Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » CIVIL » 1st Chapter-संस्कृत व्याकरण

1st Chapter-संस्कृत व्याकरण

sanskrit

संस्कृत

VERB PRESENT TENSE

अहं गच्छामि- I Goवयं गच्छामः
त्वं गच्छसि-you goयूयं गच्छथ
सः/ सा/ तत् गच्छति-He/she/it goesते / ताः/ तानि गच्छन्ति
PRESENT TENSE
Gender लिङ्गSingular एकवचनम्Dual द्विवचनम्Plural बहुवचनम्
Masculine पुंल्लिङ्गभवान् YOU SIRभवन्तौभवन्तः
Feminine स्त्रीलिङ्गभवती YOU MAMभवत्यौभवत्यः
Neuter नपुंसकलिङ्गभवत् ITभवतीभवन्ति
  1. भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः-You and Vishma…
  2. परं ब्रह्म परं धाम पवित्रं परमं भवान् -You are absolute Brahman and Holy of the Holiness
singulardualplural
3rd Personगच्छतिगच्छतःगच्छन्ति
2nd Personगच्छसिगच्छथःगच्छथ
1st Personगच्छामिगच्छावःगच्छामः
SanskritSanskrit It is the oldest living language and civilizational mark. The language of Rig Veda or Atharva Veda (10000 years old) is a pre-Sanskrit Vedic language. It has its own Pratisakhya (Grammar) and Nirukta (Vocabulary).  40% of Tamil is Sanskrit. Before the written form, it was in the form of oral tradition. Such is the case of  Six Kanda Ramayana. Before Valmiki, it was in Oral form. Sanskrit has been the language of  Jambudvipa. The mother tongue of Sunok, Vasistha, Viswamitra or grandparents of  Zarathustra (Resource person of Abrahamic Religions) was the language of Rig Veda. The legend goes that the origin of Sanskrit is the sky, therefore, it is called Deva Bhasa. has dual form which is not available in English
युवां गच्छथःYou two go
आवां गच्छावः – We two go ते गच्छतः They two go
1stअहम् आवाम् वयम्
2ndत्वम् युवाम्यूयम्
3rdसः 
सा 
तत् 
तौ
ते 
ते
ते
ताः
तानि
singulardualplural

To be (Verb) PRESENT TENSE

1st भवामि भवावः भवामः
2nd भवसि भवथः भवथ
3rd भवति भवतः भवन्ति

To be [Verb] PRESENT TENSE

1st अस्मि स्वः स्मः
2nd असि स्थः स्थ
3rd अस्ति स्तः सन्ति

धर्माविरुद्धो भूतेषु कामो अस्मि भरतर्षभ

अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् ।

Example of Verb 3rd person Singular Present Tense

  1. अथ केन प्रयुक्तोयं पापं चरति पूरुषः
  2. अथवा योगिनामेव कुले भवति धीमताम्
  3. अनन्यचेताः सततं यो मां स्मरति नित्यशः
  4. अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
  5. अन्यानि संयाति नवानि देही
  6. नवानि गृह्णाति नरोपराणि
  7. यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
  8. यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
  9. यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
  10. समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि
  11. यो विश्वाभि विपश्यति भुवना सं च पश्यति

Example of Verb 1ST person Singular Present Tense

धर्मसंस्थापनार्थाय संभवामि युगे युगे

READ

स्ति भागीरथीतीरे गृध्रकूट नाम्नि पर्वते महान् पर्कटीवृक्षः । तस्य कोटरे दैवदुर्विपाकात्गलित नख नयनो जरद्गव नामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावकरक्षां च करोति

  1. असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः
  2. अन्धं तमः प्रविशन्ति ये अविद्यामुपासते । 

Interrogative sentences

  1. कः गच्छति– Who is going ?
  2. किम् गच्छति- What is going ?
  3. किं तद्ब्रह्म किमध्यात्मं किं कर्म

किम् Pronoun- Asking Question

case’ विभक्तिSingular एकवचनम्Dual द्विवचनम्Plural बहुवचनम्
First प्रथमाकः- whoकौके
Second द्वितीयाकम्कौकान्
Third तृतीयाकेन by whomकाभ्याम्कैः
Fourth चतुर्थीकस्मैकाभ्याम्केभ्य:
Fifth पञ्चमीकस्मात् काभ्याम्केभ्यः
Sixth षष्ठीकस्य for whomकयोःकेषाम्
Seventh सप्तमीकस्मिन्कयोःकेषु

Ordinary Sanskrit Vocabulary

  1. अखण्डः complete
  2. अग्निवर्षणम् firing
  3. अग्रजा elder sister
  4. अग्रषितः forward
  5. अग्रे further
  6. अङ्कम् mark
  7. अङ्कियः digital
  8. अण्डम् egg
  9. अतिथिसत्कारः hospitality
  10. अतः therefore
  11. अत्र here
  12. अथवा or
  13. अद्य रात्रौ tonight
  14. अद्वितीयः unique
  15. अधिनियमः act (law)
  16. अधिपत्रम् warrant
  17. अधिवक्त्री Advocate (f)
  18. अनिच्छता reluctantly
  19. अनुमन्यते allow
  20. अनुज्ञापत्रम् license
  21. अन्त्यक्रिया funeral
  22. अन्यथा चिन्तनम् misunderstanding
  23. अपरिहार्यः inevitable
  24. अपि too, also, even
  25. अभिज्ञानम् recognition
  26. अयः iron
  27. अवकरकण्डोलः dustbin
  28. अवगुण्ठनम् veil
  29. अष्ठोरागः lipstick
  30. असूया jealousy