Skip to content

Advocatetanmoy Law Library

Legal Database

United States Code

  • Title 1. General Provisions
  • Title 2. The Congress
  • Title 3. The President
  • Title 4. Flag and Seal, Seat of Government, and the States
  • Title 5. Government Organization and Employees
  • Title 6. Domestic Security
  • Title 7. Agriculture
  • Title 8. Aliens and Nationality
  • Title 9. Arbitration
  • Title 10. Armed Forces
  • Title 11. Bankruptcy
  • Title 12. Banks and Banking
  • Title 13. Census
  • Title 14. Coast Guard
  • Title 15. Commerce and Trade
  • Title 16. Conservation
  • Title 17. Copyrights
  • Title 18. Crimes and Criminal Procedure
  • Title 19. Customs Duties
  • Title 20. Education
  • Title 21. Food and Drugs
  • Title 22. Foreign Relations and Intercourse
  • Title 23. Highways
  • Title 24. Hospitals and Asylums
  • Title 25. Indians
  • Title 26. Internal Revenue Code
  • Title 27. Intoxicating Liquors
  • Title 28. Judiciary and Judicial Procedure
  • Title 29. Labor
  • Title 30. Mineral Lands and Mining
  • Title 31. Money and Finance
  • Title 32. National Guard
  • Title 33. Navigation and Navigable Waters
  • Title 35. Patents
  • Title 36. Patriotic and National Observances, Ceremonies, and Organizations
  • Title 37. Pay and Allowances of the Uniformed Services
  • Title 38. Veterans' Benefits
  • Title 39. Postal Service
  • Title 40. Public Buildings, Property, and Works
  • Title 41. Public Contracts
  • Title 42. The Public Health and Welfare
  • Title 43. Public Lands
  • Title 44. Public Printing and Documents
  • Title 45. Railroads
  • Title 46. Shipping
  • Title 47. Telecommunications
  • Title 48. Territories and Insular Possessions
  • Title 49. Transportation
  • Title 50. War and National Defense
  • Title 51. National and Commercial Space Programs
  • Title 52. Voting and Elections
  • Title 54. National Park Service and Related Programs

Read More

  • Home
    • About
  • UPDATES
  • Courts
  • Constitutions
  • Law Exam
  • Pleading
  • Indian Law
  • Notifications
  • Glossary
  • Account
  • Home
  • 2020
  • August
  • 5
  • अनित्यता-सूत्रम् – Anityata Sutram
  • Buddhist Sanskrit Texts

अनित्यता-सूत्रम् – Anityata Sutram

अनित्या वत संस्कारा उत्पादव्ययधर्मिनः । उत्पद्य हि निरूध्यन्ते तेषां व्युपशमः सुखम् ॥ यथाहि कुम्भकारेण मृत्तिकाभाजनं कृतम् । सर्वं भेदनपर्यन्तं सत्त्वानां जीवितं तथा ॥
1 min read
Print Friendly, PDF & Email

अनित्यता-सूत्रम्

ओं नमः सर्वज्ञाय ॥

१. एवं मया श्रुतम्, एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म  जेतवनेऽनाथपिण्डस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः ॥

२. तत्र खलु भगवान् भिक्षूनामन्त्रयते स्म । अनित्यता भिक्षवः सर्वसंस्कारा अध्रुवा अनास्वासिका विपरिणामधर्मानः । यद्यावद्भिक्षवः सर्वेभ्यः संस्कारेभ्योऽलं निर्वेतुमलं विरक्तुमलं विमोक्तुम् ॥

३. सर्वेषां सत्त्वानां सर्वेषां भूतानां सर्वेषां प्राणिनामामरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

४. येऽपि ते भिक्षवो गृहपतयो महासालकुला ब्राह्मणमहासालकुला क्षत्रियो महासालकुला आसां महाधना महाभोगाः प्रभूतमणिमा निष्कमुक्तावैडूर्यशंखशिलाप्रवालजातरूपरजतवित्तोपकरणाः प्रभूतधनधान्यकोष्ठागारसन्निचयाः प्रभूतदासिदासकर्मकरपौरुषेयाः प्रभूतमित्रामात्यज्ञातिसालोहितास्, तेषामपि मरणान्तं जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

५. येऽपि ते भिक्षवः राजानः क्षत्रियाश्च मूर्ध्नाभिषिक्ता जानपदैश्वर्यास्थामवीर्यमनुप्राप्ता महान्तं पृथ्वीमण्डलमभिनिर्जित्यावसन्ति, तेषामपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

येऽपि ते भिक्षव ऋषयो वानप्रस्थाः प्रमुक्तफलाहाराः प्रमुक्तफलभोजिनः प्रमुक्तफलेन यापन्ति, तेषामपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

७. येऽपि ते भिक्षवः कामावचरा देवाश्चातुर्महाराजिका देवास्त्रयस्त्रिंशा देवा यामा देवास्तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवास्, तेषामपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

८. येऽपि ते भिक्षवो रूपिनो देवाः, प्रथमध्यानलाभिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणा, द्वितीयध्यानलाभिनः परित्तशुभा अप्रमाणशुभा आभास्वरास्, तृतीयध्यानलाभिनः परित्तशुभा अप्रमाणशुभाः शुभकृत्स्नाश्, चतुर्थध्यानलाभिनोऽनभ्रकाः पुण्यप्रसवा वृहत्फला असंज्ञिसत्त्वा अवृहा  अतपाः सुदर्शाः सुदर्शना अकनिष्ठाश्च देवास्, तेषामपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

९. येऽपि ते भिक्षवोऽरूपिनो देवा आकाशानन्त्यायतनोपगा विज्ञानानन्त्यायतनोपगा आकिंचित्यायतनोपगा नैवसंज्ञानासंज्ञायतनोपगाश्च देवाश्च, तेषामपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् । त्रैधातुकमिदम् ॥

१०. येऽपि ते भिक्षवोऽर्हन्तः क्षीणाश्रवा कृतकृत्याः कृतकरणीया अपहृतभारा अनुप्राप्तस्वकार्थाः परिक्षीणभवसंयोजनाः सम्यगाज्ञासुविमुक्तचित्ताः सर्वचेतोवसिपरमपारमिताप्राप्तास्, तेषामपि काया निक्षेपणधर्माः ॥

११. येऽपि ते भिक्षवः प्रत्येकबुद्धाः खड्गविषाणकल्पा एकमात्मानं दमन्ति एकमात्मानं शमयन्ति एकमात्मानं परिनिर्वापयन्ति, तेषामप्ययं कायो निक्षेपणधर्मः ॥

१२. येऽपि ते भिक्षवस्तथागता अर्हन्तः सम्यक्संबुद्धा दशबलबलिनः उदारार्षभाः सम्यक्सिंहनादनादिनश्चतुर्वैशारद्यं, धर्मारोहणवैशारद्यं सर्वधर्मदेशनावैशारद्यं निर्वाणमार्गावतारणवैशारद्यमाश्रवज्ञानप्रहाणवैशारद्यं, विशदादृढनारायणसंहतकायास्, (अस्३४) तेषामप्ययं कायो निक्षेपणधर्मः ॥

१३. तद्यथापि नाम भिक्षवः कुम्भाकारकृतानि भाण्डा आमानि वा पक्वानि वा भेदनपर्यन्तानि भेदनपर्यवसान्य्, एवमेव भिक्षवः सर्वेषां सत्त्वानां सर्वेषां भूतानां सर्वेषां प्राणिनां मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणम् ॥

१४. इदमवोचद्भगवान्, इदमुक्त्वा सुगतो ह्यथापरावोचत्शास्ता ।

अनित्या वत संस्कारा उत्पादव्ययधर्मिनः ।
उत्पद्य हि निरूध्यन्ते तेषां व्युपशमः सुखम् ॥
यथाहि कुम्भकारेण मृत्तिकाभाजनं कृतम् ।
सर्वं भेदनपर्यन्तं सत्त्वानां जीवितं तथा ॥
यथा फलानां पक्वानां शश्वत्पतनतो भयम् ।
तथा संस्कारजाः सत्त्वानां नित्यं मरणतो भयम् ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगाश्च वियोगान्ता मरणान्तं हि जीवितम् ॥

१५. इदमवोचद्भगवानात्तमनस्ते च भिक्सवस्ते च पर्षदो भगवतो भाषितमभ्यनन्दन् ॥

इत्यार्यानित्यतासूत्रं समाप्तम् ॥


Related

Tags: Buddhist Library

Continue Reading

Previous: अध्यर्धशतिका प्रज्ञापारमिता – भगवती प्रज्ञापारमिता

Indian Supreme Court Digest

  • Unexplained inordinate delay must be taken into consideration as a very crucial factor and ground for quashing a criminal complaint (SC-18/05/2023)
  • For passing order u/s 319 CrPC, ‘satisfaction’ as mentioned in para no106 of Hardeep Singh case is sufficient (SC-2/06/2023)
  • ISKCON leaders, engage themselves into frivolous litigations and use court proceedings as a platform to settle their personal scores-(SC-18/05/2023)
  • High Court would not interfere by a Revision against a decree or order u/s 6 of SRA if there is no exceptional case (SC-2/4/2004)
  • Borrower may file a counterclaim either before DRT in a proceeding filed by Bank under RDB Act or a Civil Suit under CPC-SC (10/11/2022)

Write A Guest Post

Current Posts

Unexplained inordinate delay must be taken into consideration as a very crucial factor and ground for quashing a criminal complaint (SC-18/05/2023)
15 min read
  • Criminal Procedure Code 1973

Unexplained inordinate delay must be taken into consideration as a very crucial factor and ground for quashing a criminal complaint (SC-18/05/2023)

For passing order u/s 319 CrPC, ‘satisfaction’ as mentioned in para no106 of Hardeep Singh case is sufficient (SC-2/06/2023)
8 min read
  • Criminal Procedure Code 1973

For passing order u/s 319 CrPC, ‘satisfaction’ as mentioned in para no106 of Hardeep Singh case is sufficient (SC-2/06/2023)

Ghanshyam Vs Yogendra Rathi (02/06/2023)
8 min read
  • Supreme Court Judgments

Ghanshyam Vs Yogendra Rathi (02/06/2023)

Indian Lok Sabha Debates on The Railways Budget 2014-15 (10/06/2014)
198 min read
  • Indian Parliament

Indian Lok Sabha Debates on The Railways Budget 2014-15 (10/06/2014)

  • DATABASE
  • INDEX
  • JUDGMENTS
  • CONTACT US
  • DISCLAIMERS
  • RSS
  • PRIVACY
  • ACCOUNT
Copyright by Advocatetanmoy.