Gita 2.53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यस्यि ॥२.५३॥
श्रुति + विप्रतिपन्ना
श्रुतिविप्रतिपन्ना अनेक साध्य साधन संबन्ध प्रकाशन श्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना
विक्षिप्ता सती ते तव बुद्धिर्यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेपचलनवर्जिता सती समाधौ,
समाधीयते चित्तमस्मिन्निति समाधिरात्मा, तस्मिनात्मनि इत्येतत् ।
अचला तत्रापि विकल्पवर्जिता इत्येतत् । बुद्धिरन्तःकरणम् । तदा तस्मिन् काले योगमवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥२.५३॥
गीताशास्त्रं भगवत्शङ्कराचार्यकृतभाष्यम्