Contents
Gitikapada: (13 verses)
Ganitapada (33 verses)
Kalakriyapada (25 verses)
Kalakriyapada (25 verses)
दश-गीतिका-पाद
१.१ प्रणिपत्य एकमनेकं कं सत्यां देवतां परं ब्रह्म्
१.१ आर्यभटस्त्रीणि ॰गदति गणितं काल-क्रियां गोलम्॥
प्रणिपत्य एकमनेकं कं सत्यां देवतां परं ब्रह्म ।
आर्यभटः त्रीणि गदति गणितं कालक्रियां गोलम् ॥ १ ॥
अस्याः पदविभागः: – प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम् । [भास्कर-विरचित-भाष्य]
१.२ वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात्ङ्मौ यस्।
१.२ ख-द्वि-नवके स्वरास्नव वर्गे अवर्गे नव अन्त्य-वर्गे वा॥
१.३ युग-रवि-भ-गणास्ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुणॢष्खृ प्राक् ।
१.३ शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगु-बुध-सौरास्॥
१.४ चन्द्रोच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेष अर्कास्।
१.४ बुफिनच पात-विलोमास्बुधाह्नि अजार्कोदयात्च लङ्कायाम्॥
१.५ काहस्मनवस्ढ मनु-युगास्श्ख गतास्ते च मनु-युगास्छ्ना च्
१.५ कल्पादेस् युग-॰पादास्ग च गुरु-दिवसात्च भारतात्पूर्वम्॥
१.६ शशि-राशयस्ठ चक्रं ते अंश-कला-योजनानि यवञ-गुणास्।
१.६ प्राणेन ॰ेति कलां भं ख-युगांशे ग्रह-जवस्भ-वांशे अर्कस्॥
१.७ नृ-षि योजनम् ञिला भू-व्याससर्केन्द्वोर्घ्रिञा गिण क मेरोस्।
१.७ भृगु-गुरु-बुध-शनि-भौमास्शशि-ङ-ञ-ण-न-मांशकास्समार्क-समास्॥
१.८ भापक्रमस्ग्रहांशास्शशि-विक्षेपसपमण्डलात्झ-अर्धम्।
१.८ शनि-गुरु-कुज ख-क-ग-अर्धं भृगु-बुध ख स्चाङ्गुलस्घ-हस्तस्ना॥
१.९ बुध-भृगु-कुज-गुरु-शनि न-व-रा-ष-ह ॰गत्वा अंशकान् पृष्ठरथम-पातास्।
१.९ सवितुरमीषां च तथा द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्दोच्चम्॥
१.१० झ-अर्धानि मन्द-वृत्तं शशिनस्छ ग-छ-घ-ढ-छ-झ यथा उक्तेभ्यस्।
१.१० झा-ग्ड-ग्ला-र्ध-द्ड तथा शनि-गुरु-कुज-भृगु-बुधोच्च-शीघ्रेभ्यस्॥
१.११ मन्दात्ङ-ख-द-ज-डा वक्रिणाम् द्वितीये पदे चतुर्थे च्
१.११ जा-ण-क्ल-छ्ल-झ्न उच्चात्शीघ्रात्गियिङश कु-वायु-कक्ष्यान्त्या॥
१.१२ मखि भकि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व्
१.१२ घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला-अर्ध-ज्यास्॥
१.१३ दश-गीतिक-सूत्रमिदं भू-ग्रह-चरितं भ-पञ्जरे ॰ज्ञात्वा।
१.१३ ग्रह-भ-गण-परिभ्रमणं सस्॰याति ॰भित्त्वा परं ब्रह्म् ।
गणित-पाद
२.१ ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भ-गणान् ॰नमस्-कृत्य्
२.१ आर्यभटस्तु इह ॰निगदति कुसुम-पुरे अभ्यर्चितं ज्ञानम्॥
२.२ एकम् दश च शतं च सहस्रम् अयुत-नियुते तथा पृष्ठरयुतम्।
२.२ कोटि-अर्बुदं च वृन्दं स्थानात्स्थानम् दश-गुणम् ॰स्यात् ॥
२.३ वर्गस्सम-चतुर्-अश्रस्फलं च सदृश-द्वयस्य संवर्गस्।
२.३ सदृश-त्रय-संवर्गस्घनस्तथा द्वादशाश्रिस्॰स्यात् ॥
२.४ भागम् ॰हरेतवर्गान्नित्यम् द्वि-गुणेन वर्ग-मूलेन्
२.४ वर्गात्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम्॥
२.५ अघनात्॰भजेत्द्वितीयात्त्रि-गुणेन घनस्य मूल-वर्गेण्
२.५ वर्गस्त्रि-पूर्व-गुणितस्शोध्यस्पृष्ठरथमात्घनस्च घनात् ॥
२.६ त्रि-भुजस्य फल-शरीरं सम-॰दल-कोटी-भुजा-अर्ध-संवर्गस्।
२.६ ऊर्ध्व-भुजा-तद्-संवर्ग-अर्धं सस्घनस्षष्-अश्रिसिति॥
२.७ सम-परिणाहस्य-अर्धं विष्कम्भ-अर्ध-हतमेव वृत्त-फलम्।
२.७ तद्-निज-मूलेन हतं घन-गोल-फलं निरवशेषम्॥
२.८ आयाम-गुणे पार्श्वे तद्-योग-हृते स्व-पात-लेख्
२.८ विस्तर-योग-अर्ध-गुणे ज्ञेयं क्षेत्र-फलमायाम् ।
२.९ सर्वेषां क्षेत्राणाम् ॰प्रसाध्य पार्श्वे फलं तद्-अभ्यासस्।
२.९ परिधेस्षष्-भाग-ज्या विष्कम्भ-अर्धेन सा तुल्या॥
२.१० चतुर्-अधिकम् शतम् अष्ट-गुणम् द्वाषष्टिस्तथा सहस्राणाम्।
२.१० अयुत-द्वय-विष्कम्भस्य आसन्नस्वृत्त-परिणाहस्॥
२.११ सम-वृत्त-परिधि-पादम् ॰छिन्द्यात्त्रि-भुजात्चतुर्-भुजात्च एव्
२.११ सम-चाप-ज्या-अर्धानि तु विष्कम्भ-अर्धे यथा इष्टानि॥
२.१२ पृष्ठरथमात्चाप-ज्या-अर्धात्यैरूनं खण्डितम् द्वितीय-अर्धम्।
२.१२ तद्-पृष्ठरथम-ज्या-अर्धांशैस्तैस्तैसूनानि शेषाणि॥
२.१३ वृत्तं भ्रमेण साध्यं च चतुर्-भुजं च कर्णाभ्याम्।
२.१३ साध्या जलेन सम-भूसधस्-ऊर्ध्वं लम्बकेन एव् ।
२.१४ शङ्कोस्प्रमाण-वर्गं छाया-वर्गेण संयुतम् ॰कृत्वा।
२.१४ यत्तस्य वर्ग-मूलं विष्कम्भ-अर्धं स्व-वृत्तस्य् ।
२.१५ शङ्कु-गुणं शङ्कु-भुजा-विवरं शङ्कु-भुजयोर्विशेष-हृतम्।
२.१५ यत्लब्धं सा छाया ज्ञेया शङ्कोस्स्व-मूलाथि॥
२.१६ छाया-गुणितं छायाग्र-विवरमूनेन भाजितं कोटी।
२.१६ शङ्कु-गुणा कोटी सा छाया-भक्ता भुजा ॰भवति॥
२.१७ यस्च एव भुजा-वर्गस्कोटी-वर्गस्च कर्ण-वर्गस्सस्।
२.१७ वृत्ते शर-संवर्गस् अर्ध-ज्या-वर्गस्सस्खलु धनुषोस्॥
२.१८ ग्रासोने द्वे वृत्ते ग्रास-गुणे ॰भाजयेत्पृथक्त्वेन्
२.१८ ग्रासोन-योग-लब्धौ संपात-शरौ परस्पर-तस्॥
२.१९ इष्टं वि-एकं दलितं स-पूर्वमुत्तर-गुणं स-मुखं मध्यम्।
२.१९ इष्ट-गुणितमिष्ट-धनं तु अथ वा आद्यन्तं पद-अर्ध-हतम्॥
२.२० गच्छसष्टोत्तर-गुणितात्द्वि-गुणाद्युत्तर-विशेष-वर्ग-युतात् ।
२.२० मूलम् द्वि-गुणाद्यूनं स्वोत्तर-भजितं स-॰रूपार्धम्॥
२.२१ एकोत्तराद्युपचितेस्गच्चादि-एकोत्तर-त्रि-संवर्गस्।
२.२१ षष्-भक्तस्सस्चिति-घनस्स-एक-पद-घनस्वि-मूलस्वा॥
२.२२ स-एक-स-गच्छ-पदानां क्रमात्त्रि-संवर्गितस्य षष्ठसंशस्।
२.२२ वर्ग-चिति-घनस्सस्॰भवेत्चिति-वर्गस्घन-चिति-घनस्च् ।
२.२३ सम्पर्कस्य हि वर्गात्॰विशोधयेतेव वर्ग-सम्पर्कम्।
२.२३ यत्तस्य ॰भवति अर्धम् ॰विद्यात्गुण-कार-संवर्गम्॥
२.२४ द्वि-कृति-गुणात्संवर्गात्द्व्यन्तर-वर्गेण संयुतात्मूलम्।
२.२४ अन्तर-युक्तं हीनं तद्-गुण-कार-द्वयं दलितम्॥
२.२५ मूल-फलं स-फलं काल-मूल-गुणम् अर्ध-मूल-कृति-युक्तम्।
२.२५ तद्-मूलं मूल-अर्धोनं काल-हृतं स्व-मूल-फलम्॥
२.२६ त्रैराशिक-फल-राशिं तमथ इच्छा-राशिना हतम् ॰कृत्वा।
२.२६ लब्धं प्रमाण-भजितं तस्मातिच्छा-फलमिदम् ॰स्यात् ॥
२.२७ छेदास्परस्पर-हतास्॰भवन्ति गुण-कार-भाग-हाराणाम्।
२.२७ छेद-गुणं स-छेदं परस्परं तत्सवर्णत्वम्॥
२.२८ गुण-कारास्भाग-हरास्भाग-हरास्ते ॰भवन्ति गुण-कारास्।
२.२८ यस्क्षेपस्ससपचयसपचयस्क्षेपस्च विपरीत् ।
२.२९ राश्यूनं राश्यूनं गच्छ-धनं पिण्डितं पृथक्त्वेन्
२.२९ वि-एकेन पदेन हृतं सर्व-धनं तत्॰भवति एवम्॥
२.३० गुलिकान्तरेण ॰विभजेत्द्वयोस्पुरुषयोस्तु रूपक-विशेषम्।
२.३० लब्धं गुलिका-मूल्यं यदि अर्थ-कृतम् ॰भवति तुल्यम्॥
२.३१ भक्ते विलोम-विवरे गति-योगेन अनुलोम-विवरे द्वौ।
२.३१ गत्यन्तरेण लब्धौ द्वि-योग-कालौ अतीताइष्यौ॥
२.३२ अधिकाग्र-भाग-हारम् ॰छिन्द्यातूनाग्र-भाग-हारेण्
२.३२ शेष-परस्पर-भक्तं मति-गुणमग्रान्तरे क्षिप्तम्॥
२.३३ अधस्-उपरि-गुणितमन्त्य-युज्-ऊनाग्र-छेद-भाजिते शेषम्।
२.३३ अधिकाग्र-छेद-गुणम् द्वि-छेदाग्रमधिकाग्र-युतम्॥
काल-क्रिया-पाद
३.१ वर्षम् द्वादश-मासास्त्रिंशत्-दिवसस्॰भवेत्सस्मासस्तु।
३.१ षष्टिस्नाड्यस्दिवसस्षष्टिस्च विनाडिका नाडी॥
३.२ गुर्वक्षराणि षष्टिस्विनाडिका आर्क्षी षटेव वा प्राणास्।
३.२ एवं काल-विभागस्क्षेत्र-विभागस्तथा भ-गणात् ॥
३.३ भ-गणास्द्वयोस्द्वयोस्ये विशेष-शेषास्युगे द्वि-योगास्त्
३.३ रवि-शशि-नक्षत्र-गणास्सम्मिश्रास्च व्यतीपातास्॥
३.४ स्वोच्च-भ-गणास्स्व-भ-गणैस्विशेषितास्स्वोच्च-नीच-परिवर्तास्।
३.४ गुरु-भ-गणास्राशि-गुणासश्वयुजाद्यास्गुरोरब्दास्॥
३.५ रवि-भ-गणास्रव्यब्दास्रवि-शशि-योगास्॰भवन्ति शशि-मासास्।
३.५ रवि-भू-योगास्दिवसास्भावर्तास्च अपि नाक्षत्रास्॥
३.६ अधिमासकास्युगे ते रवि-मासेभ्यसधिकास्तु ये चान्द्रास्।
३.६ शशि-दिवसास्विज्ञेयास्भू-दिवसोनास्तिथि-प्रलयास्॥
३.७ रवि-वर्षं मानुष्यं ततपि त्रिंशत्-गुणम् ॰भवति पित्र्यम्।
३.७ पित्र्यम् द्वादश-गुणितं दिव्यं वर्षं विनिर्दिष्टम्॥
३.८ दिव्यं वर्ष-सहस्रं ग्रह-सामान्यं युगम् द्वि-५षट्क-गुणम्।
३.८ अष्टोत्तरम् सहस्रं ब्राह्मस्दिवसस्ग्रह-युगानाम्॥
३.९ उत्सर्पिणी युग-अर्धं पश्चातपसर्पिणी युग-अर्धं च्
३.९ मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दूच्चात् ॥
३.१० षष्ट्यब्दानाम् षष्टिस्यदा व्यतीतास्त्रयस्च युग-पादास्।
३.१० त्र्यधिका विंशतिसब्दास्तदा इह मम जन्मनसतीतास्॥
३.११ युग-वर्ष-मास-दिवसास्समं प्रवृत्तास्तु चैत्र-शुक्लादेस्।
३.११ कालसयमनाद्यन्तस्ग्रह-भैस्॰नुमीयते क्षेत्र् ।
३.१२ षष्ट्या सूर्याब्दानाम् ॰प्रपूरयन्ति ग्रहास्भ-परिणाहम्।
३.१२ दिव्येन नभस्-परिधिं समं भ्रमन्तस्स्व-कक्ष्यासु॥
३.१३ मण्डलमल्पमधस्तात्कालेन अल्पेन ॰पूरयति चन्द्रस्।
३.१३ उपरिष्टात्सर्वेषां महत्च महता शनैश्चारी॥
३.१४ अल्पे हि मण्डले अल्पा महति महान्तस्च राशयस्ज्ञेयास्।
३.१४ अंशास्कलास्तथा एवं विभाग-तुल्यास्स्व-कक्ष्यासु॥
३.१५ भानामधस्शनैश्चर-सुरगुरु-भौमार्क-शुक्र-बुध-चन्द्रास्।
३.१५ एषामधस्च भूमिस्मेधी-भूता ख-मध्य-स्था॥
३.१६ सप्त एते होरेशास्शनैश्चराद्यास्यथा-क्रमं शीघ्रास्।
३.१६ शीघ्र-क्रमात्चतुर्थास्॰भवन्ति सूर्योदयात्दिनपास्॥
३.१७ कक्ष्या-प्रतिमण्डल-गास्॰भ्रमन्ति सर्वे ग्रहास्स्व-चारेण्
३.१७ मन्दोच्चातनुलोमं प्रतिलोमं च एव शीघ्रोच्चात् ॥
३.१८ कक्ष्या-मण्डल-तुल्यं स्वं स्वं प्रतिमण्डलम् ॰भवति एषाम्।
३.१८ प्रतिमण्डलस्य मध्यं घन-भू-मध्याततिक्रान्तम्॥
३.१९ प्रतिमण्डल-भू-विवरं व्यास-अर्धं स्वोच्च-नीच-वृत्तस्य्
३.१९ वृत्त-परिधौ ग्रहास्ते मध्यम-चारात्॰भ्रमन्ति एवम्॥
३.२० यस्शीघ्र-गतिस्स्वोच्चात्प्रतिलोम-गतिस्स्व-वृत्त-कक्ष्यायाम्।
३.२० अनुलोम-गतिस्वृत्ते मन्द-गतिस्यस्ग्रहस्॰भवति॥
३.२१ अनुलोम-गानि मन्दात्शीघ्रात्प्रतिलोम-गानि वृत्तानि।
३.२१ कक्ष्या-मण्डल-लग्न-स्व-वृत्त-मध्ये ग्रहस्मध्यस्॥
३.२२ क्षय-धन-धन-क्षयास्॰स्युर्मन्दोच्चात्व्यत्ययेन शीघ्रोच्चात् ।
३.२२ शनि-गुरु-कुजेषु मन्दातर्धमृणं धनम् ॰भवति पूर्व् ।
३.२३ मन्दोच्चात्शीघ्रोच्चातर्धमृणं धनं ग्रहेषु मन्देषु।
३.२३ मन्दोच्चात्स्फुट-मध्यास्शीघ्रोच्चात्च स्फुटास्ज्ञेयास्॥
३.२४ शीघ्रोच्चातर्धोनं कर्तव्यमृणं धनं स्व-मन्दोच्च्
३.२४ स्फुट-मध्यौ तु भृगु-बुधौ सिद्धात्मन्दात्स्फुटौ ॰भवतस्॥
३.२५ भू-तारा-ग्रह-विवरं व्यास-अर्ध-हृतस्स्व-कर्ण-संवर्गस्।
३.२५ कक्ष्यायां ग्रह-वेगस्यस्॰भवति सस्मन्द-नीचोच्च् ।
गोल-पाद
४.१ मेषादेस्कन्यान्तं सममुदच्-अपमण्डल-अर्धमपयातम्।
४.१ तौल्यादेस्मीनान्तं शेष-अर्धं दक्षिणेन एव् ।
४.२ तारा-ग्रहेन्दु-पातास्॰भ्रमन्ति अजस्रमपमण्डले अर्कस्च्
४.२ अर्कात्च मण्डल-अर्धे ॰भ्रमति हि तस्मिन् क्षिति-छाया॥
४.३ अपमण्डलस्य चन्द्रस्पातात्॰याति उत्तरेण दक्षिण-तस्।
४.३ कुज-गुरु-कोणास्च एवं शीघ्रोच्चेन अपि बुध-शुक्रौ॥
४.४ चन्द्रसंशैस्द्वादशभिसविक्षिप्तसर्कान्तर-स्थितस्दृश्यस्।
४.४ नवभिस्भृगुस्भृगोस्तैस्द्व्यधिकैस्द्व्यधिकैस्यथा श्लक्ष्णास्॥
४.५ भू-ग्रह-भानां गोल-अर्धानि स्व-छायया वि-वर्णानि।
४.५ अर्धानि यथा-सारं सूर्याभिमुखानि ॰दीप्यन्त् ।
४.६ वृत्त-भ-पञ्जर-मध्ये कक्ष्या-परिवेष्टितस्ख-मध्य-गतस्।
४.६ मृद्-जल-शिखि-वायु-मयस्भू-गोलस्सर्वतस्वृत्तस्॥
४.७ यद्-वत्कदम्ब-पुष्प-ग्रन्थिस्प्रचितस्समन्ततस्कुसुमैस्।
४.७ तद्-वथि सर्व-सत्त्वैस्जल-जैस्स्थल-जैस्च भू-गोलस्॥
४.८ ब्रह्म-दिवसेन भूमेसुपरिष्टात्योजनम् ॰भवति वृद्धिस्।
४.८ दिन-तुल्यया एक-रात्र्या मृद्-उपचिताया ॰भवति हानिस्॥
४.९ अनुलोम-गतिस्नौ-स्थस्॰पश्यति अचलं विलोम-गं यद्-वत् ।
४.९ अचलानि भानि तद्-वत्सम-पश्चिम-गानि लङ्कायाम्॥
४.१० उदयास्तमय-निमित्तं नित्यं प्रवहेण वायुना क्षिप्तस्।
४.१० लङ्का-सम-पश्चिम-गस्भ-पञ्जरस्स-ग्रहस्॰भ्रमति॥
४.११ मेरुस्योजन-मात्रस्प्रभा-करस्हिम-वता परिक्षिप्तस्।
४.११ नन्दन-वनस्य मध्ये रत्न-मयस्सर्व-तस्वृत्तस्॥
४.१२ स्वर्-मेरू स्थल-मध्ये नरकस्बडवा-मुखं च जल-मध्य्
४.१२ अमर-मरास्॰मन्यन्ते परस्परमधस्-स्थितास्नियतम्॥
४.१३ उदयस्यस्लङ्कायां ससस्तमयस्सवितुरेव सिद्ध-पुर्
४.१३ मध्याह्नस्यम-कोट्यां रोमक-विषये अर्ध-रात्रस्॰स्यात् ॥
४.१४ स्थल-जल-मध्यात्लङ्का भू-कक्ष्यायास्॰भवेत्चतुर्-भाग्
४.१४ उज्जयिनी लङ्कायास्तद्-चतुर्-अंशे समोत्तरतस्॥
४.१५ भू-व्यास-अर्धेन ऊनं दृश्यं देशात्समात्भ-गोल-अर्धम्।
४.१५ अर्धं भूमि-छन्नं भू-व्यास-अर्धाधिकं च एव् ।
४.१६ देवास्॰पश्यन्ति भ-गोल-अर्धमुदच्-मेरु-संस्थितास्सव्यम्।
४.१६ अर्धं तु अपसव्य-गतं दक्षिण-बडवा-मुखे प्रेतास्॥
४.१७ रवि-वर्ष-अर्धं देवास्॰पश्यन्ति उदितं रविं तथा प्रेतास्।
४.१७ शशि-मास-अर्धं पितरस्शशि-गास्कु-दिन-अर्धमिह मनु-जास्॥
४.१८ पूर्वापरमधस्-ऊर्ध्वं मण्डलमथ दक्षिणोत्तरं च एव्
४.१८ क्षिति-जं सम-पार्श्व-स्थं भानां यत्र उदयास्तमयौ॥
४.१९ पूर्वापर-दिश्-लग्नं क्षिति-जातक्षाग्रयोस्च लग्नं यत् ।
४.१९ उन्मण्डलम् ॰भवेत्तत्क्षय-वृद्धी यत्र दिवस-निशोस्॥
४.२० पूर्वापर-दिश्-रेखा अधस्च ऊर्ध्वा दक्षिणोत्तर-स्था च्
४.२० एतासां सम्पातस्द्रष्टा यस्मिन् ॰भवेत्देश् ।
४.२१ ऊर्ध्वमधस्तात्द्रष्टुर्ज्ञेयं दृश्-मण्डलं ग्रहाभिमुखम्।
४.२१ दृश्-क्षेप-मण्डलमपि प्राच्-लग्नम् ॰स्यात्त्रि-राश्यूनम्॥
२.२२ काष्ठ-मयं सम-वृत्तं समन्ततस्सम-गुरुं लघुं गोलम्।
४.२२ पारत-तैल-जलैस्तम् ॰भ्रमयेत्स्व-धिया च काल-समम्॥
४.२३ दृश्-गोल-अर्ध-कपाले ज्या-अर्धेन ॰विकल्पयेत्भ-गोल-अर्धम्।
४.२३ विषुवत्-जीवाक्ष-भुजा तस्यास्तु अवलम्बक्स्कोटिस्॥
४.२४ इष्टापक्रम-वर्गं व्यास-अर्ध-कृतेस्॰विशोध्य यत्मूलम्।
४.२४ विषुवत्-उदच्-दक्षिणतस्ततहोरात्र-अर्ध-विष्कम्भस्॥
४.२५ इष्ट-ज्या-गुणितमहोरात्र-व्यास-अर्धमेव काष्ठान्त्यम्।
४.२५ स्वाहोरात्र-अर्ध-हृतं फलमजात्लङ्कोदय-प्राच्-ज्यास्॥
४.२६ इष्टापक्रम-गुणितामक्ष-ज्यां लम्बकेन ॰हृत्वा या।
४.२६ स्वाहोरात्रे क्षिति-जा क्षय-वृद्धि-ज्या दिन-निशोस्सा॥
४.२७ ॰ुदयति हि चक्र-पादस्चर-॰दल-हीनेन दिवस-॰पादेन्
४.२७ पृष्ठरथमसन्त्यस्च अथ अन्यौ तद्-सहितेन क्रमोत्क्रमशस्॥
४.२८ स्वाहोरात्रेष्ट-ज्या क्षिति-जातवलम्बकाहताम् ॰कृत्वा।
४.२८ विष्कम्भ-अर्ध-विभक्ते दिनस्य गत-शेष्सयोस्शङ्कुस्॥
४.२९ विषुवत्-जीवा-गुणितस्स्वेष्टस्शङ्कुस्स्व-लम्बकेन हृतस्।
४.२९ अस्तमयोदय-सूत्रात्दक्षिणतस्सूर्य-शङ्क्वग्रम्॥
४.३० परमापक्रम-जीवामिष्ट-ज्या-अर्धाहतां ततस्॰विभजेत् ।
४.३० ज्या लम्बकेन लब्धा अर्काग्रा पूर्वापरे क्षिति-ज् ।
४.३१ सा विषुवत्-ज्योना चेद्विषुवत्-उदच्-लम्बकेन सङ्गुणिता।
४.३१ विषुवत्-ज्यया विभक्ता लब्धस्पूर्वापरे शङ्कुस्॥
४.३२ क्षिति-जातुन्नत-भागानां या ज्या सा परस्॰भवेत्शङ्कुस्।
४.३२ मध्यात्नत-भाग-ज्या छाया शङ्कोस्तु तस्य एव् ।
४.३३ मध्य-ज्योदय-जीवा-संवर्गे व्यास-॰दल-हृते यत्॰स्यात् ।
४.३३ तद्-मध्य-ज्या-कृत्योस्विशेष-मूलं स्व-दृश्-क्षेपस्।
४.३४ दृश्-दृश्-क्षेप-कृति-विशेषितस्य मूलं स्व-दृश्-गतिस्कु-वशात् ।
४.३४ क्षिति-जे स्वा दृश्-छाया भू-व्यास-अर्धं नभस्-मध्यात् ॥
४.३५ विक्षेप-गुणाक्ष-ज्या लम्बक-भक्ता ॰भवेतृणमुदच्-स्थ्
४.३५ उदये धनमस्तमये दक्षिण-गे धनमृणं चन्द्र् ।
४.३६ विक्षेपापक्रम-गुणमुत्क्रमणं विस्तर-अर्ध-कृति-भक्तम्।
४.३६ उदच्-ऋण-धनमुदच्-अयने दक्षिण-गे धनमृणं याम्य् ।
४.३७ चन्द्रस्जलमर्कसग्निस्मृद्-भू-छाया अपि या तमस्तथि।
४.३७ ॰छादयति शशी सूर्यं शशिनं महती च भू-छाया॥
४.३८ स्फुट-शशि-मासान्ते अर्कं पातासन्नस्यदा ॰प्रविशति इन्दुस्।
४.३८ भू-छायां पक्षान्ते तदा अधिकोनं ग्रहण-मध्यम्॥
४.३९ भू-रवि-विवरम् ॰विभजेत्भू-गुणितं तु रवि-भू-विशेषेण्
४.३९ भू-छाया-दीर्घत्वं लब्धं भू-गोल-विष्कम्भात् ॥
४.४० छायाग्र-चन्द्र-विवरं भू-विष्कम्भेण तत्समभ्यस्तम्।
४.४० भू-छायया विभक्तम् ॰विद्यात्तमसस्स्व-विष्कम्भम्॥
४.४१ तद्-शशि-सम्पर्क-अर्ध-कृतेस्शशि-विक्षेप-वर्गितं शोध्यम्।
४.४१ स्थिति-अर्धमस्य मूलं ज्ञेयं चन्द्रार्क-दिन-भोगात् ॥
४.४२ चन्द्र-व्यास-अर्धोनस्य वर्गितं यत्तमस्-मय-अर्धस्य्
४.४२ विक्षेप-कृति-विहीनं तस्मात्मूलं विमर्द-अर्धम्॥
४.४३ तमसस्विष्कम्भ-अर्धं शशि-विष्कम्भ-अर्ध-वर्जितम् ॰पोह्य्
४.४३ विक्षेपात्यत्शेषं न ॰गृह्यते तत्शशाङ्कस्य् ।
४.४४ विक्षेप-वर्ग-सहितात्स्थिति-मध्यातिष्ट-वर्जितात्मूलम्।
४.४४ सम्पर्क-अर्धात्शोध्यं शेषस्तात्कालिकस्ग्रासस्॥
४.४५ मध्याह्नोत्क्रम-गुणितसक्षस्दक्षिणतसर्ध-विस्तर-हृतस्दिक् ।
४.४५ स्थिति-अर्धात्च अर्केन्द्वोस्त्रि-राशि-सहितायनात्स्पर्श् ।
४.४६ प्रग्रहणान्ते धूम्रस्खण्ड-ग्रहणे शशी ॰भवति कृष्णस्।
४.४६ सर्व-ग्रासे कपिलस्स-कृष्ण-ताम्रस्तमस्-मध्य् ।
४.४७ सूर्येन्दु-परिधि-योगे अर्क-अष्टम-भागस्॰भवति अनादेश्यस्।
४.४७ भानोस्भास्वर-भावात्स्वच्छ-तनुत्वात्च शशि-परिधेस्॥
४.४८ क्षिति-रवि-योगात्दिन-कृत्रवीन्दु-योगात्॰प्रसाधयेत्च इन्दुम्।
४.४८ शशि-तारा-ग्रह-योगात्तथा एव तारा-ग्रहास्सर्व् ।
४.४९ सत्-असत्-ज्ञान-समुद्रात्समुद्धृतं ब्रह्मणस्प्रसादेन्
४.४९ सत्-ज्ञानोत्तम-रत्नं मया निमग्नं स्व-मति-नावा॥
४.५० आर्यभटीयं नाम्ना पूर्वं स्वायम्भुअवं सदा नित्यम्।
४.५० सु-कृतायुषोस्प्रणाशम् ॰कुरुते प्रतिकञ्चुकं यसस्य् ।
You must log in to post a comment.