All

दैवपुरुषाकार: – Daiva Purusakara

Daiva Purusakara-न विना मानुषं दैवं दैवं वा मानुषं विना-नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्/

सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः- दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन/

FORTUNE VS EFFORTS

न विना मानुषं दैवं दैवं वा मानुषं विना-नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्¦ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणोऽर्द्ध्योः- दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन[वराहमिहिर]

यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति

सचराचरं त्रिभुवनं स जयति किरणालयः सविता//1

यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य

विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु//2

उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः

प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः//3

साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः

दक्षः प्रगल्भो ऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितो ऽपि//4

तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम्

तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः//5

लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति

प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च//6

उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम्

अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः//7

विहङ्ग इव वधो हि स्यात् निपत्यार्यमनीश्वरः

विधानविहितो ऽदेश्यो नान्येषां नात्मनः प्रभुः//8

तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम्

निश्चेष्टम् अपि लोके ऽस्मिन् भजते भुक्तिर् उत्तमा//9

आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति ये ऽरीन्

तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी//10

तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः

प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम्//11

उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा

प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः//12

उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति

उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते//13

विधानगणनाजडः पुरुषकारसुप्तादरो

मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम्//14

पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं

हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु//15

कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः

अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान्//16

न विना मानुषं दैवं दैवं वा मानुषं विना

नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्//17

सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः

 दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन//18

अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः

इह नास्य भविष्यामि कुतः फलमनीहितम्//19

यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः

 प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति//20

सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमेन

कृच्छ्रेण शेषं महता यतो ऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः//21


SOURCE: वराहमिहिर प्रणीत – दैवपुरुषाकाराध्याय (1) – बृहद्यात्रा  

 

Next Post

बार्हस्पत्य नीतिसूत्राणि (Niti Sutram by Brihaspati)

Fri Apr 24 , 2020
अर्थमार्जयेत्। यस्यार्थसाशिरस्ति तस्य मित्राणि धर्मः विद्या गुमः विग्रमः बुद्धिश्च। अधन्नार्थमारजयितुं न शक्यते, गजो अगजेनेव। धनमूलं जगत्, सर्वाणि तत्र सन्ति। निर्धनो मृतश्चण्डालश्च। एवं धर्ममूलं च विद्यामार्जयेत्। विद्यामूलमिदं जगत्, विद्यापुनस्सर्वमित्याह गुरूः।
Sayambhu

You May Like

Recent Updates

%d bloggers like this: