- सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं मद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥
- जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थिति – र्मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥ २ ॥
- दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ ३ ॥
- लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यः स्वात्ममुक्त्यै न यतेत मूढधीःस आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ ४ ॥
- इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ ५ ॥
- पठन्तु शास्त्राणि यजन्तु देवा – न्कुर्वन्तु कर्माणि भजन्तु देवताः । आत्मैक्यबोधेन विना विमुक्ति – र्न सिध्यति ब्रह्मशतान्तरेऽपि ॥ ६ ॥
- अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥
- अतो विमुक्त्यै प्रयतेत विद्वा – न्संन्यस्तबाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥ ८ ॥
- उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९ ॥
- संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ॥ १० ॥
- चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः ॥ ११ ॥
- सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्त्योदितमहासर्पभवदुःखविनाशनी ॥ १२ ॥
- अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥
- अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ॥ १४ ॥
- अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५ ॥
- मेधावी पुरुषो विद्वानूहापोहविचक्षणः । अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥ १६ ॥
- विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ १७ ॥
- साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥ १८ ॥
- आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् ॥ १९ ॥
- शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् । ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ॥ २० ॥
- सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः । तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः ॥ २१ ॥
- देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि । विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः ॥ २२ ॥
- स्वलक्ष्ये नियतावस्था मनसः शम उच्यते । विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ॥ २३ ॥
- उभयेषामिन्द्रियाणां स दमः परकीर्तितः । बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ २४ ॥
- सहनं सर्वदुःखानामप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २५ ॥
- शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यावधारणा । सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ २६ ॥
- सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ २७ ॥
- अहङ्कारादिदेहान्तान्बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ २८ ॥
- मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ २९ ॥
- वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ ३० ॥
- एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥ ३१ ॥
- मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३२ ॥
- स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः । उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः ॥ ३३ ॥
- उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् । श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ॥ ३४ ॥
- ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ ३५ ॥
- तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः । प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥ ३६ ॥
- स्वामिन्नमस्ते नतलोकबन्धोकारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्याऋज्वातिकारुण्यसुधाभिवृष्ट्या ॥ ३७ ॥
- दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यं यदहं न जाने ॥ ३८ ॥
- शान्ता महान्तो निवसन्ति सन्तोवसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जना – नहेतुनान्यानपि तारयन्तः ॥ ३९ ॥
- अयं स्वभावः स्वत एव यत्पर – श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश – प्रभाभितप्तामवति क्षितिं किल ॥ ४० ॥
- ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितै – र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभोधन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥ ४१ ॥
- कथं तरेयं भवसिन्धुमेतंका वा गतिर्मे कतमोऽस्त्युपायः । जाने न किञ्चित्कृपयाव मां प्रभोसंसारदुःखक्षतिमातनुष्व ॥ ४२ ॥
- तथा वदन्तं शरणागतं स्वंसंसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्यादद्यादभीतिं सहसा महात्मा ॥ ४३ ॥
- विद्वान्स तस्मा उपसत्तिमीयुषेमुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्वितायतत्त्वोपदेशं कृपयैव कुर्यात् ॥ ४४ ॥
- मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥ ४५ ॥
- अस्त्युपायो महान्कश्चित्संसारभयनाशनः । तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥ ४६ ॥
- वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यलम् ॥ ४७ ॥
- श्रद्धाभक्तिध्यानयोगान्मुमुक्षो – र्मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्यमोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥ ४८ ॥
- अज्ञानयोगात्परमात्मनस्तवह्यनात्मबन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्नि – रज्ञानकार्यं प्रदहेत्समूलम् ॥ ४९ ॥
- कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ ५० ॥
- को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोऽसावनात्मा परमः क आत्मातयोर्विवेकः कथमेतदुच्यताम् ॥ ५१ ॥
- धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ ५२ ॥
- ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ ५३ ॥
- मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ ५४ ॥
- पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥ ५५ ॥
- वस्तुस्वरुपं स्फुटबोधचक्षुषास्वेनैव वेद्यं न तु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैवज्ञातव्यमन्यैरवगम्यते किम् ॥ ५६ ॥
- अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ॥ ५७ ॥
- न योगेन न साङ्ख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ ५८ ॥
- वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥ ५९ ॥
- वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ ६० ॥
- अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ६१ ॥
- शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥ ६२ ॥
- अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥ ६३ ॥
- न गच्छति विना पानं व्याधिरौषधशब्दतः । विनापरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥ ६४ ॥
- अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः । बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ ६५ ॥
- अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् । राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ ६६ ॥
- आप्तोक्तिं खननं तथोपरिशिलापाकर्षणं स्वीकृतिंनिक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ ६७ ॥
- तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये । स्वैरेव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥ ६८ ॥
- यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्शास्त्रविन्मतः । सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६९ ॥
- शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ७० ॥
- मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षान्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ ७१ ॥
- ततः श्रुतिस्तन्मननं सतत्त्व – ध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वा – निहैव निर्वाणसुखं समृच्छति ॥ ७२ ॥
- यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक्छ्रुत्वात्मन्यवधारय ॥ ७३ ॥
- मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥ ७४ ॥
- अहं ममेति प्रथितं शरीरंमोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनाम्बुभूमयः शूक्ष्माणि भूतानि भवन्ति तानि ॥ ७५ ॥
- परस्परांशैर्मिलितानि भूत्वास्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः ॥ ७६ ॥
- य एषु मूढा विषयेषु बद्धारागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ॥ ७७ ॥
- शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीन – भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ ७८ ॥
- दोषेण तीव्रो विषयः कृष्णसर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥ ७९ ॥
- विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥ ८० ॥
- आपातवैराग्यवतो मुमुक्षू – न्भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१ ॥
- विषयाख्यग्रहो येन सुविरक्त्यासिना हतः । स गच्छति भवाम्बोधेः पारं प्रत्यूहवर्जितः ॥ ८२ ॥
- विषमविषयमार्गे गच्छतोऽनच्छबुद्धेः प्रतिपदमभिघातो मृत्युरप्येष सिद्धः । हितसुजनगुरूक्त्या गच्छतः स्वस्व युक्त्याप्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ ८३ ॥
- मोक्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा । पीयूषवत्तोषदयाक्षमार्जव – प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ ८४ ॥
- अनुक्षणं यत्परिहृत्य कृत्य – मनाद्यविद्याकृतबन्धमोक्षणम् । देहः परार्थोऽयममुष्य पोषणेयः सज्जते स स्वमनेन हन्ति ॥ ८५ ॥
- शरीरपोषणार्थी सन्य आत्मानं दिदृक्षते । ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥ ८६ ॥
- मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु । मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८७ ॥
- मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ ८८ ॥
- त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् । पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥ ८९ ॥
- पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ ९० ॥
- बाह्येन्द्रियैः स्थूलपदार्थसेवांस्रक्वन्दनस्त्र्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मनातस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ॥ ९१ ॥
- सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः । विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ ९२ ॥
- स्थूलस्य सम्भवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधामयाः स्युः पूजावमानबहुमानमुखा विशेषाः ॥ ९३ ॥
- बुद्धीन्द्रियाणि श्रवणं त्वगक्षिघ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादा गुदमप्युपस्थंकर्मेन्द्रियाणि प्रवणानि कर्मसु ॥ ९४ ॥
- निगद्यतेऽन्तःकरणं मनो धी – रहङ्कृतिश्चित्तमिति स्ववृत्तिभिः । मनस्तु सङ्कल्पविकल्पनादिभि – र्बुद्धिः पदार्थाध्यवसायधर्मतः ॥ ९५ ॥
- अत्राभिमानादहमित्यहङ्कृतिः । स्वार्थानुसन्धानगुणेन चित्तम् ॥ ९६ ॥
- प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदाद्विकृतेर्भेदात्सुवर्णसलिलमिव ॥ ९७ ॥
- वागादिपञ्च श्रवणादिपञ्चप्राणादिपञ्चाभ्रमुखाणि पञ्च । बुद्ध्याद्यविद्यापि च कामकर्मणीपुर्यष्टकं सूक्ष्मशरीरमाहुः ॥ ९८ ॥
- इदं शरीरं शृणु सूक्ष्मसंज्ञितंलिङ्गं त्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ ९९ ॥
- स्वप्नो भवत्यस्य विभक्त्यवस्थास्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्र – त्कालीननानाविधवासनाभिः । कर्त्रादिभावं प्रतिपद्य राजतेयत्र स्वयञ्ज्योतिरयं परात्मा ॥ १०० ॥
- धीमात्रकोपाधिरशेषसाक्षीन लिप्यते तत्कृतकर्मलेपैः । यस्मादसङ्गस्तत एव कर्मभि – र्न लिप्यते किञ्चिदुपाधिना कृतैः ॥ १०१ ॥
- सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् ॥ १०२ ॥
- अन्धत्वमन्दत्वपटुत्वधर्माःसौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैवश्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ १०३ ॥
- उच्छ्वासनिःश्वासविजृम्भणक्षुत् – प्रस्पन्दनाद्युत्क्रमणादिकाः क्रियाः । प्राणादिकर्माणि वदन्ति तज्ज्ञाःप्राणस्य धर्मावशनापिपासे ॥ १०४ ॥
- अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ १०५ ॥
- अहङ्कारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् । सत्त्वादिगुणयोगेनावस्थात्रितयमश्नुते ॥ १०६ ॥
- विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ १०७ ॥
- आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥ १०८ ॥
- तत आत्मा सदानन्दो नास्य दुःखं कदाचन । यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ १०९ ॥
- अव्यक्तनाम्नी परमेशशक्ति – रनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव मायायया जगत्सर्वमिदं प्रसूयते ॥ ११० ॥
- सन्नाप्यसन्नाप्युभयात्मिका नोभिन्नाप्यभिन्नाप्युभयात्मिका नो । साङ्गाप्यनङ्गाप्युभयात्मिका नोमहाद्भुतानिर्वचनीयरूपा ॥ १११ ॥
- शुद्धाद्वयब्रह्मविबोधनाश्यासर्पभ्रमो रज्जुविवेकतो यथा । रजस्तमः सत्त्वमिति प्रसिद्धागुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११२ ॥
- विक्षेपशक्ती रजसः क्रियात्मिकायतः प्रवृत्तिः प्रसृता पुराणी । रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ॥ ११३ ॥
- कामः क्रोधो लोभदम्भाव्यसूया – हङ्कारेर्ष्यामत्सराद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्ति – र्यस्मादेतत्तद्रजो बन्धहेतुः ॥ ११४ ॥
- एषावृतिर्नाम तमोगुणस्यशक्तिर्यया वस्त्ववभासतेऽन्यथा । सैषा निदानं पुरुषस्य संसृते – र्विक्षेपशक्तेः प्रसरस्य हेतुः ॥ ११५ ॥
- प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थदृ – ग्व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥ ११६ ॥
- अभावना वा विपरीतभावनासम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ ११७ ॥
- अज्ञानमालस्यजडत्वनिद्रा – प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किञ्चि – न्निद्रालुवत्स्तम्भवदेव तिष्ठति ॥ ११८ ॥
- सत्त्वं विशुद्धं जलवत्तथापिताभ्यां मिलित्वा सरणाय कल्पते । यत्रात्मबिम्बः प्रतिबिम्बितः स – न्प्रकाशयत्यर्क इवाखिलं जडम् ॥ ११९ ॥
- मिश्रस्य सत्त्वस्य भवन्ति धर्मा – स्त्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सम्पत्तिरसन्निवृत्तिः ॥ १२० ॥
- विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः । तृप्तिः प्रहर्षः परमात्मनिष्ठायया सदानन्दरसं समृच्छति ॥ १२१ ॥
- अव्यक्तमेतत्त्रिगुणैर्निरुक्तंतत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्थाप्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥ १२२ ॥
- सर्वप्रकारप्रमितिप्रशान्ति – र्बीजात्मनावस्थितिरेव बुद्धेः । सुषुप्तिरत्रास्य किल प्रतीतिः किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥ १२३ ॥
- देहेन्द्रियप्राणमनोहमादयःसर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्व – मव्यक्तपर्यन्तमिदं ह्यनात्मा ॥ १२४ ॥
- माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् । असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥ १२५ ॥
- अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥ १२६ ॥
- अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः ॥ १२७ ॥
- यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥ १२८ ॥
- यः पश्यति स्वयं सर्वं यं न व्याप्नोति किञ्चन । यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ १२९ ॥
- येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन । अभारूपमिदं सर्वं यं भान्तमनुभात्ययम् ॥ १३० ॥
- यस्य संनिधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १३१ ॥
- अहङ्कारादिदेहान्ता विषयाश्च सुखादयः । वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा ॥ १३२ ॥
- एषोऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः । सदैकरूपः प्रतिबोधमात्रोयेनेषिता वागसवश्चरन्ति ॥ १३३ ॥
- अत्रैव सत्त्वात्मनि धीगुहाया – मव्याकृताकाश उरुप्रकाशः । आकाश उच्चैरविवत्प्रकाशतेस्वतेजसा विश्वमिदं प्रकाशयन् ॥ १३४ ॥
- ज्ञाता मनोहङ्कृतिविक्रियाणांदेहेन्द्रियप्राणकृतक्रियाणाम् । अयोग्निवत्ताननु वर्तमानोन चेष्टते नो विकरोति किञ्चन ॥ १३५ ॥
- न जायते नो म्रियते न वर्धतेन क्षीयते नो विकरोति नित्यः । विलीयमानेऽपि वपुष्यमुष्मि – न्न लीयते कुम्भ इवाम्बरं स्वयम् ॥ १३६ ॥
- प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था – स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ १३७ ॥
- नियमितमनसामुं त्वं स्वमात्मानमात्म – न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धुंप्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ १३८ ॥
- अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसम्पातहेतुः । येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्यापुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ॥ १३९ ॥
- अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसाविवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा । ततोऽनर्थव्रातो निपतति समादातुरधिक – स्ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥ १४० ॥
- अखण्डनित्याद्वयबोधशक्त्यास्फुरन्तमात्मानमनन्तवैभवम् । समावृणोत्यावृतिशक्तिरेषातमोमयी राहुरिवार्कबिम्बम् ॥ १४१ ॥
- तिरोभूते स्वात्मन्यमलतरतेजोवति पुमा – ननात्मानं मोहादहमिति शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बन्धकगुणैःपरं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ १४२ ॥
- महामोहग्राहग्रसनगलितात्मावगमनोधियो नानावस्थाः स्वयमभिनयंस्तद्गुणतया । अपारे संसारे विषयविषपूरे जलनिधौनिमज्ज्योन्मज्ज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ १४३ ॥
- भानुप्रभासञ्जनिताभ्रपङ्क्ति – र्भानुं तिरोधाय यथा विजृम्भते । आत्मोदिताहङ्कृतिरात्मतत्त्वंतथा तिरोधाय विजृम्भते स्वयम् ॥ १४४ ॥
- कबलितदिननाथे दुर्दिने सान्द्रमेघै – र्व्यथयति हिमझञ्झावायुरुग्रो यथैतान् । अविरततमसात्मन्यावृते मूढबुद्धिंक्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ १४५ ॥
- एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥ १४६ ॥
- बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरोरागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः । अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलंनानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ १४७ ॥
- अज्ञानमूलोऽयमनात्मबन्धोनैसर्गिकोऽनादिरनन्त ईरितः । जन्माप्ययव्याधिजरादिदुःख – प्रवाहतापं जनयत्यमुष्य ॥ १४८ ॥
- नास्त्रैर्न शस्त्रैरनिलेन वह्निनाच्छेत्तुं न शक्यो न च कर्मकोटिभिः । विवेकविज्ञानमहासिना विनाधातुः प्रसादेन शितेन मञ्जुना ॥ १४९ ॥
- श्रुतिप्रमाणैकमतेः स्वधर्म – निष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनंतेनैव संसारसमूलनाशः ॥ १५० ॥
- कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवलपटलैरिवाम्बु वापीस्थम् ॥ १५१ ॥
- तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम् । तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ १५२ ॥
- पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥ १५३ ॥
- आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा । तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥ १५४ ॥
- मुञ्जादिषीकामिव दृश्यवर्गा – त्प्रत्यञ्चमात्मानमसङ्गमक्रियम् । विविच्य तत्र प्रविलाप्य सर्वंतदात्मना तिष्ठति यः स मुक्तः ॥ १५५ ॥
- देहोऽयमन्नभवनोऽन्नमयस्तु कोशोह्यन्नेन जीवति विनश्यति तद्विहीनः । त्वक्चर्ममांसरुधिरास्थिपुरीषराशि – र्नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥
- पूर्वं जनेरपि मृतेरथ नायमस्ति जातक्षणक्षणगुणोऽनियतस्वभावः । नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता ॥ १५७ ॥
- पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ १५८ ॥
- देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः । सत एव स्वतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ १५९ ॥
- शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ १६० ॥
- त्वङ्मांसमेदोस्थिपुरीषराशा – वहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलोनिजस्वरूपं परमार्थभूतम् ॥ १६१ ॥
- देहोऽहमित्येव जडस्य बुद्धि – र्देहे च जीवे विदुषस्त्वहन्धीः । विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६२ ॥
- अत्रात्मबुद्धिं त्यज मूढबुद्धेत्वङ्मांसमेदोस्थिपुरीषराशौ । सर्वात्मनि ब्रह्मणि निर्विकल्पेकुरुष्व शान्तिं परमां भजस्व ॥ १६३ ॥
- देहेन्द्रियादावसति भ्रमोदितांविद्वानहन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्तिवार्ता – प्यस्त्वेष वेदान्तनयान्तदर्शी ॥ १६४ ॥
- छायाशरीरे प्रतिबिम्बगात्रेयत्स्वप्नदेहे हृदि कल्पिताङ्गे । यथात्मबुद्धिस्तव नास्ति काचि – ज्जीवच्छरीरे च तथैव मास्तु ॥ १६५ ॥
- देहात्मधीरेव नृणामसद्धियांजन्मादिदुःखप्रभवस्य बीजम् । यतस्ततस्त्वं जहि तां प्रयत्ना – त्त्यक्ते तु चित्ते न पुनर्भवाशा ॥ १६६ ॥
- कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्प्राणमयस्तु कोशः । येनात्मवानन्नमयोऽनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ॥ १६७ ॥
- नैवात्मापि प्राणमयो वायुविकारोगन्तागन्ता वायुवदन्तर्बहिरेषः । यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टंस्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥ १६८ ॥
- ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्या – त्कोशो ममाहमिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयां – स्तत्पूर्वकोशमनुपूर्य विजृम्भते यः ॥ १६९ ॥
- पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्यमानो बहुवासनेन्धनै – र्मनोमयोऽग्निर्दहति प्रपञ्चम् ॥ १७० ॥
- न ह्यस्त्यविद्या मनसोऽतिरिक्तामनो ह्यविद्या भवबन्धहेतुः । तस्मिन्विनष्टे सकलं विनष्टंविजृम्भितेऽस्मिन्सकलं विजृम्भते ॥ १७१ ॥
- स्वप्नेऽर्थशून्ये सृजति स्वशक्त्याभोक्त्रादि विश्वं मन एव सर्वम् । तथैव जाग्रत्यपि नो विशेष – स्तत्सर्वमेतन्मनसो विजृम्भणम् ॥ १७२ ॥
- सुषुप्तिकाले मनसि प्रलीनेनैवास्ति किञ्चित्सकलप्रसिद्धेः । अतो मनःकल्पित एव पुंसःसंसार एतस्य न वस्तुतोऽस्ति ॥ १७३ ॥
- वायुनानीयते मेघः पुनस्तेनैव लीयते । मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥
- देहादिसर्वविषये परिकल्प्य रागंबध्नाति तेन पुरुषं पशुवद्गुणेन । वैरस्यमत्र विषवत्सुविधाय पश्चा – देनं विमोचयति तन्मन एव बन्धात् ॥ १७५ ॥
- तस्मान्मनः कारणमस्य जन्तो – र्बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं रजोगुणै – र्मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ १७६ ॥
- विवेकवैराग्यगुणातिरेका – च्छुद्धत्वमासाद्य मनो विमुक्त्यै । भवत्यतो बुद्धिमतो मुमुक्षो – स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ १७७ ॥
- मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ १७८ ॥
- मनः प्रसूते विषयानशेषा – न्स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदा – न्गुणक्रियाहेतुफलानि नित्यम् ॥ १७९ ॥
- असङ्गचिद्रूपममुं विमोह्यदेहेन्द्रियप्राणगुणैर्निबध्य । अहं ममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु ॥ १८० ॥
- अध्यासदोषात्पुरुषस्य संसृति – रध्यासबन्धस्त्वमुनैव कल्पितः । रजस्तमोदोषवतोऽविवेकिनोजन्मादिदुःखस्य निदानमेतत् ॥ १८१ ॥
- अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥ १८२ ॥
- तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ॥ १८३ ॥
- मोक्षैकसक्त्या विषयेषु रागंनिर्मूल्य संन्यस्य च सर्वकर्म । सच्छ्रद्धया यः श्रवणादिनिष्ठोरजः स्वभावं स धुनोति बुद्धेः ॥ १८४ ॥
- मनोमयो नापि भवेत्परात्माह्याद्यन्तवत्त्वात्परिणामिभावात् । दुःखात्मकत्वाद्विषयत्वहेतो – र्द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ १८५ ॥
- बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ १८६ ॥
- अनुव्रजच्चित्प्रतिबिम्बशक्ति – र्विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावानहमित्यजस्रंदेहेन्द्रियादिष्वभिमन्यते भृशम् ॥ १८७ ॥
- अनादिकालोऽयमहंस्वभावोजीवः समस्तव्यवहारवोढा । करोति कर्माण्यनुपूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥ १८८ ॥
- भुङ्क्ते विचित्रास्वपि योनिषु व्रज – न्नायाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्र – त्स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ १८९ ॥
- देहादिनिष्ठाश्रमधर्मकर्म – गुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः । अतो भवत्येष उपाधिरस्ययदात्मधीः संसरति भ्रमेण ॥ १९० ॥
- योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्स्वयञ्ज्योतिः । कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१ ॥
- स्वयं परिच्छेदमुपेत्य बुद्धे – स्तादात्म्यदोषेण परं मृषात्मनः । सर्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटानिव ॥ १९२ ॥
- उपाधिसम्बन्धवशात्परात्मा – प्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निव – त्सदैकरूपोऽपि परः स्वभावात् ॥ १९३ ॥
- भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः । तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ १९४ ॥
- अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः । न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ १९५ ॥
- सम्यक्पृष्टं त्वया विद्वन् सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९६ ॥
- भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः । न घटेतार्थसम्बन्धो नभसो नीलतादिवत् ॥ १९७ ॥
- स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः । भ्रान्त्या प्राप्तो जीवभावो न सत्योमोहापाये नास्त्यवस्तु स्वभावात् ॥ १९८ ॥
- यावद्भ्रान्तिस्तावदेवास्य सत्तामिथ्याज्ञानोज्जृम्भितस्य प्रमादात् । रज्ज्वां सर्पो भ्रान्तिकालीन एवभ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत् ॥ १९९ ॥
- अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ॥ २०० ॥
- प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति । अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥ २०१ ॥
- अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः । यद्बुद्ध्युपाधिसम्बन्धात्परिकल्पितमात्मनि ॥ २०२ ॥
- जीवत्वं न ततोऽन्यत्तु स्वरूपेण विलक्षणम् । सम्बन्धः स्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ॥ २०३ ॥
- विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ २०४ ॥
- तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति । ततो विवेकः कर्तव्यः प्रत्यगात्मासदात्मनोः ॥ २०५ ॥
- जलं पङ्कवदस्पष्टं पङ्कापाये जलं स्फुटम् । यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥ २०६ ॥
- असन्निवृत्तौ तु सदात्मनः स्फुट – प्रतीतिरेतस्य भवेत्प्रतीचः । ततो निरासः करणीय एवा – सदात्मनः साध्वहमादिवस्तुनः ॥ २०७ ॥
- अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् । विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥ २०८ ॥
- आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भितास्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयंभूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ २०९ ॥
- आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा । स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना ॥ २१० ॥
- नैवायमानन्दमयः परात्मासोपाधिकत्वात्प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियायाविकारसङ्घातसमाहितत्वात् ॥ २११ ॥
- पञ्चानामपि कोशानां निषेधे युक्तितः कृते । तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥ २१२ ॥
- योऽयमात्मा स्वयञ्ज्योतिः पञ्चकोशविलक्षणः । अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २१३ ॥
- मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु । सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो । विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥ २१४ ॥
- सत्यमुक्तं त्वया विद्वन् निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यथ ॥ २१५ ॥
- सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ २१६ ॥
- तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ २१७ ॥
- असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ॥ २१८ ॥
- जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नेकधा । नानाकारविकारभाजिन इमान्पश्यन्नहन्धीमुखा – न्नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ २१९ ॥
- घटोदके बिम्बितमर्कबिम्ब – मालोक्य मूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थंभ्रान्त्याहमित्येव जडोऽभिमन्यते ॥ २२० ॥
- घटं जलं तद्गतमर्कबिम्बंविहाय सर्वं दिवि वीक्ष्यतेऽर्कः । तटस्थितस्तत्त्रितयावभासकः स्वयम्प्रकाशो विदुषा यथा तथा ॥ २२१ ॥
- देहं धियं चित्प्रतिबिम्बमेतं विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखण्डबोधंसर्वप्रकाशं सदसद्विलक्षणम् ॥ २२२ ॥
- नित्यं विभुं सर्वगतं सुसूक्ष्म – मन्तर्बहिः शून्यमनन्यमात्मनः । विज्ञाय सम्यङ्निजरूपमेत – त्पुमान्विपाप्मा विरजा विमृत्युः ॥ २२३ ॥
- विशोक आनन्दघनो विपश्चि – त्स्वयं कुतश्चिन्न बिभेति कश्चित् । नान्योऽस्ति पन्था भवबन्धमुक्ते – र्विना स्वतत्त्वावगमं मुमुक्षोः ॥ २२४ ॥
- ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधः ॥ २२५ ॥
- ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ॥ २२६ ॥
- सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् । नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥ २२७ ॥
- सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । न ह्यन्यदस्ति किञ्चित्सम्यक्परतत्त्वबोधसुदशायाम् ॥ २२८ ॥
- यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २२९ ॥
- मृत्कार्यभूतोऽपि मृदो न भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् । न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषाकल्पितनाममात्रः ॥ २३० ॥
- केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहा – न्मृदेव सत्यं परमार्थभूतम् ॥ २३१ ॥
- सद्ब्रह्मकार्यं सकलं सदेवसन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहोविनिर्गतो निद्रितवत्प्रजल्पः ॥ २३२ ॥
- ब्रह्मैवेदं विश्वमित्येव वाणीश्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मात्सर्वं ब्रह्ममात्रं हि विश्वंनाधिष्ठानाद्भिन्नतारोपितस्य ॥ २३३ ॥
- सत्यं यदि स्याज्जगदेतदात्मनो – ऽनन्तत्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्या – न्नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३४ ॥
- ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥ २३५ ॥
- यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा ॥ २३६ ॥
- अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् । आरोपितस्यास्ति किमर्थवत्ता – धिष्ठानमाभाति तथा भ्रमेण ॥ २३७ ॥
- भ्रान्तस्य यद्यद्भ्रमतः प्रतीतंब्रह्मैव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३८ ॥
- अतः परं ब्रह्म सदद्वितीयंविशुद्धविज्ञानघनं निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियंनिरन्तरानन्दरसस्वरूपम् ॥ २३९ ॥
- निरस्तमायाकृतसर्वभेदंनित्यं ध्रुवं निष्कलमप्रमेयम् । अरूपमव्यक्तमनाख्यमव्ययंज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ २४० ॥
- ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ २४१ ॥
- अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्णं महन्महः ॥ २४२ ॥
- तत्त्वम्पदाभ्यामभिधीयमानयो – र्ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्य – गेकत्वमेव प्रतिपाद्यते मुहुः ॥ २४३ ॥
- ऐक्यं तयोर्लक्षितयोर्न वाच्ययो – र्निगद्यतेऽन्योन्यविरुद्धधर्मिणोः । खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ॥ २४४ ॥
- तयोर्विरोधोऽयमुपाधिकल्पितोन वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणंजीवस्य कार्यं शृणु पञ्च कोशाः ॥ २४५ ॥
- एतावुपाधी परजीवयोस्तयोःसम्यङ् निरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटक – स्तयोरपोहे न भटो न राजा ॥ २४६ ॥
- अथात आदेश इति श्रुतिः स्वयंनिषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतयुक्त्यातयोर्निरासः करणीय एवम् ॥ २४७ ॥
- नेदं नेदं कल्पितत्वान्न सत्यंरज्जौ दृष्टव्यालवत्स्वप्नवच्च । इत्थं दृश्यं साधु युक्त्या व्यपोह्यज्ञेयः पश्चादेकभावस्तयोर्यः ॥ २४८ ॥
- ततस्तु तौ लक्षणया सुलक्ष्यौतयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाजहत्याकिं तूभयार्थैकतयैव भाव्यम् ॥ २४९ ॥
- स देवदत्तोऽयमितीह चैकताविरुद्धधर्मांशमपास्य कथ्यते । यथा तथा तत्त्वमसीति वाक्येविरुद्धधर्मानुभयत्र हित्वा ॥ २५० ॥
- संलक्ष्य चिन्मात्रतया यदात्मनो – रखण्डभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ॥ २५१ ॥
- अस्थूलमित्येतदसन्निरस्यसिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् । ब्रह्माहमित्येव विशुद्धबुद्ध्याविद्धि स्वमात्मानमखण्डबोधम् ॥ २५२ ॥
- मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाभित – स्तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयंतस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५३ ॥
- निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथामिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः । यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यस – त्तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५४ ॥
- जातिनीतिकुलगोत्रदूरगंनामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति य – द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५५ ॥
- यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्धनमनादिवस्तु य – द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५६ ॥
- षड्भिरूर्मिभिरयोगि योगिहृ – द्भावितं न करणैर्विभावितम् । बुद्ध्यवेद्यमनवद्यभूति य – द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७ ॥
- भ्रान्तिकल्पितजगत्कलाश्रयंस्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानमृद्धिम – द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८ ॥
- जन्मवृद्धिपरिणत्यपक्षय – व्याधिनाशनविहीनमव्ययम् । विश्वसृष्ट्यवनघातकारणंब्रह्म तत्त्वमसि भावयात्मनि ॥ २५९ ॥
- अस्तभेदमनपास्तलक्षणंनिस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति य – द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६० ॥
- एकमेव सदनेककारणंकारणान्तरनिरासकारणम् । कार्यकारणविलक्षणं स्वयंब्रह्म तत्त्वमसि भावयात्मनि ॥ २६१ ॥
- निर्विकल्पकमनल्पमक्षरंयत्क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनंब्रह्म तत्त्वमसि भावयात्मनि ॥ २६२ ॥
- यद्विभाति सदनेकधा भ्रमा – न्नामरूपगुणविक्रियात्मना । हेमवत्स्वयमविक्रियं सदाब्रह्म तत्त्वमसि भावयात्मनि ॥ २६३ ॥
- यच्चकास्त्यनपरं परात्परंप्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययंब्रह्म तत्त्वमसि भावयात्मनि ॥ २६४ ॥
- उक्तमर्थमिममात्मनि स्वयंभावय प्रथितयुक्तिभिर्धिया । संशयादिरहितं कराम्बुव – त्तेन तत्त्वनिगमो भविष्यति ॥ २६५ ॥
- स्वं बोधमात्रं परिशुद्धतत्त्वंविज्ञाय सङ्घे नृपवच्च सैन्ये । तदात्मनैवात्मनि सर्वदा स्थितोविलापय ब्रह्मणि दृश्यजातम् ॥ २६६ ॥
- बुद्धौ गुहायां सदसद्विलक्षणंब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायांपुनर्न तस्याङ्गगुहाप्रवेशः ॥ २६७ ॥
- ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषाकर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः । प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्ना – न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ २६८ ॥
- अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २६९ ॥
- ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्यानात्मन्यात्ममतिं जहि ॥ २७० ॥
- लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७१ ॥
- लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७२ ॥
- संसारकारागृहमोक्षमिच्छो – रयोमयं पादनिबद्धशृङ्खलम् । वदन्ति तज्ज्ञाः पटुवासनात्रयंयोऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥ २७३ ॥
- जलादिसम्पर्कवशात्प्रभूत – दुर्गन्धधूतागरुदिव्यवासना । सङ्घर्षणेनैव विभाति सम्य – ग्विधूयमाने सति बाह्यगन्धे ॥ २७४ ॥
- अन्तःश्रितानन्तदुरन्तवासना – धूलीविलिप्ता परमात्मवासना । प्रज्ञातिसङ्घर्षणतो विशुद्धाप्रतीयते चन्दनगन्धवत्स्फुटा ॥ २७५ ॥
- अनात्मवासनाजालैस्तिरोभूतात्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटा ॥ २७६ ॥
- यथा यथा प्रत्यगवस्थितं मन – स्तथा तथा मुञ्चति बाह्यवासनाः । निःशेषमोक्षे सति वासनाना – मात्मानुभूतिः प्रतिबन्धशून्या ॥ २७७ ॥
- स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः । वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७८ ॥
- तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति । तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ २७९ ॥
- प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः । धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥ २८० ॥
- नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् । वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८१ ॥
- श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८२ ॥
- अन्नदानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८३ ॥
- तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ २८४ ॥
- अहम्भावस्य देहेऽस्मिन्निःशेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ २८५ ॥
- प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥ २८६ ॥
- निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ २८७ ॥
- मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ २८८ ॥
- घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ २८९ ॥
- स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २९० ॥
- चिदात्मनि सदानन्दे देहारूढामहन्धियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ २९१ ॥
- यत्रैष जगदाभासो दर्पणान्तः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९२ ॥
- यत्सत्यभूतं निजरूपमाद्यंचिदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजैत – च्छैलूषवद्वेषमुपात्तमात्मनः ॥ २९३ ॥
- सर्वात्मना दृश्यमिदं मृषैवनैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमिति प्रतीतिःकुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९४ ॥
- अहम्पदार्थस्त्वहमादिसाक्षीनित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते ह्यजो नित्य इति श्रुतिः स्वयंतत्प्रत्यगात्मा सदसद्विलक्षणः ॥ २९५ ॥
- विकारिणां सर्वविकारवेत्तानित्योऽविकारो भवितुं समर्हति । मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दृष्टमसत्त्वमेतयोः ॥ २९६ ॥
- अतोऽभिमानं त्यज मांसपिण्डेपिण्डाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखण्डबोधंज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥ २९७ ॥
- त्यजाभिमानं कुलगोत्रनाम – रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिङ्गस्य धर्मानपि कर्तृतादीं – स्त्यक्त्वा भवाखण्डसुखस्वरूपः ॥ २९८ ॥
- सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः । तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥ २९९ ॥
- यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना । तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ ३०० ॥
- अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥ ३०१ ॥
- यो वा पुरैषोऽहमिति प्रतीतो बुद्ध्या विक्लृप्तस्तमसातिमूढया । तस्यैव निःशेषतया विनाशेब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ ३०२ ॥
- ब्रह्मानन्दनिधिर्महाबलवताहङ्कारघोराहिनासंवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभिर्मस्तकैः । विज्ञानाख्यमहासिना द्युतिमता विच्छिद्य शीर्षत्रयंनिर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥ ३०३ ॥
- यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै ॥ ३०४ ॥
- अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या । प्रत्यक्तत्त्वविवेकादयमहमस्मीति विन्दते तत्त्वम् ॥ ३०५ ॥
- अहङ्कर्तर्यस्मिन्नहमिति मतिं मुञ्च सहसा विकारात्मत्यात्मप्रतिफलजुषि स्वस्थितिमुषि । यदध्यासात्प्राप्ता जनिमृतिजरा दुःखबहुलाः प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ ३०६ ॥
- सदैकरूपस्य चिदात्मनो विभो – रानन्दमूर्तेरनवद्यकीर्तेः । नैवान्यथा क्वाप्यविकारिणस्तेविनाहमध्यासममुष्य संसृतिः ॥ ३०७ ॥
- तस्मादहङ्कारमिमं स्वशत्रुंभोक्तुर्गले कण्टकवत्प्रतीतम् । विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०८ ॥
- ततोऽहमादेर्विनिवर्त्य वृत्तिंसन्त्यक्तरागः परमार्थलाभात् । तूष्णीं समास्स्वात्मसुखानुभूत्यापूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३०९ ॥
- समूलकृत्तोऽपि महानहं पुन – र्व्युल्लेखितः स्याद्यदि चेतसा क्षणम् । सञ्जीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ॥ ३१० ॥
- निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु ॥ ३११ ॥
- देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेवभेदप्रसक्त्या भवबन्धहेतुः ॥ ३१२ ॥
- कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते । कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥ ३१३ ॥
- वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ ३१४ ॥
- संसारबन्धविच्छित्त्यै तद्द्वयं प्रदहेद्यतिः । वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ॥ ३१५ ॥
- ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः । त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१६ ॥
- सर्वत्र सर्वतः सर्वं ब्रह्ममात्रावलोकनम् । सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ॥ ३१७ ॥
- क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः स जीवन्मुक्तिरिष्यते ॥ ३१८ ॥
- सद्वासनास्फूर्तिविजृम्भणे सतिह्यसौ विलीना त्वहमादिवासना । अतिप्रकृष्टाप्यरुणप्रभायांविलीयते साधु यथा तमिस्रा ॥ ३१९ ॥
- तमस्तमःकार्यमनर्थजालंन दृश्यते सत्युदिते दिनेशे । तथाद्वयानन्दरसानुभूतौनैवास्ति बन्धो न च दुःखगन्धः ॥ ३२० ॥
- दृश्यं प्रतीतं प्रविलापयन्स्वयंसन्मात्रमानन्दघनं विभावयम् । समाहितः सन्बहिरन्तरं वाकालं नयेथाः सति कर्मबन्धे ॥ ३२१ ॥
- प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥ ३२२ ॥
- न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोऽहन्धीस्ततो बन्धस्ततो व्यथा ॥ ३२३ ॥
- विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ॥ ३२४ ॥
- यथा प्रकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ ३२५ ॥
- लक्ष्यच्युतं चेद्यदि चित्तमीष – द्बहिर्मुखं सन्निपतेत्ततस्ततः । प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा ॥ ३२६ ॥
- विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् । सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ ३२७ ॥
- ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते । सङ्कल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् ॥ ३२८ ॥
- अतः प्रमादान्न परोऽस्ति मृत्यु – र्विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्य – क्समाहितात्मा भव सावधानः ॥ ३२९ ॥
- जीवतो यस्य कैवल्यं विदेहे च स केवलः । यत्किञ्चित्पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ ३३० ॥
- यदा कदा वापि विपश्चिदेषब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदेवयदीक्षितं भिन्नतया प्रमादात् ॥ ३३१ ॥
- श्रुतिस्मृतिन्यायशतैर्निषिद्धेदृश्येऽत्र यः स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ॥ ३३२ ॥
- सत्याभिसन्धानरतो विमुक्तोमहत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसन्धानरतस्तु नश्ये – द्दृष्टं तदेतद्यदचोरचोरयोः ॥ ३३३ ॥
- यतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत् । सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्याहरपि परमविद्याकार्यदुःखं प्रतीतम् ॥ ३३४ ॥
- बाह्यानुसन्धिः परिवर्धयेत्फलंदुर्वासनामेव ततस्ततोऽधिकाम् । ज्ञात्वा विवेकैः परिहृत्य बाह्यंस्वात्मानुसन्धिं विदधीत नित्यम् ॥ ३३५ ॥
- बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन्सुदृष्टे भवबन्धनाशोबहिर्निरोधः पदवी विमुक्तेः ॥ ३३६ ॥
- कः पण्डितः सन्सदसद्विवेकीश्रुतिप्रमाणः परमार्थदर्शी । जानन्हि कुर्यादसतोऽवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३७ ॥
- देहादिसंसक्तिमतो न मुक्ति – र्मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥ ३३८ ॥
- अन्तर्बहिः स्वं स्थिरजङ्गमेषुज्ञानात्मनाधारतया विलोक्य । त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः ॥ ३३९ ॥
- सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् । दृश्याग्रहे सत्युपपद्यतेऽसौसर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३४० ॥
- दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरै – स्तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४१ ॥
- सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः । समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥ ३४२ ॥
- आरूढशक्तेरहमो विनाशःकर्तुं न शक्यः सहसापि पण्डितैः । ये निर्विकल्पाख्यसमाधिनिश्चला – स्तानन्तरानन्तभवा हि वासनाः ॥ ३४३ ॥
- अहम्बुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ ३४४ ॥
- विक्षेपशक्तिविजयो विषमो विधातुंनिःशेषमावरणशक्तिनिवृत्त्यभावे । दृग्दृश्ययोः स्फुटपयोजलवद्विभागेनश्येत्तदावरणमात्मनि च स्वभावात् । निःसंशयेन भवति प्रतिबन्धशून्योनिक्षेपणं न हि तदा यदि चेन्मृषार्थे ॥ ३४५ ॥
- सम्यग्विवेकः स्फुटबोधजन्योविभज्य दृग्दृश्यपदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबन्धंयस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४६ ॥
- परावरैकत्वविवेकवह्नि – र्दहत्यविद्यागहनं ह्यशेषम् । किं स्यात्पुनःसंसरणस्य बीज – मद्वैतभावं समुपेयुषोऽस्य ॥ ३४७ ॥
- आवरणस्य निवृत्तिर्भवति च सम्यक्पदार्थदर्शनतः । मिथ्याज्ञानविनाशस्तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥ ३४८ ॥
- एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३४९ ॥
- अयोऽग्नियोगादिव सत्समन्वया – न्मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेतत्त्रितयं यतो मृषादृष्टं भ्रमस्वप्नमनोरथेषु ॥ ३५० ॥
- ततो विकाराः प्रकृतेरहंमुखादेहावसाना विषयाश्च सर्वे । क्षणेऽन्यथाभाविन एष आत्मानोदेति नाप्येति कदापि नान्यथा ॥ ३५१ ॥
- नित्याद्वयाखण्डचिदेकरूपोबुद्ध्यादिसाक्षी सदसद्विलक्षणः । अहम्पदप्रत्ययलक्षितार्थः प्रत्यक्सदानन्दघनः परात्मा ॥ ३५२ ॥
- इत्थं विपश्चित्सदसद्विभज्यनिश्चित्य तत्त्वं निजबोधदृष्ट्या । ज्ञात्वा स्वमात्मानमखण्डबोधंतेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५३ ॥
- अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा । समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम् ॥ ३५४ ॥
- त्वमहमिदमितीयं कल्पना बुद्धिदोषा – त्प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ ३५५ ॥
- शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिंकुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पा – न्ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥ ३५६ ॥
- समाहिता ये प्रविलाप्य बाह्यंश्रोत्रादि चेतः स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबन्धै – र्नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ ३५७ ॥
- उपाधिभेदात्स्वयमेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेर्विलयाय विद्वा – न्वसेत्सदाकल्पसमाधिनिष्ठया ॥ ३५८ ॥
- सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन्भ्रमरत्वाय कल्पते ॥ ३५९ ॥
- क्रियान्तरासक्तिमपास्य कीटकोध्यायन्यथालिं ह्यलिभावमृच्छति । तथैव योगी परमात्मतत्त्वंध्यात्वा समायाति तदेकनिष्ठया ॥ ३६० ॥
- अतीव सूक्ष्मं परमात्मतत्त्वंन स्थूलदृष्ट्या प्रतिपत्तुमर्हति । समाधिनात्यन्तसुसूक्ष्मवृत्त्याज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥ ३६१ ॥
- यथा सुवर्णं पुटपाकशोधितंत्यक्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनः सत्त्वरजस्तमोमलंध्यानेन सन्त्यज्य समेति तत्त्वम् ॥ ३६२ ॥
- निरन्तराभ्यासवशात्तदित्थंपक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः ॥ ३६३ ॥
- समाधिनानेन समस्तवासना – ग्रन्थेर्विनाशोऽखिलकर्मनाशः । अन्तर्बहिः सर्वत एव सर्वदास्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ ३६४ ॥
- श्रुतेः शतगुणं विद्यान्मननं मननादपि । निधिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ ३६५ ॥
- निर्विकल्पकसमाधिना स्फुटंब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ ३६६ ॥
- अतः समाधत्स्व यतेन्द्रियः सदा निरन्तरं शान्तमनाः प्रतीचि । विध्वंसय ध्वान्तमनाद्यविद्ययाकृतं सदेकत्वविलोकनेन ॥ ३६७ ॥
- योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ॥ ३६८ ॥
- एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसःसंरोधे करणं शमेन विलयं यायादहंवासना । तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिन – स्तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुनेः ॥ ३६९ ॥
- वाचं नियच्छात्मनि तं नियच्छबुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पेविलाप्य शान्तिं परमां भजस्व ॥ ३७० ॥
- देहप्राणेन्द्रियमनोबुद्ध्या दिभिरुपाधिभिः । यैर्यैर्वृत्तेः समायोगस्तत्तद्भावोऽस्य योगिनः ॥ ३७१ ॥
- तन्निवृत्त्या मुनेः सम्यक्सर्वोपरमणं सुखम् । सन्दृश्यते सदानन्दरसानुभवविप्लवः ॥ ३७२ ॥
- अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया ॥ ३७३ ॥
- बहिस्तु विषयैः सङ्गस्तथान्तरहमादिभिः । विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ ३७४ ॥
- वैराग्यबोधौ पुरुषस्य पक्षिव – त्पक्षौ विजानीहि विचक्षण त्वम् । विमुक्तिसौधाग्रतलाधिरोहणं ताभ्यां विना नान्यतरेण सिध्यति ॥ ३७५ ॥
- अत्यन्तवैराग्यवतः समाधिःसमाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्ति – र्मुक्तात्मनो नित्यसुखानुभूतिः ॥ ३७६ ॥
- वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मन – स्तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥ ३७७ ॥
- आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योः सृति – स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः । देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमलोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥ ३७८ ॥
- लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशंब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥ ३७९ ॥
- अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥ ३८० ॥
- एष स्वयञ्ज्योतिरशेषसाक्षीविज्ञानकोशे विलसत्यजस्रम् । लक्ष्यं विधायैनमसद्विलक्षण – मखण्डवृत्त्यात्मतयानुभावय ॥ ३८१ ॥
- एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया । उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ॥ ३८२ ॥
- अत्रात्मत्वं दृढीकुर्वन्नहमादिषु सन्त्यजन् । उदासीनतया तेषु तिष्ठेद्घटपटादिवत् ॥ ३८३ ॥
- विशुद्धमन्तःकरणं स्वरूपेनिवेश्य साक्षिण्यवबोधमात्रे । शनैः शनैर्निश्चलतामुपानय – न्पूर्णत्वमेवानुविलोकयेत्ततः ॥ ३८४ ॥
- देहेन्द्रियप्राणमनोहमादिभिःस्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः । विमुक्तमात्मानमखण्डरूपंपूर्णं महाकाशमिवावलोकयेत् ॥ ३८५ ॥
- घटकलशकुसूलसूचिमुख्यै – र्गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्धंपरमहमादिविमुक्तमेकमेव ॥ ३८६ ॥
- ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८७ ॥
- यत्र भ्रान्त्या कल्पितं यद्विवेकेतत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रान्तेर्नाशे भ्रान्तिदृष्टाहितत्त्वंरज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥ ३८८ ॥
- स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥ ३८९ ॥
- अन्तः स्वयं चापि बहिः स्वयं चस्वयं पुरस्तात्स्वयमेव पश्चात् । स्वयं ह्यवाच्यां स्वयमप्युदीच्यांतथोपरिष्टात्स्वयमप्यधस्तात् ॥ ३९० ॥
- तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत्सर्वं चिदेवैकरसं विशुद्धम् ॥ ३९१ ॥
- सदेवेदं सर्वं जगदवगतं वाङ्मनसयोःसतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक्किं मृत्स्नायाः कलशघटकुम्भाद्यवगतंवदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ ३९२ ॥
- क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ ३९३ ॥
- आकाशवन्निर्मलनिर्विकल्प – निःसीमनिस्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयंस्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ ३९४ ॥
- वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयंब्रह्मैतज्जगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः । ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटंब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥ ३९५ ॥
- जहि मलमयकोशेऽहन्धियोत्थापिताशांप्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्यमानन्दमूर्तिंस्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९६ ॥
- शवाकारं यावद्भजति मनुजस्तावदशुचिःपरेभ्यः स्यात्क्लेशो जननमरणव्याधिनिरयाः । यदात्मानं शुद्धं कलयति शिवाकारमचलंतदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९७ ॥
- स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९८ ॥
- समाहितायां सति चित्तवृत्तौपरात्मनि ब्रह्मणि निर्विकल्पे । न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः ॥ ३९९ ॥
- असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०० ॥
- द्रष्टृदर्शनदृश्यादिभावशून्यैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०१ ॥
- कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०२ ॥
- तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ ४०३ ॥
- एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् । सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ ४०४ ॥
- न ह्यस्ति विश्वं परतत्त्वबोधा – त्सदात्मनि ब्रह्मणि निर्विकल्पे । कालत्रये नाप्यहिरीक्षितो गुणेन ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥ ४०५ ॥
- मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ॥ ४०६ ॥
- अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् । पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०७ ॥
- चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ४०८ ॥
- किमपि सततबोधं केवलानन्दरूपंनिरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधि गगनाभं निष्कलं निर्विकल्पंहृदि कलयति विद्वान्ब्रह्म पूर्णं समाधौ ॥ ४०९ ॥
- प्रकृतिविकृतिशून्यं भावनातीतभावंसमरसमसमानं मानसम्बन्धदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धंहृदि कलयति विद्वान्ब्रह्म पूर्णं समाधौ ॥ ४१० ॥
- अजरममरमस्ताभासवस्तुस्वरूपंस्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शान्तमेकंहृदि कलयति विद्वान्ब्रह्म पूर्णं समाधौ ॥ ४११ ॥
- समाहितान्तःकरणः स्वरूपेविलोकयात्मानमखण्डवैभवम् । विच्छिन्द्धि बन्धं भवगन्धगन्धिलंयत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४१२ ॥
- सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१३ ॥
- छायेव पुंसः परिदृश्यमान – माभासरूपेण फलानुभूत्या । शरीरमाराच्छववन्निरस्तंपुनर्न सन्धत्त इदं महात्मा ॥ ४१४ ॥
- सततविमलबोधानन्दरूपं समेत्यत्यज जडमलरूपोपाधिमेतं सुदूरे । अथ पुनरपि नैव स्मर्यतां वान्तवस्तुस्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१५ ॥
- समूलमेतत्परिदह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे । ततः स्वयं नित्यविशुद्धबोधा – नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१६ ॥
- प्रारब्धसूत्रग्रथितं शरीरंप्रयातु वा तिष्ठतु गोरिव स्रक् । न तत्पुनः पश्यति तत्त्ववेत्ता – नन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१७ ॥
- अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन्कस्य वा हेतोर्देहं पुण्याति तत्त्ववित् ॥ ४१८ ॥
- संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः । बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ ४१९ ॥
- वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥ ४२० ॥
- यद्युत्तरोत्तराभावः पूर्वपूर्वं तु निष्फलम् । निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥ ४२१ ॥
- दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् । पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ ४२२ ॥
- विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौनो चेद्विदो दृष्टफलं किमस्मात् ॥ ४२३ ॥
- अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः । अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥ ४२४ ॥
- वासनानुदयो भोग्ये वैराग्यस्य तदावधिः । अहम्भावोदयाभावो बोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥ ४२५ ॥
- ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी – रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् । स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी – रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ ४२६ ॥
- स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ ४२७ ॥
- ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४२८ ॥
- यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः । प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४२९ ॥
- लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः । बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ ४३० ॥
- शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त इष्यते ॥ ४३१ ॥
- वर्तमानेऽपि देहेऽस्मिंश्छायावदनुवर्तिनि । अहन्ताममताभावो जीवन्मुक्तस्य लक्षणम् ॥ ४३२ ॥
- अतीताननुसन्धानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ ४३३ ॥
- गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३४ ॥
- इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयात्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३५ ॥
- ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः । अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३६ ॥
- देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः । औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्त इष्यते ॥ ४३७ ॥
- विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबन्धविनिर्मुक्तः स जीवन्मुक्त इष्यते ॥ ४३८ ॥
- देहेन्द्रियेष्वहम्भाव इदम्भावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४३९ ॥
- न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४४० ॥
- साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४१ ॥
- यत्र प्रविष्टा विषयाः परेरितानदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रिया – मुत्पादयन्त्येष यतिर्विमुक्तः ॥ ४४२ ॥
- विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४४३ ॥
- प्राचीनवासनावेगादसौ संसरतीति चेत् । न सदेकत्वविज्ञानान्मन्दीभवति वासना ॥ ४४४ ॥
- अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४५ ॥
- निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ ४४६ ॥
- सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ ४४७ ॥
- अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् । सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ ४४८ ॥
- यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किं तत्स्यात्स्वर्गाय नरकाय वा ॥ ४४९ ॥
- स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यते यतिः किञ्चित्कदाचिद्भाविकर्मभिः ॥ ४५० ॥
- न नभो घटयोगेन सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥ ४५१ ॥
- ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ ४५२ ॥
- व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति च्छिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ४५३ ॥
- प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिता – स्तेषां तत्त्रितयं न हि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५४ ॥
- उपाधितादात्म्यविहीनकेवल – ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसम्बन्धकथेव जाग्रतः ॥ ४५५ ॥
- न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तांकिं तु स्वयं तिष्ठति जागरेण ॥ ४५६ ॥
- न तस्य मिथ्यार्थसमर्थनेच्छान सङ्ग्रहस्तज्जगतोऽपि दृष्टः । तत्रानुवृत्तिर्यदि चेन्मृषार्थेन निद्रया मुक्त इतीष्यते ध्रुवम् ॥ ४५७ ॥
- तद्वत्परे ब्रह्मणि वर्तमानःसदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थेतथा विदः प्राशनमोचनादौ ॥ ४५८ ॥
- कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेहात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ ४५९ ॥
- अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ४६० ॥
- प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः । शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ॥ ४६१ ॥
- अध्यस्तस्य कुतः सत्त्वमसत्त्वस्य कुतो जनिः । अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ४६२ ॥
- ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् । समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥ ४६३ ॥
- न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥ ४६४ ॥
- परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६५ ॥
- सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६६ ॥
- प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६७ ॥
- अहेयमनुपादेयमनाधेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६८ ॥
- निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६९ ॥
- अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४७० ॥
- सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४७१ ॥
- निरस्तरागा निरपास्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमे तदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ ४७२ ॥
- भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं निचाय्य । विधूय मोहं स्वमनःप्रकल्पितंमुक्तः कृतार्थो भवतु प्रबुद्धः ॥ ४७३ ॥
- समाधिना साधु विनिश्चलात्मनापश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयः सम्यगवेक्षितश्चे – च्छ्रुतः पदार्थो न पुनर्विकल्पते ॥ ४७४ ॥
- स्वस्याविद्याबन्धसम्बन्धमोक्षा – त्सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणंचान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥ ४७५ ॥
- बन्धो मोक्षस्य तृप्तिश्च चिन्तारोग्यक्षुधादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ ४७६ ॥
- तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥ ४७७ ॥
- स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सुसुखं तिष्ठेन्निर्विकल्पात्मनात्मनि ॥ ४७८ ॥
- वेदान्तसिद्धान्तनिरुक्तिरेषाब्रह्मैव जीवः सकलं जगच्च । अखण्डरूपस्थितिरेव मोक्षोब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥ ४७९ ॥
- इति गुरुवचनाच्छ्रुतिप्रमाणा – त्परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्माक्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ४८० ॥
- कञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् । व्युत्थाय परमानन्दादिदं वचनमब्रवीत् ॥ ४८१ ॥
- बुद्धिर्विनष्टा गलिता प्रवृत्ति – र्ब्रह्मात्मनोरेकतयाधिगत्या । इदं न जानेऽप्यनिदं न जानेकिं वा कियद्वा सुखमस्य पारम् ॥ ४८२ ॥
- वाचा वक्तुमशक्यमेव मनसा मन्तुं न वास्वाद्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् । अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनानन्दात्मना निर्वृतम् ॥ ४८३ ॥
- क्व गतं केन वानीतं कुत्र लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ ४८४ ॥
- किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ॥ ४८५ ॥
- न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् । स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ ४८६ ॥
- नमो नमस्ते गुरवे महात्मनेविमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणेभूम्ने सदापारदयाम्बुधाम्ने ॥ ४८७ ॥
- यत्कटाक्षशशिसान्द्रचन्द्रिका – पातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवा – नन्दमात्मपदमक्षयं क्षणात् ॥ ४८८ ॥
- धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ ४८९ ॥
- असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः । प्रशान्तोऽहमनन्तोऽहमतान्तोऽहं चिरन्तनः ॥ ४९० ॥
- अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ४९१ ॥
- द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् । नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥ ४९२ ॥
- नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥ ४९३ ॥
- निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९४ ॥
- नारायणोऽहं नरकान्तकोऽहंपुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षीनिरीश्वरोऽहं निरहं च निर्ममः ॥ ४९५ ॥
- सर्वेषु भूतेष्वहमेव संस्थितोज्ञात्रात्मनान्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्वंतद्यत्पृथग्दृष्टमिदन्तया पुरा ॥ ४९६ ॥
- मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ ४९७ ॥
- स्थूलादिभावा मयि कल्पिता भ्रमा – दारोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सरायनर्त्वादयो निष्कलनिर्विकल्पे ॥ ४९८ ॥
- आरोपितं नाश्रयदूषकं भवे – त्कदापि मूढैर्मतिदोषदूषितैः । नार्द्रीकरोत्यूषरभूमिभागंमरीचिकावारिमहाप्रवाहः ॥ ४९९ ॥
- आकाशवत्कल्पविदूरगोऽह – मादित्यवद्भास्यविलक्षणोऽहम् । अहार्यवन्नित्यविनिश्चलोऽह – मम्भोधिवत्पारविवर्जितोऽहम् ॥ ५०० ॥
- न मे देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ॥ ५०१ ॥
- उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते । स एव जीवन्म्रियते सदाहंकुलाद्रिवन्निश्चल एव संस्थितः ॥ ५०२ ॥
- न मे प्रवृत्तिर्न च मे निवृत्तिःसदैकरूपस्य निरंशकस्य । ऐकात्मको यो निबिडो निरन्तरोव्योमेव पूर्णः स कथं नु चेष्टते ॥ ५०३ ॥
- पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः । कुतो ममाखण्डसुखानुभूते – र्ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥ ५०४ ॥
- छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ५०५ ॥
- न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् । देहेन्द्रियमनोधर्मा नैवात्मानं स्पृशन्त्यहो ॥ ५०६ ॥
- रवेर्यथा कर्मणि साक्षिभावोवह्नेर्यथा वायसि दाहकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग – स्तथैव कूटस्थचिदात्मनो मे ॥ ५०७ ॥
- कर्तापि वा कारयितापि नाहंभोक्तापि वा भोजयितापि नाहम् । द्रष्टापि वा दर्शयितापि नाहंसोऽहं स्वयञ्ज्योतिरनीदृगात्मा ॥ ५०८ ॥
- चलत्युपाधौ प्रतिबिम्बलौल्य – मौपाधिकं मूढधियो नयन्ति । स्वबिम्बभूतं रविवद्विनिष्क्रियंकर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ ५०९ ॥
- जले वापि स्थले वापि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ ५१० ॥
- कर्तृत्वभोक्तृत्वखलत्वमत्तता – जडत्वबद्धत्वविमुक्ततादयः । बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ ५११ ॥
- सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि । तैः किं मेऽसङ्गचितेर्न ह्यम्बुदडम्बरोऽम्बरं स्पृशति ॥ ५१२ ॥
- अव्यक्तादि स्थूलपर्यन्तमेत – द्विश्वं यत्राभासमात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनंब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१३ ॥
- सर्वाधारं सर्ववस्तुप्रकाशंसर्वाकारं सर्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पंब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४ ॥
- यस्मिन्नस्ताशेषमायाविशेषंप्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपंब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥
- निष्क्रियोऽस्म्यविकारोऽस्मिनिष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मि नित्योऽस्मिनिरालम्बोऽस्मि निर्द्वयः ॥ ५१६ ॥
- सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः ॥ ५१७ ॥
- स्वाराज्यसाम्राज्यविभूतिरेषाभवत्कृपाश्रीमहितप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मनेनमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ ५१८ ॥
- महास्वप्ने मायाकृतजनिजरामृत्युगहनेभ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् । अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥ ५१९ ॥
- नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः । यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२० ॥
- इति नतमवलोक्य शिष्यवर्यंसमधिगतात्मसुखं प्रबुद्धतत्त्वम् । प्रमुदितहृदयः स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ ५२१ ॥
- ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव सत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि । रूपादन्यदवेक्षितुं किमभितश्चक्षुष्मतां विद्यते तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥ ५२२ ॥
- कस्तां परानन्दरसानुभूति – मुत्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमानेचित्रेन्दुमालोकयितुं क इच्छेत् ॥ ५२३ ॥
- असत्पदार्थानुभवे न किञ्चि – न्न ह्यस्ति तृप्तिर्न च दुःखहानिः । तदद्वयानन्दरसानुभूत्यातृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२४ ॥
- स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानः कालं नय महामते ॥ ५२५ ॥
- अखण्डबोधात्मनि निर्विकल्पेविकल्पनं व्योम्नि पुरः प्रकल्पनम् । तदद्वयानन्दमयात्मना सदाशान्तिं परामेत्य भजस्व मौनम् ॥ ५२६ ॥
- तूष्णीमवस्था परमोपशान्ति – र्बुद्धेरसत्कल्पविकल्पहेतोः । ब्रह्मात्मना ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् ॥ ५२७ ॥
- नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् । विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥ ५२८ ॥
- गच्छंस्तिष्ठन्नुपविशञ्शयानो वान्यथापि वा । यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ ५२९ ॥
- न देशकालासनदिग्यमादि – लक्ष्याद्यपेक्षा प्रतिबद्धवृत्तेः । संसिद्धतत्त्वस्य महात्मनोऽस्तिस्ववेदने का नियमाद्यवस्था ॥ ५३० ॥
- घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते । विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥ ५३१ ॥
- अयमात्मा नित्यसिद्धः प्रमाणे सति भासते । न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ ५३२ ॥
- देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् । तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३३ ॥
- भानुनेव जगत्सर्वं भासते यस्य तेजसा । अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ ५३४ ॥
- वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३५ ॥
- एष स्वयञ्ज्योतिरनन्तशक्ति – रात्माप्रमेयः सकलानुभूतिः । यमेव विज्ञाय विमुक्तबन्धोजयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३६ ॥
- न खिद्यते नो विषयैः प्रमोदतेन सज्जते नापि विरज्यते च । स्वस्मिन्सदा क्रीडति नन्दति स्वयंनिरन्तरानन्दरसेन तृप्तः ॥ ५३७ ॥
- क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैव विद्वान्रमते निर्ममो निरहं सुखी ॥ ५३८ ॥
- चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने । वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या महीसञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ ५३९ ॥
- विमानमालम्ब्य शरीरमेतत् भुनक्त्यशेषान्विषयानुपस्थितान् । परेच्छया बालवदात्मवेत्तायोऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ॥ ५४० ॥
- दिगम्बरो वापि च साम्बरो वात्वगम्बरो वापि चिदम्बरस्थः । उन्मत्तवद्वापि च बालवद्वापिशाचवद्वापि चरत्यवन्याम् ॥ ५४१ ॥
- कामान्नी कामरूपी संश्चरत्येकचरो मुनिः । स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ ५४२ ॥
- क्वचिन्मूढो विद्वान्क्वचिदपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः । क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदित – श्चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥ ५४३ ॥
- निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः । नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ॥ ५४४ ॥
- अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि । शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ ५४५ ॥
- अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् । प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ ५४६ ॥
- स्थूलादिसम्बन्धवतोऽभिमानिनः सुखं च दुःखं च शुभाशुभे च । विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्यशुभं फलं वा ॥ ५४७ ॥
- तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः । ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥ ५४८ ॥
- तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥ ५४९ ॥
- अहिनिर्ल्वयनीवायं मुक्तदेहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना ॥ ५५० ॥
- स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् । दैवेन नीयते देहो यथाकालोपभुक्तिषु ॥ ५५१ ॥
- प्रारब्धकर्मपरिकल्पितवासनाभिःसंसारिवच्चरति भुक्तिषु मुक्तदेहः । सिद्धः स्वयं वसति साक्षिवदत्र तूष्णींचक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ ५५२ ॥
- नैवेन्द्रियाणि विषयेषु नियुङ्क्त एषनैवापयुङ्क्त उपदर्शनलक्षणस्थः । नैव क्रियाफलमपीषदपेक्षते स स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ ५५३ ॥
- लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना । शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५४ ॥
- जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् ॥ ५५५ ॥
- शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ ५५६ ॥
- यत्र क्वापि विशीर्णं पर्णमिव तरोर्वपुः पतनात् । ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥ ५५७ ॥
- सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा । न देशकालाद्युचितप्रतीक्षात्वङ्मांसविट्पिण्डविसर्जनाय ॥ ५५८ ॥
- देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥ ५५९ ॥
- कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे । पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ ५६० ॥
- पत्रस्य पुष्पस्य फलस्य नाशव – द्देहेन्द्रियप्राणधियां विनाशः । नैवात्मनः स्वस्य सदात्मकस्या – नन्दाकृतेर्वृक्षवदास्त एषः ॥ ५६१ ॥
- प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् । अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥ ५६२ ॥
- अविनाशी वा अरेयमात्मेति श्रुतिरात्मनः । प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६३ ॥
- पाषाणवृक्षतृणधान्यकटाम्बराद्यादग्धा भवन्ति हि मृदेव यथा तथैव । देहेन्द्रियासुमनआदि समस्तदृश्यंज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६४ ॥
- विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि । तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ ५६५ ॥
- घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥ ५६६ ॥
- क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ॥ ५६७ ॥
- एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ ५६८ ॥
- सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः । अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः ॥ ५६९ ॥
- मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ ५७० ॥
- आवृतेः सदासत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे । नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् । यद्यस्त्यद्वैतहानिः स्याद्द्वैतं नो सहते श्रुतिः ॥ ५७१ ॥
- बन्धश्च मोक्षश्च मृषैव मूढाबुद्धेर्गुणं वस्तुनि कल्पयन्ति । दृगावृतिं मेघकृतां यथा रवौयतोऽद्वयासङ्गचिदेकमक्षरम् ॥ ५७२ ॥
- अस्तीति प्रत्ययो यश्चयश्च नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौन तु नित्यस्य वस्तुनः ॥ ५७३ ॥
- अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ ५७४ ॥
- न निरोधो न चोत्पत्ति – र्न बन्धो न च साधकः । न मुमुक्षुर्न वै मुक्तइत्येषा परमार्थता ॥ ५७५ ॥
- सकलनिगमचूडास्वान्तसिद्धान्तगुह्यंपरमिदमतिगुह्यं दर्शितं ते मयाद्य । अपगतकलिदोषः कामनिर्मुक्तबुद्धि – स्तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥ ५७६ ॥
- इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः । स तेन समनुज्ञातोययौ निर्मुक्तबन्धनः ॥ ५७७ ॥
- गुरुरेष सदानन्द – सिन्धौ निर्मग्नमानसः । पावयन्वसुधां सर्वांविचचार निरन्तरः ॥ ५७८ ॥
- इत्याचार्यस्य शिष्यस्यसंवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणांसुखबोधोपपत्तये ॥ ५७९ ॥
- हितमिदमुपदेशमाद्रियन्तांविहितनिरस्तसमस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचित्ताःश्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५८० ॥
- संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा -खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी ॥ ५८१ ॥
विवेकचूडामणिः-श्रीमच्छङ्करभगवत
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा -खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी