न जायते यदा जातं नाजातमपि जायते । जाताजाताच्च नैवं हि जायमानोऽपि जायते ॥ ५ ॥ नैकत्वेऽनेकवृत्तिर्न नोऽनेकत्वे हि नैकता । तत्प्रतीत्यसमुत्पन्नभावास्ते ह्यनिमित्तकाः ॥ ७ ॥ द्वादशाङ्गो ह्यनुत्पादः समुत्पादः प्रतीत्यजः । एकचित्ते न तद्युक्तं बहुष्वपि न युज्यते ॥ ८ ॥ आत्मा नास्ति न...
Month: March 2020
चित्तसंप्रयुक्तसंस्काराश्चत्वारिंशत् । तद्यथा - वेदना, संज्ञा, चेतना, छन्दः, स्पर्शः, मतिः, स्मृतिः, मनस्कारः, अधिमोक्षः, समाधिः, श्रद्धा, अप्रमादः, प्रस्रब्धिः, उपेक्षा, ह्रीः, अपत्रपा, अलोभः, अद्वेषः, अहिंसा, वीर्यम्, मोहः, प्रमादः, कौसीद्यम्, अश्राद्ध्यम्, स्त्यानम्, औद्धत्यम्, अह्रीकता, अनपत्रपा, क्रोधः, उपनाहः, शाठ्यम्, ईर्ष्या, प्रदानः, म्रक्षः, मात्सर्यम्,...
स्कन्धा धातव आयतनानि च कति । स्कन्धाः पञ्च । रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥ धातवोऽष्टादश । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर्घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुर्जिव्हाधातू रसधातुर्जिव्हाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च ॥ आयतनानि द्वदश । चक्षुरायतनं रूपायतनं श्रोत्रायतनं शब्दायतनं घ्राणायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं...
यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार । तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥ शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति । बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः । सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः । अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।
न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः ।
विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥
तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम् ।
कायविज्ञानमधरस्वभूमि अनियतं मनः ॥ १.४७ ॥ पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः ।
धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः...
अथातो धर्मं व्याख्यास्यामः । १,१.१ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १,१.२ । अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः/यतो धर्मस्ततो जयः [महाभारतम्-11-स्त्रीपर्व-013.9 and 11.13.12] अथातो धर्मं व्याख्यास्यामः । १,१.१ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १,१.२ । [Vaisheshika Sutram of Kanada ]
Indian Penal Code 271. Disobedience to quarantine rule Whoever knowingly disobeys any rule made and promulgated by the Government for putting any vessel into a state of quarantine, or for regulating the intercourse of vessels in a state of...
Indian Penal Code 270. Malignant act likely to spread infection of disease dangerous to life. Whoever malignantly does any act which is, and which he knows or has reason to believe to be, likely to spread the infection of...
Indian Penal Code 269. Negligent act likely to spread infection of disease dangerous to life. Whoever unlawfully or negligently does any act which is, and which he knows or has reason to believe to be, likely to spread the...
The Indian Penal Code 188. Disobedience to order duly promulgated by public servant. Whoever, knowing that, by an order promulgated by a public servant lawfully empowered to promulgate such order, he is directed to abstain from a certain act,...
"disaster" means a catastrophe, mishap, calamity or grave occurrence in any area, arising from natural or man made causes, or by accident or negligence which results in substantial loss of life or human suffering or damage to, and destruction...