श्रीवरदवल्लभास्तोत्रम्
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दाशदासीगणः
श्रीरित्येव च नाम ते भगवति ! ब्रूम:कथं त्वां वयम् ॥१।
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु-
र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते ! दयान्ते विदन् ।।२।
ईषत्त्वत्करुणानिरीक्षण सुधा सन्धुक्षणाद्रक्ष्यते
नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो नह्यरविन्दलोचनमनः कान्ताप्रसादादृते
संसृत्याक्षर वैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ।।३।
शान्तानन्तमहाविभूतिपरमं यद् ब्रह्मरूपं हरे-
र्मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणिता
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ।।४।
आकारत्रयसम्पन्नामरविन्दनिवासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ।। ५।