संकल्प मंत्र
Before starting Puja or any virtuous work invoke the sankalpa mantra
- Sprinkle fresh water on your head and body
- Do Achman (3 times) with fresh water
- Put a Bivhuti mark on your forehead
Then
With folded hand …closed eyes …in meditation mode …think that you are standing in front of mount Kailasa and asking for permission from 11 Rudras , 12 Gananayakas , 64 Yoginee mothers , 12 Adityas , 10 Dikpalas , Mahendra – Varun – Yama and Aswin Kumaras
MULA SANKALPA
Siva Sankalpa from Yayur Veda
यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥
येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु ॥
यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु ।
यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु ॥
येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु ॥
यस्मिन्न् ऋचः साम यजूम्षि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः ।
यस्मिम्श् चित्तम् सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु ॥
सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव ।
हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु ॥
Samanya Sankalpa Mantra [संकल्प]
Take water , Kusa and Haritaki in a small pot on your right hand , place your left hand below the right hand and chant the following sankalpa mantras …
ॐ विष्णुर्विष्णुर्विष्णुः।
ॐ नमः परमात्मने, श्रीपुराणपुरुषोत्तमस्य श्रीविष्णोराज्ञया प्रवर्तमानस्याद्य श्रीब्रह्मणो द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे प्रथमचरणे जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे पुण्यप्रदेशे बौद्धावतारे वर्तमाने …………संवत्सरे
महामांगल्यप्रदे मासानाम् उत्तमे ………मासे ………..पक्षे ……….तिथौ ………….वासरान्वितायाम् ………..नक्षत्रे ………राशिस्थिते सूर्ये ……………….राशिस्थितेषु चन्द्रभौमबुधगुरुशुक्रशनिषु सत्सु शुभे योगे शुभकरणे एवं गुणविशेषणविशिष्टायां शुभ पुण्यतिथौ
सकलशास्त्र श्रुति स्मृति पुराणोक्त फलप्राप्तिकामः ………गोत्रोत्पन्नः ……….. नाम अहं ममात्मनः सपुत्रस्त्रीबान्धवस्य ………….. अनुग्रहतो ग्रहकृतराजकृतसर्व-विधपीडानिवृत्तिपूर्वकं नैरुज्यदीर्घायुः पुष्टिधनधान्यसमृद्ध्यर्थं श्री ………… प्रसादेन सर्वापन्निवृत्तिसर्वाभीष्टफलावाप्तिधर्मार्थ- काममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा ………..देवताप्रीत्यर्थं ………………. किरष्ये/करिष्यामि।
ॐ शिवसंकल्पम् अस्तु ….शिवसंकल्पम् अस्तु ……शिवसंकल्पम् अस्तु
Note
In the blank space put the needful articles and the name of Jajman
Om Namah Paramatmane, in the second half of the Vaivasvata Manvantara, in the twenty-eighth Kali Yuga, in the second half of the Swetavaraha Kalpa, in the present …………year of the Kashyapa Buddha incarnation, in Jambudvipa, in the Part of Bharata of Bharatavarsha, in Brahmavarta, in Aryavarta………. etc……. Translation
Tagged: HinduReligion
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library