The common parlance test”, “marketability test”, “popular meaning test” are all tools for interpretation to arrive at a decision on proper classification of a tariff entry. These tests, however, would be required to be applied if a particular tariff...
Day: May 8, 2020
प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम्
संक्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च
ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च ।
तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां
न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः
पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः । लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः ॥ २ ॥ उपायेन तु केनापि केवलं संसृतेः सुखम् । स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषोऽधमः ॥ ३ ॥ पापकर्मनिवृत्तात्मा भवसुखात्पराङ्मुखः ।
आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः ॥ ४ ॥ स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य...
अथातो यज्ञक्रमाः (१,५.७ ) अग्न्याधेयम् (१,५.७ ) अग्न्याधेयात्पूर्णाहुतिः (१,५.७ ) पूर्णहुतेरग्निहोत्रम् (१,५.७ ) अग्निहोत्राद्दर्शपूर्णमासौ (१,५.७ ) दर्शपूर्णमासाभ्यामाग्रयणम् (१,५.७ ) आग्रयणाच्चातुर्मास्यानि (१,५.७ ) चातुर्मास्येभ्यः पशुबन्धः (१,५.७ ) पशुबन्धादग्निष्टोमः (१,५.७ ) अग्निष्टोमाद्राजसूयः (१,५.७ ) राजसूयाद्वाजपेयः (१,५.७ ) वाजपेयादश्वमेधः (१,५.७ ) अश्वमेधात्पुरुषमेधः...
ओं नमोऽथर्ववेदाय नमः गोपथब्राह्मण भोः कः सविता का सावित्री ॥ ३२ ॥ (१,१.३३ ) मन एव सविता वाक्सावित्री (१,१.३३ ) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन् मन इति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) अग्निरेव सविता पृथिवी...
श्रुतिविप्रतिपन्ना अनेक साध्य साधन संबन्ध प्रकाशन श्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना
The purpose of Bhagavad Gita, as explained by Advocatetanmoy, is to present the truth of life in a systematic way. It gives guidance on how to live a life of spiritual excellence and fulfill one's true potential. It helps...
द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च । जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानः ।
Whereas the ILO should, now more than ever, draw upon all its standard-setting, technical cooperation and research resources in all its areas of competence, in particular employment, vocational training and working conditions, to ensure that, in the context of...
ILO( presently UN Organisation) was created in 1919, as part of the Treaty of Versailles (28 June 1919), the instrumental which ended World War I, to reflect the belief that universal and lasting peace can be accomplished only if...
You must be logged in to post a comment.