शालग्रामादिमूर्तिलक्षणकथनं
Agni Puran
भगवानुवाच
शालग्रामादिमूर्तेश्च वक्ष्येहं भुक्तिमुक्तिदाः ।४६.००१
वासुदेवोऽसितो द्वारे शालग्रामद्विचक्रकः ॥४६.००१
ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः ।४६.००२
सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः ॥४६.००२
पीतो निरुद्धः पद्माङ्गो वर्तुलो द्वित्रिरेखवान् ।४६.००३
कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ॥४६.००३
परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रकश्च विन्दुमान् ।४६.००४
स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः ॥४६.००४
नृसिंहः कपिकः स्थूलवक्रः स्यात्पञ्चविन्दुकः ।४६.००५
वराहः शक्तिलिङ्गः स्यात्तच्चक्रौ विषमौ सृतौ ॥४६.००५
इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः ।४६.००६
कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तकोऽसितः ॥४६.००६
हयग्रीवोङ्कुशावाररेखो नीलः सविन्दुकः ।४६.००७
वैकुण्ठः एकचक्रोऽब्जी मणिभिः पुच्छरेखकः ॥४६.००७
मत्स्यो दीर्घस्त्रिविन्दुः स्यात्काचवर्णस्तु पूरितः ।४६.००८
श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्तुलः ॥४६.००८
वामनो वर्तुलश्चातिह्रस्वो नीलः सविन्दुकः ।४६.००९
श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ॥४६.००९
अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्तिमान् ।४६.०१०
स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः(१) ॥४६.०१०
सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् ।४६.०११
त्रिचक्रश्चाच्युतो देवस्त्रिचक्रको वा त्रिविक्रमः ॥४६.०११
जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः ।४६.०१२
षट्वक्रश्चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः ॥४६.०१२
पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः ।४६.०१३
दशावतारो दशभिर्दशैकेनानिरुद्धकः ।४६.०१३
द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः ॥४६.०१३
शालग्रामादिपूजाकथनं
भगवानुवाच
शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते ।४७.००१
त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥४७.००१
मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका ।४७.००२
वराहस्य नृसिंहस्य वामनस्य च मुक्तये ॥४७.००२
चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु ।४७.००३
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥४७.००३
मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके ।४७.००४
प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ॥४७.००४
कृतमुद्रात्रयश्चक्राद्वहिः पूवे गुरुं यजेत् ।४७.००५
आप्ये गणं वायवे च धातारं नैरृते यजेत् ॥४७.००५
विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः ।४७.००६
विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥४७.००६
ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं ।४७.००७
पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं ॥४७.००७
आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।४७.००८
अस्तेन च समस्तेन स्ववीजेन यजेत्क्रमात् ॥४७.००८
पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना ।४७.००९
प्रणवेनार्चयेत्पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥४७.००९
विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।४७.०१०
शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते ॥४७.०१०
पूर्ववत्षोडशारञ्च सपद्मं मण्डलं लिखेत् ।४७.०११
शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत्(१) ॥४७.०११
पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैरासनं ददेत् ।४७.०१२
शिलां न्यसेद्द्वादशार्णैस्तृतीयं पूजनं शृणु ॥४७.०१२
अष्टारमब्जं विलिखेत्गुर्वाद्यं पूर्ववद्यजयेत् ।४७.०१३
अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् ।४७.०१३
पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा ॥४७.०१३
चतुर्विंशतिमूर्तिस्तोत्रकथनं
भगवानुवाच
ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः ।४८.००१
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं ॥४८.००१
ततो गदो माधवोरिशङ्खपद्मी नमामि तं ।४८.००२
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥४८.००२
भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् ।४८.००३
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥४८.००३
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।४८.००४
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥४८.००४
गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि ।४८.००५
हृषीकेशो गदाचक्री पद्मी चक्रशङ्खी च पातु नः ॥४८.००५
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।४८.००६
दामोदरः पद्मशङ्खगदाचक्री नमामि तं ॥४८.००६
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।४८.००७
सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥४८.००७
गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत्प्रभुः ।४८.००८
अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥४८.००८
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।४८.००९
अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥४८.००९
देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम् ।४८.०१०
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥४८.०१०
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि ।४८.०११
जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥४८.०११
शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।४८.०१२
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥४८.०१२
आदिमूत्तिर्वासुदेवस्तस्मात्सङ्कर्षणोभवत् ।४८.०१३
सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥४८.०१३
केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् ।४८.०१४
द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।४८.०१४
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥४८.०१४
Source: Agni Puran Chapter 46/47/48
Note: Saligram Gem is found in the Kali Gandaki River Nepal. The gem is highly respected and worship by the Hindus. But actually a saligram gem is Ammonite Fossil (65 Millions years).