि जीवन्ति महाजना

चतुन्‍नं महाराजानं पन्‍नाकारं देन्ति

चतूहि महाराजेहि भयानि उप्पज्‍जन्ति

चतुन्‍नं महाराजानं आभरणं होति

चतूसु महाराजेसु पसीदति महाजनो।

इमानि इत्थिलिङ्गरूपानि वुच्‍चन्ते।

चतस्सो कञ्‍ञायो पुञ्‍ञानि करोन्ति

चतस्सो कञ्‍ञायो पुञ्‍ञानि कारापेति

चतूहि कञ्‍ञाहि सङ्घो भत्तं भोजापितो

चतूहि कञ्‍ञाहि वधं पापुणन्ति पुरिसा

चतस्सन्‍नं कञ्‍ञानं आभरणानि देन्ति

चतूहि कञ्‍ञाहि अयं कञ्‍ञा अधिका

चतस्सन्‍नं कञ्‍ञानं आभरणं होति

चतूसु कञ्‍ञासु पसीदति एकच्‍चो पुरिसो।

इमानि नपुंसकलिङ्गरूपानि वुच्‍चन्ते।

चत्तारि कुलानि बहुं पुञ्‍ञं करोन्ति

चत्तारि कुलानि उपगच्छन्ति एकच्‍चे

चतूहि कुलेहि विहारो कारापीयते

चतूहि कुलेहि जीवन्ति एकच्‍चे पुरिसा

चतुन्‍नं कुलानं सक्‍कारं करोन्ति

चतूहि कुलेहि अपेन्ति एकच्‍चे

चतुन्‍नं कुलानं नाम गोत्तादयो

चतुसु कुलेसु पसीदति महाजनो।

इति ततियो पाठो।

पञ्‍च महाभूता तिट्ठन्ति

पञ्‍च महाभूते पस्सति

पञ्‍चहि महाभूतेहि कतानि

पञ्‍चहि महाभूतेहि सुचरति

पञ्‍चन्‍नं महाभूतानं दीयते

पञ्‍चहि महाभूतेहि अपेति

पञ्‍चन्‍नं महाभूतानं सन्तकं

पञ्‍चसु महाभूतेसु पतिट्ठितं।

तिलिङ्गरूपानि वुच्‍चन्ते।

पञ्‍च-महाभूता पन तिट्ठन्ति

पञ्‍च-अभिभवितारो तिट्ठन्ति

पञ्‍च-पुरिसा पन तिट्ठन्ति

पञ्‍च-भूमियो पन होन्ति

पञ्‍च-कञ्‍ञायो पन तिट्ठन्ति

पञ्‍च-महाभूतानि तिट्ठन्ति

पञ्‍च-चित्तानि उप्पज्‍जन्ति

एवं सब्बत्थ योजेतब्बं।

इति चतुत्थो पाठो।

तिलिङ्गरूपानि वुच्‍चन्ते।

छ महाभूता पन तिट्ठन्ति

छ अभिभवितारो पस्सति

छहि पुरिसेहि कम्मं कतं

छन्‍नं भूमीनं रुच्‍चति कोचि

छहि कञ्‍ञाहि अपेति एकच्‍चो

छन्‍नं भूतानं सन्तकं होति

छसु पन चित्तेसु पतिट्ठितं।

तिलिङ्गरूपानि वुच्‍चन्ते।

सत्त महाभूता पन तिट्ठन्ति

सत्त अभिभवितारो पस्सति

सत्तहि पुरिसेहि कम्मं कतं

सत्तन्‍नं भूमीनं रुच्‍चति कोचि

सत्तहि कञ्‍ञाहि अपेति एकच्‍चो

सत्तन्‍नं भूतानं सन्तकं होति

सत्तसु पन चित्तेसु पतिट्ठितं।

इति पञ्‍चमो पाठो।

तिलिङ्गरूपानि वुच्‍चन्ते।

अट्ठ महाभूता पन तिट्ठन्ति

अट्ठ अभिभवितारो पस्सति

अट्ठहिपुरिसेहि कम्मं कतं

अट्ठन्‍नं भूमीनं रुच्‍चति कोचि

अट्ठहि कञ्‍ञाहि अपेति कोचि

अट्ठन्‍नंभूतानं सन्तकं होति

अट्ठसु पन चित्तेसु पतिट्ठितं।

तिलिङ्गरूपानि वुच्‍चन्ते।

नव महाभूता पन तिट्ठन्ति

नव अभिभवितारो पस्सति

नवहि पुरिसेहि कम्मं कतं

नवन्‍नं भूमीनं रुच्‍चति कोचि

नवहि कञ्‍ञाहि अपेति कोचि

नवन्‍नं भूतानं सन्तकं होति

नवसु पन चित्तेसु पतिट्ठितं।

इति छट्ठो पाठो।

तिलिङ्गरूपानि वुच्‍चन्ते।

दस महाभूता पन तिट्ठन्ति

दस अभिभवितारो पस्सति

दसहि पुरिसेहि कम्मं कतं

दसन्‍नं भूतानं रुच्‍चति कोचि

दसहि कञ्‍ञाहि अपेति कोचि

दसन्‍नं भूतानं सन्तकं होति

दससु पन चित्तेसु पतिट्ठितं।

तिलिङ्गरूपानि वुच्‍चन्ते।

एकादस-महाभूता तिट्ठन्ति

द्वादस-अभिभवितारो तिट्ठन्ति

तेरस-पुरिसा पन तिट्ठन्ति

चुद्दस-भूमियो पन होन्ति

पञ्‍चदस-कञ्‍ञायो पन तिट्ठन्ति

सोलस-भूतानि पन तिट्ठन्ति

सत्तरस-चित्तानि उप्पज्‍जन्ति।

तिलिङ्गरूपानि वुच्‍चन्ते।

अट्ठारस महाभूता पन तिट्ठन्ति

अट्ठारस अभिभवितारो पस्सति

अट्ठारसहि पुरिसेहि कम्मं कतं

अट्ठारसन्‍नं भूमीनं रुच्‍चति

अट्ठारसहि कञ्‍ञाहि अपेति कोचि

अट्ठारसन्‍नं भूतानं सन्तकं

अट्ठारससु चित्तेसु पतिट्ठितं।

इति सत्तमो पाठो।

इति पदमञ्‍जरिया बहुवचनसङ्ख्यानामानं छट्ठो परिच्छेदो।

तिलिङ्गरूपानि वुच्‍चन्ते।

एकूनवीसति एकूनवीसं इच्‍चादिपि

एकूनवीसाय एकूनवीसायं

एकूनवीसति भिक्खूपि तिट्ठन्ति

एकूनवीसं भिक्खूपि पस्सति

एकूनवीसाय भिक्खूहि धम्मो देसितो

एकूनवीसाय कञ्‍ञाहि कम्मं कतं

एकूनवीसाय चित्तेहि कम्मं कतं

एकूनवीसाय भिक्खूनं चीवरं देति

एकूनवीसाय कञ्‍ञानं धनं देति

एकूनवीसाय चित्तानं पन रुच्‍चति

एकूनवीसाय भिक्खूहि अपेति कोचि

एकूनवीसाय कञ्‍ञाहि अपेति कोचि

एकूनवीसाय चित्तेहि अपेति कोचि

एकूनवीसाय भिक्खूनं सन्तकं

एकूनवीसाय कञ्‍ञानं सन्तकं

एकूनवीसाय चित्तानं सन्तकं

एकूनवीसाय भिक्खूसु पतिट्ठितं

एकूनवीसाय कञ्‍ञासु पतिट्ठितं

एकूनवीसायं चित्तेसु पतिट्ठितं।

इति पठमो पाठो।

पुल्‍लिङ्गरूपानि।

एकूनवीसति भिक्खूपि तिट्ठन्ति

एकूनवीसतिं भिक्खूपि पस्सति

एकूनवीसतिया भिक्खूहि देसितो

एकूनवीसतियं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

एकूनवीसति कञ्‍ञायो तिट्ठन्ति

एकूनवीसतिं कञ्‍ञायो पस्सति

एकूनवीसतिया कञ्‍ञाहि कम्मं कतं

एकूनवीसतियं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

एकूनवीसति चित्तानि उप्पज्‍जन्ति

एकूनवीसतिं चित्तानि पस्सति

एकूनवीसतिया चित्तेहि कम्मं कतं

एकूनवीसतियं चित्तेसु पतिट्ठितं।

इति दुतियो पाठो।

पुल्‍लिङ्गरूपानि।

वीसति भिक्खवो तिट्ठन्ति

वीसतिं भिक्खवो पस्सति

वीसतिया भिक्खूहि देसितो

वीसतियं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

वीसति कञ्‍ञायोपि तिट्ठन्ति

विसतिं कञ्‍ञायोपि पस्सति

वीसतिया कञ्‍ञाहि कम्मं कतं

वीसतियं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

वीसति चित्तानि उप्पज्‍जन्ति

वीसतिं चित्तानिपि पस्सति

वीसतिया चित्तेहि कम्मं कतं

वीसतियं चित्तेसु पतिट्ठितं

वीसं वीसं वीसाय वीसायं

तथा एकवीस द्वावीस बावीस

तेवीस चतुवीस-इच्‍चादिपि।

इति ततियो पाठो।

पुल्‍लिङ्गरूपानि।

तिंस भिक्खवो तिट्ठन्ति

तिंस भिक्खवो पस्सति

तिंसाय भिक्खूहि देसितो

तिंसायं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

तिंस कञ्‍ञायोपि तिट्ठन्ति

तिंस कञ्‍ञायोपि पस्सति

तिंसाय कञ्‍ञाहि कम्मं कतं

तिंसायं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

तिंस चित्तानि उप्पज्‍जन्ति

तिंस चित्तानिपि पस्सति

तिंसाय चित्तेहि कम्मं कतं

तिंसायं चित्तेसु पतिट्ठितं।

इति चतुत्थो पाठो।

पुल्‍लिङ्गरूपानि।

चत्तालीस भिक्खवो तिट्ठन्ति

चत्तालीसं भिक्खवो पस्सति

चत्तालीसाय भिक्खूहि देसितो

चत्तालीसायं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

चत्तालीस कञ्‍ञायोपि तिट्ठन्ति

चत्तालीसं कञ्‍ञायोपि पस्सति

चत्तालीसाय कञ्‍ञाहि कम्मं कतं

चत्तालीसायं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

चत्तालीस चित्तानिपि उप्पज्‍जन्ति

चत्तालीसं चित्तानिपि पस्सति

चत्तालीसाय चित्तेहि कम्मं कतं

चत्तालीसायं चित्तेसु पतिट्ठितं।

चत्तारीस इच्‍चादिपि।

इति पञ्‍चमो पाठो।

पुल्‍लिङ्गरूपानि।

पञ्‍ञाय भिक्खवो तिट्ठन्ति

पञ्‍ञायं भिक्खवो पस्सति

पञ्‍ञासाय भिक्खूहि देसितो

पञ्‍ञासायं भिक्खूसु वतिट्ठितं।

इत्थिलिङ्गरूपानि।

पञ्‍ञाय कञ्‍ञायोपि तिट्ठन्ति

पञ्‍ञासं कञ्‍ञायोपि पस्सति

पञ्‍ञासाय कञ्‍ञाहि कम्मं कतं

पञ्‍ञासायं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

पञ्‍ञास चित्तानिपि उप्पज्‍जन्ति

पञ्‍ञासं चित्तानिपि पस्सति।

पञ्‍ञासाय चित्तेहि कम्मं कतं

पञ्‍ञासायं चित्तेसु पतिट्ठितं।

तथा पण्णास पण्णासं

पण्णासाय पण्णासायं।

इति छट्ठो पाठो।

पुल्‍लिङ्गरूपानि।

सट्ठि भिक्खवोपि तिट्ठन्ति

सट्ठिं भिक्खवोपि पस्सति

सट्ठिया भिक्खूहि देसितो

सट्ठियं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

सट्ठि कञ्‍ञायोपि तिट्ठन्ति

सट्ठिं कञ्‍ञायोपि पस्सति

सट्ठिया कञ्‍ञाहि कम्मं कतं

सट्ठियं कञ्‍ञासु पतिट्ठितं

नपुंसकलिङ्गरूपानि।

सट्ठि चित्तानिपि उप्पज्‍जन्ति

सट्ठिं चित्तानिपि पस्सति

सट्ठिया चित्तेहि कम्मं कतं

सट्ठियं चित्तेसु पतिट्ठितं।

इति सत्तमो पाठो।

पुल्‍लिङ्गरूपानि।

सत्तति भिक्खवोपि तिट्ठन्ति

सत्ततिं भिक्खवोपि पस्सति

सत्ततिया भिक्खूहि देसितो

सत्ततियं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

सत्तति कञ्‍ञायोपि तिट्ठन्ति

सत्ततिं कञ्‍ञायोपि पस्सति

सत्ततिया कञ्‍ञाहि कम्मं कतं

सत्ततियं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

सत्तति चित्तानिपि उप्पज्‍जन्ति

सत्ततिं चित्तानिपि पस्सति

सत्ततिया चित्तेहि कम्मं कतं

सत्ततियं चित्तेसु पतिट्ठितं

सत्तरि इच्‍चादिपि।

इति अट्ठमो पाठो।

पुल्‍लिङ्गरूपानि।

असीति भिक्खवोपि तिट्ठन्ति

असीतिं भिक्खवोपि पस्सति

असीतिया भिक्खूहि देसितो

असीतियं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि।

असीति कञ्‍ञायोपि तिट्ठन्ति

असीतिं कञ्‍ञायोपि पस्सति

असीतिया कञ्‍ञाहि कम्मं कतं

असीतियं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

असीति चित्तानिपि उप्पज्‍जन्ति

असीतिं चित्तानिपि पस्सति

असितिया चित्तेहि कम्मं कतं

असीतियं चित्तेसु पतिट्ठितं।

इति नवमो पाठो।

पुल्‍लिङ्गरूपानि।

नवुति भिक्खवोपि तिट्ठन्ति

नवुतिं भिक्खवोपि पस्सति

नवुतिया भिक्खूहि देसितो

नवुतियं भिक्खूसु पतिट्ठितं।

इत्थिलिङ्गरूपानि

नवुति कञ्‍ञायोपि तिट्ठन्ति

नवुतिं कञ्‍ञायोपि पस्सति

नवुतिया कञ्‍ञाहि कम्मं कतं

नवुतियं कञ्‍ञासु पतिट्ठितं।

नपुंसकलिङ्गरूपानि।

नवुति चित्तानिपि उप्पज्‍जन्ति

नवुतिं चित्तानिपि पस्सति

नवुतिया चित्तेहि कम्मं कतं

नवुतियं चित्तेसु पतिट्ठितं।

तथा एकनवुति इच्‍चादिपि।

इति दसमो पाठो।

सतं भिक्खवो पन तिट्ठन्ति

सतानि भिक्खवो पन तिट्ठन्ति

सतं भिक्खवो पन पस्सति

सतानि भिक्खवो पन पस्सति

सतेन भिक्खूहि धम्मो देसितो

सतेहि भिक्खूहि धम्मा देसिता

सतस्स भिक्खूनं दानं ददेय्य

सतानं भिक्खूनं दानं ददेय्युं

सतस्मा भिक्खूहि अपेति कोचि

सतेहि भिक्खूहि अपेन्ति केचि

सतस्स भिक्खूनं पत्तचीवरानि

सतानं भिक्खुनं पत्तचीवरानि

सतस्मिं भिक्खूसु मनं पतिट्ठितं

सतेसु भिक्खूसु मनं पतिट्ठितं।

एवं सहस्सं सहस्सानीति।

योजेतब्बं दससहस्सं

सतसहस्सं दससतसहस्सन्ति

एत्थापि एसेवनयो

अयं पनेत्थ नयो

सतं खो भिक्खू होन्ति

सतं खो इत्थियो होन्ति

सतं खो पियाति होन्ति

सहस्सादिसुपि एसेव नयो।

इति एकादसमो पाठो।

दसस्स गणनस्स दसगुणितं कत्वा सतं होति।

सतस्स दसगुणितं कत्वा सहस्सं होति।

दससहस्सस्स दसगुणितं कत्वा सतसहस्सं होति।

तं लक्खन्ति वुच्‍चति, सतसहस्सस्स दसगुणितं कत्वा दससतसहस्सं होति।

दससतसहस्सस्स दसगुणितं कत्वा कोटि होति।

सतसहस्सानं सतं कोटि नामाति अत्थो।

कोटिसतसहस्सानं सतं पकोटि।

पकोटिसतसहस्सानं सतं कोटिप्पकोटि।

कोटिप्पकोटि सतसहस्सानं सतं नहुतं।

नहुतसतसहस्सानं सतं निन्‍नहुतं

निन्‍नहुतसतसहस्सानं सतं अक्खोहिणि।

अपरो नयो-एकं दसं सतं सहस्सं

दससहस्सं सतसहस्सं दससतसहस्सं

कोटि पकोटि कोटिप्पकोटि नहुतं

निन्‍नहुतं अक्खोहिणीति एवं

एकतो पट्ठाय गुणीयमाना अक्खोहिणि

तेरसम ठानं हुत्वा तिट्ठति।

नव नागसहस्सानि नागे नागे सतं रथा

रथे रथे सतं अस्सा अस्से अस्से सतं नरा

नरे नरे सतं कञ्‍ञा एके किस्सं सतित्थियो

एसा अक्खोहिणी नाम पुब्बाचरियेहि भासिताति।

अक्खोहिणीच भिन्दूच अब्बुदंच निरब्बुदं

अहहं अबबञ्‍चेव अटटंच सुगन्धिकं

उप्पलं कुमुदञ्‍चेव पुण्डरीकं पदुमं तथा

कथानं महाकथानं असंखेय्यन्ति भासितो।

कमो कच्‍चायने एसो पालिया सो विरुज्झति

पालियन्तु कमो एवं वेदितब्बो निरब्बुदा

अबबं अटटं अहहं कुमुदंच सुगन्धिकं

उप्पलं पुण्डरीकंच पदुमन्ति जिनोब्रवीति।

इति द्वादसमो पाठो।

इति पदमञ्‍जरिया सङ्ख्यानामानं। सत्तमो परिच्छेदो। पदमञ्‍जरिया पकरणी समत्ता। सिद्धि रत्थु।