चण्डिका दण्डक स्तोत्रम्-Chandika Dandak Stotram

Print Friendly, PDF & Email

हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे

हूँकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे।

Print Friendly, PDF & Email

चण्डिकादण्डकस्तोत्रम्

ॐ नमः श्रीचण्डिकायै

ऊं ऊं ऊं उग्रचण्डं च चकितचकितं चंचला दुर्गनेत्रं

हूँ हूँ हूंकाररूपं प्रहसितवदनं खङ्गपाशान् धरन्तम्।

दं दं दं दण्डपाणिं डमरुडिमिडिमां डण्डमानं भ्रमन्तं

भ्रं भ्रं भ्रं भ्रान्तनेत्रं जयतु विजयते सिद्धिचण्डी नमस्ते॥ १॥

घ्रं घ्रं घ्रं घोररूपं घुघुरितघुरितं घर्घरीनादघोषं

हुं हुं हुं हास्यरूपं त्रिभुवनधरितं खेचरं क्षेत्रपालम्।

भ्रूं भ्रूं भ्रूं भूतनाथं सकलजनहितं तस्य देहा पिशाचं

हूँ हूँ हूंकारनादैः सकलभयहरं सिद्धिचण्डी नमस्ते॥ २॥

 

व्रं व्रं व्रं व्योमघोरं भ्रमति भुवनतः सप्तपातालतालं

क्रं क्रं क्रं कामरूपं धधकितधकितं तस्य हस्ते त्रिशूलम्।

द्रुं द्रुं द्रुं दुर्गरूपं भ्रमति च चरितं तस्य देहस्वरूपं

मं मं मं मन्त्रसिद्धं सकलभयहरं सिद्धिचण्डी नमस्ते॥ ३॥

 

झं झं झंकाररूपं झमति झमझमा झंझमाना समन्तात्

कं कं कंकालधारी धुधुरितधुरितं धुन्धुमारी कुमारी।

धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपास्त्रिशूलं

तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते॥ ४॥

 

रं रं रं रायरुद्रं रुरुधितरुधितं दीर्घजिह्वाकरालं

पं पं पं प्रेतरूपं समयविजयिनं सुम्भदम्भे निसुम्भे।

संग्रामे प्रीतियाते जयतु विजयते सृष्टिसंहारकारी

ह्रीं ह्रीं ह्रींकारनादे भवभयहरणं सिद्धिचण्डी नमस्ते॥ ५॥

 

हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे

हूँकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे।

पङ्के जाताभिजाते चुरु चुरु चुरुते कामिनी काण्डकण्ठे

कङ्काली कालरात्री भगवति वरदे सिद्धिचण्डी नमस्ते॥ ६॥

 

ष्ट्रीं ष्ट्रीं ष्ट्रींकारनादे त्रिभुवननमिते घोरघोरातिघोरं

कं कं कं कालरूपं घुघुरितघुरितं घुं घुमा बिन्दुरूपी।

धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपाशत्रिशूलं

तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते॥ ७॥

 

झ्रीं झ्रीं झ्रींकारवृन्दे प्रचरितमहसा वामहस्ते कपालं

खं खं खं खङ्गहस्ते डमरुडिमडिमां मुण्डमालासुशोभाम्।

रुं रुं रुं रुद्रमालाभरणविभूषिता दिर्घजिह्वा कराला

देवि श्री उग्रचण्डी भगवति वरदे सिद्धिचण्डी नमस्ते॥ ८॥

 

आरुणवर्णसङ्काशा खड्गफेटकबिन्दुका।

कामरूपी महादेवी उग्रचण्डी नमोऽस्तुते॥९॥

श्री चण्डिकादण्डकस्तोत्रं समाप्तम्।


 

Next Post

Athanasius: Expotio Fidei

Thu Apr 2 , 2020
Ἀθανασίου ἀρχιεπισκόπου Ἀλεξανδρείας ἔκθεσις πίστεως. 1. Πιστεύομεν εἰς ἕνα ἀγέννητον θεόν, Πατέρα παντοκράτορα, πάντων ποιητὴν ὁρατῶν τε καὶ ἀοράτων, τὸν ἔχοντα ἀφ’ ἑαυτοῦ τὸ εἶναι· καὶ εἰς ἕνα μονογενῆ Λόγον, Σοφίαν, Υἱόν, ἐκ τοῦ Πατρὸς ἀνάρχως καὶ ἀϊδίως γεγεννημένον , Λόγον δὲ οὐ προφορικόν,  οὐκ ἐνδιάθετον, οὐκ ἀπόῤῥοιαν τοῦ τελείου, οὐ τμῆσιν τῆς ἀπαθοῦς φύσεως οὔτε προβολήν, ἀλλ’ Υἱὸν αὐτοτελῆ, […]

You May Like

Recent Updates

%d bloggers like this: