FORTUNE VS EFFORTS
न विना मानुषं दैवं दैवं वा मानुषं विना-नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्¦ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणोऽर्द्ध्योः- दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन[वराहमिहिर]
यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति
सचराचरं त्रिभुवनं स जयति किरणालयः सविता//1
यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य
विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु//2
उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः
प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः//3
साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः
दक्षः प्रगल्भो ऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितो ऽपि//4
तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम्
तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः//5
लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति
प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च//6
उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम्
अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः//7
विहङ्ग इव वधो हि स्यात् निपत्यार्यमनीश्वरः
विधानविहितो ऽदेश्यो नान्येषां नात्मनः प्रभुः//8
तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम्
निश्चेष्टम् अपि लोके ऽस्मिन् भजते भुक्तिर् उत्तमा//9
आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति ये ऽरीन्
तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी//10
तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः
प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम्//11
उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा
प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः//12
उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति
उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते//13
विधानगणनाजडः पुरुषकारसुप्तादरो
मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम्//14
पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं
हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु//15
कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः
अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान्//16
न विना मानुषं दैवं दैवं वा मानुषं विना
नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्//17
सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः
दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन//18
अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः
इह नास्य भविष्यामि कुतः फलमनीहितम्//19
यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः
प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति//20
सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमेन
कृच्छ्रेण शेषं महता यतो ऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः//21
SOURCE: वराहमिहिर प्रणीत – दैवपुरुषाकाराध्याय (1) – बृहद्यात्रा